SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १८० वन्विश्रन्सिध्वन्सिभ्रन्सिकसिपतिपदिस्कन्दामन्तो नी ३०। अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य ३१॥ जपादीनां च ३२॥ चरफलोरुच्च परस्यास्य ३३। ऋमतो री ३४। अलोपे समानस्य सन्वल्लघुनीनि चण्परे ३५। दी| लघोः ३६। अत् त्वरादीनां च ३७। इतो लोपोऽभ्यासस्य ३८। स्ससनि मिमीमादारभलभशकपतपदामिः स्वरस्य ३९। आप्नोतेरी ४०। दंभेरिच्च ४१। दिगि दयते: परोक्षायाम् ४२। __ इत्याख्याते सूत्रतः तृतीयः पादः समाप्तः । चतुर्थः पादः [गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न ते जनाः ॥] सपरस्वरायाः सम्प्रसारणमन्तस्थायाः १। ग्रहिज्यावयिव्यधिवष्टिव्यचिप्रच्छिव्रश्चिभ्रस्जीनामगुणे २। स्वपिवचियजादीनां यण्परोक्षाशीःषु ३। परोक्षायामभ्यासस्योभयेषाम् ४। व्यथेश्च ५। न वाश्व्योरगुणे च ६। स्वमिस्यमिवेजां चेक्रीयिते ७। स्वापेश्चणि ८। ग्रहिस्वपिप्रच्छां सनि ९। चायः किश्चेक्रीयिते १०। प्यायः पि परोक्षायाम् ११॥ श्वयतेर्वा १२। कारिते च संश्चणोः १३। ह्वयतेर्नित्यम् १४। अभ्यस्तस्य च १५। द्युतिस्वाप्योरभ्यासस्य १६। न सम्प्रसारणे १७ वशेश्चेक्रीयिते १८। प्रच्छादीनां परोक्षायाम् १९। सन्ध्यक्षरान्तानामाकारोऽविकरणे २०। न व्ययतेः परोक्षायाम् २१। मीनातिमिनोतिदीङां गुणवृद्धिस्थाने २२। सनि दीङः २३। स्मिजिक्रीडामिनि २४। सृजिदृशोरागमोऽकारः स्वरात् परो धुटि गुणवृद्धिस्थाने २५। दीङोऽन्तो यकार: स्वरादावगुणे २६। आलोपोऽसार्वधातुके २७। इटि च २८। दामागायतिपिबतिस्थास्यतिजहातीनामीकारो व्यञ्जनादौ २९। आशिष्येकार: ३०। अन उस् सिजभ्यस्तविदादिभ्योऽभुवः ३१॥ इचस्तलोपः ३२। हेरकारादहन्तेः ३३। नोश्च विकरणादसंयोगात् ३४। उकाराच्च ३५। उकारलोपो वमोर्वा ३६। करोतेर्नित्यम् ३७। ये च ३८| अस्योकारः सार्वधातुकेऽगुणे ३९। रुधादेर्विकरणान्तस्य लोपः ४०। अस्तेरादेः ४१। अभ्यस्तानामाकारस्य ४२॥ क्रयादीनां विकरणस्य ४३। उभयेषामीकारो व्यञ्जनादावदः ४४ । इकारो दरिद्रादेः ४५ । लोप: सप्तम्यां जहाते: ४६ । धुटि हन्तेः सार्वधातुके ४७ । शासेरिदुपधाया अण्व्यञ्जनयोः ४८। हन्तेर्ज हौ ४९। दास्त्योरेऽभ्यासलोपश्च ५०। अस्यैकव्यञ्जनमध्येऽनादेशादेः परोक्षायाम् ५११ थलि च सेटि ५२। तृफलभजत्रपश्रन्थिग्रन्थिदंभीनां च ५३। न शसददवादिगुणिनाम् ५४। स्वरादाविवर्णोवर्णान्तस्य धातोरियुवौ ५५। अभ्यासस्यासवर्णे ५६। नोर्वकरणस्य ५७। य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य ५८। इणश्च ५९। नोर्वकारो विकरणस्य ६०। जुहोते: सार्वधातुके ६१। भुवो वोऽन्तः परोक्षाऽद्यतन्योः ६२। गोहेरूदुपधायाः ६३। दुषेः कारिते ६४। मानुबन्धानां ह्रस्वः ६५। इचि वा ६६। जनिवध्योश्च ६७। ओतो यिन्नायी स्वरवत् ६८। औतश्च ६९। नाम्यन्तानां यणायियिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः ७०। इणोऽनुपसृष्टस्य ७१। ऋत ईदन्तश्च्विचेक्रीयितयिन्नायिषु ७२। इरन्यगुणे ७३। यणाशिषोर्ये ७४। गुणोऽर्तिसंयोगाद्योः ७५। चेक्रीयिते च ७६। घ्राध्मोरी ७७। यिन्यवर्णस्य ७८। अदेर्घस्लु सनद्यतन्योः ७९। वा परोक्षायाम् ८०। वेञश्च वयिः ८१। हन्तेर्वधिराशिषि ८२। अद्यतन्यां च ८३। इणो गाः ८४। इङ: परोक्षायाम् ८५। सनीण्इङोर्गमिः ८६। अस्तेर्भूरसार्वधातुके ८७। ब्रुवो वचिः ८८। चक्षिङः ख्याञ् ८९। वा परोक्षायाम् ९०। अजेर्वी ९१। अदादेर्लुग् विकरणस्य ९२। इण्स्थादापिबतिभूभ्यः सिचः परस्मै ९३॥ इत्याख्याते सूत्रतः चतुर्थः पादः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy