SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ३७१ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [हा० ३३३-३३८] से किं तं अंगुले ? अंगुले, आत्माङ्गुलम् उच्छ्रयाङ्गुलं प्रमाणाङ्गुलम् । तत्राऽऽत्माङ्गुलं प्रमाणानवस्थितेरनियतम् । उच्छ्रयाङ्गुलं तु परमाण्वादिक्रमायातमवस्थितम्, उस्सेहंगुलाओ य कागणीरयणमाणमाणीतं, तओ वि वद्धमाणसामिस्स अद्धंगुलप्पमाणं, ततो य पमाणाओ जस्संगुलस्स प्पमाणमाणिज्जति 5 तं पमाणंगुलं अवत्थितमेव, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयात्, विशेषणवत्यनुसारतस्तु विज्ञेयमिति । 5 नव मुखान्यात्मीयान्येव पुरुष: प्रमाणयुक्तो भवति । द्रौणिकः पुरुषो मानयुक्तो भवति, महत्यां जलद्रोण्यामुदकपूर्णायां प्रवेशे जलद्रोणोज्झनात् तावन्मात्रोनायां वा पूरणादित्यर्थः । तथा सारपुद्गलोपचितत्वात् तुलारोपितः सन्नर्द्धभारं तुलयन् पुरुष 10 उन्मानयुक्तो भवति । तत्र उत्तमाः सकलगुणोपेता भवन्ति । आह च- माणुम्माण गाहा, उक्तलक्षणमानोन्मान - प्रमाणयुक्ताः, लक्षण - व्यञ्जन - गुणैरुपेताः, तत्र लक्षणानि स्वस्तिकादीनि व्यञ्जनानि मशादीनि, गुणाः क्षान्त्यादय:, उत्तमकुलप्रसूता उत्तमपुरुषा मुणितव्या इति गाथार्थ: । उत्तमादिविभागप्रदर्शनार्थमेवाऽऽह - होंति पुण गाहा । भवन्ति पुन: 15 अधिकपुरुषाः चक्रवर्त्यादयः अष्टशतमङ्गुलानाम् उव्विद्धा उम्मिता उच्चैस्त्वेन वा । पुनः शब्दोऽनेकभेदसंदर्शकः । षण्णवतिमधमपुरुषाः । चतुरुत्तरं शतमिति गम्यते, मज्झमिल्ला उ मध्यमाः, तुशब्दो यथानुरूपं शेषलक्षणादिभावाऽभावप्रतिपादनार्थमिति गाथार्थः । स्वरादीनां प्राधान्यमुपदर्शयन्नाह - हीणा वा गाहा । उक्तलक्षणं मानमधिकृत्य हीना 20 वा अधिका वा, ये खलु स्वर - सत्त्व - सारपरिहीना: (णाः), स्वर: आज्ञापकप्रकृतिः गम्भीरो ध्वनि:, सत्त्वम् अदैन्यावष्टम्भः, सारः शुभपुद्गलोपचयः । त एवम्भूताः उत्तमपुरुषाणां पुण्यभाजाम् अवशाः परतन्त्राः प्रेष्यत्वमुपयान्ति । उक्तं च अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥ १॥ [ ] इति गाथार्थः । १. अवश पर प्र० ॥ Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy