SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ १ ६०१ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [चू० ५३४-५९२] से किं तं णिक्खेवे ? इत्यादि । जो सामन्नत्थो सव्वज्झयणेसु स ओहो, तस्स णिक्खेवो ओघणिप्फण्णो भण्णति । अहिकतज्झयणस्स जणामं तस्स जो णिक्खेवो स णामणिप्फण्णो । सुत्ते उच्चारिते पदच्छेदे क जधासंभवं पदाणं जो णिक्खेवो सो सुत्तालावयणिप्फण्णो । से किं तं ओहणिप्फण्णे ? इत्यादि सुत्तं कंठं जाव से किं तं [आगमतो] भावअज्झीणे इत्यादि, चोद्दसपुव्वधरस्स आगमोवउत्तस्स अंतमुहुत्तमेत्तोवयोगकाले अत्थलंभोवयोगपज्जवा जे ते समयावहारेणं अणताहि वि ओसप्पिणि- उस्सप्पिणीहिं णो अवहिज्जंति त्ति अतो भणितं आगमतो भावअज्झीणं जाणए उवउत्तेत्यर्थः । णोआगमतो भावज्झीणं वायणायरियस्स उवयोगभावो आगमो, वइ - काययोगा 10 अणागमो, एवं णोआगमो भवति । सेसं कंठं । से किं तं आये ? इत्यादि सुत्तं कंठं जाव संतसारसावतेज्जस्साऽऽए त्ति संत श्रीरादिषु विद्यमानम्, सावतेज्जं स्वाधीनं दाना - ऽऽक्षेप - ग्रह - मोक्ष-भागेषु । से कंठं । 5 से किं तं झवणा ? इत्यादि । णाणादीणं वड्डी इच्छिज्जति, जा पुण सिं 15 खवणा सा अप्पसत्था भवति, सेसं कंठं । [हा० ५३४-५९२] से किं तं निक्खेवे इत्यादि । निक्षेप इति शब्दार्थ : पूर्ववत्, त्रिविधः प्रज्ञप्तः, तद्यथा- ओघनिप्पन्न इत्यादि, तत्र ओघो नाम सामान्यं श्रुताभिधानं तेन निष्पन्न ओघनिष्पन्न इति, एवं नाम - सूत्रालापकेष्वपि वेदितव्यम् । नवरं नाम वैशेषिकमध्ययनाभिधानम्, सूत्रालापका : पदविभागपूर्वका इति । सेकिं 20 तं ओहनिप्फन्ने इत्यादि, चतुर्विधः प्रज्ञप्तः, तद्यथा- अध्ययनम् अक्षीणम् आय: क्षपणा । से किं तं अज्झयणे इत्यादि सुगमं यावद् अज्झप्पस्साऽऽणयणमित्यादि, इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च अज्झप्पस्स चित्तस्स आणयणं पगारसगार-आगार-णगारलोवाओ अज्झयणं, इदमेव संस्कृतेऽध्ययनम्, आनीयते चानेन शोभनं चेतः, अस्मिन् सति वैराग्यभावात् । किमित्येतदेवम् ?, यतः अस्मिन् सति १. सामत्थो जे२ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy