SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ५९३ - ६००] ६०६ से पत्तलक्खविण णिक्खिप्पड़, कम्हा ? लाघवत्थं । इतो अत्थि ततिये अणुओगद्दारे अणुगमे त्ति, तहिं णं णिक्खित्ते इहं णिक्खित्ते भवति इहं वा णिक्खित्ते तहिं णिक्खित्ते भवति, तम्हा इहं ण णिक्खिप्पड़, तहिं चेवं णिक्खिप्पिस्स । सेतं निक्खेवे । [चू० ५९३-६०० ] से किं तं णामणिप्फण्णे ? इत्यादि सुत्तं कंठं जाव जस्स सामाणितो० गाहा । यस्य ययोः येषां वा सामाणितो त्ति अप्रवसितः । 5 जो समो० गाहा कंठा । जध मम० गाहा । तेण सो समणो भावसामादिययुक्तो भवति । णत्थि य से० गाहा । भावसामायिकयुक्तस्य अन्यः श्रमणपर्यायः । उदग गिरि० गाहा । सारदसलिलं व सुद्धहियतो । परीसहोवसग्गवाउणा गिरि व्व णिप्पकंपो। जलणो इव तवतेयसा जुत्तो । सागरो इव गुणरयणपुण्णो, णाणादीहिं वा अगाहो, अगाहत्तणतो चेव गंभीरो वा । गगणं व णिरालंबो सयणादिसु । तरू 10 विव समो सुह- दुक्खकरेसु । भमरो इव अणियतवृत्ती । संसारभावेसु णिच्चुव्विग्गो मियो इव । धरणिरिव सव्वफासविसहो । जलरुहं व जधा पंके जातं जले संवुडुं णोवलिप्पति पंकरयेणं तहा भावसामाइयट्ठितो कामेसु जातो भोगेसु संवुड्डो गोवलिप्पति म- भोगेसु । रविरिव तमण्णाणविघातकरे । पवणो इव अपडिबद्धो गामगरादिसु । काम तो समणो० गाहा कंठा । गतो णिक्खेवो । [ हा० ५९३ - ६०० ] से किं तं नामनिप्फण्णे इत्यादि । सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणमन्येषाम्, शब्दार्थोऽस्य पूर्ववत् । से समासतो चउव्विहे पण्णत्ते इत्यादि सुगमं यावत् जस्स सामाणिओ गाहा, यस्य सत्त्वस्य सामानिक: सन्निहित आत्मा, क्व ? संयमे मूलगुणेषु [नियमे उत्तरगुणेषु ] तपसि अनशनादौ 20 सर्वकालव्यापारात्, तस्येत्थम्भूतस्य सत्त्वस्य सामायिकं भवति । इतिशब्द: सारप्रदर्शनार्थः, एतावत् केवलिभाषितमिति गाथार्थः । १. गिरिरिव २ ॥ २. तरुरिव जे२ ॥ Jain Education International For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy