SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ३६३-३६७] ४०६ अडडसयसहस्साइं से एगे अववंगे, चउरासीइं अववंगसयसहस्साइं से एगे अववे, चउरासीति अववसतसहस्साई से एगे हुहुयंगे, चउरासीइं हूहुयंगसतसहस्साइं से एगे हुहुए, एवं उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया, चउरासीतिं चूलियासतसहस्साइं से एगे 5 सीसपहेलियंगे, चउरासीतिं सीसपहेलियंगसतसहस्साइं सा एगा सीसपहेलिया। एताव ताव गणिए, एयावए चेव गणियस्स विसए, अतो परं ओवमिएँ। चू० ३६३-३६७] से किं तं कालप्पमाणे इत्यादि । प्रदेश इति कालप्रदेश:, स च समय:, तेसिं पमाणं पदेसणिप्फन्नं कालप्पमाणं भण्णति एगसमयठिइयादिकं। 10 विविधो विसिट्ठो वा भंगो विभंगो त्ति विकप्पो तस्स प्पमाणं विभंगणिप्फण्णं कालप्पमाणं भवति, तं च समया-ऽऽवलिकादिकं । जतो सव्वे कालप्पमाणा समयादिया अतो समयपरूवणं करेति - से किं तं समये इत्यादि । यद् द्रव्यं वर्णादिगुणोपचितं अभिनवं च तत् तरुणं। बलं सामर्थ्य यस्यास्ति स भवति बलवं । यौवनस्थ: युगवं । यौवनस्थोऽहमित्यात्मानं 15 मन्यते यः स भवति जुवाणे । सकराहं ति सकृत्, अहवा सकराहं ति संव्यवहारात् . युगपत् स्फालितेत्यर्थः, अथवा स पट: पट्टसाटको वा तेन तुन्नागदारकेण कराभ्यां हन्तीति पाटयति स्फालयतीत्यत: सकराहं भण्णति । परमाणूणमणंताणं परोप्परतो णेहगुणपडिबद्धाणं संघातो भण्णति । संघात: समितिः समागमा एते एगट्ठा। अहवा इमो विसेसो- तेसिं अणंताणं संघायाणं जो संजोगो सो समुदयो, जम्हा समुदिया 0 वि णो अण्णोण्णाणुगता तम्हा अण्णोण्णाणुगतोवदंसणत्थं समिती भण्णति, एगदव्वं पडुच्च स्वमानेन सव्वे परिणमंतीति समिती, ते एंगं एगदव्वणिव्वत्तिसमागमेणं पम्हं १. स्फालिते इत्यर्थः जे१ ॥ २. पटसा सं१ विना । पटशा जे२ ॥ ३. समिति समागमाः जे२। समितिसमागमाः सं१, सं३ । समितिसमागमा जे१ । समितिः समागमाः खं१ ॥ ४. एवं एग' जे२ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy