SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 5 [सू० ४८९] बद्धाउए णं भंते ! बद्धाउए त्ति कालतो केवचिरं होति ? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडीतिभागं । १३ [सू० ४९०] अभिमुहनामगोत्ते णं भंते ! अभिमुहनामगोत् कालतो केवचिरं होति ? जहन्नेणं एक्वं समयं उक्कोसेणं अंतोमुहुत्तं । " [सू० ४९१] इयाणिं को णओ कं संखं इच्छति ? - तत्थ गमसंगह - ववहारा तिविहं संखं इच्छंति, तंजहा एक्कभवियं बद्धाउयं अभिमुहनामगोत्तं च । उजुसुओ दुविहं संखं इच्छति, तंजहा - बद्धाउयं 10 च अभिमुहनामगोत्तं च । तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति । सेतं जाणयसरीर-भवियसरीरवइरित्ता दव्वसंखा । सेतं नोआगमओ दव्वसंखा । ← सेतं दव्वसंखा । १४ [सू० ४९२] [१] से किं तं ओवमसंखा ? ओवमसंखा चउव्विहा पण्णत्ता । तंजहा-अत्थि संतयं संतएणं उवमिज्जइ १, अत्थि संतयं 15 असंतएण उवमिज्जइ २, अत्थि असंतयं संतएणं उवमिज्जइ ३, अत्थि असंतयं असंतएणं उवमिज्जड़ ४ । ५४१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [सू० ४८८ ] एगभविए णं भंते ! एगभविए त्ति कालतो केवचिरं होति ? जहणणेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी | 20 [२] तत्थ संतयं संतएणं उवमिज्जइ जहा - संता अरहंता संतएहिं पुरवरेहिं संतएहिं कवाडएहिं संतएहिं वच्छएहिं उवमिज्जंति, तंजहापुरवरकवाडवच्छा फलिहभुया दुंदुभित्थणियघोसा । सिरिवच्छंकियवच्छा सव्वे वि जिणा चउव्वीसं ॥ ११९ ॥ १९ २० [३] संतयं असंतएणं उवमिज्जइ जहा - संताइं नेरइयतिरिक्खजोणिय - मणूस - देवाणं आउयाइं असंतएहिं पलिओवमसागरोवमेहिं उवमिज्जंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy