________________
अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४ ]
विशेषतो निरूपयितुमाह- तिण्णि सहस्सा गाहा, अस्या भावार्थ:- सप्तभिरुच्छ्वासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, ततः सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लवे एकोनपञ्चाशदुच्छ्वासाः सिद्धाः, एकस्मिंश्च मुहूर्त्ते लवा: सप्तसप्ततिर्निर्णीताः, अत एकोनपञ्चाशत् सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छ्वासनिःश्वासमानं भवति, उच्छ्वासशब्दस्योपलक्षणत्वात् ।
अहोरात्रादयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषाः प्राक्कालानुपूर्व्यामेव निर्णीतार्था: । एताव ताव गणिए इत्यादि, एतावत् शीर्षप्रहेलिकापर्यन्तमेव तावद् गणितम्, एतावतामेव शीर्षप्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति, न परत इति भावः । एतावानेव च शीर्षप्रहेलिकाप्रमितराशिपर्यन्तो गणितस्य विषयः, गणितस्य प्रमेयमित्यर्थः । अतः 10 परं सर्वमौपमिकम् ।
[सू० ३६८] से किं तं ओवमिए ? ओवमिए दुविहे पण्णत्ते । तंजहा - पलिओमे य सागरोवमे य ।
[सू० ३७१] तत्थ णं जे से सहमे से ठप्पे ।
१
४१४
[सू० ३६९] से किं तं पलिओवमे ? पलिओवमे तिविहे पण्णत्ते । तंजहा- उद्धारपलिओवमे य अद्धापलिओवमे य खेत्तपलिओवमे य । 15 [सू० ३७०] से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे दुविहे पण्णत्ते । जहा - सुहुमे य वावहारिए य ।
Jain Education International
5
[सू० ३७२] तत्थ णं जे से वावहारिए से जहानामए पल्ले सियाजोयणं आयाम - विक्खंभेणं, जोयणं उद्धं उच्चत्तेणं, तं तिगुणं सविसेसं 20 परिरएणं; से णं एगाहिय- बेहिय तेहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्पट्टे सन्निचिते भरिए वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेजा, नो पलिविद्धंसिज्जा, णो पूँइत्ताए
For Private & Personal Use Only
www.jainelibrary.org