SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आमुखम् महता परिश्रमेण जैनसङ्घस्य पुरस्ताद् मुद्रयित्वा उपन्यस्तः । समग्रोऽपि जैनसङ्घः तैरुपकृतः। अतस्तेषामपि वन्दनं विदधामि । देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शङ्खश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्नं कार्यमिदमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय इह जिनालये मूलनायकरूपेण विराजमानस्य भगवतः श्री आदिनाथस्वामिनः श्री चिन्तामणिपार्श्वनाथस्वामिनश्च तथा शासनाधिपतेः श्रीमहावीरस्वामिनः करकमलेऽद्य श्री पितृगुरुचरणानां द्वाचत्वारिंशत्तम्यां स्वर्गवासतिथौ भक्तिभरनिर्भरेण चेतसा भगवद्वचनात्मकमेव पुष्परूपमेतं ग्रन्थं निधाय अनन्तशः प्रणिपातपूर्वकं भगवन्तं श्री महावीरं महयाम्येतेन कुसुमेन । इत्यावेदयति - श्रीचिंतामणि पार्श्वनाथ जैनमंदिर पूज्यपाद-आचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारऋषिकेश राजमार्ग, भूपतवाला, पूज्यपाद-आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यहरिद्वार, पीन-२४९४१० (उ.प्र.) पूज्यपाद-गुरुदेव-मुनिराजश्रीभुवनविजयान्तेवासी विक्रमसं० २०५६ महा सुदि ८, मुनि जम्बूविजयः ता. १३-२-२००० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy