SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ४१८] णारगाणं वेउव्विगा बद्धेल्लया जावंत एव णारगा, ते पुण असंखेज्जा, असंखेज्जाहिं ओसप्पिणीहिं कालप्पमाणं, खेत्तओ असंखेज्जाओ सेढीओ, तासिं पदेसमेत्तं णारा । आह- पयरं पि असंखेज्जाओ सेढीओ, आयरिय आह- सगलपतरसेढीओ ताव न भवति, जदि होंतीओ तो पयरं चेव भण्णंतं । आह- तो ताओ सेढीओ किं देसूणपतरवत्तिणीओ होज्जा ? तिभाग - चउभागवत्तिणीओ होज्जा ? भण्णति - ताओ 5 णं सेढीओ पतरस्स असंखेज्जतिभागो, एयं विसेसिततरं परिसंखाणं कयं होति । अहवा इदमण्णं विसेसिततरं विक्खंभसूईए परिसंखाणं भण- तासणं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं, किं भणितं होइ ? अंगुलविक्खंभे खेत्ते जो पएसरासी तस्स असंखेज्जाई वग्गमूलाई, तंजापढमं वग्गमूलं बितियं तइयं जाव असंखेज्जइमं ति, तस्स अंगुलविक्खंभखेत्तवत्तिणो 10 सेढीरासिस्स जं पढमं वग्गमूलं तं बितिएण वग्गमूलेण पडुप्पातिज्जति, एवइयाओ सेढीओ विक्खंभसूई | अहवा इदमण्णेण प्पगारेण पमाणं भण्णइ, तंजहा - अहवणमंगुलबितियवग्गमूलघणप्पमाणमेत्ताओ सेढीओ, तस्सेवंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं बितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभसूई, तासि णं सेढीणं पएसरासिप्पमाणमेत्ता नारगा तस्सरीराई च । तेसिं पुण ठवणंगुलेणं 15 णिदरिसणं- बे छप्पण्णाई सेढिसताई अंगुलबुद्धीए घेप्पंति, तस्स पढमं वग्गमूलं सोलस, बितियं चत्तारि, ततियं दोण्णि, तं पढमं सोलसयं बितिएण चउक्कण वग्गमूलेण गुणियं चउसट्ठी जाया, बितियवग्गमूलस्स वि चउक्कयस्स घणा चेव चउसट्ठी भवति, एत्थ पुण गणितधम्मो अणुयत्तिओ होति, जदि बहुयं थोवेण गुणिज्जति दो पगारा गुणिता, इहरहा तिण्णि वि हवंति । इमो तइओ पगारो - अंगुलबितियवग्गमूलं 20 पढमवग्गमूलपडुप्पण्णं, षोडशगुणाश्चत्वार इत्यर्थः, एवं पि सा चेव चउसट्ठी भवति । ते सव्वे रासी सब्भावतो असंखेज्जा दट्ठव्वा । एवं ताइं नारगवेडव्वियाइं बद्धाई । मुक्काई जहोहियओरालियाई, एवं सव्वसरीरीणं सव्वसरीराई मुक्काई भाणियव्वाई, वणस्सइतेया-कम्माई मोत्तुं । देव णारगाणं तेया- कम्माई दुविहारं पि १. जो अणं - सेढीओ जे१ । जो अनंत सेढीओ जे२ पा० ॥ Jain Education International ४६२ For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy