SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ५४० - अनुयोगद्वारसूत्रम् [ सू० ४७७-४९६] [णेगमस्स आगमतो] दव्वसंखाओ । [२] एवामेव ववहारस्स वि । [३] संगहस्स एको वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा [आगमओ] दव्वसंखा वा दव्वसंखाओ वा [सा एगा दव्वसंखा । [४] उज्जुसुयस्स [एगो अणुवउत्तो] आगमओ एका दव्वसंखा, पुहत्तं 5 णेच्छति । [५] तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ? जति जाणए अणुवउत्ते ण भवति । सेतं आगमओ दव्वसंखा। सू० ४८४] से किं तं नोआगमतो दव्वसंखा ? दव्वसंखा तिविहा पं० । तं०-जाणयसरीरदव्वसंखा भवियसरीरदव्वसंखा जाणगसरीर- 10 भवियसरीरवतिरित्ता दव्वसंखा। _[सू० ४८५] से किं तं जाणगसरीरदव्वसंखा ? जाणगसरीरदव्वसंखा- संखा ति पयत्थाहिकारजाणगस्स जं सरीरयं ववगय-चुयचइत-चत्तदेहं जीवविप्पजढं जाव अहो ! णं इमेणं सरीरसमूसएणं संखा ति पयं आघवितं जाव उवदंसियं, जहा को दिटुंतो ? अयं घयकुंभे 15 आसि । सेतं जाणगसरीरदव्वसंखा । [सू० ४८६] से किं तं भवियसरीरदव्वसंखा? भवियसरीरदव्वसंखा जे जीवे जोणीजम्मणणिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं संखा ति पयं सेकाले सिक्खिस्सति, जहा को दिटुंतो? अयं घयकुंभे भविस्सति । सेतं भवियसरीरदव्वसंखा। 20 [सू० ४८७] से किं तं जाणयसरीर-भवियसरीरवइरित्ता दव्वसंखा? जाणयसरीर- भवियसरीरवइरित्ता दव्वसंखा तिविहा पण्णत्ता। तंजहाएगभविए बद्धाउए अभिमुहणामगोत्ते य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy