SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ४६१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् चेव भण्णंतं । आह-तो ताओ सेढीतो किं देसूणपतरवत्तिणीतो होज्जा ? अद्धपयरवत्तिणीतो होज्जा ? तिभाग-चतुभागवत्तिणीतो होज्जा ?, भण्णति- ताओ णं सेढीतो पतरस्स असंखेज्जतिभागो, एवं विसेसियतरं परिसंखाणं कतं होति । अहवा इदमण्णं विसेसियतरं विक्खंभसूयीए परिसंखाणं भण्णति- तासि णं सेढीणं 5 विक्खंभसूयी अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं । किं भणितं होति ? अंगुलविक्खंभे खेत्ते जो पदेसरासी तस्स असंखेज्जाइं वग्गमूलाई, तंजहापढमं वग्गमूलं बितियं ततियं जाव असंखेज्जतिमं ति, तस्स अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं पढम वग्गमूलं तं बितिएण वग्गमूलेण पडुप्पाइज्जति एवतियाओ सेढीओ सूई । अहवा इय(द)मण्णेण प्पगारेण प्पमाणं भण्णति, जहा- अहवण 10 अंगुलबितियवग्गमूलघणप्पमाणमेत्तातो सेढीतो, तस्सेवंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं बितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभसूयी, तासि णं सेढीणं पदेसरासिप्पमाणमेत्ता णारगा तस्सरीराइं च। तेसिं पुण ठवणंगुलेणं णिदरिसणं बेछप्पण्णाई २५६ सेढिसताई अंगुले बुद्धीए घेप्पंति, तस्स पढमं वग्गमूलं सोलस १६, बितियं चत्तारि ४, ततियं दोण्णि २, तं पढमं सोलसयं बितिएणं 15 चउक्कएण वग्गमूलेण गुणितं चउसट्ठी ६४ जाता, बितियवग्गमूलस्स वि चउक्कयस्स घणो चेव चउसट्ठी ६४ भवति । एत्थं पुण गणियधम्मो अणुवत्तितो होति, जति बहुयं थोवेण गुणिज्जति तेण दो पगारा भणिता, इहरहा तिण्णि वि भवंति । इमो ततितो पगारो- अंगुलबितियवग्गमूलस्स पडुपण्णं, भागहार इत्यर्थः, एवं पि सा चेव चतुसट्ठी भवति । एते सव्वे रासी सब्भावतो असंखेजा दट्ठव्वा । एताई णारगवेउब्वियाई बधाई, 20 मुक्काइं जहोहिओरालियाई । एवं सव्वसरीरीणं सव्वसरीराई मुक्काइं भाणितव्वाई, वणस्सतितेया-कम्माई मोत्तुं । देव-णारगाणं तेया-कम्माइं दुविहाई पि सट्ठाणवेउब्वियसरिसाइं । सेसाणं वणस्सतिवज्जाणं सट्ठाणोरालियसरिसाई। [हा० ४१८] णेरइयाणं भंते ! इत्यादि विसेसिय णारगादीणमिदाणिं भण्णति। णारगाणं ओरालियसरीरा बद्धेल्लया णत्थि, ओरालियसरीरदव्वग्गहणअभावत्तणतो १. मूलपडुप्पणं जे२ ॥ २. भण्णति जे२ विना ॥ ३. असंखा दट्ठव्वा जे२ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy