SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ४५४ अनुयोगद्वारसूत्रम् [ सू० ४१४] इत्यादिवदवयवे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीवविप्रमुक्तौदारिकशरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद् एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पत्तिसम्भवाद् यथोक्तानन्तकसङ्ख्यान्यौदारिकशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितम् । तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, 5 विभागतोऽप्युपरिष्टात् क्रमप्राप्तामिमां वक्ष्यति १।। [सू० ४१४] केवतिया णं भंते ! वेउव्वियसरीरा पं० ? गोतमा ! दुविहा पण्णत्ता । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिँ उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति 10 कालओ, खेत्तओ असंखेजाओ सेढीओ पतरस्स असंखेजइभागो। तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, सेसं जहा ओरालियस्स मुक्केल्लया तहा एते वि भाणियव्वा। [चू० ४१४] केवतिया णं भंते ! वेउव्विया ? इत्यादि । वेउव्विया 15 बद्धेल्लया असंखेज्जा असंखेज्जाहिं ओसप्पिणी० तहेव, खेत्ततो असंखेज्जाओ सेढीतो । आह-का पुण एसा सेढी णाम ? सेढी लोगातो णिप्फज्जति । लोगो पुण चोद्दसरज्जूसितो, हेट्ठा देसूणसत्तरज्जुवित्थिण्णो, मज्झे एगं, बंभलोगे पंच, उवरिं लोगते एगरज्जुवित्थिण्णो, रज्जू पुण सयंभुरमणसमुद्दपुरस्थिम-पच्चत्थिमवेइयंता । एस लोगो बुद्धिपरिच्छे देणं संवदे॒तुं घणो कीरइ । कहं पुण ? णालियाए 20 दाहिणिल्लमधोलोगखंडं हेट्ठा देसूणतिरज्जुवित्थिण्णं उवरिं रज्जुअसंखभागवित्थिण्णं अतिरित्तसत्तरज्जूसितं घेत्तुं ओमत्थियं उत्तरे पासे संघातिज्जति । उड्डलोगे दो दाहिणिल्लाइं खंडाइं बंभलोगबहुमज्झदेसभागे बिरज्जुवित्थिण्णाई सेसंतेसु *.. सितं एवं घेत्तुं जे२ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy