SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ४३५-४३९] ४९६ प्रमीयते स इति वा प्रमाणम्, भाव एव प्रमाणं भावप्रमाणम्, भावसाधनपक्षे प्रमिति: वस्तुपरिच्छेदस्त तुत्वाद् भावस्य प्रमाणताऽवसेया । तच्च भावप्रमाणं त्रिविधं प्रज्ञप्तम्, तद्यथा- गुणप्रमाणमित्यादि, गुणो ज्ञानादिः, स एव प्रमाणं गुणप्रमाणम्, प्रमीयते च गुणैर्द्रव्यम्, गुणाश्च गुणरूपतया प्रमीयन्तेऽत: प्रमाणता । तथा नीतयो नया: अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः, त एव प्रमाणं नयप्रमाणम् । सङ्ख्यानं 5 सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम् । नय-सङ्ख्ये अपि गुणत्वं न व्यभिचरतः, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते । तत्र गुणप्रमाणं द्विधाजीवगुणप्रमाणं च अजीवगुणप्रमाणं च । तत्राल्पवक्तव्यत्वादजीवगुणप्रमाणमेव तावदाह - से किं तं अजीवगुणप्पमाणे इत्यादि, एतत् सर्वमपि पाठसिद्धम् । नवरं परिमण्डलसंस्थानं वलयादिवत्, वृत्तमयोगोलकवत्, त्र्यम्रं त्रिकोणं शृङ्गाटकफलवत्, 10 चतुरनं समचतुष्कोणम्, आयतं दीर्घमिति । [सू० ४३५] से किं तं जीवगुणप्पमाणे ? जीवगुणप्पमाणे तिविहे पण्णत्ते । तंजहा- णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे य। सू० ४३६] से किं तंणाणगुणप्पमाणे? णाणगुणप्पमाणे चउव्विहे 15 पण्णत्ते । तं०-पच्चक्खे अणुमाणे ओवम्मे आगमे । [सू० ४३७] से किं तं पच्चक्खे ? पच्चक्खे दुविहे पण्णत्ते । तंजहा- इंदियपच्चक्खे य णोइंदियपच्चक्खे य ।। [सू० ४३८] से किं तं इंदियपच्चक्खे ? इंदियपच्चरखे पंचविहे पण्णत्ते । तंजहा- सोइंदियपच्चक्खे चक्खुरिंदियपच्चक्खे 20 घाणिंदियपच्चक्खे जिभिंदियपच्चक्खे फासिंदियपच्चक्खे । सेतं इंदियपच्चक्खे। [सू० ४३९] से किं तंणोइंदियपच्चक्खे ? णोइंदियपच्चक्खे तिविहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy