SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ३६७ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् जातं ? वित्थरो आयामतो य सत्तरज्जू बाहल्लतो रज्जूए असंखभागेण अधिगाओ छ रज्जू, एवं एस लोगो ववहारतो सत्तरज्जुप्पमाणो दिट्ठो, एत्थं जं ऊणातिरित्तं बुद्धीय जधा जुज्जइ तहा संघातिज्जा । सिद्धंते य जत्थ अविसिद्धं सेढिगहणं तत्थ एती सत्तरज्जुआयतीए अवगंतव्वं, सम्प्रदायप्रामाण्यात् । प्रतरोऽप्येवंप्रमाण एव । 5 आह- लोकस्य कथं प्रमाणता ?, उच्यते, आत्मभावप्रामाण्यकरणात्, तदभावे तद्बुद्ध्यभावप्रसङ्गात् । [हे० ३३०-३३२] अथ क्षेत्रप्रमाणमभिधित्सुराह - से किं तं खेत्तप्पमाणे इत्यादि । इदमपि द्विविधम् [ प्रदेशनिष्पन्नं विभागनिष्पन्नं च । तत्र ] प्रदेशा इह क्षेत्र निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् । विभाग: पूर्वोक्तस्वरूपस्तेन निष्पन्नं 10 विभागनिष्पन्नम् । तत्रैकप्रदेशावगाढाद्यसङ्ख्येयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम्, एकप्रदेशाद्यवगाढताया एकादिभिः क्षेत्रप्रदेशैर्निष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया । प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपेणैव प्रमीयमान (ण) त्वादिति । विभागनिष्पन्नं त्वङ्गुलादि, तदेवाह - अंगुल विहत्थि गाहा । अङ्गुलादिस्वरूपं च स्वत एव शास्त्रकारो न्यक्षेण वक्ष्यति । [सू० ३३३ ] से किं तं अंगुले ? अंगुले तिविहे पण्णत्ते । तंजहाआयंगुले ९, उस्सेहंगुले २, पमाणंगुले ३ । १ २ ६ [सू० ३३४] से किं तं आयंगुले ? आयंगुले जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालस अंगुलाई मुहं, नवमुहाई पुरिसे पमाणजुत्ते भवति, दोणिए पुरिसे माणजुत्ते भवति, 20 अद्धभारं तुलमाणे पुरिसे उम्माणजुत्ते भवति । माणुम्माण- पमाणजुत्ता लक्खण- वंजण- गुणेहिं उववेया । उत्तमकुलप्पसूया उत्तमपुरिसा मुणेयव्वा ॥९६॥ *. [ ] एतदन्तर्गतः पाठः खंसं० विना नास्ति ।। **. पमाणे जुत्ता इति पुण्यविजयजीम० स्वीकृतः पाठः ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy