SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ६०६] ६२६ भण्णति, अहवा एगस्स वत्थुणो पज्जवा जे ते वत्तव्वता, अधवा वत्तव्वगं तं जीवादितत्त्वं सप्रभेदं णायव्वं । णिसामेत्ता सोतुं अवर्धारितुं वा णिसामितुं । एतम्मि बहुविहणयवत्तव्वयपज्जयम्मि किं सव्वणयविसुद्धं ?, उच्यते- तं सव्व इत्यादि । चरणमेव गुणो चरणगुणो, अहवा चरणं चारित्तं, गुणा खमादिया अणेगविर्धा, एतेसु जो जहट्टितो साधू सो सव्वणयसम्मतो भवतीति । । कृति: श्रीश्वेताम्बराचार्यश्री जिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥ 5 १. भण्णंति जे२ विना ।। २. प्रतिषु पाठाः - °धारितं वा णिसामित्तं सं१ । "रितं वा णिसामित्तं सं१ जे२ विना । रितं वा णिसामितं जे२ ॥ ३. °धा तेसु जे२ विना ॥ ४. कृति श्री श्वेताम्बराचार्यश्री जिणदासगणि- महत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥छ। एवं ग्रन्थश्लोक सहस्र २२६८ बावीससय अट्ठसट्टिप्रमाणं प्रत्यक्षरेण गणनया ॥छ।।मंगलमस्तु।।श्रीः॥छ।।श्री।। -जे१ । कृतिः श्रीश्वेताम्बराचार्यश्री जिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥छ। माछागा।छालाछामा।छ।हा।।छ।।श्रीः॥छ।। - जे२ ॥ कृति श्रीश्वेताम्बराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । संवत् १३३३ वर्षे चैत्रशु ११ बुधेऽद्येह धवलक्कके - खं१ ॥ कृति श्रीवेताम्बराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥छ।। एवं ग्रन्थश्लोक स०२२६८ प्रमाणम् ॥छ। मंगलं महाश्री: शुभं भवतु ॥छ।छ।।छ।। - खं२ । इति श्री श्वेतांबराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । अक्षर-मात्रपद-स्वर-हीनं व्यञ्जसन्धिविवर्जितरेफम् । साधुभिरेव मम क्षमितव्यं कोऽत्र न मुह्यति शास्त्रसमुद्रे ॥१॥ मंगलं महाश्रीः ॥ शिवमस्तु श्री चतुर्विधश्रवणसंघस्य । तीर्थकरगणहारीणां प्रसादतः ॥छ॥ शुभं भवतु लेखकपाठकयोः ॥छ। ग्रंथसं - २१ ॥ कृति श्रीश्वेतांबराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । एवं ग्रंथश्लोक स० २२६८ ॥ शुभं भवतु ।। - सं२ । इति श्रीश्वेतांबराचार्यमहज(जि)नदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥छ। समत्ता अनुयोगद्वार चूर्णिः ॥छ।श्रीः॥ अक्षर-मात्र-पद-स्वर-हीनं व्यञ्जनसन्धिविवर्जितरेफम् । साधुभिरेव मम क्षमितव्यो कोऽत्र न मुह्यति शास्त्रसमुद्रे ॥ मंगलं महाश्रीः ॥ शिवमस्तु श्री चतुर्विधस्य श्रमणसंघस्य ॥छ।। यावद् गिरिनदीद्वीपा यावच्चन्द्रदिवाकरौ । यावत्तु जैनधर्मोऽयं तावन्नन्दतु पुस्तकम् ॥।श्री।छाश्री।छ।। संवत् १४५६वर्षे श्रीस्तम्भनतीर्थे बृहत्पौषधशालायां भट्टारिकश्री जयतिलकसूरि अनुयोगद्वारचूर्णि उद्धार कारापति ॥छ।। - सं३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy