SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ५२३ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १३ १४ १५ [वि] हामि । एवं विसुद्धतरागस्स णेगमस्स नामाउडिओ पत्थओ | एवमेव ववहारस्स वि । संगहस्स चितो मिओ मिज्जसमारूढो पत्थओ, उजुसुयस्स पत्थयो वि पत्थओ मिज्जं पि से पत्थओ, तिन्हं सद्दणयाणं पत्थयाहिगारजाणओ पत्थओ जस्स वा वसेणं पत्थओ निप्फज्जइ । सेतं 5 पत्थयदितेणं । [चू० ४७३ - ४७४ ] गया णयविहाणेणं अणेगभेदभिण्णा, दिट्ठतभेदतो तिविधभेद त्ति । पत्थगदिते गम-ववहारा [ कंठा, ?] संगहस्स पत्थगो भवति । गम-ववहारा दो व गाभिप्पाया । संगहस्स चितो त्ति जता धण्णादिणा चिज्जति पूर्यत इत्यर्थ:, मितो त्ति सव्वधा मेज्जस्स पूरितो, एवं मेज्जकज्जे समारूढो मेज्जं वा पत्थए 10 समारूढं जता तता संगहस्स पत्थतो भवति, ण सेसावत्थासु, पत्थयकज्जाभावत्तणतो । उज्जुसुतस्स लिहण - कोरण - तच्छणादियासु क्रियासु सव्वहा णिम्मवितो पत्तो णामंकितो ततो पत्थतो भण्णति, किं च मितं पत्थएणं ? पत्थयमेत्तं मिज्जं पि पत्थयो भणति । कहं ? उच्यते- कज्ज करणाणं परोप्परसंबद्धत्तणतो ववदेसत्तणतो । सद्दणयाणं जाणतो त्ति जतो जाणगोवयोगमंतरेण पत्थगो ण णिप्फज्जति अतो 15 जाणगोवयोगो च्चेव णिच्छएणं पत्थगो, जस्स वा वसेणं ति कर्तुः कारयितुर्वा इत्यर्थः । - [हा० ४७३- ४७४] से किं तं णयप्पमाणे इत्यादि । वस्तुनोऽनेकधर्मि (र्म)ण एकेन धर्मेण नयनं नयः, स एव प्रमाणमित्यादि पूर्ववत्, त्रिविधं प्रज्ञप्तमिति, अत्र नैगमादिभेदान्नयबहुत्वेऽप्योघतो दृष्टान्तापेक्षमेतदिति । तथा चाह - तद्यथा 20 प्रस्थकदृष्टान्तेनेत्यादि । तत्र प्रस्थकदृष्टान्तेन तद् यथानाम कश्चित् पुरुषः परशुं कुठारं गृहीत्वा प्रस्थककाष्ठायाऽटवीमुखो गच्छेद् यायात्, तं च कश्चित् तथाविधो दृष्ट्वा वदेत् अभिदधीत- क्व भवान् गच्छति ? इति । अत्रैव नयमतान्युच्यन्तेतत्रागम नैगम इति कृत्वाऽऽह - अविशुद्धो नैगमो भणति अभिधत्ते - प्रस्थकस्य गच्छामि, कारणे कार्योपचारात् तथा व्यवहारदर्शनात् । तं च कश्चिच्छिन्दन्तम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy