SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ३१३-३२९ ] ३५६ [सू० ३२४] से किं तं ओमाणे ? ओमाणे जण्णं ओमिणिजति। तंजहा-हत्थेण वा दंडेण वा धणुएण वा जुगेण वा णालियाए वा अक्खेण वा मुसलेण वा।। दंडं धणू जुगं णालिया य अक्ख मुसलं च चउहत्थं । दसनालियं च रज्जु वियाण ओमाणसण्णाए ॥९३॥ 5 वत्थुम्मि हत्थ मिजं खित्ते दंडं धणुं च पंथम्मि । खायं च नालियाए वियाण ओमाणसण्णाए ॥१४॥ [सू० ३२५] एतेणं ओमाणपमाणेणं किं पओयणं ? एतेणं ओमाणप्पमाणेणं खाय-चिय-करगचित-कड-पड-भित्तिपरिक्खेवसंसियाणं दव्वाणं ओमाणप्पमाणनिव्वत्तिलक्खणं भवति । 10 सेतं ओमाणे। [सू० ३२६] से किं तं गणिमे ? गणिमे जण्णं गणिजति । तंजहाएक्को दसगं सतं सहस्सं दससहस्साई सतसहस्सं दससतसहस्साई कोडी। [सू० ३२७] एतेणं गणिमप्पमाणेणं किं पओयणं ? एतेणं गणिमप्पमाणेणं भितग-भिति-भत्त-वेयण-आय-व्वयनिव्विसंसियाणं 15 दव्वाणं गणिमप्पमाणनिव्वित्तिलक्खणं भवति । सेतं गणिमे । [सू० ३२८] से किं तं पडिमाणे ? पडिमाणे जण्णं पडिमिणिजइ। तंजहा-गुंजा कागणी निप्फावो कम्ममासओ मंडलओ सुवण्णो । पंच गुंजाओ कम्ममासओ, कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ, तिण्णि निप्फावा कम्ममासओ, एवं चउक्को कम्ममाओ । बारस 20 कम्ममासया मंडलओ, एवं अडयालीसाए [कागणीए| मंडलओ । सोलस कम्ममासया सुवण्णो, एवं चउसट्ठीए [कागणीए| सुवण्णो । यू० ३२९] एतेणं पडिमाणप्पमाणेणं किं पओयणं ? एतेणं ३४ . ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy