SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ३८४ 1 अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] गाउयपुहत्तं । ___ [४] खहयरपंचेंदियतिरिक्खजोणियाणं०, गो० ! जह० अंगु० असं०, उक्को० धणुपुहत्तं । सम्मुच्छिमखहयराणं जहा भुयपरिसप्पसम्मुच्छिमाणं तिसु वि गमेसु तहा भाणियव्वं । गब्भवक्कंतियाणं जह० अंगु०, असं०, उक्कोसेणं धणुपुहत्तं; अपजत्तयाणं 5 जहन्नेणं अंगु० असं०, उक्को० अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्को० धणुपुहत्तं । [५] एत्थं संगहणिगाहाओ भवंति । तंजहाजोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दोण्हं तु धणुपुहत्तं सम्मुच्छिम होइ उच्चत्तं ॥१०१॥ जोयणसहस्स छग्गाउयाई तत्तो य जोयणसहस्सं । गाउयपुहत्त भुयगे पक्खीसु भवे धणुपुहत्तं ॥१०२॥ [सू० ३५२] [१] मणुस्साणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं तिन्नि गाउयाई। ___ [२] सम्मुच्छिममणुस्साणं जाव गोयमा ! जहन्नेणं अंगु० असं०, उक्को० अंगु० असं० । [३] गब्भवक्कंतियमणुस्साणं जाव गोयमा ! जह० अंगु० असं०, उक्कोसेणं तिन्नि गाउयाइं। अपजत्तगगन्भवक्कंतियमणुस्साणं पुच्छा, गो०! जह० अंगु० असं०, उक्कोसेण वि अंगु० असं० । पजत्तयग० 20 पुच्छा, गो० ! जह० अंगु० संखे०, उक्कोसेणं तिन्नि गाउयाइं। .. .. [सू० ३५३] वाणमंतराणं भवधारणिज्जा उत्तरवेउव्विआ य जहा असुरकुमाराणं तहा भाणियव्वं । 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy