Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay
Catalog link: https://jainqq.org/explore/001107/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जैन-आगम-ग्रन्थमाला ग्रन्थाङ्क १८ (२) अनुयोगद्वारसूत्रम् चूर्णि-विवृति-वृत्तिविभूषितम् द्वितीयो विभागः सम्पादकः पूज्यपादमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः Cl -- : प्रकाशक :श्रीमहावीरजैनविद्यालय मुंबई ४०००३६ Page #2 -------------------------------------------------------------------------- ________________ laternational Page #3 -------------------------------------------------------------------------- ________________ Ja Education International / Page #4 -------------------------------------------------------------------------- ________________ जैन - आगम-ग्रन्थमाला ग्रन्थाङ १८ (२) आचार्यप्रवरश्रीजिनदासगणिमहत्तरविरचितया चूर्या आचार्यप्रवर-याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिविरचितया विवृत्या आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितया वृत्त्या च समलङ्कृतम् अनुयोगद्वारसूत्रम् द्वितीयो विभागः मूलसम्पादकाः आगमप्रभाकरपूज्यपादमुनिराज श्रीपुण्यविजयजीमहाराजाः चूर्ण्यादिसम्पादकः पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कारपूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यरत्नपूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः सहायकाः मुनिराज श्री धर्मचन्द्रविजय - पुण्डरीकरत्नविजय-धर्मघोषविजयाः -: प्रकाशक : श्री महावीरजैनविद्यालय मुंबई ४०००३६ Page #5 -------------------------------------------------------------------------- ________________ प्रथमं संस्करणम् : वीर संवत् २५२६ / विक्रमसं. २०५६ / ई. स. २००० प्रतयः६५० मूल्यम् रू. ४५०:०० प्रकाशकम् - श्रीमहावीरजैनविद्यालयम् ओगस्ट क्रान्तिमार्ग, मुंबई ४०००३६ Page #6 -------------------------------------------------------------------------- ________________ Jaina-Agama-Series No. 18 (2) ANUYOGADVARAS UTRAM PART II the text critically edited by His Holiness Munirāja Šri PUŅYAVIJAYAJI MAHARA JA with three commentaries JINADASA GANI MAHATTARA'S CURNI HARIBHADRA SURI'S VIVRTI MALDHARI HEMACANDRA SURI'S VRTTI critically edited by MUNI JAMBUVIJAYA disciple of His Holiness Munirāja SHRI BHUVANAVIJAYAJI MAHARAJA SHRI MAHA VIRA JAINA VIDYALAYA MUMBAI 400 036 Page #7 -------------------------------------------------------------------------- ________________ First Edition: Vir Samvat 2526 Vikram Samvat 2056 / A.D. 2000 Copies 650 Price: Rs. 450=00 Published by: The Secretary, Shri Mahavira Jaina Vidyalaya August Kranti Marg, Mumbai-400 036. Page #8 -------------------------------------------------------------------------- ________________ श्री सिद्धगिरिमंडन श्री ऋषभदेव भगवान श्री शगुंजयतीर्थाधिपति श्री आदीश्वरपरमात्माने नमः Ngication international ale & Personal use only Page #9 -------------------------------------------------------------------------- ________________ श्री शंखेश्वरजी तीर्थमां बिराजमान देवाधिदेव श्री शंखेश्वर पार्श्वनाथ भगवान Page #10 -------------------------------------------------------------------------- ________________ तपगच्छ श्री श्रमणसंघना घणा मोटा भागना श्रमण भगवंतोना गुरुदेव परमपूज्य पूज्यपाद तपरिवप्रवर पं. श्री मणिविजयजी गणी (दादा) जन्म-विक्रमसं. १८५२, भादखा सुदि, अघार (विरमगाम पासे) दीक्षा-विक्रमसं. १८७७, पाली (मारवाड) पंन्यासपद-विक्रमसं. १९२२, जेठ सुदि १३ अमदावाद स्वर्गवास-विक्रमसं. १९३५, आसो सुदि अमदावाद Page #11 -------------------------------------------------------------------------- ________________ पूज्यपाद महातपस्वी गणिवर्य पं. श्री मणिविजयजी महाराज (दादा) ना शिष्यरत्न पूज्यपाद संघस्थविर आचार्यदेव श्री १००८ विजय सिद्धिसूरीश्वरजी (बापजी) महाराज जन्म : वि. सं. दीक्षा : वि. सं. पंन्यासपद : वि. सं. आचार्यपद : वि. सं. Jain Education Inme स्वर्गवास : वि. सं. १९११ श्रावण सुदि १५, वळाद (अमदावाद पासे) १९३४ जेठ वदि २, अमदावाद १९५७, सुरत १९७५ महा सुदि ५, महेसाणा २०१५ भाद्रपद वदि १४, अमदावाद ww Page #12 -------------------------------------------------------------------------- ________________ पूज्यपाद संघस्थविर आचार्यदेव श्री १००८ विजयसिद्धिसूरीश्वरजी (बापजी) महायजना पट्टालंकार पूज्यपाद आचार्यदेवश्री विजयमेघसूरीश्वरजी महाराज जन्म : वि. सं. १९३२ मागशर सुदि ८, नंदेर दीक्षा : वि. सं. १९५८ कारतिक वदि ९, मीयागाम-करजण पंन्यासपद : वि. सं. १९६९ कारतिक वदि ४, छाणी आचार्यपद : वि. सं. १९८१ मागशार सुदि ५, अमदावाद स्वर्गवास : वि. सं. १९९९ आसो सुदि १, अमदावाद Jain Educat be inter Page #13 -------------------------------------------------------------------------- ________________ पू. आगमप्रभाकर मुनिराज श्री पुण्यविजयजी महाराज जन्म : वि. सं. १९५२ कारतिक सुदि ५, (कपडवंज) दीक्षा : वि.सं. १९६५ महा वदि ५ (छाणी) स्वर्गवास : वि. सं. २०२७ जेठ वदि ६, (मुंबई) ता. १४-६-१९७१ सोमवार Page #14 -------------------------------------------------------------------------- ________________ पूज्यपाद प्रातःस्मरणीय संघस्थविर श्री १००८ आचार्यदेवश्री विजयसिद्धिसूरीश्वरजी (बापजी) महाराजना पट्टालंकार पूज्यपाद आचार्यदेवश्री विजयमेघसूरीश्वरजी महाराजना शिष्यरत्न पूज्यपाद गुरुदेव मुनिराज श्री भुवनविजयजी महाराज जन्म दीक्षा : वि. सं. १९५१ श्रावण वदि ५, शनिवार, ता. १०-८-१८९५, मांडल : वि. सं. १९८८ जेठ वदि ६, शुक्रवार, ता. २४-६-१९३२, अमदावाद स्वर्गवास : वि. सं. २०१५ महा सुदि ८, ता. १६-२-१९५९, शंखेश्वरजी तीर्थ or @ain Education International Page #15 -------------------------------------------------------------------------- ________________ पूज्यपाद साध्वीजी श्री लाभश्रीजी महाराज (सरकारी उपाश्रयवाला)ना शिष्या पूज्यपाद साध्वीजी श्री मनोहरश्रीजी महाराज जन्म वि.सं. १९५१ मागशर वदि ,शुक्रवाट, ता.१४-१२-१८९४ झीझुवाडा दीक्षा : वि. सं. १९९५ महा वदि १२, बुधवार, ता. १५-२-१९३.९ अमदावाद स्वर्गवास : वि. सं. २०५१ पोष सुदि १०, बुधवार, ता, ११-१-१९९५ यत्रे ८-५४ वीशानीमाभवन जैन उपाश्रय, सिद्रक्षेत्र पालिताणा. Page #16 -------------------------------------------------------------------------- ________________ પ્રકાશકીય નિવેદન ग्रन्थानुक्रमः પૂજ્યપાદશ્રીવિજયસિધ્ધિસૂરીશ્વરજી(બાપજી)મ.નું જીવનચરિત્ર પૂજ્યપાદશ્રીવિજયમેઘસૂરીશ્વરજીમ.નું જીવનચરિત્ર જિનઆગમ જયકારા (ગુજરાતી પ્રસ્તાવના) आमुखम् FOREWARD अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः अनुयोगद्वारप्रथमविभागस्य शुद्धिपत्रकम् अणुयोगद्दाराइं (अनुयोगद्वारसूत्रम्) नव परिशिष्टानि पृष्ठाङ्काः १-२ १-१० १-१३ १-८ १-३ 1 १-७ १ ३५४-६४४ १-२०० Page #17 -------------------------------------------------------------------------- ________________ Page #18 -------------------------------------------------------------------------- ________________ પ્રકાશકીય નિવેદન આજથી ૩૨ વર્ષ અગાઉ શ્રી મહાવીર જૈન વિદ્યાલયે આપણા આચાર્ય ભગવંતોધર્મગુરુઓ તથા વિદ્વાન શ્રાવકોની ધર્મપિપાસા સંતોષાય તેમજ ધર્મજ્ઞાનના ઊંડાણનો અભ્યાસ શકય બને તે માટે જૈન ધર્મના આગમસૂત્રોનું પ્રકાશન શરૂ કર્યુ. જૈન ધર્મના ૨૪મા તીર્થંકર ભગવાન શ્રી મહાવીરસ્વામીના ઉપદેશોનો સંગ્રહ એટલે આગમસૂત્રો, આપણા આગમસૂત્રોનો તલસ્પર્શી અભ્યાસ જૈન ધર્મનું શુદ્ધ સ્વરૂપ બતાવે છે અને તેનું આચરણ મોક્ષમાર્ગનું પ્રે૨ક બને છે. આગમ ગ્રંથમાળાના મુખ્ય પ્રેરણ આગમ પ્રભાકર શ્રુતશીલ-વારિધિ દિવંગત મુનિરાજ પૂજ્યશ્રી પુણ્યવિજયજી મહારાજ સાહેબે જ્યોતિષકદંડક ગ્રંથની પ્રાકૃત ભાષામાં રચાયેલી સંક્ષિપ્ત વૃત્તિ (ટિપ્પનક)ને સંશોધિત કરેલી છે. આ કાર્ય પૂર્ણ કર્યા પછી એકાદ વર્ષના અંતરે તેઓશ્રી કાળધર્મ પામ્યા. આગમ ગ્રંથમાળાના માર્ગદર્શક કાળધર્મ પામતાં આગમ-પ્રકાશનની પ્રવૃત્તિમાં ઓટ આવશે, શૂન્યાવકાશ સર્જાશે એવી અમોને દહેશત હતી પરંતુ સમગ્ર ભારતીય દર્શનોના તથા જૈન આગમ ગ્રંથમાળાના મર્મરૂપ વિદ્વર્ય પૂજ્યપાદ મુનિરાજ શ્રી જંબૂવિજયજી મહારાજ સાહેબે બાકી રહેલાં કાર્યોને આગળ ધપાવવાની અમારી વિનંતી સ્વીકારી એ અમારાં અહોભાગ્ય છે. જૈન આગમ-સૂત્રોના ૧૮(૧) મણકારૂપે “અનુયોગદ્વાર સૂત્ર” - પ્રથમ ભાગ હજુ ગયા વર્ષે જ પ્રકાશિત થયેલ છે. હવે અમો “અનુયોગદ્વાર સૂત્ર” ભાગ -૨ પ્રકાશિત કરતાં આનંદ અને હર્ષની લાગણી અનુભવીએ છીએ. આશા છે કે આ ગ્રંથો શ્રી ગુરુદેવો અને આપણા સમાજના સુશ્રાવક/શ્રાવિકાને જૈન ધર્મના તલસ્પર્શી અભ્યાસમાં ખૂબજ મદદરૂપ થશે. અનુયોગદ્વાર સૂત્રમ્ આગમોને અને તેની વ્યાખ્યાને સમજવામાં ચાવી રૂપ છે. શ્રુતભક્તિના ક્ષેત્રે આંતરરાષ્ટ્રીય ખ્યાતિ અપાવે એવાં આ સંગીન અને અનુમોદનીય આગમસૂત્રોના સંશોધન અને પ્રકાશન માટે “શ્રી મહાવીર જૈન વિદ્યાલય જિનાગમ પ્રકાશન ટ્રસ્ટ”ની ખાસ રચના કરવામાં આવી છે જેના હાલના ટ્રસ્ટીઓ નીચે મુજબ છે. ૧. શ્રી પ્રાણલાલ કાનજીભાઈ દોશી ૨. શ્રી શ્રીકાંતભાઈ એસ. વસા ૩. શ્રી ચંદુલાલ ભાઈચંદ શાહ ૪. શ્રી અશોકભાઈ કાંતિલાલ કોરા ૫. શ્રી નવનીતભાઈ ખીમચંદ ડગલી શ્રી મહાવીર જૈન વિદ્યાલયે અત્યાર સુધીમાં નીચે મજુબનાં ૮ આગમ સૂત્રોના ૧૪ ગ્રંથોનું પ્રકાશન કરેલ છે. ग्रथांक १ नंदित्तं अणुओगद्दाराई ग्रथांक २ (?) આયરંગસુત્ત્ત: संपादक : पुण्यविजयो मुनिः संपादक : जम्बूविजयो मुनिः किंमत रु. ૪૦.૦૦ ४०.०० Page #19 -------------------------------------------------------------------------- ________________ ૪૦.૦૦ ग्रथांक २ (२) सूयगडंगसुत्तं संपादक : जम्बूविजयो मुनिः ग्रथांक ३ ठाणंगसुत्तं समवायंगसुत्तं संपादक : जम्बूविजयो मुनिः ૨૨૦.૦૦ પ્રથા છે (૨) વિયારપછત્તિસુત્ત મા संपादक : पं.बेचरदास जीवराज दोशी । ૪૦.૦૦ ग्रथांक ४ (२) वियाहपण्णत्तिसुत्तं भाग-२ संपादक : पं.बेचरदास जीवराज दोशी । ૪૦.૦૦ ग्रथांक ४ (३) वियाहपण्णत्तिसुत्तं भाग-३ संपादक : पं.बेचरदास जीवराज दोशी । ૪૦.૦૦ ग्रथांक ९ (१) पण्णवण्णासुत्तं भाग-१ संपादक : पुण्यविजयो मुनिः રૂ૦.૦૦ ग्रथांक ९ (२) पण्णवण्णासुत्तं भाग-२ संपादक : पुण्यविजयो मुनिः ૩૦.૦૦ ग्रथांक १५ दसवेयालियसुत्तं, उत्तरज्झयण्णाइं, आवस्सयसुत्तं च संपादक : पुण्यविजयो मुनिः ૬૦,૦૦ ग्रथांक १७ (१) पड़ण्णयसुत्ताई भाग-१ संपादक : पुण्यविजयो मुनिः ૮૦.૦૦ ग्रथांक १७ (२) पइण्णयसुत्ताई भाग-२ संपादक : पुण्यविजयो मुनिः ૮૦.૦૦ ग्रथांक १७ (३) पइण्णयसुत्ताई भाग-३ संपादक : पुण्यविजयो मुनि: ૬૦.૦૦ ग्रथांक ५ णायाधम्मकहाओ संपादक : जम्बूविजयो मुनिः १२५.०० શ્રુતજ્ઞાન પ્રેરિત જિનાગમ સંશોધન કાર્ય અને ભારતના જુદા જુદા સ્થળોના જ્ઞાનભંડારોની સામગ્રીનો ઉપયોગ કરવા દેવા માટે સહાયરૂપ થયા છે તેવા કાર્યકરોનો તથા આ કાર્યમાં પ્રત્યક્ષ અને પરોક્ષરૂપે સહાયરૂપ થનાર મહાનુભવોનો અંતઃકરણ પૂર્વક આભાર માનીએ છીએ. આગમ ગ્રંથ “અનુયોગદ્વાર સૂત્રમ્ ભાગ-૨”નું પ્રકાશન પૂ. આચાર્ય ભગવંતોને તથા તેમના શિષ્ય વંદને જૈન ધર્મના શ્રદ્ધાવાન શ્રાવકોને તેમજ જૈન ધર્મના સંશોધનમાં રસ ધરાવનાર અભ્યાસુઓને જૈન ધર્મના ઉંડા અભ્યાસ માટે ઉપયોગી થઈ પડશે એવી આશા સાથે વિરમીએ છીએ. આ ટ્રસ્ટના અન્વેષકો તરીકે સેવા અર્પવા બદલ . વિપિન એન્ડ કે ચાર્ટર્ડ એકાઉન્ટન્ટસના આભારી છીએ. આ દળદાર ગ્રંથની છપાઈ ચીવટપૂર્વક, ખંતથી સુઘડતા પૂર્વક કરવા બદલ ઈમપ્રિન્ટ પેકેજીંગ એન્ડ પ્રિન્ટીંગ પ્રેસના અમો આભારી છીએ. જૈન આગમ ગ્રંથમાળાના કાર્યને વેગ આપવાની ભાવના સાથે અમે આ ગ્રંથ પ્રકાશિત કરીને ધન્યતા અનુભવીએ છીએ. શ્રી મહાવીર જૈન વિદ્યાલય ઓગષ્ટ ક્રાંતિ માર્ગ, મુંબઈ-૩૬ તા. ૨૫-૪-૨૦૦૦ ખાંતિલાલ ગોકળદાસ શાહ શ્રીકાંત એસ. વસા સુબોધરત્ન ચીમનલાલ ગારડી માનદ્ મંત્રીઓ Page #20 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર ‘બાહ્ય-અત્યંતર તપના સતત આરાધક, કીર્તિકામનાથી અલિપ્ત વયોવૃદ્ધ સૂરીશ્વરજી પૂ. બાપજી મહારાજ (જીવનકાલ - વિક્રમસંવત્ ૧૯૧૧ શ્રાવણ સુદિ ૧૫ થી વિક્રમસ. ૨૦૧૫ ભાદરવા વિદ ૧૪ સુધી) (લેખક : રતિલાલ દીપચંદ દેસાઈ, જૈન પત્ર, ભાવનગર, તા. ૧૭-૧૦-૫૯) વિક્રમની વીસમી અને એકવીસમી સદીમાં દર્શન, જ્ઞાન અને ચારિત્રનું આરાધન કરનાર જે મુનિવરો અને આચાર્યો થઈ ગયા, એમાં સૌથી વયોવૃદ્ધ ગણી શકાય એવા પૂ. આ.શ્રી વિજયસિદ્ધિસૂરીશ્વરજી મહારાજ થોડા દિવસો પહેલાં જ કાળધર્મ પામ્યા, એટલે એમનો ટૂંક પરિચય અહીં આપવો ઈષ્ટ છે. પંચમ ગણધર શ્રીસુધર્માસ્વામિજી શતવર્ષાયુ હતા. એ રીતે જેમણે શતં નીવ શવઃ એ ઉક્તિ પ્રમાણે એક સો કે તેથી વધુ વર્ષનું આયુષ્ય ભોગવ્યું હોય એવા કેટલાક પૂર્વાચાર્યોં કે યુગપ્રધાનો આપણે ત્યાં થઈ ગયા; જેમકે આર્ય પ્રભવસ્વામિજી ૧૦૫ વર્ષ, આર્ય ધર્મઘોષસૂરિજી ૧૦૧ વર્ષ, આર્ય મહાગિરિજી અને આર્ય સુહસ્તિસૂરિજી વગેરે ૧૦૦ વર્ષ, શ્રી ભદ્રગુપ્તસૂરિજી ૧૦૫ વર્ષ, શ્રી વજ્રસેનસૂરિજી ૧૨૮ વર્ષ, શ્રી નાગહસ્તિસૂરિજી ૧૧૬ વર્ષ, શ્રી રેવતિમિત્રસૂરીજી ૧૦૮૯ વર્ષ, શ્રી સિંહસૂરિજી ૧૧૬ વર્ષ, શ્રી નાગાર્જુન ૧૧૧ વર્ષ, આર્ય ભૂતદિન્નસૂરિ ૧૧૯ વર્ષ, શ્રી જિનભદ્રગણિ ક્ષમાશ્રમણ ૧૦૪ વર્ષ, વાચકપ્રવર શ્રી ઉમાસ્વાતિજી ૧૧૦ વર્ષ અને શ્રી વિનયમિત્રસૂરિ ૧૧૫ વર્ષ વગેરે વગેરે. એજ રીતે ઉપર જણાવેલા શ્રમણોમાં એવા પણ છે કે જેમનો દીક્ષાપર્યાય ચાર વીશી કરતાંય લાંબો હતો. જેવા કે આર્ય સુંદિલ અને શ્રી રેવતિમિત્રસૂરિજી ૮૪ વર્ષ, આર્યધર્મસૂરિજી ૮૪ કે ૮૮ વર્ષ, શ્રી વજસ્વામિજી ૮૦ વર્ષ, શ્રી વજ્રસેનસૂરિજી ૧૧૯ વર્ષ, શ્રી નાગહસ્તિસૂરિજી ૯૭ વર્ષ, શ્રી રેવતિમિત્ર ૮૯ વર્ષ, શ્રી સિંહસૂરિજી ૯૮ વર્ષ, શ્રી નાગાર્જુન ૯૭ વર્ષ, આર્ય ભૂતદિન્નસૂરિજી ૧૦૧ વર્ષ, શ્રી ધર્મઘોષસૂરિજી ૯૩ વર્ષ અને શ્રી વિનયમિત્રસૂરિ ૧૦૫ વર્ષ વગેરે વગેરે. સ્વર્ગસ્થ આચાર્ય મહારાજ પણ પાંચ વીશી કરતાં લાંબા આયુષ્યને ધરાવનાર અને ચાર વીશી કરતાં વધારે સમય સુધી દીક્ષાપર્યાયને ધારણ કરનાર આવા બધા વયોવૃદ્ધ અને ચારિત્રવૃદ્ધ પૂર્વ પુરૂષોની હરોળમાં જ બેસી શકે એવા પુરુષ હતા; અને એમની ઉગ્ર અને દીર્ઘ અવિચ્છિન્ન તપસ્યાનો વિચાર કરતાં તો કદાચ એમ જ કહી શકાય કે ૧૦૫ વર્ષની અતિવૃદ્ધ ઉમરે પણ, જીવનની અંતિમ ઘડી સુધી પોતાની તપસ્યાને સાચવી રાખનાર તેઓ ખરેખર, અદ્વિતીય આચાર્ય હશે. આચાર્ય મહારાજનો જન્મ વિ.સં.૧૯૧૧ શ્રાવણ સુદિ ૧૫ ના રક્ષાબંધનના પર્વદિને એમના મોસાળ વળાદમાં થયો હતો, એમનું પોતાનું વતન અમદાવાદમાં-ખેતરપાળની પોળમાં. અત્યારે પણ એમના કુટુંબીઓ ત્યાં રહે છે. એમ કહેવાય છે કે આ પોળની નજીકમાંથી છેક ભદ્રનો કિલ્લો અને એનો ટાવર તે કાળે દેખી શકાતાં હતાં; એના ઉપરથી સમજી શકાય એમ છે કે તે વખતે અમદાવાદ શહેર કેવું હશે ? Page #21 -------------------------------------------------------------------------- ________________ ૨ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર એમના પિતાશ્રીનું નામ મનસુખલાલ; માતુશ્રીનું નામ ઉજમબાઈ, બંને ધર્મપરાયાણ અને પોતાનાં સંતાનોમાં સારા સંસ્કાર પડે એવી લાગણી રાખનારાં. એમને છ પુત્રો અને એક પુત્રી. એમાં આચાર્ય મહારાજ સૌથી નાના પુત્ર. એમનું નામ ચુનીલાલ. ચુનીલાલે અભ્યાસ પૂરો કર્યો અને પિતા તથા ભાઈઓના કામમાં તેઓ મદદગાર થવા લાગ્યા. કોઈ પણ કામમાં એમની નજર પણ એવી પહોંચે અને કામ કરવાની ખંત પણ એટલી. જે જે કામ કરવા લે એમાં પૂરેપૂરો જીવ પણ એવો પરોવી દે કે તે કામમાં ધારી સફળતા મળ્યા વગર ન રહે. કોઈને પણ વહાલા થઈ પડવાનો સારામાં સારો કીમિયો તે કામગરાપણું. જે કામચોર ન હોય એને લોકો હોંશે હોંશે બોલાવે અને ચાહે. ચુનીલાલ પણ આખા કુટુંબમાં પ્રિય થઈ પડેલા. જેને કંઈ પણ કામ હોય એ તરત જ ચુનીલાલને સંભારે અને ચુનીલાલ પણ એ માટે ખડે પગે તૈયાર રહે. પણ આમાં નવાઈની વાત એ હતી કે ચુનીલાલ કોઈ પણ કામમાં આવા ઓતપ્રોત બની જાય, પણ એમનો અંતરંગ રસ તો વૈરાગ્યનો જ. ઘરનું અને બહારનું બધું ય કામ કરે, પણ રહે સદા જળકમળની જેમ નિર્લેપ જ. કામ પાર પાડવામાં એમની નિષ્ઠા પૂરવાર થતી અને એનાથી અલિપ્ત રહેવામાં એમની વૈરાગ્યવૃત્તિ જણાઈ આવતી. આ રીતે એમના જીવનમાં કાર્યનિષ્ઠા અને વૈરાગ્ય ભાવનાની ફૂલગુંથણી થઈ હતી. પરિણામે કોઈ પણ કાર્ય કર્યાનું ન તો એમને અભિમાન થતું કે ન તો કોઈની પ્રશંસા સાંભળીને તેઓ ફૂલાઈ જતા. મનને સમતાનો પાઠ જાણે એમણે ઘરમાંથી જ શીખવવા માંડ્યો હતો. મન આડું અવળું જવા માગે તો અંતરમાં બેઠેલો વૈરાગ્ય એને સીધે માર્ગે રાખે. નાનપણમાં એમણે અમદાવાદની વિદ્યાશાળામાં શ્રી સુબાજી રવચંદ જેચંદની પાસે ધાર્મિક અભ્યાસ કરેલો. શ્રી સુબાજી ભારે ધર્મપ્રેમી અને સારા શ્રોતા લેખાતા. એ લગભગ ૩૦૦ વિદ્યાર્થીઓને ધાર્મિક શીખવતા અને ધાર્મિક સંસ્કાર દઢ કરાવતા. ચુનીલાલની ધર્મશ્રદ્ધામાં સુબાજીના શિક્ષણનો પણ નોંધપાત્ર હિસ્સો હતો. - ચુનીલાલ ૧૮-૨૦ વર્ષની ઉમરના થયા અને સૌનાં માતા-પિતાની જેમ, એમનાં માતાપિતાને પણ એમના લગ્નના લહાવા લેવાના મનોરથ થવા લાગ્યા. પણ ચુનીલાલનો આત્મા તો વૈરાગ્યનો ચાહક હતો. એટલે એમનું મન સહજ રીતે લગ્નની દિશામાં કેવી રીતે વળે? માતાપિતા અને કુટુંબીઓને સંસાર ખપતો હતો; વૈરાગી પુત્રને સંયમની તાલાવેલી લાગી હતી; એ બેનો નિકાલ કોણ લાવે ? યૌવનમાં ડગ માંડતી વીસેક વર્ષની વયે આ પ્રશ્ન ઉગ્ર બન્યો. વડીલો કહે પરણાવ્યા વગર રહીએ નહીં; પુત્ર કહે હું પરણું નહીં. છેવટે માતા-પિતાની આજ્ઞાને વિનીત ચુનીલાલે શિરોધાર્ય કરી અને અમદાવાદમાં જ આકાશેઠના કુવાની પોળમાં રહેતા ખરીદિયા કુટુમ્બનાં ચન્દનપ્લેન સાથે તેમનાં લગ્ન થયાં. ચંદનબહેન ચુનીલાલ કરતાં ફક્ત છ મહિને જ મોટાં હતાં; એ પણ ખૂબ ધર્મપ્રેમી. લગ્ન તો કર્યું, પણ અંતરનો વૈરાગ્ય દૂર ન થયો. બે-ત્રણ વર્ષનું ગૃહસ્થ જીવન ભોગવ્યું ન ભોગવ્યું અને વળી પાછી વૈરાગ્યની ભાવના તીવ્ર બની ગઈ. એ તેવીસ વર્ષની ભરયુવાન વયે ચુનીલાલે તો નિશ્ચય જ કરી લીધો કે હવે તો સંયમ લીધે જ છૂટકો. Page #22 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર ૩ ફરી પાછો ઘરમાં સંસાર અને વૈરાગ્ય વચ્ચેનો ગજગ્રાહ શરૂ થયો, માતા પિતા અને અન્ય કુટુંબીઓએ ખૂબ વિરોધ કર્યો. આમ દીક્ષા લે તો પત્ની ચંદનબહેનની શી સ્થિતિ થાય ? કામગરા ચુનીલાલ ઉપર મોટાભાઈને ખૂબ હેત. એમને તો ચુનીલાલ ચાલ્યા જાય તો પોતાની એક ભુજા કપાઈ જવા જેવું દુઃખ થાય. એટલે આ વિરોધમાં એ સૌથી મોખરે હતા. પણ ચુનીલાલ આ વખતે પાકો નિશ્ચય કરી ચૂક્યા હતા. એમનો આગ્રહ પણ કુટુંબીઓના આગ્રહથી ચઢી જાય એવો હતો. કુટુંબીઓએ અને બીજાઓએ ચુનીલાલને બહુ બહુ સમજાવ્યા, ધાકધમકી પણ આપી, પણ ચુનીલાલ કોઈ રીતે માન્યા નહીં. એક દિવસે તો પોતાની મેળે મસ્તકનું મુંડન કરાવીને એમણે સાધુવેષ પણ પહેરી લીધો! કુટુંબીઓ સામે થયા તો ત્રણ દિવસ લગી ભૂખ્યા-તરસ્યા એક ઓરડામાં ભરાઈ રહેવાનું એમણે મંજૂર રાખ્યું, પણ પોતાનો નિર્ણય ન છોડ્યો, છેવટે સૌને થયું કે આ વૈરાગી આત્મા હવે કોઈ રીતે ઘરમાં રહેશે નહીં. લગ્ન પ્રસંગે માતા-પિતાનો આગ્રહ સફળ થયો હતો, તો આ વખતે ચુનીલાલનો નિર્ણય સૌને મંજૂર રાખવો પડ્યો હતો. આ રીતે ચુનીલાલે પોતાની અણનમ સંકલ્પ શક્તિનો સૌને પરિચય કરાવ્યો. આ સંકલ્પબળ એમના સમગ્ર જીવનમાં અંત સુધી વ્યાપી રહ્યું હતું. પણ કુટુંબનો આવો સજ્જડ વિરોધ હોય ત્યાં કોણ સાધુ દીક્ષા આપવા તૈયાર થાય ? એટલે પોતાની મેળે સાધુ વેશ પહેરીને ચુનીલાલ ઝાંપડાની પોળના ઉપાશ્રયમાં રહ્યા અને છેવટે જંગમ યુગપ્રધાન સમા તે કાળના મહાપ્રભાવક અને પરમ સાધુપુરુષ શ્રીમણિવિજયજી દાદાએ એમને લવારની પોળમાં સંઘની હાજરીમાં ભાગવતી દીક્ષા આપી. તે યાદગાર દિવસ વિ.સં. ૧૯૩૪ ના જેઠ વદિ બીજ, તે દિવસે ચુનીલાલ મુનીશ્રી સિદ્ધિવિજયજી બની ગયા. પૂ. મણિવિજયજી દાદાના એ સૌથી નાના શિષ્ય. તે વર્ષનું ચોમાસું સિદ્ધિવિજ્યજીએ પોતાના ગુરૂ મણિવિજ્યજી દાદાની સાથે અમદાવાદમાં જ કર્યું. પરંતુ ચોમાસું પૂરું થયું, એટલામાં રાદરમાં મુનિશ્રી રત્નસાગરજી બીમાર થઈ ગયાના ખબર આવ્યા. મણિવિજયજી દાદા હતા તો માત્ર પંન્યાસ જ; પણ આખા સંઘનું હિત એમના હૈયે વસેલું, અને સૌ કોઈની ચિંતા એ કર્યા કરતા. રત્નસાગરજીની માંદગીના સમાચારથી દાદા ચિંતામાં પડી ગયા; પણ માત્ર ચિંતા કરીને કે મોઢાની સહાનુભૂતિ દર્શાવીને બેસી રહે એવા એ પુરુષ ન હતા. એમણે તરત જ મુનિશ્રી સિદ્ધિવિજ્યજીને સુરત પહોંચીને મુનિશ્રી રત્નસાગરજીની સેવામાં હાજર થઈ જવાની આજ્ઞા ફરમાવી. મુનિ સિદ્ધિવિજયજી તાજા જ દીક્ષિત, ગુરૂ ઉપર એમને અપાર પ્રીતિ; અને ગુરૂસેવાની પૂરેપૂરી તમન્ના. વળી મણિવિજયજી દાદાની ઉંમર પણ ૮૨-૮૩ વર્ષની; અને વૃદ્ધાવસ્થાને કારણે એમની કાયાનો ડુંગર પણ ક્યારેક ક્યારેક ડોલતો લાગતો હતો. આ પરિસ્થિતિમાં મુ. સિદ્ધિવિજયજીનું મન ગુરૂજીના સાંનિધ્યનો ત્યાગ કરવા કોઈ રીતે ન માને. પણ ગુરૂની આજ્ઞા થઈ, ત્યાં તો છેવટે આજ્ઞા ગુરુમવિવારીયા અથવા ગુણોના નીયમી, માનીને એને માથે ચઢાવવી જ રહી. મુનિ સિદ્ધિવિજયજી સત્વરે સુરત શ્રીરત્નસાગરજીની સેવામાં પહોંચી ગયા અને એ ચોમાસું સુરત પાસે Page #23 -------------------------------------------------------------------------- ________________ ૪ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર રાંદેરમાં કર્યું. ભાગ્યયોગે એ ચોમાસામાં જ (આસો સુદિ ૮ મે) પૂ. મણિવિજય દાદા અમદાવાદમાં સ્વર્ગવાસી થયા; અને મુઠ સિદ્ધિવિજયજીના મનમાં ગુરૂજીનો અંતિમ વિયોગ, ગુરૂ ગૌતમની જેમ અપાર વેદના જગાવી ગયો. એમની ગુરૂસેવાની ભાવના અધૂરી જ રહી ગઈ. આમ છતાં અમદાવાદના ચાતુર્માસ દરમ્યાન, દીક્ષા પછીના છ એક માસ જેટલા ટૂંકા ગાળામાં, એમણે ગુરૂજીની એવી સાચા દિલથી સેવા કરી હતી કે આખી જિંદગી ચાલે એવા ગુરૂના આશીર્વાદ મળી ચૂક્યા હતા અને મુનિ સિદ્ધિવિજયજીનું શિષ્યપણું સફળ થયું હતું. શ્રી રત્નસાગરજી મહારાજ કંઈક આકરા સ્વભાવના અને એમાં લાંબા વખતની બિમારી; છતાં મુ સિદ્ધિવિજયજીએ સમભાવ અને શાંતિપૂર્વક સેવા કરીને એમનું દિલ જીતી લીધેલું. તે એટલે સુધી કે, પછી કોઈ કાંઈ વાત કરવા આવતું તો રત્નસાગરજી મહારાજ એમને મુ. સિદ્ધિવિજય પાસે જ મોકલી આપતા. આ રીતે એમણે રત્નસાગરજી મુ.ની આઠ વર્ષ સુધી ખડે પગે સેવા કરી અને તેઓ એક આદર્શ વૈયાવચ્ચ કરનાર લેખાયા. વળી સિદ્ધિવિજયજી સુરતમાં હતા એ દરમ્યાન ત્યાંના બીજા કોઈ ઉપાશ્રયમાં એક ખરતરગચ્છના મુનિ બિમાર પડી ગયા. મહારાજશ્રીને આ વાતની ખબર પડી, એટલે પછી એમનો વૈયાવચ્ચપ્રિય આત્મા નિષ્ક્રિય કેમ રહે ? મુ. સિદ્ધિવિજયજીએ એમની સેવાનું કાર્ય પણ ઉપાડી લીધું. એ રોજ સવારે વ્યાખ્યાન વાંચે; પછી પેલા ખરતરગચ્છની મુનિ પાસે જાય, એમની સેવા કરે; એમને ગોચરી વગેરે લાવી આપે, અને પછી ઉપાશ્રયે પાછા આવીને ખરે બપોરે એકાસણું કરે, કેવું ઉગ્ર તપશ્ચરણ! પૂ મણિવિજ્યજી દાદા પોતાની વૃદ્ધ ઉંમર છતાં નવદીક્ષિત મુનિ સિદ્ધિવિજયજીને સુરત રત્નસાગરજીની સેવા કરવા માટે રવાના કરે અને મુ. સિદ્ધિવિજયજી પોતાની અનેક જવાબદારીઓ છતાં એક ખરતરગચ્છના બીમાર મુનિની સેવા કરવાનું સ્વીકારે, એ બીના એટલું બતાવવાને બસ થવી જોઈએ કે તે કાળે સાધુસમુદાયનાં મન કેવાં ભદ્રપરિણામી અને એકબીજાના સુખે સુખી-દુઃખે દુઃખી થવાની ભાવનાથી સુવાસિત હતાં. સુરતમાં મહારાજશ્રીની પ્રેરણાથી એક પાઠશાળા સ્થાપવાનું નક્કી થયું, તો એમણે એની સાથે સદ્દગત મુ. શ્રી રત્નસાગરજીનું નામ જોડ્યું અને એ રીતે પોતાની નિષ્કામવૃત્તિ અને કીર્તિની લોલુપતાનો અભાવ પ્રત્યક્ષ બતાવી આપ્યાં. સુરતમાં રહ્યા તે દરમ્યાન મુ. સિદ્ધિવિજ્યજી પૂ. આત્મારામજી મહારાજના સંપર્કમાં આવ્યા અને એમની પાસે સૂત્રસિદ્ધાંતનો, ખાસ કરીને ઉત્તરાધ્યયન સૂત્રનો અભ્યાસ કર્યો. બન્ને વચ્ચે ખૂબ પ્રીતિ હતી અને આત્મીયતાનો સંબંધ હતો. પૂ. આત્મારામજી મહારાજ તો એમને ‘છોટા ચાચા' કહીને બોલાવતા. મુ સિદ્ધિવિજયજીને અભ્યાસની ખૂબ તાલાવેલી. એ માટે એ ગમે તેવી મહેનત કરવાનું અને ગમે તે કષ્ટ સહન કરવાનું ય ન ચૂકે. એકવાર તેઓ છાણીમાં રહેલા. તે કાળે વડોદરા રાજ્યના રાજારામ શાસ્ત્રી સંસ્કૃતના મોટા વિદ્વાન લેખાય. સિદ્ધિવિજયજીને થયું, આવા પંડિત પાસે કાવ્ય અને ન્યાયનો અભ્યાસ કરવાનું મળે તો કેવું સારું ! પણ રહેવું છાણીમાં અને ભણવું વડોદરામાં, એ કેમ બને ? Page #24 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર ૫ રોજ છ માઈલ જવું અને છ માઈલ આવવું. બાર માઈલની મજલ કરવી અને સાધુજીવનની ક્રિયાઓ સાથે અધ્યયન પણ કરવું. પણ મુનિ સિદ્ધિવિજયજીનું સંકલ્પબળ અજેય કિલ્લા જેવું હતું. એમણે સવારે છાણીથી વડોદરા જવાનું, વડોદરામાં પંડિતજીની સગવડ મુજબ અધ્યયન કરવાનું અને રોજ છાણી પાછા આવવાનું - એ કમ મહિનાઓ સુધી ચાલુ રાખ્યો. સુરત શહેર મહારાજશ્રીનું ખૂબ રાગી. વિ.સં. ૧૯૫૭ ની સાલમાં ભારે ઉત્સવપૂર્વક એમને સુરતમાં પૂ.પં. શ્રી ચતુરવિજયજીના હસ્તે પંન્યાસ પદવી આપવામાં આવી. આ વખતે પંદર હજાર જેટલી જૈનોની મેદની એકત્ર થઈ હતી, જેમાં દૂર દૂરના શહેરોના જૈન આગેવાનો પણ આવ્યા હતા. એક મહિના સુધી આ ઉત્સવ નિમિત્તે જમણવારો થયા હતા અને તે સમયે એક લાખ રૂપિયાનું ખર્ચ થયું હતું. જે આજે પાંચ લાખ જેટલું ગણાય. એમનો કંઠ ખૂબ મધુર, ભલભલાને મોહી લે એવો. એમનું વ્યાખ્યાન પણ એવું જ આકર્ષક. એમની વાણી સાંભળી સૌ રાજી રાજી થઈ જાય. વિ.સં. ૧૯૭૫ ની સાલમાં વસંતપંચમીના દિવસે મહેસાણામાં એમને આચાર્ય પદવી આપવામાં આવી હતી. જ્ઞાનોપાસના તો જાણે એમના જીવનનું અંગ જ બની ગઈ હતી. એક બાજુ ઉગ્ર અને દીર્ઘ તપસ્યા અને બીજી બાજુ સતત જ્ઞાન સાધના. બાહ્ય અને અત્યંતર તપનો એક જ જીવનમાં આટલો સુમેળ વિરલ ગણાય. પ્રાચીન ધર્મપુસ્તકો હાથે લખાવવાં એ એમની પ્રિયમાં પ્રિય પ્રવૃત્તિ. ગામપરગામના અનેક લહિ આઓ પાસે આવાં પુસ્તકો લખાવે અને એ લખાઈ રહ્યા પછી એકધારા પીઠફલકના આધાર વગર, કલાકોના કલાકો સુધી બેસીને પ્રાચીન મૂળ પ્રતોના આધારે એનું સંશોધન કરે. એમાં કલાકો વીતી જાય તોયે એ ન થાકે, કે ન કંટાળે. પ્રતો લખવા-સુધારવાનાં સાધનો કલમ, શાહી, હડતાલ, વગેરે એમની પાસે પડ્યાં જ હોય. આ માટે એક ઊંચી ખાસ ઘોડી કરાવેલી, તે આજે પણ બાપજી મહારાજની જ્ઞાનસેવાની સાખ પૂરે છે. શાસ્ત્રસંશોધનનું આ કાર્ય છેક ૯૦ વર્ષની ઉમર સુધી, આંખોએ કામ આપ્યું ત્યાં સુધી, તેઓ અવિરતપણે કરતા રહ્યા. આ જ રીતે એમણે જપ, ધ્યાન અને યોગનો (હઠ યોગનો) પણ અભ્યાસ કરેલો. કદાચ એમ કહી શકાય કે એમનું સ્વાથ્ય આટલું સારુરું હતું, એમાં હઠયોગનો પણ કંઈક હિસ્સો હશે. જ્યારે શાસ્ત્રસંશોધનનું કામ થઈ શકે એમ ન હોય ત્યારે તેઓ પોતાના મનને જપ કે ધ્યાનના માર્ગે વાળી લેતા. વળી ઉગ્ર અને દીર્ધ તપસ્યાને માટે તો બાપજીનું જીવન એક આદર્શ સમું થઈ ગયું હતું. ૧૯૫૭ ની સાલથી તેઓ ચોમાસામાં હંમેશાં એકાંતરે ઉપવાસનું ચોમાસી તપ કરતા હતા અને બહોંતેર વર્ષની ઉંમરથી તે છેક અંત સમય સુધી ૩૩ વર્ષ લગી એમણે એકાંતરે ઉપવાસનું વાર્ષિક તપ સતત ચાલુ રાખ્યું હતું. આમાં ક્યારેક બે કે ત્રણ ઉપવાસ પણ કરવા પડતા અને ક્યારેક ૧૦૫ ડીગ્રી જેટલો તાવ આવી જતો તો પણ એ તપમાં ભંગ ન થતો. એમનું આયંબિલ પણ અસ્વાદ વ્રતના નમુનારૂપ થતું. મૂળે તો આંબેલની વસ્તુઓ જ સ્વાદ વગરની અને લૂખી-સુકી હોય. Page #25 -------------------------------------------------------------------------- ________________ ૬ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર આટલા ઉગ્ર અને દીર્ઘ તપસ્વી છતાં તેઓ કદી કોધને વશ નહોતા થતા. હંમેશા સમતાભાવ ધારણ કરતા હતા એ વાત એમના તપસ્વી જીવન પ્રત્યે વિશેષ આદર ઉત્પન્ન કરે એવી છે. બહુ નારાજ થતા ત્યારે તેઓ દુઃખ સાથે માત્ર આટલું જ કહેતા : ‘હત, તારું ભલું થાય !” પણ સમતા અને લાગણીથી ભરેલા આટલા શબ્દો પણ કોઈની લાગણીને સ્પર્શી જવા બસ થઈ પડતા. એમનો એક મુદ્રાલેખ હતો કે મનને જરાય નવરું પડવા ન દેવું, કે જેથી એ નખ્ખોદ વાળવાનું તોફાન કરી બેસે. એમની તપ, જપ, ધ્યાન, સ્વાધ્યાય અને યોગની બધીય પ્રવૃત્તિઓ પાછળ આ આત્મજાગૃતિ જ સતત કામ કરતી રહી છે. આવી અપ્રમત્તતાનો પાઠ શીખવાની બહુ જરૂર લેખાય. એમના હાથે અનેક પ્રતિષ્ઠાઓ અને અંજનશલાકાઓ થઈ છે અને ભાઈ-બહેનોની દીક્ષાઓ તો એમના હાથે સેંકડોની સંખ્યામાં થઈ છે. આમ છથી એમનો પોતાનો શિષ્ય સમુદાય ચાલીશેક સાધુઓનો જ છે, એ બીના એમ બતાવે છે કે તેઓ શિષ્યમોહમાં ફસાયા ન હતા. એમને તો ફક્ત એટલાથી જ સંતોષ અને આનંદ થતો કે અમુક ભાઈ કે બહેનને ધર્મબોધ થયો છે, ભલે પછી એ ગમે તેનાં શિષ્ય-શિષ્યા બને. શિષ્ય માટેની આવી નિરીહવૃત્તિ સાચે જ વિરલ ગણાય. શિષ્યો પ્રત્યે વાત્સલ્ય પણ એમને બહુ. જે કોઈને અભ્યાસ કરવો હોય, એને માટે જોઈતી બધી જ સગવડની ચિંતા તેઓ રાખે. પોતાના જીવનને તો એ પૂર્ણ સ્વાશ્રયી રાખવા જ પ્રયત્ન કરતા. બને તેટલી બીજાની ઓછી સેવા લેવી પડે, એ રીતે એમણે એમના જીવનને કેળવ્યું હતું. પોતાના ગુરૂને એ કદી પણ ન વિસરી શકતા. ૧૯૫૯ ની સાલમાં સાણંદમાં પૂ. મણિવિજયજી દાદાની મૂર્તિની પ્રતિષ્ઠા થઈ અને પૂ. બાપજી તે વખતે ન જઈ શક્યા તો છેવટે બિમારી અને સખત તાપ હોવા છતાં વિહાર કરીને સાણંદ જઈને ગુરૂપૂર્તિનાં દર્શન કર્યા ત્યારે જ એમને સંતોષ થયો. અને એક અજબ વાત તો જુઓ; વીશેક વર્ષ પહેલાંની આ વાત છે. અમદાવાદના રાજમાર્ગ ઉપર એક વયોવૃદ્ધ સાધુ, બાળક પા-પા ડગલી માંડે એમ, થોડું થોડું ચાલવાનો પ્રયત્ન કરી રહ્યા છે. એમના દીલમાં ૮૫ વર્ષની જેઈફ ઉમરે ગિરનાર અને શત્રુંજયના પહાડો ચઢીને ત્યાં બિરાજતા દેવાધિદેવનાં દર્શન કરવાના કોડ જાગે છે. એ પૂ. બાપજી, એ ઉમરે ધીમી ધીમી મજલ કાપીને, ડોળીની મદદ લીધા વગર, એ બન્ને ગિરિરાજોની યાત્રા કરીને પાછા ફર્યા. કોઈએ પાલીતાણામાં ચોમાસું કરવાનું સૂચન કર્યું તો, આટલી ઉંમરે ગિરિરાજની સ્પર્શના મુશ્કેલ અને તીર્થભૂમિની નિરર્થક આશાતના થાય, એ માટે એમણે એનો ઈન્કાર કર્યો. આટલી વૃદ્ધ ઉંમરે આટલી જાગૃતિ સૌ કોઈને નમન કરવા પ્રેરે એવી છે. એમની દીક્ષા બાદ પાંચેક વર્ષે એમનાં પત્ની, સાસુ અને સાળાએ પણ દીક્ષા લીધી હતી. એમનાં પત્નીનું નામ ચંદન શ્રીજી રાખ્યું હતું. તેઓનો પણ આજે ત્રણસો જેટલો સાધ્વીપરિવાર છે. વખતને સાચવવામાં પણ બાપજી પૂરા ખબરદાર, નક્કી સમયે નિર્ણત કામ થવું જ જોઈએ. ક્યાંક પૂજામાં જવાનું હોય, અને સામો વખતસર તેડવા ન આવે તો, આચાર્ય હોવા છતાં તેઓ વખતસર Page #26 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર ૭ રવાના થઈ જ ગયા હોય. આત્મસાધકને કાળક્ષેપ કરવો કેમ પાલવે ? મેં પૂ. બાપજીના સમુદાયના જાણીતા વિદ્વાન શ્રી જંબૂવિજયજી મહારાજ તથા અન્ય મુનિરાજ પાસે એમનું ચરિત્ર હોય તો તેની માગણી કરી; તો મને કહેવામાં આવ્યું કે ‘પૂ. મણિવિજયજી દાદાના જીવનચરિત્રમાં બાપજીના જીવન સંબંધી કેટલીક માહીતી બે પાનામાં આપવામાં આવી છે, તે સિવાય બીજું કંઈ સાહિત્ય અમારી પાસે નથી.” આ સાંભળીને બાપજીની કીર્તિ પ્રત્યેની નિષ્કામતાની મન ઉપર ભારે અસર થઈ. આપણા પ્રાચીન જ્યોતિર્ધર મહાપુરુષોએ પોતાના જીવનની હકીકતો સાચવી ન રાખી, એ સામે આજના ઈતિહાસકારોની ભારે ફરિયાદ છે. પણ જે આત્મસાધના માટે નીકળ્યા હોય તે પોતાની કીર્તિને સાચવવાની શી ખેવના કરે? તેઓ તો પોતાની જાતને નામનાથી દૂર રાખવામાં જ કૃતાર્થતા માનતા હોય છે. પૂ. બાપજી મહારાજ આવા જ એક કીર્તિના નિષ્કામી પુરુષ હતા. પૂ. બાપજી તો હવે ચાલ્યા ગયા છે, પણ એમના અનેક સદ્ગુણો આપણને આપતા ગયા છે એમાનાં બને તેટલા સદ્ગુણોના સ્વીકારમાં જ એમનું સાચું સ્મરણ રહેલું છે. કીર્તિની કામનાથી મુક્ત એવા વયોવૃદ્ધ અને તપોવૃદ્ધ બાપજી મહારાજના આત્માને વારંવાર ભાવપૂર્વક વંદના કરીએ.” - રતિલાલ દીપચંદ દેસાઈ અંતિમ ચોમાસું અને સ્વર્ગવાસ સૂર્યાસ્ત પહેલાં ખંતીલો વેપારી દુકાન સમેટે તેમ સં. ૨૦૧૫ ના ચાતુર્માસમાં પૂ. બાપજી પ્રવૃત્તિમાંથી નિવૃત્તિ તરફ ઢળ્યા. અનાદિ અભ્યાસથી જીવને પ્રવૃત્તિ દુષ્કર નથી, નિવૃત્તિમાં મનને વશ કરવું પડે છે, તેથી સંતો જ નિવૃત્તિને વરી શકે છે. - પૂર્વ સંકેતની જેમ તેઓના નિશ્રાવર્તી સર્વ સાધુઓ પણ આ વર્ષે અમદાવાદમાં ચોમાસું હતા. ચોમાસાના પ્રારંભમાં ત્રણસો ભાવુકોને નવકારના તપમાં જોડ્યા, પછી બારસો જેટલા આત્માઓને એક દિવસમાં સવાકોડનો અરિહંત પદનો જપ કરાવ્યો, પર્યુષણ પહેલાં છઠ અઠમ કરી લીધા, પુનઃ વડાકલ્પનો છઠ કર્યો, પ્રતિવર્ષે જન્મસૂત્રનું વ્યાખ્યાન સંભળાવતા, પણ આ વર્ષે વિવેચનપૂર્વક વિસ્તારથી સંભળાવ્યું. સંવત્સરી દિવસે સવારે વ્યાખ્યાન પીઠે પધારીને સ્વસ્થપણે બે કલાક બારસાસૂત્ર સાંભળ્યું અને સાંજનું પ્રતિક્રમણ પંદરસો જેટલા શ્રાવકોની સાથે સવા ત્રણ કલાક સ્વસ્થ બેસીને કર્યું, એમ છેલ્લી ક્ષમાપના કરી અને કરાવી. જાણે “આ બધું છેલ્લું છે' એમ સમજી ગયા ન હોય! બાપજીની નિશ્રામાં પ્રતિક્રમણ એટલે શાન્તિનો આનંદ. દૂરદૂર રહેનારા ભાવુકો ખેંચાઈને વિદ્યાશાળાએ આવે અને “બાપજીની નિશ્રામાં એક પ્રતિક્રમણ કરવાથી સઘળાં પાપ છૂટી જાય એવી શ્રદ્ધા ધરાવે. એમ આ વર્ષે અપ્રમત્તાભાવે પર્યુષણાની આરાધના કરી ખૂબ હળવા થયા. ભાદરવા સુદ ૮ થી ચાર દિવસ સામાન્ય શરદી થઈ, પુનઃ દશેક દિવસ સારા ગયા, પણ અલ્પાહાર-અણાહારથી ઉત્તરોત્તર અશક્તિ વધતી ગઈ. વદ ૧૧ વધારે અશક્ત જણાયા, પણ વૈદ્ય Page #27 -------------------------------------------------------------------------- ________________ ૮ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર ડોક્ટરોએ તપાસીને કહ્યું, ‘અશક્તિ સિવાય કંઈ નથી.” પુનઃ વદ ૧૨-૧૩ સ્વસ્થ રહ્યા અને વદી ૧૪ તો રડારી સ્વસ્થતા આવી. ઉપવાસ પણ ચોવિહારો કર્યો, સૌને પચ્ચકખાણ ઉચ્ચરાવે, વાતચિત કરે, વાસક્ષેપ કરે, પૂછી વાતના પ્રત્યુત્તરો આપે, કોઈ ન સમજી શકે કે આજે જરા પણ અસ્વસ્થ છે. નિત્યનિયમ પ્રમાણે રાત્રે અઢી કલાક જપ અને સવારનું પ્રતિક્રમણ પડિલેહણાદિ પણ સારી રીતે કરેલું, એમ સાડા અગીઆર વાગ્યા પછી સવા કલાક નિદ્રા લીધી, એક વાગતાં જાગ્યા અને પ્રતિલિખિત સંથારામાં દેહ છોડવાની ભાવના હોય એમ પ્રતિલેખન કરાવ્યું. અધોવસ્ત્ર બદલ્યું, પણ બેસી ન શક્યા તેથી સુવાડ્યા. બસ, એ સુતા તે સુતા. નેત્રો મીંચ્યા અને સમાધિ લીધી હોય તેમ મૌન કર્યું. પાસેના સાધુઓ મુંઝાયા અને શ્રીનવકારમંત્ર સંભળાવવા માંડ્યો. પગથીયાના ઉપાશ્રયેથી પણ પૂ. મનોહરસૂરિજી મહારાજ વગેરે સૌ આવી ગયા અને થોડી મિનિટો પછી છેલ્લો શ્વાસ પૂરો થયો. મુખ પ્રસન્ન, નહિ કોઈ વિકાર, ન થયો કોઈ અવયવ લાંબો ટૂંકો, ડોક્ટરો દોડી આવ્યા, પણ તે પહેલાં તો જીવનદીપ બૂઝાઈ ગયો હતો. વાયુવેગે શહેરમાં સમાચાર ફેલાયા અને વ્યાપાર-રોજગાર ટપોટપ બંધ કરી હજારો ભાવુકો દોડી આવ્યા. કોલ દ્વારા બહારગામ પણ ચારે બાજુ સમાચાર પહોંચી ગયા. પછી તો દર્શનાર્થે ઉમટેલા માનવગણને પોળમાં પેસવું-નીકળવું પણ મુશ્કેલ થયું. રાત સુધી બે લાખ જેટલા લોકો દર્શનાર્થે આવ્યા અને ગયા. વદિ વા સાડા નવ વાગતાં સ્મશાનયાત્રા કાઢવાનું નક્કી થયું અને તે માટે તૈયારીઓ ચાલુ થઈ. સ્મશાનયાત્રાનું દશ્ય તો જોયું હોય તે જ સમજે. શેઠ આણંદજી કલ્યાણજીની પેઢીના સર્વ સ્થાનિક પ્રતિનિધિઓ વગેરે શહેરના અગ્રગણ્ય સર્વ શ્રાવકો અને બહારગામથી આવેલા ભાવુકો સહિત હજારો માનવોથી રસ્તા ઉભરાયા. કોઈ બીમાર કે પરદેશ ગયેલો જ બાકી રહ્યો હશે. સૌના મુખ ઉપર નિષ્પક્ષ ભક્તિભાવ અને વિરહની અસીમ વેદના. પચાસ હજાર માણસોની મેદનીમાં બાપજીની પાલખી સમુદ્રમાં નાવ તરે તેમ તરતી ચાલી. લાખ્ખો સ્ત્રી પુરુષો આખા રસ્તે મેડી માળે જાળીએ અને અટારીએ ચઢી દર્શન કરી કૃતાર્થ થયાં, કોણ જૈન કે કોણ જૈનેતર ! સૌને એક સરખાં આકર્ષણ. સઘળા રસ્તે વાહન વ્યવહાર ખોટવાઈ ગયો. સરકારી પોલીસ ખાતું વ્યવસ્થા માટે છેક સુધી હાજર રહ્યું, પોલીસ ઈન્સ્પેક્ટરે પણ પાલખી ઉપાડીને હર્ષ માન્યો, જગન્નાથજીના મહંત શ્રી નરસિંહદાસજીએ પોતાના આશ્રમે સ્મશાનયાત્રા રોકી, નમસ્કાર કરી ચાદરની ભેટ કરી અને વયથી સમોવડીયા વૃદ્ધ પુરુષની વિદાયનું દુઃખ વ્યક્ત કર્યું. સવા વાગતાં ઝવેરી માણેકલાલ મોહોલાલે અગ્નિસંસ્કાર માટે ભેટ આપેલી નિયત ભૂમિએ પહોંચ્યા અને ચંદનચયમાં પાલખી પધરાવી. રાણપુરના શ્રાવક નરોતમદાસ મોદીએ રડતી આંખે પ્રથમ અગ્નિસંસ્કારનો લ્હાવો લીધો. અનુક્રમે લાખો હૈયાંને ચોધાર રડતાં મૂકી પૂ. બાપજીનો દેહ અગ્નિમાં અદશ્ય થઈ ગયો. આ બાજુ વિદ્યાશાળાએ સર્વ ઉપાશ્રયોથી પૂ. આચાર્યો, પંન્યાસો તથા મુનિવરો પધાર્યા અને ચતુર્વિધ સંઘની મોટી હાજરીમાં સૌએ દેવવંદનની ક્રિયા કરી, “શ્રીસંઘને કટોકટીના સમયે એક યોગ્ય આગેવાનની ખોટ પડી” એવા ઉદ્દગારો ઉચ્ચારીને સૌ તેઓના ગુણોની પ્રશંસા કરીને વિખરાયા. સ્મશાનયાત્રાનું કાર્ય વિધિપૂર્વક પૂર્ણ કરીને સાંજે શ્રાવક ઉપાશ્રયે આવ્યા, તેઓને પણ માંગલિક Page #28 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર સંભળાવ્યું, પછી તો મુંબઈ, પાલીતાણા, સુરત, ખંભાત વગેરે અનેક શહેરોના અને ગામોના ગુજરાત, સૌરાષ્ટ્ર, મહારાષ્ટ્ર, મદ્રાસ, બંગાળ, પંજાબ, મેવાડ, માવળા વગેરે દેશોમાંથી વિરહવેદનાના ઠરાવો, ભક્તિનિમિત્તે મહોત્સવો વગેરે જણાવતા સંખ્યાબંધ તારો અને કાગળો આવવા લાગ્યા. અમદાવાદમાં પણ અનેક સ્થળે મહોત્સવો શરૂ થયા, પૂર્ણ થયા, અદ્યાપિ ચાલુ છે અને બીજા ચાલુ થવાના નિશ્ચય થયા છે. વિદ્યાશાળામાં પણ વિવિધ રચનાપૂર્વકના એક મોટા મહોત્સવની તૈયારી ચાલુ થઈ ગઈ છે. એમ એક શતાબ્દીનું સામ્રાજ્ય ભોગવીને ભવ્ય જીવોના યોગક્ષેમને કરતા પરોપકારી પૂ. ગુરૂદેવ ચાલ્યા ગયા. સંઘમાં ખાલી પડેલું તેઓનું સ્થાન શાસનદેવની કૃપાયે પૂરાય અને ભવ્ય જીવો પ્રભુ શાસનની નિર્મળ આરાધના કરી જીવનને ધન્ય કરે, એજ અભિલાષા. - મુ. ભદ્રંકરવિજય* આચાર્યદેવ શ્રીમદ્ વિજયસિદ્ધિસૂરીશ્વરજી મહારાજ સાહેબનો ઉપકાર અને પરિચય (**લેખક-વાગડદેશોદ્ધારક પૂ. આચાર્યદેવ શ્રી વિજયકનકસૂરીશ્વરજી મહારાજ) પૂ.પા. આચાર્યદેવ શ્રીમદ્ વિજયસિદ્ધિસૂરીશ્વરજી મહારાજ સાહેબના દર્શનનો પ્રથમ લાભ સં. ૧૯૬૧માં ભોયણી તીર્થ મુકામે શેઠ શનાભાઈના ઉજમણા વખતે મલ્યો. તેઓશ્રીની સાથે તારંગાજીની યાત્રા કરી અને એ વર્ષનું ચોમાસું પૂજ્યશ્રીનું પાલીતાણા થતાં તેઓશ્રીની સાથે કર્યું. ચાતુર્માસ પછી માગશર સુ. ૧૫ ના મારી દીક્ષા થઈ. પૂ. શ્રી છાણી તરફ પધાર્યા. અમે ત્યાં ગયા અને યોગ કરાવી તેઓશ્રીએ ૧૯૬૨ના મહા વદ ૨ ના વડીદીક્ષા આપી. બાદ ભરૂચની વિનંતી આવતાં મને મુનિશ્રી ધીરવિજયજી તથા મુનિશ્રી રંગવિજયજી સાથે ત્યાં પં. શેઠ અનુપચંદભાઈ પાસે અભ્યાસ માટે મોકલ્યા, પોતે ઈન્દોરની વિનંતિ આવતાં ત્યાં પધાર્યા. ચોમાસા પછી તેઓશ્રીને ઉજ્જૈનમાં વંદન કર્યા, ૧૯૬૩નું ચોમાસું તેઓશ્રી સાથે રતલામ કર્યું. રતલામમાં સાહેબજીએ ૮૪ દિવસનું મૌન કરી સૂરિમંત્રની આરાધના કરી, ચાતુર્માસ ઉતર્યું કેશરીઆજીની યાત્રાએ પધાર્યા હતા. સં. ૧૯૬૪ના ચાતુર્માસ પછી ઉમતામાં દર્શન કર્યા ત્યાંથી સાહેબની સાથે ભોયણીજી દર્શન કરી મુનિશ્રી મેઘવિજયજી મહારાજ સાથે અમદાવાદ ચોમાસુ મોકલ્યા અને તેઓશ્રીએ ૧૯૬૫નું ચોમાસું મહેસાણા કર્યું. ૧૯૬૬નું ચોમાસુ ભરૂચમાં થયું ત્યાં તેઓશ્રીના હસ્તે આચારાંગ-કલ્પસૂત્ર-નન્દી-અનુયોગદ્દારના જોગ થયા. સં. ૧૯૬૮માં તેઓશ્રીની આજ્ઞાથી અમે મુનિશ્રી તિલકવિજયજી તથા કલ્યાણવિજયજી ત્રણે જોગ કરાવવા છાણી તેઓશ્રી પાસે આવ્યા. ત્યાં ત્રણ મુનિઓની વડી દીક્ષા થઈ. ** * મંગળદાસ મગનલાલ શાહ સાણંદવાળા (હાલ-અમદાવાદ)એ પ્રકાશિત કરેલી પુસ્તિકામાં આ બધું છપાયેલું છે. તેમાંથી અહીં ઉદ્ધૃત કરેલું છે. જામનગરથી તા. ૧૫-૧૨-૧૯૫૯ના પ્રકાશિત થયેલા ‘શ્રી મહાવીર શાસન’ પત્રના પૂ.આ.શ્રીમદ્વિજયસિધ્ધિસૂરીશ્વરજીમ. સ્મૃતિ વિશેષાંકમાંથી આ લેખ તથા ચાતુર્માસની યાદી ઉદ્ધૃત કરેલા છે. Page #29 -------------------------------------------------------------------------- ________________ ૧૦ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયસિદ્ધિસૂરીશ્વરજી (બાપજી) મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર સં. ૧૯૭૫માં મહેસાણામાં તેઓશ્રીની આચાર્ય પદવી વખતે તેઓશ્રીની આજ્ઞાથી અમારે જવાનું થયું. મહા સુદ પના પદવી થઈ હતી, બાદ વિહાર કરી ચૈત્ર સુ. ૧૩ના પાલીતાણામાં પ્રવેશ થયો હતો. ત્યાં સુયગડાંગ, ઠાણાંગ, સમવાયાંગના જોગ કરાવી તેઓશ્રીએ અષાડ સુદ ૩ના ભગવતીજીના જોગમાં પ્રવેશ કરાવેલ. સં. ૧૯૭૬ના કારતક વદ ૫ ના ગણિ-પન્યાસપદવી તેઓશ્રીના હસ્તે થઈ.તે વખતે પાલીતાણામાં તેઓશ્રીની નિશ્રામાં ઉપધાન થયાં હતાં અને માળ પણ તેજ દિવસે હતી. લોદ્રાણીવાલા મેતા રૂપશીભાઈને સમાવિજયજીના નામે મારા નામની દીક્ષા આપી હતી. સં. ૧૯૮૫માં મહા સુદમાં તેઓશ્રીને વંદન કરવા ગયા હતા ત્યારે અમોને, પંન્યાસજી મનોહરવિજયજી તથા પન્યાસ માણેકસાગરજી ત્રણેને તેઓશ્રીજીએ તથા સાગરજી મહારાજે ઉપાધ્યાય પદવી આપી. ૧૯૮૮નું ચોમાસું અમદાવાદ પગથીયાના ઉપાશ્રયે કર્યું અને ૧૯૮૯ પોષ વદ ૭ના તેઓશ્રીના વરદ હસ્તે અમોને હાજા પટેલની પોળમાં વીશા શ્રીમાળી નાતની વાડીમાં આચાર્ય પદવી આપી કનકસૂરિજી તરીકે જાહેર કર્યા. તે ચોમાસામાં મુનિ ક્ષમાવિજયજી, કાન્તિવિજયજીને મહાનિશીથ અને મુનિ દીપવિજયજીને ઉતરાધ્યયનથી અનુયોગદ્વાર સુધી યોગ વહન તેઓશ્રીની નિશ્રામાં થયા. ૧૯૯૬નું ચોમાસું સાહેબજીની નિશ્રામાં વિદ્યાશાળામાં કર્યું હતું. શ્રીકંચનવિજયજીને કલ્પસૂત્રના યોગ કરાવ્યા હતા. ૧૯૯૯માં અમોને શાહપુર-અમદાવાદ ચાતુર્માસ માટે મોકલ્યા હતા, શ્રી કંચનવિજયજીને વિદ્યાશાળાએ રાખી મહાનિશીથના જોગ કરાવ્યા હતા. સં. ૨૦00, ૨૦૬, ૨૦૦૯નાં ચોમાસાં અમદાવાદમાં તેઓશ્રીની નિશ્રામાં કયાં ૨૦૦૦માં મુનિશ્રી દીપવિજયજીને વ્યાખ્યાન માટે બે વર્ષ રાખ્યા બાદ મુનિ કંચનવિજયજીને રોકયા હતા. બીજે ચોમાસે આ. વિજયરામચન્દ્રસૂરીજી મહારાજનો વિદ્યાશાળામાં વ્યાખ્યાનનો લાભ મળતાં કંચનવિજયજીને સોસાયટીમાં મોકલેલ, બાદ પણ બે વર્ષ રાખેલા. તેઓશ્રીના પરિચયથી અમને તેઓશ્રીના અનેકાઅનેક ગુણ જોવા મળ્યા છે. તેઓશ્રીએ ઉપધાન ઊજમણા મુનિવરોને યોગવહન આદિ અનેક ઉપકાર કરેલ છે. તેઓશ્રીના સ્વર્ગવાસથી સંઘમાં મોટી ખોટ પડી છે. તેઓશ્રીને અમારા કોટિ વંદન હો. તેઓશ્રીજી શાશ્વત સુખ પામો એજ શુભ ભાવના. પૂ.બાપજી મ.ની ચાતુર્માસની યાદી સંવત સ્થળ | સંવત સ્થળ સંવત સ્થળ I સંવત સ્થળ ૧૯૩૪ અમદાવાદ ૧૯૫૨-૫૩ છાણી ૧૯૬૫ મહેસાણા ૧૯૭૯-૮૦ અમદાવાદ ૧૯૩૫ રાંદેર ૧૯૫૪ ખેરાલુ ૧૯૬૬-૬૭ ભરૂચ ૧૯૮૧ સાણંદ ૧૯૩૬-૪૩ સુરત ૧૯૫૫ સુરત(?) ૧૯૬૮-૬૯ છાણી ૧૯૮૨ વડનગર ૧૯૪૪. પાલીતાણા ૧૯૫૬-૫૭ સુરત ૧૯૭૦-૭૧ ભરૂચ ૧૯૮૩ મહેસાણા ૧૯૪૫ ભરૂચ ૧૯૫૮ રતલામ ૧૯૭૨ છાણી ૧૯૮૪ પાટણ ૧૯૪૬ અમદાવાદ | ૧૯૫૯ પાટડી ૧૯૭૩ અમદાવાદ ૧૯૮૫-૮૬ અમદાવાદ ૧૯૪૭ પાલીતાણા ૧૯૬૦ અમદાવાદ[૧૯૭૪ મહેસાણા ૧૯૮૭ પાટણ ૧૯૪૮ વીરમગામ | ૧૯૬૧ પાલીતાણા ૧૯૭૫ પાલીતાણા T૧૯૮૮-૯૦ અમદાવાદ ૧૯૪૯ ઊંઝા ૧૯૬૨ ૧૯૭૬ રામપુરા ૧૯૯૧ સાણંદ ૧૯૫૦ ભરૂચ ૧૯૬૩ રતલામ ૧૯૭૭ અમદાવાદ ૧૯૯૨-૯૩ અમદાવાદ ૧૯૫૧ વડોદરા ૧૯૬૪ ૧૯૭૮ સાણંદ ૧૯૯૪ સાણંદ ૧૯૯૫-૨૦૧૫ અમદાવાદ ઈન્દોર | સાદડી Page #30 -------------------------------------------------------------------------- ________________ સ્વર્ગત આચાર્ય મહારાજશ્રીમદ્વિજય મેઘસૂરીશ્ર્વરજી महारानुं *संक्षिप्त छवनयरित्र (જીવનકાલ-વિક્રમસંવત્ ૧૯૩૨ માગશીર્ષ સુદિ ૮ થી વિક્રમ સં. ૧૯૯૯ આસો સુદ ૧) नत्वा श्रीपार्श्वशखेशं ध्यात्वा गुरुं गुणाकरम् । स्मृत्वाऽऽर्हतीं गिरां वच्मि किञ्चिद् गुरुगुणानहम् ॥१॥ જન્મભૂમિ - ભારતભૂમિનો ઈતિહાસ અનેક ઉત્તમ દેશ કાળ વિગેરેથી વિભૂષિત છે. ભારતભૂમિના ઈતિહાસમાં ગુર્જર દેશનું સ્થાન પણ અનેક રીતે ચઢિયાતું છે. કલિકાલસર્વજ્ઞશ્રી હેમચંદ્રાચાર્ય અને જગદ્ગુરૂ શ્રી વિજયહીરસૂરિજી જેવા સાધુપુરુષોને, કુમારપાલાદિ જેવા ન્યાયી અને જીવદયાપ્રતિપાલક રાજવીઓને, વસ્તુપાલ-તેજપાલ જેવા બુદ્ધિનિધાન અનેક મંત્રીઓને, અને જગડુશાહ જેવા જગ પ્રસિદ્ધ અનેક દાનવીરોને પકાવવાનું માન ગુજરાતને ઘટે છે. એ ગુજરાતના દક્ષિણ વિભાગમાં રાંદેર નામે પ્રસિદ્ધ શહેર છે. તાપી નદીના તીરે રહેલું રાંદેર એક મહાન બંદર હતું. પ્રાચીન ભવ્ય છ જિનમંદિરો, વિશાળ ઉપાશ્રયો અને એવાં બીજાં ધર્મસ્થાનોથી આજે પણ આ નગર વિભૂષિત છે. જે મહાત્માનું જીવન આપણે જોવાનું છે. તે પૂ૦ શ્રી વિજય મેઘસૂરિજી મહારાજની પણ જન્મભૂમિ તરીકે આ રાંદેર યશવંતું છે. અનેક પુણ્ય પવિત્ર આત્માઓના નિવાસસ્થાન શ્રી રાંદેર બંદરમાં જૈનધર્મનાં આરાધક પુણ્યવંત જયચંદભાઈ અને જમનાબાઈ નામે સંસ્કારી અને ધર્મિષ્ઠ શ્રાવક-શ્રાવિકા વસતાં હતાં. જમનાબાઈની કુક્ષિથી કમશઃ હીરાકોર અને નંદકોર નામે બે પુત્રીનો જન્મ થયો. કાલક્રમે પુનઃ પણ જમનાબાઈની કુક્ષિમાં એક પુણ્યાત્માએ અવતાર લીધો. વિક્રમની વીસમી સદીનું એ બત્રીસમું વર્ષ હતું. મૃગશીર્ષ માસ અને સુદ ૮ જેવી પુણ્યતિથિએ જમનાબાઈએ ઉત્તમપુત્રને જન્મ આપ્યો. જન્મકાલે મૂળ નક્ષત્ર સાથે ચંદ્રનો યોગ હોવાથી શુભમુહૂર્તે પુત્રનું મૂલચંદ નામ સ્થાપ્યું. મૂલચંદભાઈ પાંચ વર્ષના થયા ત્યાં તો એકાએક જયચંદશેઠ કાલધર્મ પામ્યા. શ્રાવ જમનાબાઈને સખ્ત આઘાત લાગ્યો. યોગ્ય ઉમ્મરે મૂલચંદભાઈને વિદ્યાભ્યાસ શરૂ કરાવ્યો. આઠ વર્ષની ઉમ્મર થઈ ત્યાં તો જમનાબાઈ પણ કાળધર્મ પામ્યાં. પૂર્વે નહિ કલ્પલો એવો તેઓને એકાએક માતા પિતાનો વિરહ થયો. ઘરમાં બે બહેનો અને મૂલચંદભાઈ ત્રણ જ રહ્યાં. માતૃપક્ષના સંબંધી તરીકે તેઓનાં માસીબા અમથી બહેન તેઓ પ્રત્યે સગી માતા જેટલું વાત્સલ્ય ધરાવતાં હતાં. તેઓની પ્રેરણાથી મૂલચંદભાઈને તેઓના (માસીના) પુત્ર પ્રાણજીવનદાસ કપૂરચંદ પોતાના * પૂ.આ.મ.શ્રી વિજય મનોહરસૂરીશ્વરજી મહારાજના શિષ્ય પૂ.મુ.શ્રી ભદ્રંકરવિજયજી મહારાજે (વર્તમાનમાંઆ.મ.શ્રી વિજયભદ્રંકરસૂરીશ્વરજી મહારાજે) વિ.સં. ૨૦૧૨ માં “સ્વર્ગત આચાર્ય મહારાજ શ્રીમદ્વિજય મેઘસૂરીશ્વરજી મહારાજનું જીવનચરિત્ર' એ નામની લઘુ પુસ્તિકા (૩૮ પાનાંની) લખેલી છે. અને તે શા.ચંદ્રકાન્તભાઈ બકુભાઈ તરફથી પ્રકાશિત થયેલી છે. શરૂઆતમાં કેટલાક વર્ણનાત્મક ભાગ સંક્ષેપીને તે જ પુસ્તિકાનું લખાણ અહીં અક્ષરશઃ આપવામાં આવ્યું છે. Page #31 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયમેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર વતન ભગવામોર લઈ ગયા. મૂલચંદભાઈએ આગળનો અભ્યાસ ત્યાં શરૂ કર્યો. જ્ઞાનાભ્યાસ અને જ્ઞાનદાન તેઓનું જીવનધ્યેય બની ગયું. ભગવામોરમાં સાત ગુજરાતી ધોરણો પસાર કરી વિશેષ અભ્યાસ માટે સુરત આવ્યા. અને ત્યાં થર્ડગ્રેડની (શાલાંત) પરીક્ષા આપી. ત્યાંથી અમદાવાદ ઈ પ્રેમચંદ રાયચંદ ટ્રેનિંગ કોલેજમાં ત્રણ વર્ષ અભ્યાસ કરી વીસ વર્ષની ઉમ્મરે સીનીયર થયા; અર્થાત્ ઉપરી શિક્ષક (હેડ માસ્તર) ની પરીક્ષામાં સફળ થયા. આ અભ્યાસ કરવામાં મૂલચંદભાઈનો ઉદ્દેશ કેવળ અર્થ ઉપાર્જન કરવાનો જ ન હતો; કિન્તુ ન્યાય માર્ગે નિષ્પાપ સ્વાશ્રયી જીવન જીવવાનો ઉદાર આશય પણ હતો. વિદ્યાદાનની કળા તેઓએ હસ્તગત કરી હતી. એ કળાએ ગૃહસ્થાવસ્થામાં તો અનેક જીવોને ઉપકાર કર્યો, પણ સાધુજીવનમાં ય સાધુ-શ્રાવકોને ઘણો ઉપકાર કર્યો. મંદબુદ્ધિવાળાઓને પણ તેઓશ્રી ગંભીર અને તાત્ત્વિક વિષયો બહુ સહેલાઈથી સમજાવી શકતા. લેખકને પણ આ વિષયમાં તેઓશ્રીનો સાક્ષાત અનુભવ થયો છે, જે કદીય ન ભૂલાય તેવો અતિ ઉપકારક છે. જે માતાપિતા પોતાનાં વ્હાલામાં વ્હાલાં સંતાનોને વિદ્યાપ્રાપ્તિ માટે શિક્ષકને સોંપે તે શિક્ષકની, વિદ્યાર્થીએ અને તેના મા-બાપે મૂકેલા વિશ્વાસને અંગે કેટલી મોટી જવાબદારી છે. તે તેઓશ્રી સાચે સાચ સમજતા હતા. દીક્ષાની ભાવના :- સુરતમાં મૂલચંદભાઈને વિ.સં. ૧૯૪૯ માં એટલે સત્તર વર્ષની ઉમ્મરે પૂર્વ મુનિરાજશ્રી રત્નસાગરજીનો પહેલો પરિચય થયો. વૃદ્ધ અને નિર્મળ ચારિત્રવંત તેઓશ્રીએ મૂલચંદભાઈના હૃદયને વૈરાગ્યના રંગથી રંગી દીધું. અને અન્યાય-અધર્મથી ડરતા મૂલચંદભાઈને સાધુતાનો રંગ બરાબર લાગ્યો. શ્રીમૂલચંદભાઈ પ્રથમથી જ સુયોગ્ય (સમજદાર) હોવાથી ગુરૂપરિચયમાં આવતાં જડ-ચેતનનો વિવેક કરી સાધુતાના અર્થી બન્યા. ૨ દીક્ષાની દુર્લભતા - વૈરાગ્ય થવા માત્રથી સહુથી દીક્ષા લઈ શકાતી નથી. વૈરાગી થયા પછી તો ત્યાગી થતા પહેલાં વિઘ્નોની પરંપરા ઊભી થાય છે. હિતસ્વીપણાનો દાવો કરનારા પણ આડા આવે છે. એથી દૂરના સંબંધી છતાં માતા-પિતા તુલ્ય સ્નેહ-વાત્સલ્ય ધરાવનારા સંબંધીઓનો વિરોધ ઉઠ્યો અને ઈચ્છા પ્રબળ છતાં મૂલચંદભાઈ તત્કાળ દીક્ષા લઈ શક્યા નહિ. કાળક્ષેપ કરવો ઉચિત માની યોગ્ય સમયની રાહ જોતા રોકાઈ ગયા. સાધુપણું ન લેવાય ત્યાં સુધી જ્ઞાન મેળવવું અને આપવું એ જ તેઓએ ઉચિત માન્યું. જ્ઞાનદાનનું ધ્યેય :- ‘યોગ્ય ઉમ્મરે સ્વાશ્રયી બનવું જોઈએ.' એ સિદ્ધાંતને અનુસરી હવે પછીથી સ્વોપાર્જિત કમાઈથી નિષ્પાપ જીવન ગુજારવા માટે તેઓએ શિક્ષકનું જીવન પસંદ કર્યું. તુર્ત નોકરી મેળવી લીધી. ભિન્ન ભિન્ન સ્થળે સ્કુલોમાં વિદ્યાભ્યાસ કરાવતાં અનેક જીવોના જીવનઘાટ ઘડ્યા. છેલ્લે તેઓશ્રી સુરતમાં ચાલતી શ્રી રત્નસાગરજી જૈનપાઠશાળાના અધ્યાપક થયા. ત્યાંના વિદ્યાર્થીઓ ઉપર એવો ઉપકાર કર્યો કે વિદ્યાર્થીવર્ગે ખરેખર સંબંધીઓ કરતાં ય વધુ રાગથી તેમને દીક્ષા લેતાં રોક્યા. વૈરાગ્યની દૃઢતાનો એક પ્રસંગ :- મૂલચંદભાઈ સંસાર તરફ ઉદાસીન તો હતા જ. તેમાં વળી સંસારની અનિત્યતાના આકરા અનુભવે તેઓને ખૂબ પ્રેરણા આપી. રાંદેરમાં વિ.સં. Page #32 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદિવશ્રી વિજય મેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર ૧૯૫૭ માં ભયંકર પ્લેગનો ઉપદ્રવ ચાલ્યો. તે સમયે રાંદેરમાં ૧૨૦૦ જેટલી જૈનોની વસતિ હતી. મૂલચંદભાઈના બાલ્યકાળના પચાસ જેટલા મિત્રો કે જેઓ તે સમયે પૂર્ણયુવાનીમાં હતા તેઓ આ ઉપદ્રવમાં પાણીના પરપોટાની જેમ આંતરે-આંતરે એક પછી એક કાળધર્મ પામી ગયા. મૂલચંદભાઈ ઘેલામાં હેલી તકે દીક્ષા લઈ લેવાના નિર્ણય ઉપર આવી ગયા. ગુરૂયોગ અને દીક્ષા :- એ અરસામાં વિ. સં. ૧૯૫૭ માં મુનિરાજ શ્રી સિદ્ધિવિજયજી (વર્તમાનમાં પૂ. આચાર્ય મહારાજ શ્રીમદ્ વિજયસિદ્ધિસૂરીશ્વરજી) નું ચાતુર્માસ સુરતમાં થયું. વિ.સં. ૧૯૫૭ ના અષાઢ સુદ ૧૧ ના રોજ તેઓશ્રીની યોગ્યતા જોઈ ત્યાં બિરાજમાન પ્રશાન્ત મૂર્તિ પૂ. પન્યાસજી મહારાજ શ્રી ચતુરવિજયજી ગણિવરના હસ્તે ઘણા સમારોહપૂર્વક સકળ સંઘે તેઓને ગણી-પંન્યાસ પદારૂઢ કરાવ્યા. તે પછી ચોમાસામાં વ્યાખ્યાન શ્રવણ આદિથી પરિચય વધ્યો અને તેઓની પાસે દીક્ષા લેવાની મુલચંદભાઈની ભાવના દઢ બની ગઈ. પોતાની ભાવના તેઓએ પૂ. પન્યાસજી મહારાજ શ્રી સિદ્ધિવિજયજી ગણિવરને જણાવી અને તેઓનો ભરયૌવન વયમાં ઉચ્ચ વૈરાગ્ય, ત્યાગ, વિનય, જ્ઞાનનો આદર, વિગેરે ગુણોથી પરિચિત પૂ. પંન્યાસજી મહારાજે તેનો સ્વીકાર પણ કર્યો, ચાતુર્માસ પછી તુર્ત પોતાના પ્રશિષ્ય મુનિરાજ શ્રી સંપતવિજયજી આદિને દીક્ષા માટે વિહાર કરાવ્યો અને તેઓની આજ્ઞાનુસાર વિ.સં. ૧૯૫૮ ના કારતક વદ ૯ ના રોજ શ્રી મીયાગામ (કરજણ)માં ત્યાંના સંઘના સપૂર્ણ ઉત્સાહ વચ્ચે તેઓશ્રીએ મુલચંદભાઈને ભાગવતી દીક્ષાથી વિભૂષિત કરી પૂ. પંન્યાસજી મહારાજશ્રી સિદ્ધિવિજયજી ગણીના શિષ્ય તરીકે મુનિ શ્રી મેઘવિજયજી નામ આપ્યું. ત્યાંથી થોડા દિવસમાં વિહાર કરી છાણી પધાર્યા અને પૂ. પંન્યાસજી મહારાજ આદિ પણ છાણી આવી પહોંચ્યા. નૂતન મુનિ શ્ર મેઘવિજયજીને યોગોદ્દહન કરાવી વડી દીક્ષા ત્યાં આપી. શાસ્ત્રાભ્યાસની રૂચિ - રતલામના સંઘના આગ્રહથી ચાતુર્માસ માટે છાણીથી પૂ. પંન્યાસજી મહારાજ આદિ સર્વ મુનિવરોનો વિહાર માળવા તરફ થયો અને ચોમાસું રતલામમાં રહ્યા. મુનિ શ્રી મેઘવિજયજીનું આ પ્રથમ ચાતુર્માસ હતું, ગૃહસ્થાવસ્થામાં શિક્ષકનું સ્થાન અનુભવનારા તેઓએ સાધુતાને પામ્યા પછી એવું વિદ્યાર્થી જીવન બનાવ્યું કે સાંભળવા પ્રમાણે વિદ્યાભ્યાસમાં દત્તચિત્ત બનેલા તેઓ ગૃહસ્થના પરિચયથી તદ્દન દૂર રહ્યા, ત્યાં સુધી કે ચારચાર માસ રહેવા છતાં રતલામના સંઘના ઘણા શ્રાવકો તેઓને જાણી પણ ન શક્યા, કેવો વિદ્યાવ્યાસંગ ? કેવી નિરીહતા ? જીવનની વિશિષ્ટતા :- મુનિ શ્રીમદવિજયજી પૂર્વભવે પણ જ્ઞાનની ઉપાસના કરીને જન્મેલા હતા, જેના પરિણામે આ ભવમાં સમગ્ર-જ્ઞાનનો શુદ્ધ રાગ જીવનભર તેમના આત્માને અજવાળી શક્યો હતો. એના જ પ્રતાપે એક સામાન્ય અવસ્થામાંથી આગળ વધીને તેઓ મહાન બની શક્યા હતા. તેઓના જીવનની વિશિષ્ટતા તરિકે વીણવા જેવું ઘણું ઘણું છતાં ‘ગુરૂ સેવાનું ફળ સમાધિ' એ એમના જીવનની અજબ વિશિષ્ટતા હતી, જે અંતકાળે હજારો આત્માઓને આશ્ચર્ય મુગ્ધ કરી રહી હતી. Page #33 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજય મેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર ગુરૂકુળવાસ :- એમની જીવન સાધનાના મુખ્ય પ્રસંગોને વિચારીએ તો સહુથી પ્રથમ ગુરૂકુળવાસ છે. દીક્ષા પછી જીવનભર ગુરૂની સાથે જ રહ્યા અને જ્યારે જ્યારે જુદા વિહારનો પ્રસંગ આવ્યો ત્યારે પણ ગુરૂ આજ્ઞાના પાલન માટે જ, ગુરૂ આજ્ઞાને વશ થઈ પંન્યાસ પદવી પછીનાં ચાર ચાતુર્માસ તેઓને જુદાં કરવાં પડ્યાં હતાં. સદા ગુરૂની સેવામાં રહેવાની તેઓની વૃત્તિ કેટલી ઊંચી હતી, તે તેઓએ કરેલાં ચોમાસાની નોધમાંથી સમજાઈ આવે છે, જીવનનાં ૪૨ ચાતુર્માસો પૈકી માત્ર નવ ચોમાસાં જ તેઓ ગુરૂથી જૂદા ક્ષેત્રમાં રહ્યા છે. ગુરૂપરતંત્રતામાં જ સ્વતંત્રતાનો સ્વાદ લેતા ગુરૂભક્ત આત્માઓ જ્ઞાન-ક્રિયાથી વિશિષ્ટ છતાં ગુરૂને છોડી જુદા રહી શકતા નથી. એક નિર્બળ આત્મા જીવનભર ગુરૂ પાસે રહે અને એક શક્તિ-પ્રતિભા સંપન્ન આત્મા રહે એમાં બહુ અંતર છે. ટૂંકમાં સાધુ-જીવનનો મુખ્ય ગુણ ગુરૂસેવા તેઓમાં અજોડ હતી, છેલ્લે માંદગીમાં અશક્ત હોવાને કારણે કોઈવાર ગુરૂદર્શન ન થતાં તો પણ દૂર રહ્યારહ્યા ગુરૂ જે દિશામાં હોય તે દિશામાં હાથ જોડી નતમસ્તક નમી પડતા નજરે દેખાતા. પૂ. ગુરૂમહારાજ પણ સંઘના-શાસનનાં કે સમુદાય અંગેના ન્હાનાં-મોટાં કાર્યોમાં તેઓની સલાહને સન્માનતા હતા, તથાપિ પોતે કોઈ કાર્યમાં ગુરૂ આજ્ઞાની લેશ પણ ઉપેક્ષા કરતા નહિ, પૂ. ગુરૂદેવની આજ્ઞાનુસાર સર્વ પ્રવૃત્તિ કરતા, ગુરૂદેવની સેવામાં સ્વયં હોવા ઉપરાંત શારીરિક નાદુરસ્તીને લીધે પોતાના શિષ્ય-પ્રશિષ્યોને રાખીને એ રીતે ગુરૂની વૈયાવચ્ચનો લાભ લેતા. એના ફળ સ્વરૂપ ગુરૂ-પ્રેમ એવો દૃઢ બનાવ્યો હતો કે અંતકાળે ગુરૂના ખોળામાં માથું મૂકી તેઓના ચરણે આત્માને સમર્પિત કરી અંતિમ સમાધિની સાધના કરી શક્યા હતા. એ દશ્ય તો જેણે નજરે જોયું હોય તે જ ગુરૂ પ્રેમનું માપ કાઢી શકે. પૂર્ણ વૃદ્ધ ગુરૂદેવ સવારથી તેઓને નિજામણા કરાવવા હાજર રહ્યા હતા, જોડે જ પાટ ઉપર બેસીને શિષ્યનું મસ્તક પોતાના ખોળામાં લઈને જાણે પોતાનું સર્વસ્વ હોય તેમ તેઓને સમાધિસ્થ બનવા માટે વારંવાર જાગ્રત કરી રહ્યા હતા. શિષ્ય પણ સ્વયં જ્ઞાની અને સત્વશાળી છતાં ગુરૂદેવની સામે તો એક અદના સેવકની નીતિ આદરી તેઓના અતુલ ઉપકારનું વારંવાર સ્મરણ કરતા તેઓના એક એક આદેશને ‘તહત્તિ’ કહી સ્વીકારી રહ્યા હતા, છેલ્લા શ્વાસ સુધી ગુરૂના ખોળામાં મસ્તક મૂકી સમાધિ કેળવવાનું આવું અનુપમ ફળ મેળવનાર તરીકે એ મહાત્માની જેટલી પ્રશંસા કરીએ તેટલી ઓછી જ છે. સંયમનો રાગ :- સંયમનો રાગ તેઓનો વિશિષ્ટ હતો. સમિતિ-ગુપ્તિના પાલનમાં તેઓશ્રી સદૈવ ખૂબ જાગ્રત રહેતા, સાધુતાને શોભે તેવી ગંભીર અને ઈર્યાસમિતિ પૂર્વકની તેઓની ચાલ જોનારને પણ સંયમની પ્રેરણા આપતી. ભાષામાં મર્યાદા-મધુરતા-મિતાક્ષરતા-નિરવઘતા-ગંભીરતાહિતસ્વિતા વિગેરે એટલા બધા ગુણો હતા કે સાંભળનારને તૃપ્તિ થતી જ નહિ, પ્રભુત્વ પણ એટલું સુંદર હતું કે તેઓશ્રીના મુખમાંથી નીકળેલો શબ્દ કોઈ ઉત્થાપી શકતું નહિ. તેઓ કદી કોઈનું જરા પણ ઘસાતું ન બોલતા, ન્હાનામાં ન્હાના પણ બીજાના ગુણને જોઈ તેઓ પ્રસન્નતા જાહેર કરતા, એમ છતાં કોઈની ખોટી અહિતકર પ્રશંસા ન થઈ જાય તે માટે પણ તેઓશ્રી ખૂબ જાગ્રત હતા. કડક શબ્દોનો ઉપયોગ કરતાં પણ તેઓનું હૃદય વાત્સલ્ય અને હિતસ્વિતાથી Page #34 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયમેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર એવું ભરેલું રહેતું કે સાંભળનારને તે ઉપકારીરૂપે જ સમજાતા. આહાર-પાણી આદિ સંયમોપકારક જરૂરી વસ્તુઓમાં ઓછામાં ઓછા દોષથી કેમ નિર્વાહ થાય તે માટે તેઓની સત્ કાળજી હતી. માંદગીના પ્રસંગે અપવાદનો આશ્રય કોઈવાર લેવો પડે તો એટલું દુઃખ થતું કે હ્રદય વેદના શબ્દો દ્વારા પ્રગટ થઈ જતી. ઘણીવાર પોતાના શિષ્યપ્રશિષ્યાદિને એ કહી દેતા કે અમારા અશુભોદયે માંદગીના કારણે અમારે દોષ સેવવા પડે છે, તેનું વિના કારણ અનુકરણ તમારાથી ન થઈ જાય તે માટે સાવધ રહેજો. બેસવા-ઉઠવામાં, લેવા-મૂકવામાં, પૂજવા-પ્રમાર્જવાની કાળજી અજબ હતી, ગૃહસ્થ પાસે એક ન્હાનું પણ કામ કરાવવામાં તેઓ ખૂબ સંકોચાતા, વારંવાર સંયમ શુદ્ધિ માટે શિષ્ય વર્ગને કરાતાં તેઓનાં સૂચનો ખરેખર આંતર સંયમનાં બાહ્ય ઝરણાં જ હતાં એમ કહેવું તેમાં અતિશયોક્તિ નથી. શત્રુનું પણ હિત ચિંતવવું, કોઈની સાથે વૈર ન થાય કે કોઈ કારણે થયું હોય તો તે તૂર્ત મટી જાય, એવી તેઓશ્રીની સ્વ-પરહિત માટે સતત કાળજી હતી. સંયમની આ દિષ્ટ પોતાના જીવન પુરતી જ મર્યાદિત ન હતી, પોતાના શિષ્ય-પ્રશિષ્યાદિ, સાધુ-સાધ્વી વર્ગ કે અન્ય સમુદાયના પણ સાધુ સાધ્વી વર્ગ માટે તેઓની આ દિષ્ટ હતી, અને તે તેઓના હૃદયની વિશાળતાની પ્રતીતિ કરાવતી હતી. આજે પણ સાધુ સાધ્વી સમાજમાં એવા કેટલાય આત્માઓ છે કે જેઓ પોતાના સંયમની શુદ્ધિ માટે વારંવાર હિતશિક્ષા અને પ્રેરણા આપનાર તેઓશ્રીના ૠણી છે. કેટલાય સાધુ-સાધ્વીઓ તેઓની સંયમ પ્રેરણા પામીને આજે પોતાની જીવન સાધનાનો વિકાસ કરી રહ્યાં છે. અન્ય સમુદાયના પણ યોગ્ય સાધુને જાણીને પોતાનું સર્વ બળ ખર્ચીને પણ તેને આગળ વધારવા તેઓ પ્રયત્ન કરતા, કોઈ સાધુની વિશિષ્ટ યોગ્યતા જાણીને રોમાંચિત થઈ જતા, શાસન રક્ષાનાં કાર્યો કરવાનું શુદ્ધ સામર્થ્ય જ્યાં જ્યાં દેખતાં ત્યાં તેને સર્વ રીતે સહાય કરીને સફળ કરાવવા ઘટતું કરી છૂટતા એમ સંયમ અને શાસનનો રાગ તેમના એક એક વ્યવહારમાં પ્રગટ દેખા દેતો. ભીમ-કાન્ત પ્રકૃતિ તેઓનું સંયમી જીવન એવું પ્રભાવશાળી હતું કે તેઓની નિશ્રામાં રહેનાર સાધુ વર્ગ શૈથિલ્યનો આશ્રય કરી શકતો નહિ, વિના પ્રેરણાએ પણ તેમની ભીમપ્રકૃતિથી સાધુઓનું જીવન સહજતયા સુયોગ્ય રહેતું. એમ કહેવું ખોટું નહિ ગણાય કે આજે પણ એમના સમુદાયના સાધુ વર્ગમાં જે કંઈ શિસ્ત પાલન જણાય છે તે તેઓશ્રીની ભીમ પ્રકૃતિનો પ્રભાવ છે. એમ છતાં કાન્ત ગુણને લીધે હૃદય વાત્સલ્ય અને હિતબુદ્ધિથી એટલું ભરેલું રહેતું કે ન્હાનામાં ન્હાના સાધુ પ્રત્યે પણ ખૂબ લાગણી ધરાવતા, ત્યાં કોઈને તેઓશ્રીથી નારાજી તો હોય જ શાની ? સહુને પ્રસન્ન રાખી શકતા, સહુની નાની મોટી જરૂરીયાતોનું પૂર્ણ લક્ષ્ય રાખતા અને યથાશક્ય પુરી પાડવા સંદૈવ જાગ્રત રહેતા. ભાવદયાથી ભરપુર હ્રદયમાં સર્વના આત્મકલ્યાણ માટેની સતત ચિંતા રહેતી અને જે જેટલા પ્રમાણમાં યોગ્યતા ધરાવતો તેને તેની યોગ્યતા પ્રમાણે હંમેશાં સંયમ સાધનામાં સહાય કરતા. : ૫ અનુકંપા :- ભાવદયાની ભૂમિકારૂપ અનુકંપા ભાવ પણ તેઓના હૃદયનો એક શણગાર હતો. જ્યારે જ્યારે જગતને આકસ્મિક આપત્તિઓથી પીડાતું સાંભળતા, ત્યારે તે તે દેશની પીડિત Page #35 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજય મેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર પ્રજાના દુઃખથી તેઓશ્રીનું હૃદય દ્રવી જતું, કોઈ અતિવૃષ્ટિ-અનાવૃષ્ટિ જેવા પ્રસંગે, ભૂમીકંપ કે રેલ સંકટ જેવા પ્રસંગે, પ્રજાકીય બળવા કે હીજરત જેવા પ્રસંગે તે તે માનવો કે પશુઓ વિગેરેનાં દુઃખોનું વર્ણન સાંભળીને ગંભીર થઈ જતા, ઠંડીના પ્રસંગે થરથરતાં કે ભુખ તરસથી ટળવળતાં ભીખારીઓ વિગેરેના અવાજને સાંભળતાં તો ઘણી વખત સાધુઓની સમક્ષ બોલી જતા કે સંયમની વિરાધનાનાં ફળો ભોગવતા દીન દુઃખીઆઓને જોઈ જાગ્રત થાઓ, ઘેર ઘેર ભીખ માગવા છતાં પેટ ભરી શકતા નથી એ ભીખારીઓ આજે પગલે પગલે પૂજાતા સાધુજીવનને ખૂબ સંયમી બનાવવાની પ્રેરણા આપી રહ્યા છે, ઈત્યાદિ. સમ્યગ જ્ઞાનનો આદર :- વીતરાગનાં શાસ્ત્રોનું તેઓના હૃદયમાં ઊંડું માન હતું, ત્યાં સુધી કે માત્ર ભણી ભણાવીને સંતોષ નહિ માનતાં જીવનમાં ઉતરે તેટલું શાસ્ત્ર વચન જીવનમાં ઊતારવા પ્રયત્ન કરતા-કરાવતા. તેઓનું જ્ઞાન માત્ર ઉપલકીયું વાંચન જ ન હતું પણ તલસ્પર્શી બોધસ્વરૂપ હતું. સૂક્ષ્મમાં સૂક્ષ્મ વાતોનો પણ તેમાં અંતિમ ઉકેલ હતો, દ્રવ્યાનુયોગ અને ચરણકરણાનુયોગમાં તેઓને ખૂબ રસ હતો, ગણિતાનુયોગ પણ એટલો સુંદર હતો કે જે વિષયનાં ગણિત સ્લેટ પેનના આધારથી પણ બીજાઓને કષ્ટ સાધ્ય થતાં તે ગણિતને તેઓ આંગળીના ટેરવે ગણાવી શકતા. કર્મ સાહિત્યમાં તેઓ સારો રસ ધરાવતા હતા અને ધર્મકથાનુયોગ તો એટલો સુંદર હતો કે એક વાર પણ તેઓના વ્યાખ્યાનને જેણે સાંભળ્યું હશે તે જીવનભર અનુમોદના કર્યા વિના રહી શક્યો નહિ હોય. વૈરાગ્ય વાહિની દેશના-સદાચાર પ્રધાન દષ્ટાન્નોથી રસભરપુર અને સંકલના બદ્ધ વિષયોનું નિરૂપણ બાળક પણ સમજી શકે તેવી સરળ વાક્ય રચના-પરોપકાર પૂર્ણ મધુર-મીઠા ઉદ્ગાર, ઈત્યાદિ તેઓની દેશનામાં વિશેષતા હતી. યોગ્ય સાધુઓને જાતે ભણાવવાની તેઓશ્રીની સતત કાળજી સ્કૂલબુદ્ધિ જીવોને પણ અભ્યાસમાં ઉત્સાહિત કરી દેતી, શરીર સ્વા ટક્યું ત્યાં સુધી ભણાવવાનો ઉદ્યમ ચાલુ જ રાખ્યો હતો. ભણવાનો આદર પણ એટલો જ હતો. છેલ્લાં વર્ષોમાં નેત્રોનું તેજ ઘટી જવા છતાં પૂર્વે કંઠાસ્થ કરેલું પુનઃ પુન ગોખીને તૈયાર કરતા, રાત્રીએ પણ સ્વાધ્યાય કરતા, પન્નવાણા અને ભગવતી જેવાં આગમશાસ્ત્રોને પણ સરળ રીતે સમજાવી શકતા. ન્યાય દર્શનનો પણ અભ્યાસ તેઓએ કર્યો હતો, સિદ્ધહેમ જેવા વ્યાકરણગ્રંથો પણ સ્વયં ભણાવતા હતા. એમાં “સાધુએ વિનયપૂર્વક યોગ્ય ગુરૂની પાસે ભણવું જોઈએ એ તેઓનું ધ્યેય હતું. ‘વિનય વિના મેળવેલી વિદ્યા આત્મોપકારક બનતી નથી.” એ તેઓશ્રીની દૃઢ શ્રદ્ધા હતી, તેથી યોગ્ય આત્માઓને ભણાવવા માટે હંમેશા તેઓ તૈયાર રહેતા. અપ્રમાદ : - તેઓશ્રી જ્ઞાન-ક્રિયામાં સતત ઉદ્યમી હતા, નિયમિત સ્વાધ્યાય-જાપ વિગેરે ચાલુ હતું, માંદગીમાં શરીર તદ્દન અશક્ત બન્યું હતું ત્યારે પણ બધા સાધુઓએ શયન કર્યા પછી પોતે જાગતા અને કલાકો સુધી નવકારવાળી ગણતા, સ્વાધ્યાયાદિ કરતા, દિવસે પણ પઠન-પાઠન ન થઈ શકતું ત્યારે ઘણું ખરું નવકારવાળી ગણવામાં સમયને સફળ કરતા, નિદ્રા અલ્પ હતી, વિકથા તો તેઓના મુખે કદી સાંભળી નથી. રાજખટપટના, આહારાદિકના કે Page #36 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયમેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર શૃંગારિક વાર્તાલાપને પતનનું કારણ જણાવી નિષેધ કરતા. અલ્પ કષાયી હોઈ તેઓને કોઈની સાથે અણબનાવ કે અબોલા રહેવાનો પ્રસંગ કદી ન આવતો, સામાન્ય વાર્તાલાપમાં પણ આત્મજાગ્રતિની પ્રેરણા જ દેખાતી, ક્રિયાનો આદર ઘણો સારો હતો, પ્રતિક્રમણાદિ અનુષ્ઠાનોમાં ઉપયોગ વિના તેઓને શુષ્કતા લાગતી, વિધિનો આદર તો એટલો સુંદર હતો કે ન્હાના મોટા કોઈ અનુષ્ઠાનમાં પણ તેઓ અવિધિને નિભાવી લેતા નહિ, ગુરૂવંદન કે પચ્ચક્ખાણ કરવા તેમની પાસે જતા સાધુ-સાધ્વી કે ગૃહસ્થો રખે કંઈ અવિધિ ન થઈ જાય તેનો પૂર્ણ ઉપયોગ રાખતાં એ તેઓની વિધિના આદરની નિશાની હતી, મોટા પદવીધર જેવાની પણ ક્ષતિ સુધારવામાં તે નિડર રહેતા અને તેથી તેમની પાસે જનાર રાજદરબારમાં જવા જેટલો સાવધ બનીને જતો. અશક્ત છતાં જિનમંદિરમાં પણ પ્રત્યેક ખમાસમણ પૂર્ણ પંચાંગ ભેગાં કરીને જ દેતા. તેઓની પ્રત્યેક ક્રિયામાં સ્થિરતા અને આદર પ્રગટ દેખાતાં, દેવવન્દન-ચૈત્યવન્દન કરતાં તન્મય થઈ જતા, ક્રિયાનો એમનો આદર-અપ્રમાદ વિગેરે એવાં સુંદર હતાં કે બીજાને આદર્શ રૂપ બની જતાં. કોઈ પણ પ્રવૃત્તિમાં જિનાજ્ઞા તરફનું તેમનું લક્ષ્ય અખંડ રહેતું, જો કે કોઈ અશાતા વેદનીયના ઉદયે તેઓને મસ્તક શૂળ (શિરોવેદના) કાયમ રહેતી તેથી ઘણો વખત તેઓ મૌનપણે ધ્યાનમાં જ વીતાવતા, પણ એવા પ્રસંગે ય કરણીય અનુષ્ઠાનોમાં સતત જાગ્રત રહેતા, નાદુરસ્ત શરીરે પણ તેઓએ વિ. સં. ૧૯૮૪ માં પાટણમાં મૌનપૂર્વક શ્રીસૂરિમંત્રનું આરાધન કર્યું હતું. ખાસ કહી શકાય કે અશાતાના ઉદયમાં પણ શરીરને જ્ઞાન-ક્રિયામય બનાવી દીધું હતું. તેમની દરેક પ્રવૃત્તિમાં ચૈતન્ય ઝળકતું જ રહેતું, ગતાનુગતિક ક્રિયામાત્રથી તેમને સંતોષ ન થતો, પ્રત્યેક અનુષ્ઠાનનું રહસ્ય સમજતા અને સમજાવતા. ઉચ્ચારશુદ્ધિ :- ઉચ્ચાર તો એટલો સ્પષ્ટ અને શુદ્ધ હતો કે તે તે વર્ણનો ઉચ્ચાર યથાસ્થાન કરતા. જોડાક્ષરોના, અનુસ્વાર-વિસર્ગના કે સ્વર-વ્યંજનના ઉચ્ચારો એવા શુદ્ધ અને સ્પષ્ટ કરતા, કે ખરેખર તેઓનો આત્મા જ નહિ, જીવ્હા પણ વ્યાકરણનો બોધ કરાવતી હતી, એમ કહીયે તો ખોટું ન ગણાય. સહિષ્ણુતા તેઓશ્રીમાં ઉપસર્ગો અને પરિષહોને સહન કરવાની શક્તિ ઘણી પ્રશંસા પાત્ર હતી. અશાતના ઉદયે તો પીછો જ પકડ્યો હતો, જીવનમાં અમુક વર્ષોં કે મહીના એવા થોડા જ ગણાય કે જે વેળા તેઓશ્રી શરીરે કોઈને કોઈ બાધા-પીડા વિનાના હશે, શિરોવેદના કાયમી, નેત્રોનું દર્દ પણ એને જ આભારી હતું, ઝામર-મોતીઆનાં બે બે વાર ઓપરેશન, ચક્ષુઓનું તેજ હણાયા પછી તો કોઈને કોઈ વ્યાધિ ચાલુ જ રહેતો, પ્યુરસીના દર્દની પીડા, પેટનું ઓપરેશન, વિગેરે અનેક પ્રસંગોમાંથી તેઓનું જીવન પસાર થયું હતું. તેમાં કેટલાક પ્રસંગો તો જીવલેણ હતા, પ્યુરસીના દર્દે તેઓના શરીરને હતપ્રહત કરી નાખ્યું હતું. તેમાં વળી અમદાવાદમાં પેટનું ઓપરેશન, વિગેરે કેટલાક પ્રસંગો એવા જીવલેણ હતા કે તેઓના જીવન માટે આશા છૂટી જવા છતાં સંઘનાં પુણ્ય બળે તેઓશ્રી બચી ગયા હતા. એવા અસહ્ય પીડાઓમાં પણ કોઈ દિવસ તેમના મુખે અરેરે ! નો ઉચ્ચાર સાંભળ્યો નથી. બહુ પીડા વધે ત્યારે પણ : ૭ Page #37 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજય મેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર શ્રીનમસ્કાર મહામંત્રનું સ્મરણ-ઉચ્ચારણ સ્વયં કરતા કે તે જ સાંભળવાની માગણી કરતા. એમની આ સહિષ્ણુતાએ તે તે પ્રસંગોને જોનારા ગૃહસ્થોને, વૈદ્ય-ડોક્ટરોને, કે વૈયાવચ્ચ કરનારા સાધુ વર્ગને ખૂબ-ખૂબ અનુમોદના કરાવી ઉપકાર કર્યો છે. માત્ર દ્રવ્યસહિષ્ણુતા જ નહિ, સંયમ અને શાસનના અવિહડ રાગને લીધે ભાવ ઉપસર્ગો પણ તેમણે એવા જ સહન કર્યા છે. સત્યની રક્ષા માટે અપમાન અને અપશબ્દો સાંભળવામાં પણ તેઓ જરાય અકળાયા નથી, એ રીતે સમતા જાળવી તે તે પ્રસંગે શાસનની વફાદારી કેળવી ગયા છે કે આજે પણ તે પ્રસંગો યાદ આવતાં તેમના પૈર્ય સામે મસ્તક નમી પડે છે. માત્ર તેઓએ સહન કર્યું છે એટલું જ નહિ, બીજા સાધુઓને એવા પ્રસંગે સહાય પણ ઘણી કરી છે. તેમના જીવનકાળ દરમ્યાન દેવદ્રવ્ય, દીક્ષા વિરોધ, જડવાદ અને નાસ્તિકતાનો પ્રચાર, ઈત્યાદિ એવા પ્રસંગો ઉપસ્થિત થયા હતા કે જે સમયે સત્યનો પક્ષ કરનારાઓને ઘણું સહન કરવું પડ્યું હતું. તેઓશ્રી પોતાના સ્થાનને અને જવાબદારીને સમજનારા હતા, એથી એ વિકટ પ્રસંગોને પોતાની અતુલ આરાધનાના પ્રસંગો માની ખૂબસ્ચર્ય-શૈર્ય અને માધ્યશ્યપૂર્વક સ્વકર્તવ્ય અદા કરી જીવનને અજવાળી ગયા હતા. પદ પ્રદાન :- દશ વર્ષ જેટલા ટુંકા દીક્ષા પર્યાયમાં તો તેઓશ્રીએ ગુરૂભક્તિ સાથે જ્ઞાન અને ક્રિયાથી જીવનને એવું સુંદર બનાવી દીધું હતું કે તેઓના જીવનની સુવાસ ઘણા જીવોને આકર્ષણરૂપ બની હતી. જે કાળે સમાજમાં પદપ્રદાનની બહુ મહત્તા અંકાતી તે કાળમાં તેઓશ્રીના ગુણથી આકર્ષાયેલા સંઘોએ તેઓને પદસ્થ બનાવવાની ભાવનાઓ વ્યક્ત કરી હતી, વારંવાર વિનંતિ થવાને યોગે પૂજ્ય ગુરૂદેવે પણ યોગ્યતા જોઈને ભગવતી સૂત્રના યોગોહનાદિ કરાવી વિધિપૂર્વક છાણીમાં તેઓને વિ.સં. ૧૯૬૯ ના કારતક વદ ૪ ના રોજ ૧૧ વર્ષના દીક્ષા પર્યાયમાં ગાણી અને પંન્યાસપદથી વિભૂષિત કર્યા હતા. તે પછી પણ વધતી જતી યોગ્યતાએ પૂજ્ય ગુરૂદેવનું અને સંઘનું આકર્ષણ વધારી દીધું હતું. જેના ફલરૂપે રાજનગરના આગેવાન શ્રાવક વર્ગના અતિ આદરને વશ થઈ વિ.સં. ૧૯૮૧ ના માગશર સુદ ૫ ના રોજ પૂ. પરમ ઉપકારી સંઘ સ્થવિર ગુરૂદેવે તેઓશ્રીને આચાર્યપદ ઉપર આરૂઢ કર્યા હતા. પદપ્રદાનદ્વારા ગુરૂદેવે મૂકેલી જવાબદારીથી જરાય મોટાઈ કે ગુરૂતાને વશ થયા વિના ઉત્તરોત્તર વધુ ને વધુ ગુણો કેળવી તેઓ સાચા ગુરૂ બન્યા હતા. શિષ્ય વર્ગ :- તેઓનો શિષ્ય-પ્રશિષ્યાદિ સુવિહિત સાધુવર્ગ પણ ઠીક ઠીક હતો. સ્વર્ગવાસ સમયે તેઓશ્રીના વિદ્યમાન શિષ્યો ૧. પૂજ્ય આચાર્ય મ. શ્રીવિજયમનોહરસૂરિજી, ૨. પૂ. મુનિરાજ શ્રીસુમિત્રવિજયજી, ૩. મુનિરાજ શ્રીવિચક્ષણવિજયજી, ૪. મુનિરાજ શ્રી સુબોધવિયજી, પ. મુનિરાજ શ્રીસુભદ્રવિજયજી, ૬. મુનિરાજ શ્રીદેવેન્દ્રવિજયજી, ૭. મુનિરાજ શ્રીજશવિજયજી, ૮. મુનિરાજ શ્રીઅરૂણવિજયજી, ૯. મુનિરાજ શ્રીભુવનવિજયજી હતા. પ્રશિષ્યો મુનિરાજ શ્રીકુમુદવિજયજી, શ્રીમલયવિજયજી, શ્રીભદ્રંકરવિજયજી, શ્રીવિબુધવિજયજી, શ્રીહેમેન્દ્રવિજયજી, શ્રીમનકવિજયજી, શ્રીવિમળવિજયજી, શ્રીજબૂવિજયજી અને પ્રપ્રશિષ્ય શ્રીમૃગાંકવિજ્યજી વિગેરે હતા. તેઓશ્રીના સ્વર્ગવાસ પછીના પણ બીજા દીક્ષિતો મલી આજે લગભગ પચીસ મુનિવરો Page #38 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયમેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર તેઓશ્રીના ગુરૂદેવ સંધસ્થવિર આચાર્યદેવ શ્રીદાદા મહારાજ (બાપજી મહારાજ) તથા તેઓશ્રીના શિષ્ય આચાર્યશ્રી વિજયમનોહરસૂરિ મહારાજની આજ્ઞામાં આરાધના કરે છે. વિહાર અને ચાતુર્માસ :- જો કે પ્રથમથી જ ગુરૂભક્તિનો રાગ અને શરીરની નાદુરસ્તીના કારણે તેઓ બહુ દૂર દૂર દેશમાં વિચરી શક્યા નથી, તો પણ મારવાડ-મેવાડ-માળવા-સૌરાષ્ટ્ર અને ગુજરાતના દક્ષિણ ઉત્તર તથા મધ્યપ્રદેશમાં ઠીક ઠીક વિચર્યા છે. તેઓનાં ચાતુર્માસ ઘણાં ગુરૂ મહારાજની સાથે જ થયાં છે, માત્ર ૯ ચાતુર્માસ જુદાં થયાં છે તે પણ ગુરૂઆશાના પાલનને ઉદ્દેશીને ચાતુર્માસની યાદી આ પ્રમાણે મળી રહે છે. સંવત ૧૯૫૮ ૧૯૫૯ ૧૯૬૦ ૧૯૬૧ ૧૯૬૨ ૧૯૬૩ ૧૯૬૪ ૧૯૬૫ ૧૯૬૬-૬૭ ૧૯૬૮ ૧૯૬૯ ૧૯૭૦ ૧૯૭૧ ૧૯૭૨ ૧૯૭૩ ૧૯૭૪ સ્થળ રતલામ પાટડી અમદાવાદ પાલીતાણા ઈન્દોર રતલામ સાદડી અમદાવાદ (ગુરૂદેવ મહેસાણા) ભરૂચ છાણી અમદાવાદ (ગુરૂદેવ છાણી) સાણંદ (ગુરૂદેવ ભરૂચ) પાટણ (ગુરૂદેવ ભરૂચ) અમદાવાદ (ગુરૂદેવ છાણી) અમદાવાદ મહેસાણા સંવત ૧૯૭૫ ૧૯૭૬ ૧૯૭૭ ૧૯૭૮ 02-26-2 ૧૯૮૧ ૧૯૮૨ ૧૯૮૩ ૧૯૮૪ ૧૯૮૫-૮૬ ૧૯૮૭ ૧૯૮૮-૮૯-૯૦ ૧૯૯૧ ૧૯૯૨-૯૩ ૧૯૯૪ ૧૯૯૫ થી ૧૯૯૯ સ્થળ પાલીતાણા રામપુરા અમદાવાદ સાણંદ અમદાવાદ સાણંદ સીપોર ૯ (ગુરૂદેવ વડનગર) મહેસાણા પાટણ અમદાવાદ પાટણ અમદાવાદ સાણંદ અમદાવાદ સાણંદ અમદાવાદ તીર્થયાત્રા :- મારવાડની પંચતીર્થી, કેસરીયાજી, સૌરાષ્ટ્રનાં બધાં તીર્થો, ગુજરાતનાં ન્હાનાં મોટાં તીર્થો અને સુરત-અમદાવાદ-પાટણ વિગેરેની શહેરયાત્રાઓ તેઓશ્રીએ કરી હતી. સંઘવી છોટાભાઈ લલ્લુભાઈ ઝવેરીએ કાઢેલા અમદાવાદથી શ્રીસિદ્ધાચળજીના છરી પાળતા સંઘમાં તથા શેઠ માણેકલાલ મનસુખભાઈએ વિ.સં. ૧૯૯૧ માં શ્રીશત્રુંજય ગિરિરાજના મહાન શાસન પ્રભાવક છરી પાળતા કાઢેલા સંઘમાં તેઓશ્રીએ યાત્રા કરી હતી. Page #39 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયમેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર અંતિમ આરાધના - વિ.સં. ૧૯૯૯ નું અમદાવાદ-હાજા પટેલની પોળમાં પગથીયાનાં ઉપાશ્રયનું અંતિમ ચાતુર્માસ લગભગ માંદગીમાં જ પૂર્ણ થયું. તાવ લગભગ ચાલુ જ રહેતો, શરીર ઉતરી ગયું હતું, ભાદ્રપદ માસમાં બીમારીએ ઉગ્રરૂપ પકડ્યું, વૈઘ-ડોક્ટરોએ ઘટિત ઉપચારો કરવા છતાં સુધારાની આશા તૂટી ગઈ અને સહુનું દીલ આરાધના કરાવવામાં લાગી ગયું. પરભવના પ્રયાણની તૈયારીઓ શરૂ થઈ ગઈ, બે દિવસ વધુ બગડે, વળી કંઈક સ્વસ્થતા આવે, એમ ભાદ્રપદ પુરો થયો અને છેલ્લી અમાસની રાત્રી આવી. અસ્વસ્થતા વધી અને સહુ મુંઝાયાં, રાત્રે શ્રાવક વર્ગ સ્થળે સ્થળેથી આવવા લાગ્યો, વિદ્યાશાળાએ પૂ. ગુરૂ મહારાજને પણ સમાચાર મલ્યા અને તેઓશ્રી સવારે પગથીયાના ઉપાશ્રયે પધાર્યા. સાધુ-સાધ્વી-શ્રાવકશ્રાવિકા વર્ગથી ઉપાશ્રય ભરાઈ ગયો, રાત્રે અસ્વસ્થ થએલા તે પછી પુનઃ સ્વસ્થ થયા અને સવારનું પ્રતિક્રમણ પૂર્ણ સાવધપણે સુતાં સુતાં કર્યું, પ્રતિલેખનાદિ કર્યા પછી આરાધનાની શરૂઆત થઈ ગઈ તે સમયનું દૃશ્ય ખૂબ અનુમોદનીય હતું, ગુરૂભક્તિથી ભરેલાં હૈયાંએ છેલ્લી ભેટ તરીકે હજારો ઉપવાસ, આયંબિલ-એકાસણાં-સામાયિક, લાખો પ્રમાણ સ્વાધ્યાય-જીવદયામાં રોકડ રકમ વિગેરે એટલું કહ્યું હતું કે તેની નોંધ -અશક્ય બની ગઈ હતી. એક પાટ ઉપર ગુરૂદેવ, લગોલગ બીજી પાટ ઉપર પોતે, આજુબાજુ લગભગ પચાસ સાધુમંડલ, સામી બાજુ સેંકડો સાધ્વીઓ, અને નીચે હજારો પ્રમાણમાં શ્રાવક-શ્રાવિકા વર્ગ હાજર હતો, છતાં શાન્તિ અજબ હતી. તેઓશ્રી આરાધના માટે જેમ એકાગ્ર ચિત્તે શ્રવણ કરતા હતા તેમ હાજર રહેલો સંઘ પણ એકાગ્ર બની ગયો હતો. તે વખતે તેઓશ્રીના શિષ્યવર્ય આ. શ્રી વિજયમનોહરસૂરિજી ‘સંવેગરંગશાળા’ ગ્રંથમાંથી આત્માના અત્યંતર શત્રુઓ ક્રોધાદિની દુષ્ટતાનું વર્ણન ગ્રંથકારના શબ્દોમાં જ સંભળાવી રહ્યા હતા, અને ‘ભુખ્યો હાથે જમે' તેમ ઉભય કાન માંડી દત્તચિત્તે તેઓશ્રી શ્રવણ કરતા હતા. વૈયાવચ્ચ અને નિર્યામણા :- એ વાત પણ નોંધ્યા વિના ચાલે તેમ નથી કે આ પૂજ્ય ગુરૂદેવની વૈયાવચ્ચ અને નિર્યામણા અનુમોદનીય થઈ હતી. અંતકાળે સુયોગ્ય અને સહૃદયી આત્માઓ ખડે પગે સેવા માટે તૈયાર રહે, પણ સમાધિનું એક અંગ છે, તેઓશ્રીની સેવામાં સહુ આદર ધરાવતા હતા પણ તેઓશ્રીના મુખ્ય શિષ્ય પૂ.આ.શ્રીવિજયમનોહરસૂરિજી, પૂ. ગુરૂભક્ત મુનિ શ્રીસુમિત્રવિજયજી અને તે ઉપરાંત પ્રશિષ્ય મુનિ શ્રીમનકવિજયજીની સેવા નોંધપાત્ર હતી. સદૈવ ગુરૂ સેવામાં આત્મ કલ્યાણ માનનારા એ મુનિવરો નિત્યના પ્રસંગોમાં એક અદના સેવક તરીકે આજ્ઞા ઉઠાવતા, તો પણ છેલ્લી માંદગી પ્રસંગે તો તેઓએ ઉધ કે ઉજાગરા, ભુખ કે તૃષા, કોઈની પણ દરકાર કર્યા વિના અવિરત પણે ખડે પગે વૈયાવચ્ચ કરી જીવન કૃતાર્થ કર્યું હતું. મુનિ શ્રીમનકવિજયજીની સેવા તો અજબ કોટિની હતી, દીક્ષા લીધી ત્યારથી પૂ. ગુરૂદેવે તેમને વૈયાવચ્ચનો ઉચ્ચ અપ્રતિપાતી મંત્ર એવો શીખવ્યો હતો કે ખરેખર, આ કાળમાં મુઠ્ઠી હાડકાંવાળા કૃષશરીરે શ્રમમાં જ આરામનો અનુભવ કરનાર મુનિ શ્રીમનકવિજયજીની સેવા બીજા ઘણા મુનિવરો કરતાં વધુ પ્રશંસા માગી લે છે. તેઓમાં એ ગુણ આદ્યાવિધ અખંડ છે, એમ ૧૦ Page #40 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજય મેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર ૧૧ તેઓને ઓળખનાર સહુને પણ અનુભવમાં છે. તે ઉપરાંત મુનિ શ્રીસુબોધવિજયજી, મુનિ શ્રીસુભદ્રવિજયજી આદિએ પણ યથાશક્ય વૈયાવચ્ચ કરી ગુરૂના અતુલ ઉપકારની કૃતજ્ઞતા દાખવી હતી. પૂજ્યપાદું સ્વર્ગત આચાર્ય ભગવંતના નિયમનો ઉત્તમ હતા, મુખ્યમાં પરમ વાત્સલ્યવંત પોતાના જ ગુરૂદેવ વારંવાર ધ્યાનસ્થ રહેવાની પ્રેરણા આપતા હતા, તે ઉપરાંત અત્યંત લઘુતા ગુણનું ભાજન પ્રશમનિધિ પૂ. આ.મ.શ્રી વિજય કનકસૂરિજી મહારાજ, ગીતાર્થ સેવાભાવી પૂ. આ. ભ. શ્રી વિજય પ્રેમસૂરિજી મહારાજ, બાજુમાં છેક નજીકમાં તેઓશ્રીના વિનીત મુખ્ય શિષ્ય પૂ.આ.મ.શ્રી વિજયમનોહરસૂરિજી મહારાજ, તેમજ પૂ.આ.ભ.શ્રી વિજયજંબૂસૂરિજી મહારાજ, આમ પાંચ-પાંચ આચાર્ય ભગવંતોના સાનિધ્યમાં તેઓશ્રી સુંદર આરાધના કરી રહ્યા હતા, બીજી બાજુ વિદ્વાન શાન્તમૂર્તિ પૂ. પંન્યાસજી શ્રી કલ્યાણવિજયજી મહારાજ પ્રસંગને અનુરૂપ પ્રેરણા આપતા હતા અને એ સિવાય પણ લગભગ ૫૦ જેટલો સુવિહિત સાધુવર્ગ તેઓશ્રીની સમાધિને ઈચ્છતો હાજર હતો. અંતકાળે આવા ઉત્તમ નિર્ધામકોનો સંયોગ પ્રાપ્ત થવો એ જીવનની સુંદરતાને માપવાનું મીટર છે. જેણે જીવનભર પૂજ્યભાવ અને વાત્સલ્યથી મોટા-ન્હાનાનાં હૃદયને જીત્યાં હોય છે, એવા પુણ્યાત્માને એ જીવોની હાજરીનો લાભ મળે છે. અને અંતકાળે કેળવાયેલા સદ્ભાવને પરિણામે આગામી જીવનમાં પણ પ્રાયઃ તેઓ એક સ્થાને ઉત્પન્ન થાય છે, એકબીજાની આરાધનામાં સહાયક થાય છે અને સંસારમાં રહે ત્યાં સુધી પ્રાયઃ ભવોભવ ધર્મના સાથીદાર (સંબંધી) બની છેવટે મોક્ષમાં એ સાથને શાશ્વતો બનાવે છે. અંતિમ ક્ષણો :- એ રીતે નિર્યામકોની વચ્ચે સમાધિને સાધતા તેઓશ્રીને ૨-૫૦ મિનિટે પૂજ્ય ગુરૂદેવે પૂછ્યું-શાન્તિમાં છો ને ? તેઓશ્રીએ પ્રસન્ન ચિત્તે સંજ્ઞાથી હકારાત્મક જવાબ વાળ્યો. મિનિટો વધવા લાગી અને શ્વાસોચ્છવાસ ઘટવા લાગ્યા, ગુરૂના ચરણમાં મસ્તક મૂકી પડખે સુતેલા એ પુણ્ય પુરુષનો આત્મા બરાબર ૨-૫૫ મિનિટે જરા પણ પીડાના અનુભવ વિના પરલોકે પહોંચી ગયો. નહિ નેત્ર કે મુખના આકારમાં વિકાર, કે નહિ અવયવોનું લાંબા ટુકાં થવું, શરીરની આકૃતિ ચેતના ગયા પછી પણ તે જ સ્વરૂપમાં ટકી રહી. ઉત્તમ આત્માઓ જીવી જાણે છે તેમ સુંદર સમાધિથી જીવનને સંકેલી પણ શકે છે. શ્વાસ અટકતાં જ ચતુર્વિધ સંઘનાં હૈયાંને શોકે ઘેરી લીધાં. વિજળીના વેગે સમાચાર ફેલાયા, અનેક સ્થળોએ ખબરો પહોંચી ગઈ, સ્મશાન યાત્રા બીજે દિવસે કાઢવાનું નિશ્ચિત થયું અને ભક્તિવંત આત્માઓએ જીવંત દેહની જેમ મૃતક દેહને પણ ભક્તિ-પૂજા કરી સુંદર પાલખી બનાવી તેમાં પધરાવ્યો. સ્મશાન યાત્રા :- આસો સુદ ૨ ની સવારે શહેર અને બહારથી માનવ સમૂહ આવવા લાગ્યો અને લગભગ દશ હજાર જેટલી માનવ મેદની વચ્ચે સ્મશાન યાત્રા નીકળી. તે પુણ્યાત્માના પુણ્ય પક્ષ-પ્રતિપક્ષના ભેદની જાળને તોડી નાખી, સહુને એક સરખી રીતે આકર્ષ્યા, સુરત વિગેરે બહારગામથી પણ ભાવુકો આવી પહોંચ્યા, અને પોળે પોળેથી, પરાં પરાંઓમાંથી રાજનગરનો Page #41 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજયમેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર શ્રાવક વર્ગ પણ આવ્યો. શહેરના મુખ્ય ગણાતા શ્રીમંત શ્રાવકો-શેઠ કસ્તુરભાઈ લાલભાઈ, શેઠ માણેકલાલ મનસુખભાઈ, શેઠ પન્નાલાલ ઉમાભાઈ, શેઠ ચીમનલાલ લાલભાઈ, શેઠ ભોગીલાલ છોટાલાલ સુતરીયા, શેઠ બકુભાઈ મણીલાલ, શા. કેશવલાલ લલ્લુભાઈ, શેઠ મયાભાઈ સાંકળચંદ, શા. કીકાભાઈ ભગુભાઈ, શા. ગીરધરલાલ છોટાલાલ, શા. મોહનલાલ છોટાલાલ, શા. ભોગીલાલ મગનલાલ સુતરીયા, શા. સારાભાઈ હઠીસીંગ, શા. ચંદ્રકાન્ત છોટાલાલ ગાંધી, શેઠ શાન્તિકુમાર જગાભાઈ, શેઠ જગાભાઈ ભોગીલાલ, શા. ચંદુલાલ તારાચંદ ઝવેરી, શા. ચીમનલાલ મંગળદાસ, શા. સોમચંદ મંગળદાસ, શા. કેશવલાલ મોહનલાલ સંઘવી, શા. મણીલાલ લલ્લુભાઈ તેલી, શા. રિતલાલ નાથાલાલ, શા. ચીમનલાલ કેશવલાલ કડીઆ, શા. જીવણલાલ છોટાલાલ ઝવેરી, શા. જેસીંગભાઈ ઉગરચંદ, શા. અમૃતલાલ જેસીંગભાઈ દલાલ, શા. છગનલાલ લક્ષ્મીચંદ, શા. છોટાલાલ જમનાદાસ, શા. રમણલાલ વજેચંદ, શા. છોટાલાલ ત્રીકમલાલ વકીલ, શા. રતનલાલ જીવાભાઈ, શા. ચીમનલાલ પોપટલાલ, શા. મોહનલાલ વાડીલાલ, સાણંદવાળા શેઠ ચુનીલાલ પદમચંદ વિગેરે, શા. ચંદુલાલ ચુનીલાલ, નરેશચંદ્ર મનસુખરામ, શા. ડાહ્યાભાઈ પ્રેમચંદ, શા. ચીમનલાલ વાડીલાલ, શા. કલ્યાણભાઈ મણીલાલ રાવ, શા. અમૃતલાલ દલસુખભાઈ હાજી, શા. જેસીંગભાઈ કાલીદાસ જરીવાળા, શા. વાડીલાલ દેવચંદ, શા. કાન્તિલાલ ભોગીલાલ નાણાવટી, ઈત્યાદિ દરેક ઉપાશ્રયના અગ્રેસરો વિગેરે તથા બહારગામથી પણ અનેક શ્રાવકો આવ્યા અને બરાબર આઠ વાગતાં ‘જય જય નંદા જય જય ભદ્દા' ઘોષણા પૂર્વક સ્મશાન યાત્રા નીકળી. શહેરના રાજમાર્ગોમાં શેરીયે અને અટારીયે ચઢી જૈન જૈનેતર માનવ સમુહ હજારોની સંખ્યામાં એ પુણ્ય દેહનાં દર્શન કરી કૃતાર્થ થતો હતો, ‘પુણ્યવાન આત્માનો આધાર દેહ પણ એટલો જ પૂજ્ય બને છે' એમ તે દૃશ્ય જોનારને સાક્ષાત્ અનુભવ થતો હતો. આગળ શેઠ કસ્તુરભાઈ લાલભાઈ દેઘ લઈને ચાલતા હતા અને પાછળ હજારોની સંખ્યામાં પાલખી લઈ ભાવુકો ત્વરાથી ચાલી રહ્યા હતા. રસ્તે જતાં દેધ તથા પાલખી ઉપાડવાનો લાભ લેવા માટે ભાવુક શ્રાવકો બદલાતા જતા હતા, ખરેખર ! એ દૃશ્ય જોનારા પણ ભાગ્યવંત આત્માઓ પોતાના આત્માને નિર્મળ કરી રહ્યા હતા. સ્મશાન ભૂમિમાં છેક સુધી હજારો શ્રાવકોની હાજરી રહી હતી. નિર્વિઘ્ને અગ્નિસંસ્કારનું કામ પૂર્ણ કરી શોકાચ્છાદિત મુખે પાછા ફરેલા તેઓએ ઉપાશ્રયે જઈ પરમ પૂજ્ય દાદામહારાજ શ્રીવિજયસિદ્ધિસૂરીશ્વરજીના મુખે મંગલ સાંભળ્યું હતું, તે પ્રસંગના વાતાવરણે દરેકની આંખો ભીની કરી દીધી હતી, અેરા ગંભીર બનાવી દીધા હતા અને વાતાવરણ શાન્ત બની ગયું હતું. ૧૨ ઉપાશ્રયમાં પણ પરમ પૂજ્ય દાદા મહારાજની નિશ્રામાં દેવવન્દનની ક્રિયા વિગેરે વિધિ કરવામાં આવ્યો હતો, તેમાં શહેરના સર્વ ઉપાશ્રયોથી પદસ્થો અને મુનિવરો પધાર્યા હતા, સર્વના હૃદય ઉપર સ્વર્ગસ્થના વિરહનો ભાર દેખાતો હતો. ક્રિયા પૂર્ણ થયા પછી પરમ પૂજ્ય દાદામહારાજે હિતશિક્ષારૂપે સંભળાવેલા શબ્દો હૃદયને કોતરી નાખે તેટલા અસરકારક મંગળરૂપ હતા, જેનું સાચું સ્વરૂપ શબ્દોથી આલેખી શકાય તેમ નથી. Page #42 -------------------------------------------------------------------------- ________________ પૂજ્યપાદઆચાર્યદેવશ્રી વિજય મેઘસૂરીશ્વરજી મહારાજનું સંક્ષિપ્ત જીવનચરિત્ર ૧૩ મહોત્સવની ઉજવણી - તેઓના પવિત્ર જીવનના ઉઘાપન નિમિત્તે શ્રીસંઘે હાજા પટેલની પોળમાં એક મોટો મહોત્સવ ઉજવ્યો હતો. ઉપાશ્રયની સામેની તે વખતની વિશાશ્રીમાળીની વાડીમાં શ્રી શત્રુંજય ગિરિરાજની ભવ્ય તાદશ રચના, ચંડકૌશિક સર્પનો ભગવાન મહાવીરદેવને ઉપસર્ગ, પ્રભુ શ્રી પાર્શ્વનાથ સ્વામિને કમઠનો ઉપસર્ગ, ઈત્યાદિ આબેહુબ રચનાઓ જોનારને તે તે પ્રસંગોનું સાક્ષાત્ સરખું ભાન કરાવતી હતી. તે ઉપરાંત ઉપાશ્રયમાં સુવર્ણમય ગઢોની રચના વિગેરે અનુપમ કોટિનાં દશ્યો રચ્યાં હતાં. એ દશ્યોને જોવા રાત્રિના દશ વાગ્યા સુધી માત્ર શહેરના જ નહિ, સેંકડો ગાઉ દૂર દૂરથી પણ રેલ્વે દ્વારા હજારો મનુષ્યો આવતા હતા. દરરોજ ભવ્ય અંગ રચના, સેંકડો શ્રાવકોની હાજરીમાં સર્વ સામગ્રી સહ પૂજા ભણાવવી, વિગેરે દરેક પ્રસંગો જોનારના ચિત્તને આશ્ચર્ય સાથે આનંદ પેદા કરતા હતા. એ સ્મશાન યાત્રા-મહોત્સવ વિગેરેને જોનારાઓ એમ માને છે કે સો વર્ષમાં આવું દશ્ય જોવામાં આવ્યું નથી. ખરેખર ! સ્વર્ગત પૂ.ગુરૂદેવના આત્માની પવિત્રતાનાં એ દશ્યો હતાં એમ કહી શકાય. દેશ-પરદેશમાં પણ તેઓશ્રીના સ્વર્ગવાસ નિમિત્તે ભાવુક આત્માઓએ મહોત્સવો ઉજવવાના સમાચાર મળતા હતા. એમ એ પુણ્યાત્મા ૨૬ વર્ષની વયે દીક્ષિત થયા અને ૪૧ વર્ષ ચારિત્રની નિર્મળ આરાધનાથી સ્વ-પર કલ્યાણ સાધીને ૬૭ વર્ષની ઉમ્મરે સ્વર્ગવાસી થયા. વન્દન હો ! કોડો એ પરમ ઉપકારી ગુરૂદેવને! તેઓના પવિત્ર ચારિત્રને !!! વિ.સં. ૨૦૧૨ વી.સં. ૨૪૮૨ જેઠ સુદ ૧૦ સોમવાર જૈન વિદ્યાશાળા, અમદાવાદ લી. પૂજ્ય આચાર્યમહારાજ શ્રીવિજયમનોહરસૂરીશ્વરજી શિષ્ય મુ.ભદ્રંકરવિજય Page #43 -------------------------------------------------------------------------- ________________ Swansonovno Page #44 -------------------------------------------------------------------------- ________________ श्री सिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री चिन्तामणिपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । पिन मागभ क्यारा (પ્રસ્તાવના). પરમકૃપાળુ અનંત ઉપકારી અરિહંત પરમાત્મા તથા મારા અનંત ઉપકારી શ્રી સદ્ગુરુદેવ તથા પિતાશ્રી પૂજ્યપાદ મુનિરાજશ્રી ભુવનવિજયજી મહારાજાની પરમકૃપા તથા સહાયથી અત્યંત પ્રાચીન તાડપત્રાદિલિખિત વિવિધ હસ્તલિખિત આદર્શોને આધારે આચાર્યભગવાન શ્રી જિનદાસગણિમહત્તરવિરચિત ચૂર્ણિ, યાકિનીમહત્તરાધર્મસૂનુ આચાર્યપ્રવરશ્રી હરિભદ્રસૂરિ મહારાજવિરચિત શિષ્યહિતા વિવૃતિ તથા આચાર્યપ્રવર મલધારિશ્રીહેમચંદ્રસૂરિવિરચિત વૃત્તિનું સંશોધન-સંપાદન કરીને આ ત્રણેય વિવરણો સહિત શ્રી અનુયોગવારસૂત્રના પ્રથમ વિભાગને થોડા સમય પૂર્વ પ્રકાશિત કરીને હવે આ બીજા વિભાગને આગમભક્ત જગત સમક્ષ રજુ કરતાં આજે અમને અપૂર્વ આનંદનો અનુભવ થાય છે. શ્રી અનુયોગવાર સૂત્ર મૂલગ્રંથના સંપાદક સ્વ. પૂ. આગમપ્રભાકર મુનિરાજશ્રી પુણ્યવિજયજી મહારાજ છે. તેમણે તેનું સંપાદન પં. દલસુખભાઈ માલવણિયા તથા પ. અમૃતભાઈ મોહનલાલ ભોજકના સહયોગથી વિસ્તૃત પ્રસ્તાવના તથા વિવિધ પરિશિષ્ટો સાથે કર્યું હતું જે શ્રી મહાવીર જૈન વિદ્યાલય (મુંબઈ)ની જૈન આગમ ગ્રંથમાલામાં ગ્રંથાંક ૧ રૂપે વિક્રમ સંવત્ ૨૦૨૪ (વીર સંવત ૨૪૯૪, ઈ.સ. ૧૯૬૮) માં પ્રકાશિત થયું છે. એનો જ અમે અહીં અનુયોગદ્વારસૂત્રના મૂલના સંપાદનમાં ઉપયોગ કર્યો છે. એમાં જે ટિપ્પણો હતાં તે બધાં અહીં પ્રથમ પરિશિષ્ટમાં અમે લઈ લીધાં છે. ગ્રંથ, ગ્રંથકાર, ટીકાકાર, તાડપત્ર તથા કાગળ ઉપર લખેલો વિવિધ હસ્તલિખિત આદશ આદિ વિષે આ ગ્રંથના પ્રથમ વિભાગની પ્રસ્તાવના તથા પરિશિષ્ટોમાં ઘણું ઘણું લખાઈ ગયું છે, એટલે તેનું પુનરાવર્તન ન કરતાં વિશેષ આવશ્યક હકીકતો અહીં જણાવાય છે. અંકનિર્દેશ - પ્રાચીન હસ્તલિખિત આદશોંમાં લખવામાં સંક્ષેપ કરવાની દૃષ્ટિથી અંકનિર્દેશ કરવામાં આવતો હતો. જેમકે પત્તેયે વત્તેય લખવાનું હોય ત્યાં પત્તેય ૨ એમ લખવામાં આવે. ૨ અંક એમ સૂચવે છે કે પૂર્વેનો પત્તેય શબ્દ બે વાર સમજવાનો છે. કેટલીકવાર પ્રસિદ્ધ પદ Page #45 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના સમૂહોને સૂચવવા માટે પદોની જે કુલ સંખ્યા હોય તે લખી દેવામાં આવે છે. જેમ કે અનુયોગદ્વારના ત્રીજા સૂત્રમાં પૂ૦ ૧૭ છેલ્લા પદોમાં માત્ર ૩ો ૪ એટલું જ હસ્તલિખિત આદર્શોમાં લખેલું છે. ત્યાં ખરેખર તો સમુ મg MT મyયો ય પવત્ત આવો પાઠ લેવાનો છે. આ૦ પ્રઢ મુનિરાજશ્રી પુણ્યવિજયજી મહારાજે તેમનાં સંપાદનમાં જુની પ્રાચીન પદ્ધતિ જ સ્વીકારીને સર્વત્ર પાઠો મુદ્રિત કર્યા છે. વિચક્ષણ અને વ્યુત્પન્ન અભ્યાસી તો આવા અંકોથી ક્યાં કેવો પાઠ લેવાનો છે, તે સમજી જાય. પરંતુ સામાન્ય નવા અભ્યાસીને આવા અંકો જોઈને કેવો પાઠ લેવાનો છે એ સમજવામાં મુશ્કેલી પડે એટલે અમે અભ્યાસીઓને સરળતા થાય તે માટે આવા સ્થળોએ જે જે પાઠ સમજવાનો હોય તે તે પાઠ સંપૂર્ણ પણે આપી દીધો છે. આ વાત અમે અમારા અનુયોગદ્દારસૂત્રના પ્રથમ વિભાગમાં પ્રથમ પાને જ ટિપ્પણના અંતમાં જણાવી દીધી છે. આ વાત મલધારીશ્રી હેમચંદ્રસૂરિજી મહારાજે પણ અનુયોગદ્વારવૃત્તિ (પૃ. ૨૯ પં ૧૧) માં જણાવી દીધી છે. માત્ર દિનક્ષળનાન સૂવિત દ્વિતીયમરિ નામાવસિયં તિ પä દ્રષ્ટવ્ય, વમન્યત્રપિ યથાસમવમૂદી” . આ રીતે મૂલના જ ૨ અંકવાળા શબ્દો ટીકામાં પણ ટીકાકાર પ્રતીક રૂપે લેતા હોય છે. જેમકે અનુયોગદ્વારસૂત્ર ૨૬૪ માં છે વિં તે જોઇને ૨ પાઠ છે. પરંતુ અમે રે વિ ? ગોળો એવો સંસ્કાર કરીને છાપ્યું છે. (જુઓ પૃ૦ ૩૩ર ૫૦ ૧૧) હારિભદ્રી વૃત્તિમાં પૃ૩૪૧ ૫, ૭ માં છે જિં ૨ આવો પાઠ પ્રતીક રૂપે લીધેલો જોવા મળે છે. આ જ રીતે પૃ૦ ૩૪૨ પં. ૧, ૭ વગેરેમાં ૨ અંકવાળો જ મૂળનો પાઠ પ્રતીક તરીકે હારિભદ્રી ટીકામાં લીધેલો છે. અંકનિર્દેશવાળી પદ્ધતિ જ હસ્તલિખિત ગ્રંથોમાં વ્યાપક સ્વરૂપે જોવા મળે છે. અમે અભ્યાસીઓને સરળતા થાય તે માટે તે તે અંકથી ગ્રાહ્ય પાઠોને સંપૂર્ણ કરીને સૂત્રમાં મુદ્રિત કર્યા છે. પ્રાચીન સમયમાં તે તે સંખ્યા માટે જુદા જુદા અંકોને બદલે અક્ષરો લખાતા હતા. એ જુની પરંપરાને સાચવી રાખવા માટે પૃ. ૨૪૦ વગેરેમાં ટ્ર, ના વગેરે અક્ષરો (૫૦ ૧૪, ૧૬ વગેરેમાં) આ૦ પ્રમુત્ર શ્રી પુણ્યવિજયજી મહારાજે તેમની ચૂટ ની પ્રેસકોપીમાં (પાડુલિપિમાં) રાખ્યા હતા. અમે તે પછી = આવી નિશાની કરીને તેનાથી લેવાની સંખ્યા પણ જણાવી છે. જેમકે ટ્રા = ૪, ના = ૧ વગેરે. પૂ. પુણ્યવિજયજી મહારાજે સ્વીકારેલી પરંપરાને અમે આ રીતે અહીં સ્વીકારી છે. હવે સંસ્કૃતમાં હોવા છતાં, તૂ ના અનેક અનેક અનેક સંદર્ભોને લગભગ સમાનરૂપે અથવા અક્ષરશઃ હ૦ માં સમાવી લેવામાં આવ્યા છે. એટલે ચૂર્ણિમાં તથા હારિભદ્રી વૃત્તિમાં અનેક સ્થળે અશુદ્ધ તથા સંદિગ્ધ પાઠોને બંનેની પરસ્પર તુલના કરીને સુધારવા અમે પ્રયત્ન કર્યો છે. છતાં કેટલેક સ્થળે જેમ છે તેમ જ તે તે પાઠો અમે રાખ્યા છે. વાચકોએ ચૂર્ણિ તથા હારિભદ્દી વૃત્તિને વાંચતાં મલધારિશ્રીહેમચંદ્રસૂરિવિરચિત વૃત્તિને સામે રાખીને તે તે પાઠો વાંચવા જેથી ફૂડ ફ્રા ના પાઠોને સમજવામાં ઘણી સરળતા થશે. Page #46 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના સાતસો-આઠસો વર્ષ પૂર્વે ચૂર્ણિ તથા હારિભદ્રીવૃત્તિની શુદ્ધ પ્રતિઓ પ્રાયઃ હશે જ. સમય જતાં, વૂ તથા હ૦ ના પાઠોમાં અનેક સ્થળે કંઈક કંઈક પરિવર્તન આવી ગયું છે. તેથી અનેક સ્થળે અશુદ્ધ પાઠોની સંભાવના છે. આચાર્યશ્રી મલયગિરિ મહારાજે તથા કર્મગ્રંથટીકાકાર આચાર્યશ્રીદેવેન્દ્રસૂરિજી મહારાજે જે પૂ. ર૦ ની પ્રતિઓનો ઉપયોગ કરેલો તેમાં અને આજે મળતી પ્રતિઓમાં કેવો તફાવત છે તે જાણવા માટે જુઓ પૃ૦ ૩૮૯, ૪૩૬, ૫૫૨ અને તેની ટિપ્પણીઓ. પૂ૦ ના સંપાદનમાં અમે તાડપત્ર ઉપર લખેલી સાત પ્રતિઓનો ઉપયોગ કર્યો છે. છતાં તેમાં મુખ્યતયા બે જ વર્ગ છે. એક વર્ગમાં ઝેર પ્રતિ છે. બીજા વર્ગમાં લગભગ બાકીની બધી પ્રતિઓ છે. કેટલાક પાઠો બધામાં એક સરખા અશુદ્ધ છે. તે ના સંપાદનમાં આધારભૂત ખરેખર એક જ તાડપત્ર ઉપર લખેલી પ્રતિ છે. બીજી બે કાગળ ઉપર લખેલી પ્રતિ તેની જ પ્રતિકૃતિ જેવી જણાય છે. આનો અમે નેર સંકેત રાખેલો છે. આ.પ્ર.મુ.શ્રી પુણ્યવિજયજી મહારાજે એક સ્થળે ૨ નો પરિચય પોતાના હસ્તાક્ષરમાં સંક્ષેપમાં લખેલો છે. તે ઉપયોગી હોવાથી અહીં જણાવીએ છીએ- “1 પ્રતિ. અનુયોગદ્વાર હારિભદ્રીયા વૃત્તિ. પત્ર ૬૭ થી ૧૬૩. a x ૨ લ. x ૫. (=લંબાઈ x પહોળાઈ). ત્રણ વિભાગમાં લખાયેલી. સુંદર લિપિ. લાઈન ત્રણથી પાંચ. મોટે ભાગે ચાર લાઈન લિપિના આધારે ચૌદમી સદીના પૂર્વાધિમાં અથવા તેની નજીકના સમયમાં લખાયેલી છે. પરિમા-પરિણામ જેવા પાઠો ઘણા જતા કાર્યા છે. જે ચૂર્ણિને આધારે શુદ્ધ કરવામાં આવ્યા છે. તના-તતા વગેરે પાઠો પણ તેવા છે. કર્ણ પાઠ જ બધે મળે છે. બે પ્રતિની (પાટણ તથા જેસલમેરની) તુલના- જેસલમેરની પ્રતિ એ મૌલિક પ્રતિ છે, જેમાં શોધકે કેટલાક પાઠો ભ્રમથી બદલ્યા છે. વિકૃત રીતે સુધાર્યા છે. છતાં, શોધકના તેવા પાઠો અમે મૂળ સ્વરૂપે કાયમ જ રાખ્યા છે. લિપિવિકાર લિપિભ્રમનું પૃથક્કરણ સમજ ન હોવાના કારણે ઘણા પાઠો કાયમી રાખ્યા છે. અને કેટલાક વિકૃપણ કર્યા છે” હા માં પણ અનેક સ્થળે અશુદ્ધ પાઠો છે. ટૂ ની બધી પ્રતિઓમાં તથા દાવ ની ત્રણેય પ્રતિઓમાં જે પાઠ સ્પષ્ટ રીતે અમને અશુદ્ધ લાગ્યો છે તે ટિપ્પણમાં 50 = એવા સંકેતથી આ બીજા વિભાગમાં અમે જણાવ્યો છે. • બધી પ્રતિઓમાં મળતો અશુદ્ધ પાઠ. પરંતુ પ્રથમ વિભાગમાં રં૦ = એવા સંકેતથી અમે જણાવ્યો છે. હૃ૦ એટલે બધી હસ્તલિખિત આદર્શોમાં મળતો પાઠ. ચૂર્ણિમાં પૃ. ૨૩ તથા ૨૮ વગેરેમાં કેટલીક ગાથાઓ જોવામાં આવે છે. આ જ ગાથાઓ હારિભદ્રી વૃત્તિમાં પણ પૃ. ૨૫, ૨૯ વગેરેમાં જોવામાં આવે છે. આ ગાથાઓ ચૂર્ણિકારે સ્વયં રચેલી છે કે બીજા કોઈ ગ્રંથમાંથી ઉદ્ભૂત કરેલી છે તે અમે નક્કી કરી શકતા નથી. અમે “આવી ગાથાઓ ઉદ્ભૂત કરેલી છે' એવી સંભાવનાથા આવી ગાથાઓ પછી [ ] આવું ચોરસ કોષ્ટક મૂકેલું છે. Page #47 -------------------------------------------------------------------------- ________________ ૪ પ્રસ્તાવના પૃ. ૩૧૮ પં. ૮માં શ્લોકનો બીજો પાદ નવ અક્ષરનો જ બધી પ્રતિમાં મળે છે. સ્થાનાંગસૂત્રની અભયદેવસૂરિવિરચિત ટીકામાં પણ સમસ્થાનકના ત્રીજા ઉદ્દેશામાં એવો જ પાઠ છે. એટલે અમે એવો જ પાઠ મુદ્રિત કરેલો છે. ઉષ્કૃત પાઠોનાં મૂળસ્થાનો શોધવા માટે અમે ઘણો પ્રયત્ન કર્યો છે, છતાં અનેકનાં મૂળસ્થાનો અમને મળ્યાં નથી. વાચકોના ખ્યાલમાં આવે તો અમને કૃપા કરીને જણાવે. પ્રુફો જોવામાં દષ્ટિદોષથી, પહેલા ભાગમાં કેટલાક અશુદ્ધ પાઠો રહી ગયા છે, જે પાછળથી અમારા ધ્યાનમાં આવ્યા છે. તેથી આ દ્વિતીય વિભાગમાં તેનું શુદ્ધિપત્રક આપેલું છે, તે જોઈને તે તે પાઠો સુધારી લેવા વાચકોને ખાસ વિનંતિ છે. યાકિનીમહત્તરાધર્મસૂનુ આ.મ.શ્રી હરિભદ્રસૂરિમહારાજના સમય વિષે આજ સુધી ઘણી ઘણી ચર્ચાઓ થઈ ગઈ છે. શ્રી જિનશાસન આરાધના ટ્રસ્ટ-મુંબઈથી પ્રકાશિત થયેલા સટીક ધર્મબિન્દુ પ્રકરણની પ્રસ્તાવનામાં પૃ૦ ૨૦ થી ૨૫ માં હરિભદ્રસૂરિજી મહારાજના સમય વિષે જે જુદા જુદા મતો ચાલે છે તે અમે દર્શાવ્યા છે. ત્યાં જોઈ લેવું. તેમાં થોડી વિશેષતા એ ઉમેરવાની છે કે જેસલમેરની એક તાડપત્ર ઉપર લખેલી પ્રતિમાં લઘુક્ષેત્રસમાસની વૃત્તિમાં અંતે આવો ઉલ્લેખ મળે છે. इति क्षेत्रसमासवृत्तिः समाप्ता । विरचिता श्री हरिभद्राचार्यैः । लघुक्षेत्रसमासस्य वृत्तिरेषा समासतः । रचिताऽबुधबोधार्थं श्री हरिभद्रसूरिभिः ॥१॥ पञ्चाशीतिकवर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । शुक्रस्य शुक्रवारे शस्ये पुष्ये च नक्षत्रे ॥२॥ આ ઉલ્લેખના આધારે વિક્રમ સંવત ૮૫ એટલે વિક્રમસંવત્ ૫૮૫ આવો અર્થ મુનિરાજશ્રી જયસુંદરવિજયજી મહારાજ જ્યોતિષના ગણિતના આધારે જણાવે છે. જ્યોતિષના ગણિત વિષે મારૂં કંઈ જ્ઞાન નથી. પણ જેસલમેરની એ પ્રતિના ઉલ્લેખનું જેસલમેરમાં મેં સ્વયં નિરીક્ષણ કર્યું છે. મને આ હરિભદ્રસૂરિ, યાકિનીમહત્તરાસૂનુ હરિભદ્રસૂરિમહારાજથી જુદા કોઈ બીજા જ હરિભદ્રસૂરિમહારાજ લાગે છે. એક કાળે સગવડ ખાતર હજાર-હજારના ભાગલા પાડીને તે પછી નવેસરથી અંક લખવાનો રિવાજ હતો. એટલે ૮૫ થી ૧૦૮૫ લેવા જોઈએ એમ મને લાગે છે. હરિભદ્રસૂરિ અનેક થયા છે. જેસલમેરમાં રહેલી ક્ષેત્રસમાસવૃત્તિના આગળ-પાછળના ભાગો જોતાં એના કર્તા હરિભદ્રસૂરિ કોઈ જુદા છે. એ યાકિનીમહત્તરાધર્મસૂનુ હરિભદ્રસૂરિ નથી એવી મારી લગભગ પાકી ધારણા બંધાઈ છે. અનુયોગદ્દારની હારિભદ્રી વૃત્તિમાં પૃ૦ ૫૦૬ માં હરિભદ્રસૂરિમહારાજે નીચે મુજબ એક શ્લોક ઉષ્કૃત કરેલો છે. रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥ આ શ્લોક તેમણે જ રચેલા પર્ફનસમુય (શ્લો૰૨૦) માં પણ મૂળમાં જ છે. મહાનૈયાયિક જયંતભટ્ટવિરચિત ન્યાયમંજરીમાં બીજા આહ્નિકમાં (પૃ૦ ૧૮૯) Page #48 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના गम्भीरगर्जितारम्भनिर्भिनगिरिगह्वराः । रोलम्बगवलव्यालतमालमलिनत्विषः ॥१॥ त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥२॥ આવા બે શ્લોકો પૂર્વવત્ અનુમાન ની ચર્ચામાં જોવામાં આવે છે. ન્યાયકુમુદચંદ્ર ભા.૨ ની પ્રસ્તાવનામાં (પૃ. ૧૬) સ્વ. ૫. મહેન્દ્રકુમારજી શાસ્ત્રીએ જણાવ્યું છે કે “આ બે શ્લોકોને જ ટુંકાવીને હરિભદ્રસૂરિજી મહારાજે એક શ્લોકના રૂપમાં લીધા છે. તેથી જયંતભટ્ટ પછી જ હરિભદ્રસૂરિ મહારાજની આ રચના છે. કાશ્મીરી પંડિત જયંત ભટ્ટના સમય વિષે ઘણી જુદી જુદી વિચારણાઓ છે. જુઓ ન્યાયકુમુદચંદ્ર ભા.૨ ની પ્રસ્તાવના પૃત્ર ૧૩-૧૬ તથા વારાણસીના सम्पूर्णानन्दसंस्कृतविश्वविद्यालय २६थी म.म.शिवकुमारशास्त्रिग्रन्थमाला पञ्चम पुष्प तरी विम સં. ૨૦૩૯ (ઈ.સ. ૧૯૮૨) માં પ્રકાશિત થયેલા પ્રક્રિયા સહિત ન્યાયમંજરી ગ્રંથની અંગ્રેજી પ્રસ્તાવના (પૃ. ૫-૮). કાશ્મીરન કર્કોટવંશીય રાજા મુક્તાપીડ લલિતાદિત્યના મંત્રી શક્તિસ્વામી હતા. મુક્તાપીડનો રાજ્યકાળ ઈ.સ.૭૩૩ થી ૭૬૮ ગણાય છે. આ શક્તિસ્વામીના ત્ર કલ્યાણ સ્વામી હતા. કલ્યાણ સ્વામીનો પુત્ર ચંદ્ર હતો અને ચંદ્રનો પુત્ર જયન્ત હતો જે નવવૃત્તિકાર નામથી પ્રસિદ્ધ વિદ્વાન થયો હતો. મને લાગે છે કે, આ શ્લોકના આધારે જયંતભટ્ટના સમય સુધી હરિભદ્રસૂરિમહારાજના સમયને ખેંચી જ જવો એ જરૂરી નથી. હરિભદ્રસૂરિ મહારાજે જયંતભટ્ટના બે શ્લોકોને જ સંક્ષિપ્ત કરીને એક શ્લોક બનાવીને મૂક્યો છે એવું ખાત્રીદાયક કોઈ પ્રમાણ નથી મળતું. જયંત ભટ્ટ જબરો કવિ હતો. મહાન્ નૈયાયિક હતો અને વિનોદી પણ જબરો હતો. પહેલાંથી જ ચાલ્યા આવતા એક શ્લોકને જ ઠઠારી-મઠારીને જયંતે બે શ્લોકો બનાવ્યા હોય એ પણ સંભવિત જ છે. એટલે બીજાં પ્રમાણોથી યાકિનીમહત્તરાસૂનુ હરિભદ્રસૂરિજી મહારાજનો જે સમય ઠીક બેસતો હોય તે જ સ્વીકારવો અમને ઉચિત લાગે છે. ભાષાશાસ્ત્રીઓને જણાવવાનું કે કેટલાક શબ્દો આજે પ્રાકૃત ભાષાના વ્યાકરણમાં ન મળતા હોય છતાં માગધી ભાષામાં હતા. ચૂર્ણિમાં એવા શબ્દો છે. આજે જેને પાલિભાષા કહેવામાં આવે છે તેનું પ્રાચીન નામ માગધી જ હતું. પાલિ ભાષાનું મોગ્યલાનવ્યાકરણ પ્રસિદ્ધ છે. તેમાં પ્રારંભમાં જ લખેલું છે કે સિદ્ધમિધ્વમુખે સાધુ નમક્ષિત્વા તથા | સધમ્મસથ મલિટ્સ માધું સત્નgi | ‘.... માગધી ભાષાનું વ્યાકરણ રચું છું.' ગૂo (કૃ૦૧૬૨ ૦૨૨) તથા . (પૃ૧૬, ૫૦૬) માં કિં શબ્દ આવે છે. સંસ્કૃત નું સવિ બને છે. પ્રાકૃત વ્યાકરણમાં એ માટે સૂત્ર નથી, પણ પાલિમોગ્યલાન વ્યાકરણમાં વિલં વા [ કા૨૨૭ ] વારમસ્વૈÉિ પ્રત્યે સતિ વી વિપતે [ વિવામિત્યસ્મિન્નાર્થે સ િરૂતિ વી નિપત્યિક્ત ] આ રીતે સૂત્ર અને તેની સ્વપજ્ઞ વ્યાખ્યા છે જ. એટલે આપણા પ્રાચીન અર્ધમાગધી ભાષાના ગ્રંથોના શબ્દોને સમજવા માટે પાલિભાષાનું જ્ઞાન પણ ઘણું ઉપયોગી થાય તેમ છે. પરિશિષ્ટોની બાબતમાં, ૧, ૨, ૩, ૪ પરિશિષ્ટ આ૦ પ્રહ મુનિરાજશ્રી પુણ્યવિજયજી મહારાજે સંપાદિત કરેલા અનુયોગદ્વારમાં જે છપાયેલાં છે તે જ યથાયોગ્ય સંસ્કાર કરીને અમે અહીં છાપ્યાં છે. બાકીનાં પરિશિષ્ટો અમે અમારી રીતે તૈયાર કર્યા છે. Page #49 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના આ દ્વિતીય વિભાગમાં તે તે ગ્રંથોમાંથી ઉદ્ભૂત કરેલા પાઠોને સમજવામાં સરળતા રહે એટલા માટે પંચમ પરિશિષ્ટમાં તે તે મૂળ ગ્રંથોનાં વિવેચનો અમે ઉદ્ભૂત કરીને આપ્યાં છે. તથા પ્રથમ વિભાગના પણ કેટલાક પાઠોનાં ટિપ્પણો પંચમ પરિશિષ્ટમાં અમે આપ્યાં છે. અભ્યાસીઓએ એ ખાસ જોવાં. આવાં જે અવતરણોનાં વિવેચનો આપ્યાં છે તેના ઉપર આ બીજા વિભાગમાં આવા # સ્વસ્તિક ચિહ્નનો નિર્દેશ કરેલો છે. સમચતુરગ્રીકૃત લોકનું વર્ણન હીં દે. માં આવે છે. તેનો તથા તે અંગેના શ્વેતાંબર તથા દિગંબર મતભેદોનો સ્પષ્ટ ખ્યાલ આવે એ માટે સાતમું તથા આઠમું પરિશિષ્ટ આપેલું છે. સાતમા પરિશિષ્ટમાં લોકપ્રકાશ આદિમાંથી પાઠો આપેલા છે. તેરાપંથી શ્રી મહેન્દ્રમુનિજી (દ્વિતીય) એ વિશ્વપ્રહેલિકા પૃ૦ ૮૮-૧૨૩ માં તથા તેના ચતુર્થપરિશિષ્ટ (પૃ. ૨૯૭-૩૦૬)માં વિસ્તારથી એ વિષે ચિંતન કર્યું છે. અણુયોાિરાડું (પ્રાશવ-જૈન વિશ્વમારતી સંસ્થાન, તાડનૈ, વાનસ્થાન,) પૃ. ૨૪૪-૨૪૯ માં પણ આ વિષે સંક્ષેપમાં ચિંતન છે. મહેન્દ્રમુનિજીની સંમતિથી વિશ્વપ્રહેલિકાનું લખાણ આઠમાં પરિશિષ્ટમાં અક્ષરશઃ અહીં લીધું છે. આ ચિંતનમાં તથ્ય કેટલું છે તે તો વિદ્વાનોએ સ્વયં શોધી કાઢવાનું છે. વિચારવા માટે એક સ્થળે સામગ્રી બધી મળી રહે એ ઉદ્દેશથી જ આઠમું પરિશિષ્ટ આપ્યું છે. નવમા પરિશિષ્ટમાં મૂલ માત્ર કાતંત્રવ્યાકરણ તથા કાતંત્ર ધાતુપાઠ આપેલા છે. જેથી આપણા ગ્રંથોમાં ઉત્કૃત કરેલાં કાતંત્રવ્યાકરણનાં સૂત્રો તથા કાતંત્રધાતુઓનો સ્પષ્ટ ખ્યાલ આવે. આ સૂત્રોને સમજવા માટે કાતંત્રવ્યાWણ ઉપર દુર્ગસિહે રચેલી પ્રાચીનવૃત્તિ બહુ ઉપયોગી છે. કેટલીક આકૃતિઓ આચાર્ય મહારાજશ્રી યશોદેવસૂરિજી મહારાજે કરેલા સંગ્રહણીરત્નબૃહત્સંગ્રહણી સૂત્રના ગુજરાતી અનુવાદ (આવૃત્તિ ત્રીજી) માંથી લીધેલી છે. તથા નમસ્કારમહામંત્રના પરમ ઉપાસક પં. શ્રી ભદ્રંકરવિજ્યજી મહારાજના શિષ્ય પં.શ્રી વજસેનવિજયજી મહારાજે સંપાદિત કરેલા લોકપ્રકાશમાંથી પણ લીધેલી છે. ધન્યવાદ - અનુયોગદ્વારચૂર્ણિ, હારિભદ્રીવૃત્તિ તથા મલધારિહેમચંદ્રસૂરિવિરચિત વૃત્તિઓના સંશોધન માટેની સામગ્રી પુણ્યવિજયજી મહારાજે સુધારેલી પ્રતિઓમાંથી અમને ઘણી મળી છે. આ બધી સામગ્રી કાચા અથવા પાકા સ્વરૂપમાં પૂ.આ.પ્ર.મુ.શ્રી પુણ્યવિજયજી મહારાજે તૈયાર કરેલી છે કે જેનો અમારા સંશોધન-સંપાદનમાં મહાન આધાર તરીકે અમે ઉપયોગ કરેલો છે. તેઓશ્રીનો સંગ્રહ અમદાવાદમાં લાલભાઈ દલપતભાઇ ભારતીય સંસ્કૃતિવિદ્યામંદિરમાં છે. આ સામગ્રીના આદ્ય સંયોજક તરીકે તેઓશ્રી જ હોવાથી અમે તેઓશ્રીનો આદ્યસંશોધક તરીકે ઉલ્લેખ કરેલો છે. મુંબઈના શ્રી મહાવીર જૈન વિદ્યાલયની આગમ જૈનગ્રંથમાળાના પ્રણેતા પણ તેઓ જ છે. એટલે પુણ્યનામધેય આ.પ્ર.મુ.શ્રી પુણ્યવિજયજી મહારાજને અનેકશ: વંદન પૂર્વક હૃદયથી શ્રદ્ધાંજલી અર્પણ કરું છું. Page #50 -------------------------------------------------------------------------- ________________ * પ્રસ્તાવના સ્વ. પૂ. આગમોદ્ધારક સાગરાનંદસૂરીશ્વરજી મહારાજ કે જેમના ભગીરથ પ્રયાસથી આગમ આદિ વિશાળ જૈન સાહિત્ય પ્રકાશમાં આવ્યું છે તેઓશ્રીને પણ આ પ્રસંગે ભાવપૂર્વક વંદન કરું છું. મારા અતિવિનીત શિષ્ય મુનિશ્રી ધર્મચંદ્રવિજયજી તથા તેમના શિષ્ય સેવાભાવી મુનિરાજશ્રી પુંડરીકરત્નવિજયજી તથા તપસ્વી મુનિરાજશ્રી ધર્મઘોષવિજયજી આ કાર્યમાં રાત-દિવસ અતિસહાયક રહ્યા છે. પાટણ સંઘવી પાડાના ભંડારના મૂળ વ્યવસ્થાપક સ્વ. સેવંતિલાલ છોટાલાલ પટવાના સુપુત્રી નરેન્દ્રભાઇ, બિપિનભાઈ, પ્રદીપભાઇ આદિના સૌજન્યથી સંઘવી પાડાનો ભંડાર અત્યારે પાટણના શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિરમાં સોંપાયેલો છે. તેના મુખ્ય વ્યવસ્થાપક ડો. સેવંતિલાલ મોહનલાલના સૌજન્યથી સંઘવી પાડાના ભંડારની તેમજ શ્રી સંઘના ભંડારની તાડપત્રી આદિ પ્રતિઓ અમને સંશોધન માટે મળી છે. - કચ્છ-માંડવીના શ્રીખરતરગચ્છના ભંડારની પ્રતિની ઝેરોક્ષ નકલ પણ માંડવીના ખરતરગચ્છના કાર્યવાહકોના સૌજન્યથી જ અમને મળી શકી છે. શ્રી મહાવીર જૈન વિદ્યાલયના મુંબઇના કાર્યવાહકોએ આના અત્યંત દ્રવ્યયસાધ્ય મુદ્રણની જવાબદારી ઉપાડી છે, અને અમને સદા પ્રોત્સાહન આપ્યું છે. શ્રીસિદ્ધક્ષેત્ર પાલિતાણા નગરમાં વિક્રમ સંવત ૨૦૫૧, પોષ સુદિ દસમ બુધવારે ૧૦૧ મા વર્ષે તારીખ ૧૧-૦૧-૧૯૯૫ ના રાત્રે ૮-૫૪ મીનીટે સ્વર્ગસ્થ થયેલાં મારાં પરમ ઉપકારી પરમપૂજ્ય માતુશ્રી સંઘમાતા શતવર્ષાધિકાયુ સાધ્વીજીશ્રી મનોહરશ્રીજી મહારાજ કે જેઓ સ્વ સાધ્વીજી લાભશ્રીજી મહારાજ (સરકારી ઉપાશ્રયવાળા) નાં બહેન તથા શિષ્યા છે તેમના સતત આશીર્વાદ એ મારું અંતરંગ બળ તથા મહાનમાં મહાન સદ્ભાગ્ય છે. મારા વયોવૃદ્ધ અત્યંત વિનીત પ્રથમ શિષ્ય દેવતુલ્ય સ્વ. મુનિરાજશ્રીદેવભદ્રવિજયજી કે જેમનો લોલાડા (શંખેશ્વરજી તીર્થ પાસે) ગામમાં વિક્રમ સંવત્ ૨૦૪૦ માં કાર્તિક સુદિ બીજે, રવિવારે (તા. ૬-૧૧-૮૩) સાંજે છ વાગે સ્વર્ગવાસ થયો હતો તેમનું પણ આ પ્રસંગે ખૂબજ સદ્ભાવથી સ્મરણ કરૂં . આ ગ્રંથના મુદ્રણ આદિમાં હમણાં અમદાવાદમાં રહેતા પણ મૂળ આદરિયાણાના વતની જીતેન્દ્રભાઈ મણીલાલ સંઘવી તથા માંડલના વતની અશોકભાઇ ભાઇચંદભાઇ સંઘવીએ ઘણો જ ઘણો જ સહકાર આપ્યો છે તે માટે તેઓને ખૂબ ખૂબ ધન્યવાદ ઘટે છે. જેસલમેર, પાટણ તથા ખંભાત ના હસ્તલિખિત પ્રાચીનમાં પ્રાચીન તાડપત્રીય પ્રતિઓના ફોટા તથા ઝેરોક્ષ લેવા માટે તે તે ગામના ટ્રસ્ટના કાર્યવાહકોએ અમને સંમતિ આપી અને અનુકૂળતા કરી આપી છે તે માટે તેમને ઘણા ઘણા ધન્યવાદ ઘટે છે. આ પુણ્ય કાર્યમાં દેવ-ગુરૂકૃપાએ આમ વિવિધ રીતે સહાયક સર્વેને મારા હજારો હાર્દિક ધન્યવાદ અને અભિનંદન છે. Page #51 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના આ ગ્રંથના સંશોધન-સંપાદનમાં મારા શિષ્યવર્ગે ખૂબ જ ખૂબ સહકાર આપ્યો છે. તેમજ મારાં સંસારી માતુશ્રી સંઘમાતા શતવર્ષાધિકાયુ સાધ્વીજી શ્રી મનોહરશ્રીજી મહારાજના પરમસેવિકા શિષ્યા સાધ્વીજીશ્રી સૂર્યપ્રભાશ્રીજીના પરિવાર રૂપ સાધ્વીજીશ્રી જિનેન્દ્રપ્રભાશ્રીજી આદિએ આમાં ઘણો ઘણો સહકાર આપ્યો છે. અમે જે અનેક અનેક તાડપત્રી પ્રતિઓનો ઉપયોગ કર્યો છે તે બધી મોટા ભાગે ફોટા રૂપે છે, અથવા ઝેરોક્ષ રૂપે છે. ફોટાના ઝીણા ઝીણા અક્ષરો વાંચવા, ફોટા તથા ઝેરોક્ષ કોપીમાંથી તે તે સ્થળોના પાઠો શોધી કાઢવા એ સામાન્ય રીતે કોઇની કલ્પનામાં પણ ન આવી શકે એવું અતિ અતિ અતિ કષ્ટદાયક કામ છે. આ સાધ્વીવર્ગે મૃતભક્તિથી આવું ઘણું ઘણું કામ અત્યંત હર્ષપૂર્વક કર્યું છે. પ્રફોને વાંચવાં પણ ખૂબ શ્રમ અને ઝીણવટભરી નજર માંગી લે છે. એ કામ આ સાધ્વીજીઓએ કર્યું છે તે માટે તે ઘણા ધન્યવાદને પાત્ર છે. આ ગ્રંથનું કોમ્યુટરથી ટાઈપ સેટીંગ આદિનું અત્યંત જટિલ કાર્ય શ્રી પાર્શ્વ કોમ્યુટર્સના અધિપતિ અમદાવાદના સુશ્રાવક અજયભાઈ ચિનુભાઈએ મોકલેલા વિમલકુમાર બિપિનચંદ્ર પટેલે કેટલીયે વાર જેસલમેર તથા હરિદ્વાર આવીને અત્યંત હર્ષપૂર્વક કર્યું છે. તે માટે તેમને ઘણા જ ધન્યવાદ છે. - વઢવાણના વતની - હાલ મુંબઈમાં રહેતા શ્રી લક્ષ્મીચંદભાઈ અમૃતલાલ મણિયાર તરફથી પૂ. સાધુ-સાધ્વીજી મહારાજ તથા જ્ઞાનભંડારોને ભેટ આપવા માટે શ્રી મહાવીર જૈન વિદ્યાલયની સંમતિથી આ ગ્રંથની ૧૦૦ નકલો તેમણે જુદી કઢાવી છે તે માટે તેમને ઘણા ધન્યવાદ ઘટે છે. અહીં હરિદ્વારના શ્રી ચિન્તામણિપાર્શ્વનાથ જૈનમંદિરના ટ્રસ્ટીઓ-મોતીલાલ બનારસીદાસ (દિલ્હી)ના પ્રપૌત્ર શ્રી નરેન્દ્રપ્રકાશજી, શ્રી શાંતિલાલજી (મદ્રાસ), શ્રી ભંવરલાલજી (દિલ્હી) આદિના આગ્રહથી અમારૂં જેસલમેરથી અહીં હરિદ્વારમાં આગમન થયું. અને આ મનુયોગદ્વારસૂત્ર નો બીજો વિભાગ અહીં જિનમંદિરમાં વિરાજમાન શ્રી આદીશ્વર ભગવાન તથા શ્રી ચિંતામણિપાર્શ્વનાથ ભગવાનની છત્રછાયામાં તૈયાર થયો છે. પરમકૃપાળુ દેવાધિદેવશ્રી શંખેશ્વર પાર્શ્વનાથ ભગવાન તથા પરમોપકારી પિતાશ્રી અને સદ્ગુરુદેવ પૂજ્યપાદ મુનિરાજશ્રી ભુવનવિજયજી મહારાજના ચરણકમળમાં અનંતશઃ પ્રણિપાતા કરીને, અહીં જિનમંદિરમાં વિરાજમાન શ્રી આદીશ્વર ભગવાન તથા શ્રી ચિંતામણિ પાર્શ્વનાથ ભગવાનની છત્રછાયામાં દેવ-ગુરૂકૃપાથી જ તૈયાર થયેલા આ ગ્રંથરૂપી પુષ્પને ભાવથી પ્રભુજીના કરકમળમાં અર્પણ કરીને આજે અપાર ધન્યતા અનુભવું છું. શ્રીચિંતામણિ પાર્શ્વનાથ જૈનમંદિર, ભાગ પાનાથ નમદિર, પૂજ્યપાદઆચાર્યદેવશ્રીમદ્વિજયસિદ્ધિસૂરીશ્વરપટ્ટાલંકારઋષિકેશ રાજમાર્ગ, ભૂપતવાલા, - પૂજ્યપાદ આચાર્યમહારાજશ્રીમદ્વિજય મેઘસૂરીશ્વરશિષ્યહરિદ્વાર, પીન-૨૪૯૪૧૦. ઉત્તરપ્રદેશ. પેજ દા. પૂજ્યપાદ ગુરૂદેવ મુનિરાજશ્રી ભુવનવિજયાન્તવાસી વિક્રમસં.૨૦૫૬, મહા સુદ ૮, મુનિ જંબૂવિજય રવિવાર, ૧૩-૨-૨૦૦૦ Page #52 -------------------------------------------------------------------------- ________________ श्री सिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री चिन्तामणिपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मेभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । आमुखम् । अनन्तोपकारिणः परमकृपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया साहाय्येन च श्रीजिनदासगणिमहत्तरविरचिताम् अनुयोगद्वारचूर्णिं याकिनीमहत्तरासून्वाचार्यप्रवरश्री हरिभद्रसूरिविरचितां विवृतिम् आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितां बृहतीं वृत्तिं च तालपत्रोपरिलिखितविविधादर्शानुसारेण संशोध्य सम्पाद्य च तत्समलङ्कृतस्य अनुयोगद्वारसूत्रस्य प्रथमो विभागः कतिपयमासेभ्यः प्राक् प्रकाशितः । सम्प्रति तस्यैव द्वितीयं विभागम् आगमाभ्यासिनाम् आगमभक्तानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः ।. चत्वारि अनुयोगद्वाराणि - उपक्रमः १, निक्षेपः २, अनुगमः ३, नयः ४ । तत्र उपक्रमस्यापि आनुपूर्वी १, नाम २, प्रमाणम् ३, वक्तव्यता ४,अर्थाधिकारः ५, समवतारः ६ इति षट् प्रतिद्वाराणि। अनुयोगद्वारसूत्रे सर्वमीलनेन ६०६ सूत्राणि सन्ति । तेषु १ तः ३१२ यावत् नामद्वारपर्यन्तमेव अनुयोगद्वारसूत्रं प्रथमे विभागे प्रकाशितम् । सम्प्रति ३१३ तः ६०६ यावत् अपरमवशिष्टमनुयोगद्वारसूत्रमस्मिन् द्वितीये विभागे नवभिः परिशिष्टैः सह प्रकाश्यते । यत्र किञ्चिद् विशिष्टं टिप्पनं लिखितं तत्र 9 एतादृशं स्वस्तिकचिह्नं कृतमस्ति अस्मिन् द्वितीये विभागे । तत्र विशेषजिज्ञासुभिः द्वितीयविभागस्य पञ्चमं परिशिष्टं विलोकनीयम् । __ आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाभागैः पं० दलसुखभाई मालवणियापं० अमृतलाल मोहनलाल भोजकसहकारेण तालपत्राद्युपरिलिखितान् विविधानादर्शानवलम्ब्य महता परिश्रमेण संशोधनं सम्पादनं च विधाय त्रिंशतो वर्षेभ्यः प्राग् विक्रमसं. २०२४ मध्ये मुंबईनगरस्थितस्य श्री महावीरजैनविद्यालयस्य जैन-आगम-ग्रन्थमाला ग्रन्थाङ्क १ मध्ये अनुयोगद्वारसूत्रम् प्रकाशितमासीत् । तदेवात्रास्माभिः मूलरूपेण स्वीकृतमस्ति । तत्रस्थानि सर्वाणि पादटिप्पणानि प्रथमपरिशिष्टमध्येऽत्रास्माभिः सूत्राङ्कानुसारेणोपदर्शितानि । Page #53 -------------------------------------------------------------------------- ________________ आमुखम् अपरं यदावेदनीयं तत् प्रथमविभागस्य आमुखे आवेदितमेव, किञ्चित्तु अस्मिन् द्वितीये विभागे गुर्जरभाषानिबद्धायां प्रस्तावनायामावेदितं तत् तत्रैव विलोकनीयं जिज्ञासुभिः । ___ अत्र उपयुक्तानां हस्तलिखितादर्शानां सङ्केतादिकं प्रथमविभागे चू० हा०हे० प्रारम्भे एव टिप्पणेषु स्पष्टीकृतम् । यत्र हस्तलिखितादर्शेषु समान एव अशुद्धः पाठः तत्र टिप्पणे ह० इति संकेतः प्रथमविभागे विहितः। द्वितीयविभागे तु प्र० इति संकेतो विहित इति ध्येयम् । चू०हा०हे. हस्तलिखितादर्शानामन्ते यादृशाः पाठास्ते तत्र तत्र समाप्तौ दर्शिताः । नवसु परिशिष्टेषु यद् यद् वर्तते तत् तस्य तस्य परिशिष्टस्य प्रारम्भे एव वर्णितम् । धन्यवादः - अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे सहायकाः - अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजभूताः प्रेरकाश्च स्व० आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाभागाः । एतद्ग्रन्थसंशोधनोपयोगिनी विविधा सामग्री महता परिश्रमेण तैरेव प्राधान्येन संगृहीताऽऽसीत् । अस्य मूलमात्रस्य अनुयोगद्वारसूत्रस्य त्रिंशतो वर्षेभ्यः प्राक् अतिविशिष्टरूपेण संशोधकाः सम्पादकाश्चापि त एव । अत एवाद्यसंशोधकत्वेन तेषां नामोल्लेखोऽस्माभिर्विहितः । अतो विशेषेण तेषां चरणयोर्वन्दनं विदधामि । ___ परमोपकारिणी परमपूज्या विक्रमसंवत् २०५१ तमे वर्षे श्री सिद्धक्षेत्र पालिताणानगरे पौषशुक्लदशम्यां दिवंगता शताधिकवर्षायुः मम माता साध्वीजीश्री मनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते । लोलाडाग्रामे विक्रमसंवत् २०४० कार्तिकशुक्लद्वितीयादिने दिवंगतो ममान्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति । ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यः मुनिपुण्डरीकरत्नविजयः मुनिधर्मघोषविजयश्च अनेकविधेषु कार्येषु महद् महद् महत् साहायकमनुष्ठितवन्तः । एवमेव मम मातुः साध्वीश्रीमनोहरश्रियः शिष्यायाः साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रियाऽपि एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम् । श्रीमहावीरजैनविद्यालयस्य कार्यवाहकैः महता द्रव्यव्ययेन साध्यस्य एतन्मुद्रणादिकस्य व्यवस्था स्वीकृता । अतस्तेभ्योऽपि भूयो भूयो धन्यवादान् वितरामि । एतेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते । अनेकेभ्यो वर्षेभ्यः प्राक् आगमोद्धारकैराचार्यश्री सागरानन्दसूरिभिः महान् ग्रन्थराशिः महता Page #54 -------------------------------------------------------------------------- ________________ आमुखम् महता परिश्रमेण जैनसङ्घस्य पुरस्ताद् मुद्रयित्वा उपन्यस्तः । समग्रोऽपि जैनसङ्घः तैरुपकृतः। अतस्तेषामपि वन्दनं विदधामि । देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शङ्खश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्नं कार्यमिदमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय इह जिनालये मूलनायकरूपेण विराजमानस्य भगवतः श्री आदिनाथस्वामिनः श्री चिन्तामणिपार्श्वनाथस्वामिनश्च तथा शासनाधिपतेः श्रीमहावीरस्वामिनः करकमलेऽद्य श्री पितृगुरुचरणानां द्वाचत्वारिंशत्तम्यां स्वर्गवासतिथौ भक्तिभरनिर्भरेण चेतसा भगवद्वचनात्मकमेव पुष्परूपमेतं ग्रन्थं निधाय अनन्तशः प्रणिपातपूर्वकं भगवन्तं श्री महावीरं महयाम्येतेन कुसुमेन । इत्यावेदयति - श्रीचिंतामणि पार्श्वनाथ जैनमंदिर पूज्यपाद-आचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारऋषिकेश राजमार्ग, भूपतवाला, पूज्यपाद-आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यहरिद्वार, पीन-२४९४१० (उ.प्र.) पूज्यपाद-गुरुदेव-मुनिराजश्रीभुवनविजयान्तेवासी विक्रमसं० २०५६ महा सुदि ८, मुनि जम्बूविजयः ता. १३-२-२००० Page #55 -------------------------------------------------------------------------- ________________ 1 FOREWORD It affords me immense pleasure to place before those interested in the Jain canon the critical edition of the second part of the Anuyogadvarasutra accompanied by three commentaries also critically edited viz. Jinadasagani-Mahattara's Curni, Acaryas ri-Haribhadrašuri's short Vivrti, and Maladhari s'ri-Hemacandrasuri's extensive Vrtti. The text of the Anuyogadvārasutra used here was critically edited by the late Rev. Muniraja Shri Punyavijayajt Māhāraja with the cooperation of Pandits Dalsukhbhai Malavṇi ya and Amrtlal Mohanlal Bhojak. This was published in 1968 as the first volume of the Jaina-Agama-Series acompanied by a number of useful appendices. The description of the manuscripts used to establish the edition is reprinted in the Appendix I of the first part. The commentaries had also been published before; Jindasagani's Cūrṇi and Haribhadrasuri's Vivrti (both edited by Acarya Sagara nandasūrijf) were printed in Ratlam by the Shri Rṣabhadevaji Kesartmalaji Shvetambarasamsthā in samvat 1984 (1928 EC); Maladhari Hemacandrasuri's Vrtti was published from Surat by the Shresthi-Devachandra-Lalabhat Fund (2v., 1915-16) and from Patan by the Kesarabat Jñanamandira, in samvat 1995, etc. The text of the three commentaries presented here has been critically edited from many old palm-leaf manusripts obtained from the Jain libraries in Jaisalmer, Patan and Cambay. These are described in the footnotes at the beginning of the commentaries, while the variant readings are given in the foot-notes here in this second part. The three commentaries have been printed together to demonstrate the development in the presentation of the meaning and to facilitate comparision between the commentaries in the hope that this will help readers to understand the meaning very clearly. The Anuyogadvārsūtra has four divisions; Upakrama (with six sub-divisions), nikṣepa, anugama and naya. The protion of the upakarma division up to the nāma sub-division has been given in the first part, the remaining protion has been given in this second and final part. In editing these works I have been very much helped by my disciples and especially by Sadhvfjt Jindedraprabhas rtjt who is a grand-disciple of my late mother Sadhvtjt Manoharas rtjt Mahārāja. I am also very much grateful to all those who have helped me in various ways in this task. Maha Sudi 8, Samvat 2056. 13 February 2000 Haridwar. (U.P.) 249410. Muni Jambūvijaya disciple of His Holiness Munirāja Shrt Bhuvanavijayajt Mahārāja Page #56 -------------------------------------------------------------------------- ________________ ३५४-५७५ ३५४ ३५४-३६४ ३५४ ३५४ ३५४ ३५४-३५५ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः सूत्राङ्काः विषयः ३१३-५२०. ३ उपक्रमानुयोगद्वारे तृतीयं प्रमाणाख्यं प्रतिद्वारम् ३१३. द्रव्य-क्षेत्र-काल-भावभेदैः प्रमाणस्य निरूपणम् ३१४-२९. द्रव्यप्रमाणनिरूपणम् ३१४. द्रव्यप्रमाणस्य प्रदेशनिष्पन्नं विभागनिष्पन्नं चेति भेदद्वयम् ३१५. प्रदेशनिष्पन्नद्रव्यप्रमाणनिरूपणम् ३१६. विभागनिष्पन्नद्रव्यप्रमाणस्य मान-उन्मान-अवमान गणिम-प्रतिमानेतिपञ्चभिर्भेदैः निरूपणम् ३१७-२१. असृति-प्रसृति-सेतिकादिधान्यप्रमाणभेदैः चतुःषष्टिका-द्वात्रिंशिका षोडशिकादिरसमानभेदैश्च सप्रयोजनं विभागनिष्पन्नमानप्रमाणनिरूपणम् ३२२-२३. अर्धकर्ष-कर्ष-अर्धपल-पलादिभेदैः सप्रयोजनम् उन्मानप्रमाण-निरूपणम् ३२४-२५. हस्त-धनुरादिभेदैः सप्रयोजनम् अवमानप्रमाणनिरूपणम् ३२६-२७. एकं दश शतमादिसङ्ख्याभेदैः सप्रयोजनं गणिमप्रमाणनिरूपणनिरूपणम् ३२८-२९. गुञ्जा-काकिणी-निष्पावादिभेदैः सप्रयोजनं प्रतिमानप्रमाणनिरूपणम् ३३०-६२. क्षेत्रप्रमाणनिरूपणम् ३३०. प्रदेशनिष्पन्न-विभागनिष्पन्नभेदाभ्यां क्षेत्रप्रमाणस्य द्वैविध्यम् ३३१. प्रदेशनिष्पन्नक्षेत्रप्रमाणस्य निरूपणम् ३३२. अङ्गुल-वितस्ति-रलि-धनुरादिभेदैविभागनिष्पन्नक्षेत्रप्रमाणस्य निरूपणम् ३३३. आत्माङ्गुल-उत्सेधाङ्गुल-प्रमाणाङ्गुलभेदैः अङ्गुलस्य निरूपणम् ३३४. आत्माङ्गुलस्य स्वरूपम्, उत्तम-मध्यम-जघन्यपुरुषाणां आत्माङ्गुलेन लक्षण-देहप्रमाणयोर्निरूपणम् ३३५-३६. आत्माङ्गुलेन पाद-वितस्ति-रत्न्यादीनां प्रमाणं तत्प्रयोजनं च ३३७-३८. सूची-प्रतर-घनाङ्गुलभेदैरङ्गुलस्य त्रैविध्यम् ३५५ ३५५ ३५६ ३५६-३५७ ३६४-४०३ ३६४-३६५ ३६५ ३६७ ३६७-३६८ ३६८ ३६८-३६९ Page #57 -------------------------------------------------------------------------- ________________ २ सूत्राङ्काः ३३९. ३४०-४१. ३४२-४३. ३४४-४६. ३४७-५५. ३५६-५७. ३५८-६०. ३६१-६२. ३६३-४२६. कालप्रमाणनिरूपणम् ३६३. ३६४. ३६५-४२६. ३६५. ३६६. ३६७. ३६८-४२६. ३६८. ३६९. अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः विषय: उत्सेधाङ्गुलनिरूपणम् परमाणु - त्रसरेणु-रथरेणुवालाग्र - लिक्षा-यूका - यवानाम् उत्तरोत्तरमष्टाष्टगुणैरुत्सेधाङ्गुलनिष्पत्तेर्निरूपणम् सूक्ष्मो व्यावहारिकश्चेति परमाणोर्द्वैविध्यम् व्यावहारिकपरमाणोर्व्याख्यानं तत्स्वरूपं च उच्छ्लक्ष्णश्लक्ष्णिका-श्लक्ष्णश्लक्ष्णिका - ऊर्ध्वरेणुत्रसरेणु-रथरेण्वादिक्रमेण पाद - वितस्ति- हस्त - कुक्षिधनुः - गव्यूतादिप्रमाणानां निरूपणं तत्प्रयोजनं च चतुर्विंशतिदण्डकानाश्रित्य शरीरावगाहनानिरूपणम् उत्सेधागुलस्य सूच्यङ्गुल-प्रतरागुलघनाङ्गुलेतिभेदत्रयम् तदल्पबहुत्वं च प्रमाणाङ्गुलनिरूपणं तत्प्रयोजनं च प्रमाणाङ्गुलस्य श्रेण्यङ्गुल-प्रतराङ्गुलघनाङ्गुलभेदैर्निरूपणं तदल्पबहुत्वं च कालप्रमाणस्य प्रदेशनिष्पन्नं विभागनिष्पन्नं चेति द्वयम् प्रदेशनिष्पन्नकालप्रमाणस्य निरूपणम् विभागनिष्पन्नकालप्रमाणस्य निरूपणम समय-आवलिका - मुहूर्त - दिवसादिभेदैः विभागनिष्पन्नकालप्रमाणस्य निरूपणम् समयस्य प्ररूपणा आवलिका - उच्छ्वास- निःश्वास- प्राण- स्तोक-लव मुहूर्त-अहोरात्र-पक्ष-ऋतु - अयन - संवत्सराद्यारभ्य पूर्वाङ्गपूर्व - त्रुटिताङ्ग - त्रुटितादिशीर्षप्रहेलिकान्तकालविभागानां निरूपणम् औपमिककालप्रमाणनिरूपणम् पल्योपमं सागरोपमं चेति औपमिककालप्रमाणस्य द्वैविध्यम् पल्योपमकालस्य उद्धारपल्योपम-अद्धापल्योपम क्षेत्रपल्योपमेतिविभागत्रयनिरूपणम् पृष्ठाङ्काः ३७७ ३७७ ३७७-३७८ ३७८-३७९ ३७९ - ३८५ ३८५-३८६ ३९५-३९६ ३९६ ४०३-४९४ ४०३ ४०३-४०४ ४०४ ४०४-४०५ ४०५ ४१४ ४१४ Page #58 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः ४१४ ४१४-४१५ ४१५-४१६ ४१६-४१७ ४१७-४२५ सूत्राङ्काः विषयः ३७०-७१. सूक्ष्म व्यावहारिकं चेति उद्धारपल्योपमस्य भेदद्वयम् ३७२-७३. व्यावहारिकोद्धारपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च ३७४-७६. सूक्ष्मोद्धारपल्योपम-सागरोपमयोः स्वरूपं द्वीप-समुद्रसङ्ख्याप्रमाणसङ्ख्यानं तत्प्रयोजनं च ३७७-८१. सूक्ष्म-व्यावहारिकभेदाभ्याम् अद्धापल्योपम सागरोपमयोर्निरूपणम् ३८२-९१. चतुर्विंशतिजीवदण्डकेषु जघन्योत्कृष्टाऽऽयुःस्थितिनिरूपणद्वारेणाद्धापल्योपम सागरोपमनिरूपणप्रयोजनकथनम् ३९२-४२६. क्षेत्रपल्योपम-सागरोपमयोः स्वरूपम् ३९२-९३. क्षेत्रपल्योपमस्य सूक्ष्मं व्यावहारिकं चेति भेदद्वयम् ३९४-९५. व्यावहारिकक्षेत्रपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च। ३९६-९८. सूक्ष्मक्षेत्रपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च ३९९. जीवाजीवभेदाभ्यां द्रव्याणां द्वैविध्यम् ४००-३. रूप्यरूपिभेदाभ्यामजीवद्रव्याणां सङ्ख्याप्रमाणस्य निरूपणम् ४०४. जीवद्रव्यस्य सङ्ख्याप्रमाणनिरूपणम् ४०५. औदारिक-वैक्रियादिशरीरपञ्चकनिरूपणम् ४०६-१२. चतुर्विंशतिदण्डकेषु शरीरनिरूपणम् ४१३-१७. समग्रलोकवर्तिनां शरीरनिरूपणम् ४१८-२६. चतुर्विंशतिदण्डकेषु बद्ध-मुक्तौदारिकादिपञ्चशरीराणां द्रव्य-क्षेत्र-कालैः सङ्ख्यानिरूपणम् ४२७-५२०. भावप्रमाणम् ४२७. गुणप्रमाणं नयप्रमाणं सङ्ख्याप्रमाणं चेति भावप्रमाणस्य भेदत्रयम् ४२८-७२. गुणप्रमाणम् ४२८. जीवगुणप्रमाणम् अजीवगुणप्रमाणं चेति गुणप्रमाणस्य भेदद्वयम् ४२९-३४. वर्ण-गन्ध-रस-स्पर्श-संस्थानगुणैः तदुत्तरभेदैश्च अजीवगुणप्रमाणनिरूपणम् ४२७ ४२७-४२८ ४२८-४२९ ४२९ ४२९-४३० ४३० ४४३ ४४३-४४४ ४४४-४५७ ४५९-४९१ ४९४-५७५ ४९४ ४९४ ४९४ Page #59 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः सूत्राङ्काः ४३५-७२. ४३५. ४३६-७०. ४३६. ४९६ ४९६ ४३७-३९. ४९६-४९७ ४४०-५७. ४४०. ४९८ ४९९ ४४१.. ४४२-४७. ४९९-५०० ४४८-५७. ४४८. ४४९. ४५०-५३. विषयः जीवगुणप्रमाणम् जीवगुणप्रमाणस्य ज्ञानगुणप्रमाणादिभेदत्रयम् ज्ञानगुणप्रमाणम् ज्ञानगुणप्रमाणस्य प्रत्यक्षम् अनुमानम् औपम्यम् आगमश्चेति भेदचतुष्टयम् प्रत्यक्षज्ञानगुणप्रमाणस्य इन्द्रियप्रत्यक्षनोइन्द्रियप्रत्यक्षभेदाभ्यां निरूपणम् अनुमानज्ञानगुणप्रमाणम् अनुमानज्ञानगुणस्य पूर्ववत् शेषवद् दृष्टसाधर्म्यवदिति भेदत्रयम् पूर्ववदनुमानज्ञानगुणस्य सोदाहरणं व्याख्यानम् कार्येण कारणेन गुणेन अवयवेन आश्रयेणेति पञ्चभिः प्रकारैः शेषवदनुमानज्ञानगुणस्य सोदाहरणं निरूपणम् दृष्टसाधर्म्यवदनुमानज्ञानगुणनिरूपणम् दृष्टसाधर्म्यवदनुमानस्य सामान्यदृष्ट-विशेषदृष्टेतिभेदद्वयम् सामान्यदृष्टदृष्टसाधर्म्यवदनुमानस्य स्वरूपम् अतीतकालादिकालत्रिकग्रहणभेदेन विशेषदृष्टदृष्टसाधर्म्यवदनुमानस्य सोदाहरणं निरूपणम् प्रकारान्तरेण विपर्यस्तातीतकालादिकालत्रिकग्रहणभेदेन विशेषदृष्टदृष्टसाधर्म्यवदनुमानस्य सोदाहरणं निरूपणम् औपम्यज्ञानगुणप्रमाणम् औपम्यस्य साधोपनीत-वैधोपनीतेतिभेदद्वयम् किञ्चित्साधर्म्य-पादसाधर्म्य-सर्वसाधर्म्यभेदैः साधोपनीतौपम्यस्य निरूपणम् किञ्चिद्वैधर्म्य-पादवैधर्म्य-सर्ववैधर्म्यभेदैः वैधोपनीतस्यौपम्यस्य निरूपणम् आगमज्ञानगुणप्रमाणम् लौकिक-लोकोत्तरिकभेदाभ्यां आगमज्ञानगुणस्य निरूपणम् ५०० ५०० ५००-५०१ ४५४-५७. ५०१ ४५८-६६. ४५८. ४५९-६२. ५०९ ५०९-५१० ४६३-६६. ११० ४६७-७०. ४६७-६९. ५१३ Page #60 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः ५१३ ५१५ ५१८ ५२२ ५२२-५२३ ५२७-५२८ ५३०-५३२ ५३८-५३९ ५३९ सूत्राङ्काः विषयः ४७०. सूत्रागम-अर्थागम-तदुभयागमभेदैः आत्मागम अनन्तरागम-परम्परागमभेदैश्च आगमज्ञानगुणस्य निरूपणम् ४७१. दर्शनगुणप्रमाणनिरूपणम् ४७२. सामायिकादिचारित्रभेदैः चारित्रगुणप्रमाणनिरूपणम् ४७३-७६. नयप्रमाणम् ४७३. नयप्रमाणनिरूपणे प्रस्थक-वसति-प्रदेशदृष्टान्ताः ४७४. प्रस्थकदृष्टान्तेन नयप्रमाणनिरूपणम् ४७५. वसतिदृष्टान्तेन नयप्रमाणनिरूपणम् ४७६. प्रदेशदृष्टान्तेन नयप्रमाणनिरूपणम् ४७७-५२०. सङ्ख्याप्रमाणम् ४७७. सङ्ख्याप्रमाणस्य नाम-स्थापना-द्रव्य-औपम्यादिभेदैरष्टौ भेदाः ४७८-८०. नामसङ्ख्या स्थापनासङ्ख्या तयोः प्रतिविशेषश्च ४८१-९१. द्रव्यसङ्ख्या ४८१. आगमतो नोआगमतश्चेति द्रव्यसङ्ख्याद्वैविध्यम् ४८२-८३. आगमतो द्रव्यसङ्ख्याया निरूपणम् ४८४-९१. नोआगमतो द्रव्यसङ्ख्याया निरूपणम् ४८७-९१. सूत्रेषु 'शङ्ख'शब्दमाश्रित्य ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्य व्याख्यानम् ४९२. औपम्यसङ्ख्यायाः-औपम्यज्ञानस्य सत् सता उपमीयते १ सद् असता उपमीयते २ असत् सता उपमीयते ३ असद् असता उपमीयते ४ इति भेदचतुष्टयम् ४९३-९५. कालिकश्रुतपरिमाण-दृष्टिवादश्रुतपरिमाणभेदाभ्यां परिमाणसङ्ख्याया निरूपणम् ४९६. ज्ञानसङ्ख्यानिरूपणम् ४९७-५१९. गणनासङ्ख्यानिरूपणम् ४९७-५०६. सङ्ख्यात-असङ्ख्यात-अनन्तभेदैः तत्प्रभेदैश्च गणनासङ्ख्यानिरूपणम् ५०७-८. जघन्य-मध्यम-उत्कृष्टसङ्ख्यातस्य निरूपणम् ५०९-१०. जघन्य-मध्यम-उत्कृष्टपरित्तासङ्ख्यातस्य निरूपणम् ५३९ ५३९-५४० ५४०-५४१ ५४१-४२ ५४२ ५४३ ५४७-५४८ ५४९-५५० ५६० Page #61 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः पृष्ठाङ्काः ५६०-५६१ ५६१ ५६९-५७० ५७० ५७० ५७४ ५७५-५८४ ५७५-५७६ ५७८-५७९ ५८४-५९३ सूत्राङ्काः विषयः ५११-१२. जघन्य-मध्यम-उत्कृष्टयुक्तासङ्ख्यातस्य निरूपणम् ५१३-१४. जघन्य-मध्यम-उत्कृष्टासङ्ख्यातासङ्ख्यातस्य निरूपणम् ५१५-५१६. जघन्य-मध्यम-उत्कृष्टपरित्तानन्तसङ्ख्याया निरूपणम् ५१७-१८. जघन्य-मध्यम-उत्कृष्टयुक्तानन्तसङ्ख्याया निरूपणम् ५१९. जघन्य-अजघन्यानुत्कृष्टानन्तानन्तकसङ्ख्याया निरूपणम् ५२०. भावसङ्ख्याप्रमाणम् ५२१-२५. उपक्रमानुयोगद्वारे चतुर्थं वक्तव्याताख्यं प्रतिद्वारम् ५२१-२४. स्वसमयवक्तव्यता-परसमयवक्तव्यता स्वसमयपरसमयवक्तव्यतानां स्वरूपम् ५२५. नयापेक्षया स्वसमयवक्तव्यतादीनां विभजनम् ५२६-५३३. उपक्रमानुयोगद्वारे पञ्चमम् अर्थाधिकाराख्यं प्रतिद्वारम् ५२७-३३ उपक्रमानुयोगद्वारे षष्ठं समवताराख्यं प्रतिद्वारम् ५२७. नाम-स्थापनादिभेदैः षड्विधसमवतारनिरूपणम् ५२८. नाम-स्थापनासमवतारौ ५२९-३०. आगमतो नोआगमतश्च द्रव्यसमवतारस्य निरूपणम् ५३१-३३. क्षेत्रसमवतार-कालसमवतार-भावसमवतारनिरूपणम् ५३४-६०० द्वितीयं निक्षेपानुयोगद्वारम् ५३४. ओघनिष्पन्न-नामनिष्पन्न-सूत्रालापकनिष्पन्नभेदैः निक्षेपस्य निरूपणम् ५३५-९२. अज्झयण-अज्झीण-आय-झवणाभेदैः ओघनिष्पन्ननिक्षेपनिरूपणम् ५३६-४६. नाम-स्थापना-द्रव्य-भावभेदैः अज्झयणपदनिक्षेपणम् ५४७-५७. नाम-स्थापना-द्रव्य-भावभेदैः अज्झीणपदनिक्षेपणम् ५५८-७९. नाम-स्थापना-द्रव्य-भावभेदैः आयपदनिक्षेपणम् ५८०-९२. नाम-स्थापना-द्रव्य-भावभेदैः झवणापदनिक्षेपणम् ५९३-९९. नामनिष्पन्ननिक्षेपः नाम-स्थापना-द्रव्य-भावभेदैः सामायिकनामनिक्षेपणम् सूत्रालापकनिक्षेपः ५८४ ५८५ ५८५-५८६ ५८६-५८७ ५९३-६१० ५९३ ५९३-५९५ ५९५-५९६ ५९६-५९९ ५९९-६०० ६०४-६०५ ६०५-६०६ ६००. Page #62 -------------------------------------------------------------------------- ________________ सूत्राङ्काः ६०१-५ ६०१. ६०२-५. ६०६. ६०६. अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य विषयानुक्रमः विषयः तृतीयमनुगमानुयोगद्वारम् सूत्रानुगमो निर्युक्त्यनुगमश्चेति अनुगमस्य भेदद्वयम् निक्षेपनिर्युक्त्यनुगम-उपोद्घातनिर्युक्त्यनुगमसूत्रस्पर्शकनिर्युक्त्यनुगमभेदैः निर्युक्त्यनुगमनिरूपणम् चतुर्थं नयानुयोगद्वारम् नैगमादिसप्तनयानां निरूपणं ज्ञान-क्रियानयमन्तव्यसमन्वयः अनुयोगद्वारसूत्रसमाप्तिश्च नव परिशिष्टानि प्रथमं परिशिष्टम् - सूत्रपाठान्तरादि द्वितीयं परिशिष्टम् - अनुयोगद्वारसूत्रगाथानामकारादिक्रमः तृतीयं परिशिष्टम् - अनुयोगद्वारसूत्रविशिष्टशब्दानामकारादिक्रमः चतुर्थं परिशिष्टम् - विशेषनाम्नां सूचिः (१) अनुयोगद्वारसूत्रान्तर्गतानां विशेषनाम्नां सूचिः (२) विवरणत्रयान्तर्गतानां विशेषनाम्नां सूचिः पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि षष्ठं परिशिष्टम् - उद्धृतपाठानामकारादिक्रमः सप्तमं परिशिष्टम् - लोकस्वरूपवर्णनम् (१) श्वेताम्बराम्नायानुसारेण लोकप्रमाणनिरूपणम् (२) दिगम्बराम्नायानुसारेण लोकमाननिरूपणम् अष्टमं परिशिष्टम् विश्वप्रहेलिकाग्रन्थे लोकस्वरूपविचारणा नवमं परिशिष्टम् - - सङ्केतादिविवरणम् (१) कातन्त्रव्याकरणम् (२) कातन्त्रधातुपाठः ७ पृष्ठाङ्काः ६१०-६२३ ६१० ६१०-६११ ६२३-६४४ १-२०० १-१७ १८-२० २१-१०१ १०२-१०६ १०२-१०४ १०४-१०६ १०७-१२० १२१-१२९ १३०-१४० १३०-१३५ १३६-१४० १४१-१७२ १७३ - १८८ १८८ - २०० २०१ Page #63 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रप्रथमविभागस्य शुद्धिपत्रकम् । शुद्धम् ૧૮(૧)મા મણકા શ્રી અશોકભાઈ કાંતિલાલ કોરા ૧૯૮૦ 2054 9 "अनुयोगर्नु पृष्ठाङ्कः पङ्क्त्यङ्कः अशुद्धम् પ્રકાશકીય નિવેદનમાં ૧૫માં મણકા 3 १८ શ્રી અશોકભાઈ કાંતિલાલ વોરા શ્રી મણિવિજયજીદાદાના જીવનચરિત્રમાં ૧૯૮૦૭ Foreward Hi 1 30 2055 પ્રસ્તાવનામાં અનુયોગનું अनुयोगद्वारग्रन्थे विवरणत्रयसहिते त्रिदशेन्द्रनरेन्द्र-पूजितं कारण-त्वात् का० लाङगल कुप्पा-वयणियं द्रव्या-वश्यकमिति व्याख्या-गुरु कृत्स्न द्रव्य २४ अहवा इतिसद्दातो ह० ॥ २५४ ५,१७ श्यक० नि० २५८ भिहाणं ३२३ करोति, किं वा 'कृतम्' लिंगः प्रत्यक्षलिंगो ३२५ लिंगो ३३५ पमाणेणं ? पमाणेणं चउ ३४२ पमाणे[f] ? परिशिष्टे सङ्केतो-ऽस्माभि 1 त्रिदशेन्द्र-नरेन्द्रपूजितं कारणत्वात् का०३ लाङ्गल कुप्पावयणियं द्रव्यावश्यकमिति व्याख्या- गुरु कृत्स्नद्रव्य अहवा इतिसद्दातो- ह० ॥ श्यकनि० ऽभिहाणं करोति 'किं वा कृतम्' लिङ्गः प्रत्यक्षलिङ्गो लिङ्गो पमाणेणं ? पमाणे चउ पमाणे ? ३२५ ३६ सङ्केतोऽस्माभि Page #64 -------------------------------------------------------------------------- ________________ ॥ णमोऽत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ।। ॥णमोऽत्थु णं अणुओगधराणं थेराणं ॥ अणुओगद्दाराई। [द्वितीयो विभागः] [सू० ३१३] से किं तं पमाणे ? पमाणे चउव्विहे पण्णत्ते ? तंजहा- 5 दव्वप्पमाणे १, खेत्तप्पमाणे २, कालप्पमाणे ३, भावप्पमाणे ४।। [सू० ३१४] से किं तं दव्वपमाणे ? दव्वपमाणे दुविहे पण्णत्ते। तंजहा-पदेसनिप्फण्णे य १, विभागनिप्फण्णे य २ । [सू० ३१५] से किं तं पदेसनिप्फण्णे ? पदेसनिप्फण्णेपरमाणुपोग्गले, दुपएसिए जाव अणंतपदेसिए । सेतं पदेसनिप्फण्णे । 10 [सू० ३१६] से किं तं विभागनिप्फण्णे ? विभागनिप्फण्णे पंचविहे पण्णत्ते । तंजहा-माणे १, उम्माणे २, ओमाणे ३, गणिमे ४, पडिमाणे ५ । [सू० ३१७] से किं तं माणे ? माणे दुविहे पण्णत्ते । तंजहाधनमाणप्पमाणे य १, रसमाणप्पमाणे य २।। 15 [सू० ३१८] से किं तं धण्णमाणप्पमाणे ? धण्णमाणप्पमाणेदो असतीओ पसती, दो पसतीओ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थया आढयं, चत्तारि आढयाइं दोणो, सहि आढयाइं जहन्नए कुंभे, असीति आढयाई मज्झिमए कुंभे, आढयसतं उक्कोसए कुंभे, अट्ठआढयसतिए वाहे । [सू० ३१९] एएणं धण्णमाणप्पमाणेणं किं पओयणं ? एतेणं * प्रथमविभागवदस्मिन्नपि विभागे सूत्राणां टिप्पणानि प्रथमपरिशिष्टे द्रष्टव्यानि । 20 Page #65 -------------------------------------------------------------------------- ________________ ३५५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् धण्णमाणप्पमाणेणं मुत्तोली-मुरव-इड्डर-अलिंद-अपवारिसंसियाणं धण्णाणं धण्णमाणप्पमाणनिवित्तिलक्खणं भवति । सेतं धण्णमाणप्पमाणे। [सू० ३२०] से किं तं रसमाणप्पमाणे ? रसमाणप्पमाणे 5 धण्णमाणप्पमाणाओ चउभागविवडिए अभिंतरसिहाजुत्ते रसमाणप्पमाणे विहिजति । तंजहा-चउसट्ठिया ४, बत्तीसिया ८, सोलसिया १६, अट्ठभाइया ३२, चउभाइया ६४, अद्धमाणी १२८, माणी २५६ । दो चउसट्ठियाओ बत्तीसिया, दो बत्तीसियाओ सोलसिया, दो सोलसियाओ अट्ठभातिया, दो अट्ठभाइयाओ चउभाइया, 10 दो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी । [सू० ३२१] एतेणं रसमाणप्पमाणेणं किं पओयणं ? एएणं रसमाणप्पमाणेणं वारग-घडग-करग-किक्किरि-दइय-करोडिकुंडियसंसियाणं रसाणं रसमाणप्पमाणनिव्वित्तिलक्खणं भवइ । सेतं रसमाणप्पमाणे । सेतं माणे । 15 [सू० ३२२] से किं तं उम्माणे ? उम्माणे जण्णं उम्मिणिजइ । तंजहा-अद्धकरिसो करिसो. अद्धपलं पलं अद्धतुला तुला अद्धभारो भारो । दो अद्धकरिसा करिसो, दो करिसा अद्धपलं, दो अद्धपलाई पलं, पंचुत्तरपलसतिया तुला, दस तुलाओ अद्धभारो, वीसं तुलाओ भारो। 20 [सू० ३२३] एएणं उम्माणपमाणेणं किं पयोयणं ? एतेणं उम्माणपमाणेणं पत्त-अगलु-तगर-चोयय-कुंकुम-खंड-गुलमच्छंडियादीणं दव्वाणं उम्माणपमाणणिव्वत्तिलक्खणं भवति । सेतं उम्माणपमाणे। १६ १७ Page #66 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३१३-३२९ ] ३५६ [सू० ३२४] से किं तं ओमाणे ? ओमाणे जण्णं ओमिणिजति। तंजहा-हत्थेण वा दंडेण वा धणुएण वा जुगेण वा णालियाए वा अक्खेण वा मुसलेण वा।। दंडं धणू जुगं णालिया य अक्ख मुसलं च चउहत्थं । दसनालियं च रज्जु वियाण ओमाणसण्णाए ॥९३॥ 5 वत्थुम्मि हत्थ मिजं खित्ते दंडं धणुं च पंथम्मि । खायं च नालियाए वियाण ओमाणसण्णाए ॥१४॥ [सू० ३२५] एतेणं ओमाणपमाणेणं किं पओयणं ? एतेणं ओमाणप्पमाणेणं खाय-चिय-करगचित-कड-पड-भित्तिपरिक्खेवसंसियाणं दव्वाणं ओमाणप्पमाणनिव्वत्तिलक्खणं भवति । 10 सेतं ओमाणे। [सू० ३२६] से किं तं गणिमे ? गणिमे जण्णं गणिजति । तंजहाएक्को दसगं सतं सहस्सं दससहस्साई सतसहस्सं दससतसहस्साई कोडी। [सू० ३२७] एतेणं गणिमप्पमाणेणं किं पओयणं ? एतेणं गणिमप्पमाणेणं भितग-भिति-भत्त-वेयण-आय-व्वयनिव्विसंसियाणं 15 दव्वाणं गणिमप्पमाणनिव्वित्तिलक्खणं भवति । सेतं गणिमे । [सू० ३२८] से किं तं पडिमाणे ? पडिमाणे जण्णं पडिमिणिजइ। तंजहा-गुंजा कागणी निप्फावो कम्ममासओ मंडलओ सुवण्णो । पंच गुंजाओ कम्ममासओ, कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ, तिण्णि निप्फावा कम्ममासओ, एवं चउक्को कम्ममाओ । बारस 20 कम्ममासया मंडलओ, एवं अडयालीसाए [कागणीए| मंडलओ । सोलस कम्ममासया सुवण्णो, एवं चउसट्ठीए [कागणीए| सुवण्णो । यू० ३२९] एतेणं पडिमाणप्पमाणेणं किं पओयणं ? एतेणं ३४ . ४३ Page #67 -------------------------------------------------------------------------- ________________ ३५७ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् ४६ ૪૭ परिमाणप्पमाणेणं सुवण्ण रजत-मणि- मोत्तिय संख-सिलप्पवालादीणं दव्वाणं पडिमाणप्पमाणनिव्वत्तिलक्खणं भवति । सेतं पडिमाणे । सेतं विभागनिप्फण्णे । सेतं दव्वपमाणे । I [चू० ३१३-३२९] इदाणिं पमाणेति दारं - प्रमीयत इति प्रमाणम्, प्रमितिर्वा 5 प्रमाणम्, प्रमीयतेऽनेनेति वा प्रमाणम् । तं दव्व - खेत्त - काल - भावभेदतो चतुव्विहं । अण्णोण्णपरमाणुसंखाए जं ठितं पमाणं तं पदेसणिप्पण्णं । विविधो विसिट्ठो वा भंग: विभंग, भंगोत्ति विकप्पो, जं ततो पमाणं णिप्फण्णं तं विभंगणिप्फण्णं । इमं माहं धण्णमाणप्पमाणं । 10 ओमत्थ[ग]हत्थमितं, जं धन्नपमाणं सा भवे असती । जं धन्नसव्वमाणे, अतिपरिच्छेदयो असई ॥ १॥ [ 1 मुली मोट्टा । डुवरि संकुडा ईसिं मज्झे विशाला कोट्ठिता मुरवो । दो छप्पण्णे पलसते माणीप्पमाणं । तीसे चतुसट्ठिभागो चतुसट्ठिया, ते य चतुरो पला । माणी चेव बत्तीसतिभागो बत्तीसिया । एवं सोलसियादयो वि । करोडागित विशालमुहा जा कुंडी सा करोडी भन्नति, अद्धकुंडी वा करोडी । सेसं कंठं । 15 तुलापमाणेणाणुमि (णेणुम्मि ) ज्जति एत्तियमेत्तं ति, तं च अद्धकरिसादि कंठं । मेयं जं तं तहट्ठितमेव जम्हा अन्नेण डंडाइणा ओमिज्जति तम्हा तं दंडाइयं ओमाणं भन्नति। वंसो य चतुहत्थो डंडो भण्णति । खतं खातं । इट्टगादिणा चितं । करवत्तेणं करकचितं । सेसं कंठं । 1 गणणप्पमाणं गणणा संखित्त (त) दव्वं व उभयभावो वा, ण विरोहो, तिविधे 20 वी वयणप्पहे अत्थसब्भावा । आयव्वयं निव्विसंति (निव्विसंसित) त्ति जं वृत्तं तं आयव्वयं करेंतस्स जे संसिता दव्वा ताण णिव्वत्तिलक्खणं भवति । स(से?)कारो[S]त्र उभयदीपकः । * 'पवारत्तरयणाण इति चूर्णिसम्मतः पाठो भाति ।। १. जहन्नप्रमाणं जेर ॥ २. जहन्नसव्वमाणे जे२ ॥ ३. संकडा जेर विना ॥ ४. इसिं जेर। ईसि खं१, २, जे१ ॥ ५. प्रतिषु पाठाः - ओमिज्जइति तम्हा जेर । ओमिजत्ति तम्हा जेर विना, ओमिज्जंति तम्हा सं१, ३ ॥ ६. सकारो तदुभय सं१, ३ ॥ Page #68 -------------------------------------------------------------------------- ________________ ३५८ अनुयोगद्वारसूत्रम् [ सू० ३१३-३२९ ] मेयस्स पडिरूवं अण्णं माणं पडिमाणं, तं च गुंजादि । अहवा गुंजादिमाणप्पमाणातो जम्हा मेयस्स प्पमाणं णिप्फज्जति तम्हा तं मेयं पडिमाणप्पमाणं। सपादा गुंजा काकणी, चतुब्भागूणो वा निप्फावो काकणी । एवं कम्ममासको चतुष्काकणिक इत्यर्थः । अडतालीसं काकणीओ मंडलगो । संख-प्पवालाण उत्तरापहे पडिमाणबोहिताण कयविक्कयो । सिल त्ति गंधपट्टगादी । वक्कं ति वा 5 रत्तं ति वा एगटुं, तं कक्केयणादि । रतणं इंदणीलादि सव्वुत्तमं । हा० ३१३-३२९] अधुना प्रमाणद्वारमभिधित्सुराह- से किं तं पमाणे ? पमाणे, प्रमीयत इति प्रमितिर्वा प्रमीयते वा अनेनेति प्रमाणम्, चतुर्विधं प्रज्ञप्तं द्रव्यादि, प्रमेयभेदाद् द्रव्यादयोऽपि प्रमाणम्, प्रस्थकादिवत्, ज्ञानकारणत्वात् । तत्र द्रव्यप्रमाणं द्विविधम्- प्रदेशनिष्पन्नं च विभागनिष्पन्नं च । प्रदेशनिष्पन्नं परमाण्वाद्यनन्त- 10 प्रदेशिकान्तम्, स्वात्मनिष्पन्नत्वादस्य, तथा चाण्वादिस्वरूपनिष्पन्नमेवाण्वादिमानमिति। विभागनिष्पन्नं तु पञ्चविधं प्रज्ञप्तम, विविधो भागो विभाग: विकल्पः, ततो निर्वृत्तमित्यर्थः, पञ्चविधं मानादिभेदात् । तत्र मानप्रमाणं द्विविधं [प्रज्ञप्तम्,] तद्यथा- धान्यमानप्रमाणंच रस[मान] प्रमाणं च । से किं तमित्यादि, धान्यमानमेव प्रमाणं धान्यमानप्रमाणम् । दो असतीओ पसती, अत्र अहोमत्थहत्थमियं जं 15 धन्नप्पमाणं सो असती, उप्पराहुत्तमिदं पुण प्रसृतिरिति । इह च मागधं मानमधिकृत्य द्वे प्रसृती सेतिकेंत्यादि धान्यमानप्रमाणान्तं सुगममेव । णवरं मुत्तोली मोट्टा, मुरव: कुशूल इति। से किं तमित्यादि, रसमानमेव प्रमाणं रसमानप्रमाणम् । धान्यमानप्रमाणात् सेतिकादेः स्वप्रमाणेन चतुर्भागविवर्द्धितम् अभ्यन्तरशिखायुक्तं शिखाभागस्य तत्रैव 20 कृतत्वाद् रसमानं विधीयत इति । तद्यथा- चतुःषष्टिकेत्यादि, तत्थ बेछप्पण्णपलसतपमाणा माणिया, तीसे चउसट्ठिभागो चउसट्ठिगा, सा य चउप्पलप्पमाणा, एवं बत्तीसियादओ वि जाणियव्वा । वारको घटविशेषः, शेषा अपि भाजनविशेषा एव, तदेतन्मानम् । १. मंडलतो जे२ विना ॥ २. 'णचोविताण जे२ ॥ ३. रक्खं ति जे२ ॥ Page #69 -------------------------------------------------------------------------- ________________ ३५९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् से किं तं उम्माणप्पमाणे ? उम्माणप्पमाणे, उन्मीयतेऽनेन उन्मीयत इति व उन्मानं तुला-कर्षादि सूत्रसिद्धम् । नवरं पत्रम् एलापत्रादि, चोयओ ह(फ)लविशेष:, मच्छंडिया सक्कराविसेसो । से किं तं ओमाणप्पमाणे ? ओमाणप्पमाणे, अवमीयते तथावस्थितमेव 5 परिच्छिद्यतेऽनेन अवमीयत इति वाऽवमानं हस्तेन क्षेत्रादि । चतुर्हस्ता दण्डादय: सर्वेऽपि विषयभेदेन मानचिन्तायामुपयुज्यन्त इति भेदोपन्यास: । खातं खातमेव, चितं इष्टकादि, करकचितं करपत्रविदारितम्, कट-पटादि प्रकटार्थमेव । __ से किं तं गणिमे ? गणिमे, गणिमं सङ्ख्याप्रमाणमेकादि तत्परिच्छिन्नं वा वस्तु । अनेन च भृतक-भृति-भक्त-वेतनका-ऽऽय-व्ययनिर्विसंसृतानां द्रव्याणां 10 गणितप्रमाणनिर्वृत्तिलक्षणं भवति । अत्र भृतकः कर्मकरः, भृति: वृत्तिः, भक्तं भोजनम्, वेतनं कुविन्दादे:, भृतित्वे सत्यपि विशेषेण लोकप्रतीतत्वाद् भेदाभिधानम्, एतेषु चाऽऽय-व्यय[निर्वि]संसृतानां प्रतिबद्धानामित्यर्थः गणितप्रमाणनिर्वृत्तिलक्षणम् इयत्तावगमरूपं भवति । तदेतदवमानम् । से किं तं पडिमाणप्पमाणे ? पडिमाणप्पमाणे, प्रतिमीयतेऽनेन गुञ्जादिना 15 प्रतिरूपं वा मानं प्रतिमानम् । तत्र गुञ्जेत्यादि, गुञ्जा चणोट्ठिया, सपादा गुंजा कागणी, निप्फावो वल्लो, तिण्णि णिप्फावा कम्ममासओ, चउकागणिको त्ति वुत्तं भवति, बारस कम्ममासगा मंडलओ, छत्तीसं णिप्फावा अडयालीसं कागणीओ सोलस मासगा सुवण्णो । अमुमेवार्थं दर्शयति- पंच गुंजाओ इत्यादि, एवं चतुः कर्ममासकः काकण्यपेक्षया, एवम् अष्टचत्वारिंशद्भिः काकणीभि: मण्डलक:, 20 भवतीति शेष: । रजतं रूप्यम्, चन्द्रकान्तादयो मणयः, शिला राजपट्टक:, १. अत्रेदमवधेयम्- हा० वृत्तेः संशोधने जे१, जेर, पा० इति हस्तलिखितादर्शत्रयमत्रास्माभिरुपयुक्तम् । तत्रापि तालपत्रोपरि लिखितो जे१ आदर्श एव मुख्यः, कागदपत्रोपरि लिखितं जे२, पा० इति आदर्शद्वयं जे१ आदर्शमेव अनुसरतीति अस्माकं मतम् । जे१ आदर्शः क्वचिच्छुद्धः क्वचिदशुद्ध इति शुद्धाशुद्धः। अतो यत्र आदर्शत्रयेऽपि एकरूप एव अशुद्धः पाठः इति भाति तत्र प्र० इति संकेतोऽस्माभिर्विहितः। प्र०= तिसृष्वपि हस्तलिखितादर्शप्रतिषु विद्यमानः पाठ इति सर्वत्रापि प्र० शब्देन ज्ञेयम् । कोणेट्ठिया प्र० ॥ २. रूपं प्र० ॥ Page #70 -------------------------------------------------------------------------- ________________ ३६० अनुयोगद्वारसूत्रम् [ सू० ३१३-३२९ ] गंधपट्टक इत्यन्ये । [हे० ३१३-३२९] उक्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम् । अथ तदन्तर्गतमेव क्रमप्राप्तं तृतीयं प्रमाणद्वारमभिधित्सुराह- से किं तं पमाणे इत्यादि । प्रमीयते परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणम् असति-प्रसृत्यादि, अथवा इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया प्रत्येकं प्रमीयते परिच्छिद्यते यत्तत् प्रमाणं 5 यथोक्तमेव, यदि वा धान्यद्रव्यादेरेव प्रमिति: परिच्छेद: स्वरूपावगम: प्रमाणम्, अत्र पक्षेऽसति-प्रसृत्यादेस्तद्धेतुत्वात् प्रमाणता, तच्च प्रमाणं द्रव्यादिप्रमेयवशाच्चतुर्विधम्, तद्यथा- द्रव्यविषयं प्रमाणं द्रव्यप्रमाणम्, एवं क्षेत्र-काल-भावप्रमाणेष्वपि वाच्यम् । __तत्र द्रव्यप्रमाणं द्विविधं प्रदेशनिष्पन्नं विभागनिष्पन्नं च । तत्र प्रदेशा एक- 10 द्वि-त्र्याधणवः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् । तत्रैकप्रदेशनिष्पन्न: परमाणुः, द्विप्रदेशनिर्वृत्तो द्विप्रदेशिकः, प्रदेशत्रयघटितस्त्रिप्रदेशिकः, एवं यावदनन्तैः प्रदेशैः सम्पन्नोऽनन्तप्रदेशिकः । नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रव्यमेव, ततस्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नैवम्, प्रमेयस्यापि द्रव्यादेः प्रमाणतया रूढत्वात्, तथाहि- प्रस्थकादिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो 15 भवन्ति- प्रस्थकादिरयं पुजीकृतस्तिष्ठतीति, ततश्चैक-द्वि-त्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात् परमाण्वादिद्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यताऽदुष्टैव, करणसाधनपक्षे त्वेक-द्वि-त्र्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते, द्रव्यं तु तत्स्वरूपयोगादुपचारत:, भावसाधनतायां तु प्रमितेः प्रमाण-प्रमेयाधीनत्वादुपचारादेव प्रमाण-प्रमेययोः प्रमाणताऽवगन्तव्या । तदेवं 20 कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्यदोषः। इदं च यथोत्तरमन्यान्यसङ्ख्योपेतैः स्वगतैरेव प्रदेशनिष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तम् । द्वितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो भङ्गो विकल्प: प्रकार इति यावत्, तेन निष्पन्नं विभागनिष्पन्नम्, तथाहि- न धान्यमानादे: 25 Page #71 -------------------------------------------------------------------------- ________________ ३६१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरविवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् स्वगतप्रदेशाश्रयणेन स्वरूपं निरूपयिष्यते, अपि तु दो असतीओ पसती इत्यादिको यो विशिष्टः प्रकारस्तेनेति । तच्च पञ्चविधम्, तद्यथा- मानम् उन्मानम् अवमानं गणिमं प्रतिमानम्। पुनरपि मानप्रमाणं द्विधा- धान्यमानप्रमाणं च रसमानप्रमाणं च । तत्र मानमेव प्रमाणं 5 मानप्रमाणम्, धान्यविषयं मानप्रमाणं धान्यमानप्रमाणम्, तच्च दो असतीओ इत्यादि, अश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसति: अवाङ्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तद्वयेन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, द्वे च प्रसृती सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वात्, अत इयं तत्प्रसिद्धा 10 काचिदवगन्तव्या, चतस्रः सेतिका: कुडवः, ते चत्वारः प्रस्थ:, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव यावदष्टभिराढकशतैर्निर्वृत्तो वाहः ।। ____ अत्राह शिष्य:- एतेन असत्यादिना धान्यमानप्रमाणेन किं प्रयोजनम्?, किमनेन विधीयते इत्यर्थः । अत्रोत्तरम्- एतेन धान्यमानप्रमाणेन मुक्तोली-मुरवेड्डरा लिन्दा-ऽपवारिसंश्रितानां मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम् 15 इयत्तालक्षणं तदेव प्रमाणम्, तस्य निर्वृत्ति: सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः । तत्र मुक्तोली मोट्टा, अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्ठिका मुरवः, गन्त्र्या उपरि यद्दीयते सुम्बादिव्यूतं ढञ्चनकादि तदिड्डरम्, अलिन्दकं कुण्डकम्, अपवारि दीर्घतरधान्यकोष्ठाकारविशेषः । रसमानप्रमाणमाह- से किं तमित्यादि, रसो मद्यादिस्तद्विषयं मानमेव प्रमाणं 20 रसमानप्रमाणम्, किमित्याह- धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते क्रियते तद् रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात् किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवः, अतो बहि:शिखाऽभावात् धान्यमानाच्चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाच्चाभ्यन्तरशिखायुक्तमित्युक्तम्, तद्यथा- चतुःषष्टिकेत्यादि । 25 इदमुक्तं भवति- षट्पञ्चाशदधिकशतद्वयपलमाना माणिका नाम वक्ष्यमाणं रसमानम्, Page #72 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३१३-३२९] | ३६२ तस्य चतुःषष्टितमभागनिष्पन्ना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलपरिमाणा अष्टभागिका, तस्या एव चतुर्थभागवर्तित्वात् चतुःषष्टिपलमाना चतुर्भागिका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानाऽर्द्धमाणिका, 5 इदं च बहुषु वाचनाविशेषेषु न दृश्यत एव, षट्पञ्चाशदधिकशतद्वयपलप्रमाणा माणिका । द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ? अत्रोत्तरम्- एतेन रसमानप्रमाणेन वारक-घटक-करक-गर्गरी-दृतिक-करोडि-कुण्डिकासंश्रितानां रसानां रसस्य यन्मानं तदेव प्रमाणं तस्य निर्वृत्तिः सिद्धिस्तस्या लक्षणं परिज्ञानं भवति । 10 तत्रातीवविशालमुखा कुण्डिकैव करोडि उच्यते, शेषं प्रतीतम्, क्वचित् कलसिकेति दृश्यते, तत्र लघुतर: कलश एव कलशिकेत्यभिधीयते, एवमन्यदपि वाचनान्तरमभ्यूह्यम्। सेतमित्यादि निगमनद्वयम् । ____ अथोन्मानमभिधित्सुराह - से किं तं उम्माणे इत्यादि। उन्मीयते तदित्युन्मानम्, उन्मीयते अनेनेति वा उन्मानमित्यादि । तत्र कर्मसाधनपक्षमधिकृत्याह- जं णं 15 उम्मिणिज्जईत्यादि, यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानम्, तद्यथाअर्द्धकर्ष इत्यादि, पलस्याष्टमांशोऽर्द्धकर्षः, तस्यैव चतुर्भाग: कर्षः, पलस्यार्द्धम् अर्द्धपलमित्यादि सर्वं मागधदेशप्रसिद्धं सूत्रसिद्धमेव, नवरम् एलापत्र-कर्मारीपत्रादिकं पत्रम्, चोयओ फलविशेषः, मच्छण्डिका शर्कराविशेषः । ___ अवमानं विवक्षुराह - से किं तं ओमाणे इत्यादि । अवमीयते परिच्छिद्यते 20 खाताद्यनेनेति अवमानं हस्त-दण्डादि, अथवा अवमीयते परिच्छिद्यते हस्तादिना यत्तदवमानं खातादि । तत्र कर्मसाधनपक्षमधिकृत्य तावदाह- जंणमित्यादि, यदवमीयते खातादि तदवमानम्, केनावमीयते इत्याह- हत्थेण वा दंडेण वा इत्यादि, तत्र हस्तो वक्ष्यमाणस्वरूपश्चतुर्विंशत्यङ्गुलमान:, अनेन च हस्तेन चतुर्भिर्हस्तैर्निष्पन्ना १. जइत्यादि जे२, पा१, २, मां० ॥ Page #73 -------------------------------------------------------------------------- ________________ ३६३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् अवमानविशेषा दण्ड-धनु-युग-नालिका-ऽक्ष-मुशलरूपाः षट् संज्ञा लभन्ते, अत एवाह- दंडं गाहा, दण्डं धनुर्युगं नालिकां चाक्षं मुशलं च करणसाधनपक्षमङ्गीकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः । दण्डादिकं प्रत्येकं कथंभूतमित्याह - चतुर्हस्तम् । दशभिर्ना लिकाभिनिष्पन्नां रज्जु च 5 विजानीयवमानसंज्ञयेति गाथार्थः । ननु यदि दण्डादयः सर्वे चतुर्हस्तप्रमाणास्तषेकेनैव दण्डाद्यन्यतरोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम् ? उच्यते, मेयवस्तुषु भेदेन व्याप्रियमाणत्वात्, तथा चाह- वत्थुम्मि गाहा, वास्तुनि गृहभूमौ, मीयतेऽनेनेति मेयं मानमित्यर्थः, लुप्तद्वितीयैकवचनत्वेन हस्तं विजानीहीति सम्बन्धः, हस्तेनैव वास्तु मीयत इति 10 तात्पर्यम्, क्षेत्रे कृषिकर्मादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धेनैवावमानप्रमाणेन विशेषेण क्षेत्रं मीयते इति हृदयम्, पथि मार्गविषये धनुरेव मानम्, मार्गगव्यूतादिपरिच्छेदो धनु:संज्ञाप्रसिद्धेनैवावमानविशेषेण क्रियते, न दण्डादिभिरिति भाव: । खातं च कूपादि नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते । एवं युगादेरपि यस्य यत्र व्यापारो 15 रूढस्तस्य तत्र वाच्यः । यत् कथंभूतं हस्त-दण्डादिकमित्याहअवमानसंज्ञयोपलक्षितमिति गाथार्थः ।। एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितार्थमेव, नवरं खातं कूपादि, चितं त्विष्टिकादिरचितं प्रासादपीठादि, क्रकचितं करपत्रविदारितं काष्ठादि, कटादय: प्रतीता एव, परिक्षेपो भित्त्यादेरेव परिधिः नगरपरिखादिर्वा, एतेषां 20 खातादिसंश्रितानामभेदेऽपि भेदकल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति । तदेतदवमानमिति निगमनम् । से किं तं गणिमे इत्यादि, गण्यते सङ्ख्यायते वस्त्वनेनेति गणिमम् एकादि, अथवा गण्यते सङ्ख्यायते यत्तद्गणिमं रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह- जण्ण25 मित्यादि, गण्यते तद् गणिमम्, कथं गण्यते इत्याह- एक्को इत्यादि । Page #74 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३३०-३३२ ] . ३६४ एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतकः कर्मकरः, भृति: पदात्यादीनां वृत्तिः, भक्तं भोजनम्, वेतनकं कुर्विन्दादिना व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु विषये आय-व्ययनिर्विसंश्रितानां प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निर्वृत्तिलक्षणम् इयत्तावगमरूपं भवति । तदेतद् गणिममिति । अथ प्रतिमानप्रमाणं निरूपयितुमाह - से किं तं पडिमाणे इत्यादि । 5 मीयतेऽनेनेति मानम्, मेयस्य सुवर्णादेः प्रतिरूपं सदृशं मानं प्रतिमानं गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमानम् । तत्र गुञ्जा चणोठिया १, सपादा गुञ्जा काकणी २, सत्रिभागकाकण्या त्रिभागोनगुञ्जाद्वयेन वा निर्वृत्तो निष्पाव: ३, त्रयो निष्पावा: कर्ममाषक: ४, द्वादश कर्ममाषका एको मण्डलक: ५, षोडश कर्ममाषका एक: सुवर्ण: ६ । अमुमेवार्थं किञ्चित् सूत्रेऽप्याह- पंच गुंजाओ इत्यादि, पञ्च गुञ्जा 10 एक कर्ममाषकः, अथवा चतस्रः काकण्य एकः कर्ममाषकः, यदिवा त्रयो निष्पावका एक: कर्ममाषकः । इदमुक्तं भवति- अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु, पूर्वोक्तानुसारेण न कश्चिदर्थभेद इति। एवं चउक्को कम्ममासओ इत्यादि, चतसृभिः काकिणीभिर्निष्पन्नत्वाच्चतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदम्, ते द्वादश कर्ममाषका एको मण्डलकः, 15 एवमष्टचत्वारिंशत्काकणीभिर्मण्डलको ‘भवति' इति शेषः, भावार्थः पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अथवा चतुःषष्टिः काकण्य एकः सुवर्णः, भावार्थः स एव । एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यांदि गतार्थम्, नवरं रजतं रूप्यम्, मणय: चन्द्रकान्तादयः, शिला राजपट्टकः, गन्धपट्ट इत्यन्ये । शेषं प्रतीतं यावत् तदेतत् प्रतिमानप्रमाणम्, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपि 20 विभागनिष्पन्नं द्रव्यप्रमाणम्, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् । [सू० ३३०] से किं तं खेत्तप्पमाणे? खेत्तप्पमाणे दुविहे पण्णत्ते। १. "न्दादीनां खंसं० ॥ २. क्वचित् काकणी क्वचिच्च काकिणी इत्युभयथा पाठो हस्तलिखितादर्शेषु अनैयत्येन उपलभ्यते, शब्दकोशेष्वपि उभयथा पाठो दृश्यते, अत उभयविधः पाठः शुद्धः । अस्माभिः 'काकणी' इति पाठो मूले सर्वत्र मुद्रितः ॥ Page #75 -------------------------------------------------------------------------- ________________ ३६५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तंजहा-पदेसणिप्फण्णे य १ विभागणिप्फण्णे य २। [सू० ३३१] से किं तं पदेसणिप्फण्णे ? पदेसणिप्फण्णेएगपदेसोगाढे दुपदेसोगाढे जाव संखेजपदेसोगाढे असंखिजपदेसोगाढे। सेतं पएसणिप्फण्णे । [सू० ३३२] से किं तं विभागणिप्फण्णे ? विभागणिप्फण्णेअंगुल विहत्थि रयणी कुच्छी धणु गाउयं च बोधव्वं । जोयण सेढी पयरं लोगमलोगे वि य तहेव ॥ ९५॥ [चू० ३३०-३३२] इदाणिं खेत्तप्पमाणं - खेत्तं जेण मिणिज्जइ तं खेत्तप्पमाणं। तत्थ विभंगणिप्फन्नं अणेगविहं अंगुलादि । दो हत्था कुच्छी । 10 सेढि त्ति भणिते का पुण एसा सेढी ?, उच्यते - सेढी लोगातो णिप्फज्जति। सो य लोगो चोद्दसरज्जूसितो, हेट्ठा देसूणसत्तरज्जुवित्थिण्णो, तिरियलोगमज्झे एगं, बंभलोगमज्झे पंच, उवरि लोगन्ते एगरज्जुवित्थिण्णो । रज्जू पुण सयंभुरवणसमुद्दपुरत्थिमपच्चत्थिमवेइयंता । एस लोगो बुद्धिपरिच्छेतेण संवदे॒तुं घणो कीरति। कहं ?, उच्यते - णालियाए दाहिणिल्लमहोलोयखंडं हेट्टा देसूणतिरज्जुवित्थिण्णं 15 उवरि रज्जुअसंखभागवित्थिण्णं अतिरित्तसत्तरज्जूसितं, एतं घेत्तुं ओमत्थियं उत्तरे पासे संघाइज्जति । इदाणिं उड्डलोगे दो दाहिणिल्लाइं खंडाइं बंभलोयबहुमज्झदेसभागे बिरज्जुवित्थिण्णाई सेसंतेसु अंगुलसहस्सभागवित्थिण्णाई देसूणऽझुट्ठरज्जूसिताई, एताई घेत्तुं विवरीयाई संघाइज्जति । एवं कतेसु किं जातं ?, हेट्ठिमलोगद्धं देसूणचतुरज्जुवित्थिण्णं सातिरित्तसत्तरज्जूसितं देसूणसत्तरज्जुबाहल्लं, उवरिमिल्लमद्धं 20 पि अंगुलसहस्सदोभागाधियतिरज्जुवित्थिण्णं देसूणसत्तरज्जूसियं पंचरज्जुबाहल्लं, एवं घेत्तुं हेहिल्लियस्स अद्धस्स उत्तरे पासे संघातिज्जति, जंतं अहेखंडस्स सत्तरज्जुअधियं उवरिं तं घेत्तुं उत्तरिल्लखंडस्स जतो बाहल्लं ततो उड्डायतं संघाइज्जति, तहा वि सत्तरज्जूतो ण पूरंति, ताहे जं दक्खिणिल्लखंडं तस्स जमधियं बाहल्लतो तस्सऽद्धं *. महेखंडं जे२ ॥ *. उम्मत्थियं जे२ ॥ ***. हेडिल्लद्धस्स जे२ ॥ Page #76 -------------------------------------------------------------------------- ________________ ३६६ अनुयोगद्वारसूत्रम् [ सू० ३३०-३३२ ] छित्ता उत्तरतो बाहल्लेणं संघातिज्जति । एवं किं जातं ? वित्थारतो आयामतो य सत्तरज्जू, बाहल्लतो रज्जूते असंखभागेणाहियाओ छ रज्जू । एवं एस लोगो ववहारतो सत्तरज्जुघणो दिह्रो । एत्थं जं ऊणातिरित्तं तं बुद्धीए जहा जुज्जइ तहा संघातेज्जा। सिद्धंते य जत्थ जत्थ अविसिहॅ सेढीए गहणं तत्थ तत्थ एतीते सत्तरज्जुआयताए अवगंतव्वं, पतरस्स वि एतस्स चेव सत्तरज्जुयस्स गहणं, लोकस्स पतरीकतेतरस्स 5 तुल्लपदेसत्तणतो ण विसेसगहणं कज्जति । अलोगे आतभावप्पमाणकत्ति(त?)त्तणतो अलोगप्पमाणं भवति । [हा० ३३०-३३२] शेषं सूत्रसिद्धं यावत्- से किं तं खेत्तप्पमाणे इत्यादि, प्रदेशा: क्षेत्रप्रदेशा:, तैर्निष्पन्नं प्रदेशनिष्पन्नम् एकप्रदेशावगाढादि। विभागनिष्पन्नं त्वगुलादि सुगममेव । णवरं रयणी हत्थो, दोण्णि हत्था कुच्छी। 10 सेढी य लोगाओ निप्फज्जति । सो य लोगो चउद्दसरज्जूसितो हेट्ठा देसूणसत्तरज्जुवित्थिण्णो, तिरियलोगमज्झे एगं, बंभलोगमज्झे पंच, उवरिं लोगते एगरज्जुवित्थिण्णो । रज्जू पुण सयंभुरमणसमुद्दपुरथिमपच्चत्थिमवेइयंता, एस लोगो बद्धिपरिच्छेदेणं संवट्टेउं घणो कीरइ। कधं ? उच्यते-णालियाए दाहिणिल्लमहेलोगखंड हेट्ठा देसूणतिरज्जवित्थिण्णं उवरिं रज्जुअसंखविभागवित्थिण्णं अतिरित्तसत्तरज्जूसितं 15 एयं घेत्तुं ओमत्थियं उत्तरे पासे संघातिज्जइ । इदाणिं उड्ढलोए दो दाहिणिल्लाई खंडाई बंभलोगबहुमज्झदेसभागे बिरज्जूवित्थिण्णाई सेसंतेसु अंगुलसहस्सदोभागवित्थिण्णाई देसूणअछुट्ठरज्जूसिताई, एताइं घेत्तुं उत्तरे पासे क्विरीताई संघातिज्जति । एवं कतेसु किं जातं ? हेट्ठिमलोगद्धं देसूणचउरज्जुवित्थिण्णं सातिरित्तसत्तरज्जूसियं देसूणसत्तरज्जुबाहल्लं । उवरिल्लमद्धं पि अंगुलसहस्सदोभागाधियतिरज्जुवित्थिण्णं 20 देसूणसत्तरज्जूसियं पंचरज्जुबाहल्लं, एवं घेत्तुं हेट्ठिल्लउत्तरे पासे संघातिज्जति, जं तं अहेखंडस्स सत्तरज्जुअहियं उवरिं तं घेत्तुं उत्तरिल्लस्स खंडस्स जतो बाहल्लं ततो उड्ढायं(यतं?) संघातिज्जति तहा वि सत्त रज्जूओ ण पूरंति, ताहे जं दक्खिणिल्लं तस्स जमधियं बाहल्लओ तस्सऽद्धं छित्ता उत्तरओ बाहल्ले संघातिज्जइ । एवं किं १. 'लतो सत्तरजूते जे२ ॥ २. एताए जे२ विना ॥ Page #77 -------------------------------------------------------------------------- ________________ ३६७ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् जातं ? वित्थरो आयामतो य सत्तरज्जू बाहल्लतो रज्जूए असंखभागेण अधिगाओ छ रज्जू, एवं एस लोगो ववहारतो सत्तरज्जुप्पमाणो दिट्ठो, एत्थं जं ऊणातिरित्तं बुद्धीय जधा जुज्जइ तहा संघातिज्जा । सिद्धंते य जत्थ अविसिद्धं सेढिगहणं तत्थ एती सत्तरज्जुआयतीए अवगंतव्वं, सम्प्रदायप्रामाण्यात् । प्रतरोऽप्येवंप्रमाण एव । 5 आह- लोकस्य कथं प्रमाणता ?, उच्यते, आत्मभावप्रामाण्यकरणात्, तदभावे तद्बुद्ध्यभावप्रसङ्गात् । [हे० ३३०-३३२] अथ क्षेत्रप्रमाणमभिधित्सुराह - से किं तं खेत्तप्पमाणे इत्यादि । इदमपि द्विविधम् [ प्रदेशनिष्पन्नं विभागनिष्पन्नं च । तत्र ] प्रदेशा इह क्षेत्र निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् । विभाग: पूर्वोक्तस्वरूपस्तेन निष्पन्नं 10 विभागनिष्पन्नम् । तत्रैकप्रदेशावगाढाद्यसङ्ख्येयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम्, एकप्रदेशाद्यवगाढताया एकादिभिः क्षेत्रप्रदेशैर्निष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया । प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपेणैव प्रमीयमान (ण) त्वादिति । विभागनिष्पन्नं त्वङ्गुलादि, तदेवाह - अंगुल विहत्थि गाहा । अङ्गुलादिस्वरूपं च स्वत एव शास्त्रकारो न्यक्षेण वक्ष्यति । [सू० ३३३ ] से किं तं अंगुले ? अंगुले तिविहे पण्णत्ते । तंजहाआयंगुले ९, उस्सेहंगुले २, पमाणंगुले ३ । १ २ ६ [सू० ३३४] से किं तं आयंगुले ? आयंगुले जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालस अंगुलाई मुहं, नवमुहाई पुरिसे पमाणजुत्ते भवति, दोणिए पुरिसे माणजुत्ते भवति, 20 अद्धभारं तुलमाणे पुरिसे उम्माणजुत्ते भवति । माणुम्माण- पमाणजुत्ता लक्खण- वंजण- गुणेहिं उववेया । उत्तमकुलप्पसूया उत्तमपुरिसा मुणेयव्वा ॥९६॥ *. [ ] एतदन्तर्गतः पाठः खंसं० विना नास्ति ।। **. पमाणे जुत्ता इति पुण्यविजयजीम० स्वीकृतः पाठः ॥ 15 Page #78 -------------------------------------------------------------------------- ________________ ३६८ १२ अनुयोगद्वारसूत्रम् [ सू० ३३३-३३८ ] होति पुण अहियपुरिसा अट्ठसतं अंगुलाण उव्विद्धा । छण्णउति अहमपुरिसा चउरुत्तर मज्झिमिल्ला उ ॥९७॥ हीणा वा अहिया वा जे खलु सर-सत्त-सारपरिहीणा । ते उत्तमपुरिसाणं अवसा पेसत्तणमुर्वेति ॥९८॥ [सू० ३३५] एतेणं अंगुलपमाणेणं छ अंगुलाई पादो, दो पाया 5 विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ दंडं धणू जुगे नालिया अक्ख-मुसले, दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं । [सू० ३३६] एएणं आयंगुलप्पमाणेणं किं पओयणं ? एतेणं आयंगुलप्पमाणेण जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो 10 अंगुलेणं अगड-दह-नदी-तलाग-वावी-पुक्खरणि-दीहियागुंजालियाओ सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ आरामुजाण-काणण-वण-वणसंड-वणराईओ देवकुल-सभा-पवाथूभ-खाइय-परिहाओ पागार-ऽट्टालग-चरिय-दार-गोपुर-तोरणपासाद-घर-सरण-लेण-आवण-सिंघाडग-तिय-चउक्क-चच्चर- 15 चउमुह-महापह-पहा सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीयसंदमाणिय-लोही-लोहकडाह-कडुच्छुय-आसण-सतण-खंभ-भंडमत्तोवगरणमादीणि अजकालिगाइं च जोयणाई मविजंति । [सू० ३३७] से समासओ तिविहे पण्णते । तंजहा-सूतिअंगुले १, पयरंगुले २, घणंगुले ३ । अंगुलायता एगपदेसिया सेढी सूइअंगुले १, 20 सूयी सूयीए गुणिया पयरंगुले २, पयरं सूईए गुणितं घणंगुले ३ । [सू० ३३८] एतेसि णं भंते ! सूतिअंगुल-पयरंगुल-घणंगुलाण य Page #79 -------------------------------------------------------------------------- ________________ ३६९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् कतरे कतरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूतिअंगुले, पतरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सेतं आयंगुले। [चू० ३३३-३३८] से किं तं अंगुले इत्यादि । अणवट्ठितमातंगुलं 5 पुरिसप्पमाणाऽणवट्टितत्तणतो । कहं ? उच्यते - जतो हसमाण-वड्डीकालवेक्खत्तणतो जे जत्थ काले पुरिसा तेसिं जं अंगुलं तं आयंगुलं । ववहारियपरमाणुमादिउस्सेधातो जं णिप्फण्णं तं उस्सेहंगुलं, तं च अवट्ठितमेगं । उस्सेहंगुलातो कागणिरतणस्स कोडीप्पमाणमाणियं, ततो कोडीतो वद्धमाणसामिस्स अद्धंगुलप्पमाणमाणितं, ततो पमाणातो जस्संगुलस्स प्पमाणमाणिज्जइ तं पमाणंगुलं । अंगुलेण जं पमाणं 10 णिप्फाइयं तेण प्पमाणेण णिप्फादितत्तणओ प्पमाणजुत्ते पुरिसे भन्नति । दोणीए जलदोणभरण-रेयणमाणुवलंभातो माणजुत्ते भण्णति । वइरमिव ससारपोग्गलोवचितदेहे तुलारोविते अद्धभारुम्मिते उम्माणजुत्ते भण्णति । चक्किमादि उत्तमा ते णियमा तिप्पमाणजुत्ता भवंति । जतो भण्णति - माणुम्माण० गाधा । करादिसु संखादिया लक्खणा । मस-तिलगादिया 15 वंजणा । अप्पकोधादिया गुणा । सेसं कंठं । उत्तिम-मज्झिमा-ऽधमपुरिसदसणत्थं भण्णति - होंति पुण० गाहा । एक्केक्के अणेगभेददंसगो पुणसद्दो । अट्ठसतंगुलप्पमाणातो जे हीणा वा० गाधा । सत्त्वमेव सारः सत्त्वसारः, अहवा देहे सुभपोग्गलोवचयत्वं सारः । एमादिपुरिसाणं आयंगुलं । वावी चतुरस्सा । वृत्ता पोक्खरणी, पोक्खरसंभवातो वा । सारिणी रिजू 20 दीहिया । सारिणी चेव वक्रा गुंजालिया। सरमेगं । पंतीए पंतिट्ठिया दो सरा सरपंतिया। सरातो सरं कवाडगेण उदगं संचरइ त्ति सरसरपंती । विविधरुक्खलतोवसोभितं कदलादिपच्छण्णघरेसु य थीसहिताण रमणट्ठाणं आरामो । पत्त-पुप्फ १. 'प्फायजत्तणओ जे२ विना ॥ २. सरमेगं पंतिट्ठिया सं२ खं२ जे१ ।। Page #80 -------------------------------------------------------------------------- ________________ ३७० अनुयोगद्वारसूत्रम् [ सू० ३३३-३३८ ] फल-च्छायोवगादिरुक्खोवसोभियं बहुजणविविहवेसुण्णतमाणस्स भोयणट्ठा जाणं उज्जाणं। इत्थीण पुरिसाण वा एगपक्खभोज्जं जं तं काणणं, अहवा जस्स परतो पव्वतमडवी वा सव्ववणाण य अंते वणं तं काणणं शीर्णं वा । एगजातियरुक्खेहि वणं । अणेगजातीएहि उत्तमेहि य वणेहिं वणसंडं । एगजादिय-अणेगजातियाण वा रुक्खाण पंती वणराई । अहो संकुडा उवरि विशाला फरिहा । समखता खाइया। 5 अंतो पागाराण अंतरं अट्ठहत्थो रायमग्गो चरिया । दुहं दुवाराण अंतरे गोपुरं । तिकोणमागासभूमी तिपहसमागमो य सिंघाडगं । तिपहसमागमो चेव तियं । चतुरस्सं चतुप्पहसमागमो य चउक्कं । चतुप्पहसमागमो चेव चच्चरं, छप्पहसमागम वा एतं छच्चरं भण्णति । देउलं चतुमुहं । महतो रायमग्गो महापधो । इतरे पहा । सत् सोभणा विऊ जं भयंते, पोत्थगवायणं वा जत्थ, सामन्नतो वा मणुयाणं 10 अच्छणट्ठाणं सभा । जत्थुदकं दिज्जति सा पवा । बाहिरालिंदो सुविधी अलिंदो वा सरणं । गिरिगुहा लेणं, पव्वतस्सेगदेसलीणं वा लेणं, कप्पडिया वा जत्थ लयंति तं लेणं । भंडं भायणं, तं च मृन्मयादि । मत्रो मात्रायुक्तो, सो य कंसभायणादि भोयणादि भोयणभंडिका । उवकरणं पुण अणेगविहं कडग-पिडग-सुप्पादिकं। अहवा उवकरणं इमं सकड-रहादियं - तत्थ रहो त्ति जाणरधो संगामरधो य । 15 संगामरहस्स कडिप्पमाणा फलहवेइया भवति । जाणं पुण गंडिमाइयं । गोल्लविसए जपाणं द्विहस्तमात्रप्रमाणं चतुरस्रं सवेदिकमुपसोभितं जुग्गयं, लाडाणं छल्लीजुग्गयं । हस्तिन उपरि कोल्लरं गिलतीव मानुषं गिल्ली। लाडाणं जं अड्डपल्लाणं तं अण्णविसतेसु थिल्ली भण्णति । उवरिं कूडागारछादिता सिबिया । दीहो जंपाणविसेसो पुरिसस्स स्वप्रमाणावगासदाणत्तणतो संदमाणी । लोहि ति कवेल्ली । लोहकडाहं ति 20 लोहकडिल्लं । एते आयंगुलेणं मविज्जंति । किं च - अज्जकालियाई च जोयणाइं । तं तिविहं सूइमादि । पदेसतो अप्पबहुत्तं । सेसं कंठं । गतं आतंगुलं। १. माभास जे२ विना ॥ २. प्रतिषु पाठाः - कंसभायणादि भोयणादि भोयणभंडिका जे२। कंसभायणादि भोयणादिट्ठो भोयणभंडिका जे२ विना ॥ ३. सूर्यादिकं जे२ ॥ ४. प्रतिषु पाठाः - गहिमादियं जे२ । गंडिमाईयं जे२ विना ॥ Page #81 -------------------------------------------------------------------------- ________________ ३७१ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [हा० ३३३-३३८] से किं तं अंगुले ? अंगुले, आत्माङ्गुलम् उच्छ्रयाङ्गुलं प्रमाणाङ्गुलम् । तत्राऽऽत्माङ्गुलं प्रमाणानवस्थितेरनियतम् । उच्छ्रयाङ्गुलं तु परमाण्वादिक्रमायातमवस्थितम्, उस्सेहंगुलाओ य कागणीरयणमाणमाणीतं, तओ वि वद्धमाणसामिस्स अद्धंगुलप्पमाणं, ततो य पमाणाओ जस्संगुलस्स प्पमाणमाणिज्जति 5 तं पमाणंगुलं अवत्थितमेव, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयात्, विशेषणवत्यनुसारतस्तु विज्ञेयमिति । 5 नव मुखान्यात्मीयान्येव पुरुष: प्रमाणयुक्तो भवति । द्रौणिकः पुरुषो मानयुक्तो भवति, महत्यां जलद्रोण्यामुदकपूर्णायां प्रवेशे जलद्रोणोज्झनात् तावन्मात्रोनायां वा पूरणादित्यर्थः । तथा सारपुद्गलोपचितत्वात् तुलारोपितः सन्नर्द्धभारं तुलयन् पुरुष 10 उन्मानयुक्तो भवति । तत्र उत्तमाः सकलगुणोपेता भवन्ति । आह च- माणुम्माण गाहा, उक्तलक्षणमानोन्मान - प्रमाणयुक्ताः, लक्षण - व्यञ्जन - गुणैरुपेताः, तत्र लक्षणानि स्वस्तिकादीनि व्यञ्जनानि मशादीनि, गुणाः क्षान्त्यादय:, उत्तमकुलप्रसूता उत्तमपुरुषा मुणितव्या इति गाथार्थ: । उत्तमादिविभागप्रदर्शनार्थमेवाऽऽह - होंति पुण गाहा । भवन्ति पुन: 15 अधिकपुरुषाः चक्रवर्त्यादयः अष्टशतमङ्गुलानाम् उव्विद्धा उम्मिता उच्चैस्त्वेन वा । पुनः शब्दोऽनेकभेदसंदर्शकः । षण्णवतिमधमपुरुषाः । चतुरुत्तरं शतमिति गम्यते, मज्झमिल्ला उ मध्यमाः, तुशब्दो यथानुरूपं शेषलक्षणादिभावाऽभावप्रतिपादनार्थमिति गाथार्थः । स्वरादीनां प्राधान्यमुपदर्शयन्नाह - हीणा वा गाहा । उक्तलक्षणं मानमधिकृत्य हीना 20 वा अधिका वा, ये खलु स्वर - सत्त्व - सारपरिहीना: (णाः), स्वर: आज्ञापकप्रकृतिः गम्भीरो ध्वनि:, सत्त्वम् अदैन्यावष्टम्भः, सारः शुभपुद्गलोपचयः । त एवम्भूताः उत्तमपुरुषाणां पुण्यभाजाम् अवशाः परतन्त्राः प्रेष्यत्वमुपयान्ति । उक्तं च अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥ १॥ [ ] इति गाथार्थः । १. अवश पर प्र० ॥ , Page #82 -------------------------------------------------------------------------- ________________ ३७२ अनुयोगद्वारसूत्रम् [ सू० ३३३-३३८ ] शेषं सुगमं यावत् वावी चउरस्सा । वट्ठला पुक्खरिणी पुक्खरसंभवातो वा। सारणी रिजु दीहिया । सारिणी चेव वंका गुंजालिया। सरमेगं । पंतीए पंतिट्ठिता दे [सण सरपंतिया] । सरातो सरं कवाडगेण उदगं संचरइ त्ति सरसरपंती । विविधरुक्खलतोवसोहितं कयलादिपच्छन्नघरेसु य थीसहिताण रमणट्ठाणं आरामो। पत्त-पुप्फ-फल-च्छायोवगादिरुक्खोवसोभितं बहुजणविविहवेसुण्णयमाणस्स भोयणट्ठा 5 जाणं उज्जाणं । इत्थीण पुरिसाण एगपक्खभोज्जं जंतं काणणं, अधवा जस्स पुरओ पव्वयमडवी वा सव्ववणाण य अंते वणं काणणं शीर्णं वा । एगजाइयरुक्खेहिं य वणं । अणेगजातिएहिं उत्तमेहि य वणसंडं । एगजातियाण अणेगजातियाण वा रुक्खाण पंती वणराई । अहो संकुडा उवरिं विसाला फरिहा । समक्खया खाहिया। अन्तो पागाराणंतरं अट्ठहत्थो रायमग्गो चरिया । दोण्ह दुवाराण अन्तरे गोपुरं । 10 तिगोणमाऽऽगासभूमि तिपहसमागमो य सिंघाडगो । तिपहसमागमो चेव तियं । चउरस्सं चउपहसमागमो [य चउक्कं । चउपहसमागमो] चेव चच्चरं, छप्पहसमागमं वा एतं चच्चरं भण्णइ। देवउलं चउमुहं । महन्तो रायमग्गो महापहो । इतरा पहा। सत् सोभणा विदू जं भयंते, पोत्थयवायणं वा जत्थ, अण्णतो वा मणुयाणं अच्छणट्ठाणं सहा । जत्थुदगं दिज्जति सा पवा । बाहिरालिंदो सुविही अलिंदो वा सरणं । गिरिगुहा 15 लेणं, पव्वतस्सेगदेसलीणं वा लेणं, कप्पडिगादि वा जत्थ लयंति तं लेणं । भंडं भायणं, तं च मृन्मयादि । मात्रो मात्रायुक्तो, सो य कंसभायणादि भोयणादि भोयणभंडिका। उवकरणं पुण अणेगविहं कडग-पिडग-सूर्यादिकं । अहवा उवकरणं इमं सगड-रहादियं, तत्थ रहो त्ति जाणरहो संगामरहो य, संगामरहस्स कडिप्पमाणा फलभवेइया भवति । जाणं पुण गंडिमाइयं । गोल्लविसएं जंपाणं द्विहस्तप्रमाणं चतुरस्रं 20 सवेदिकं उपशोभितं जुग्गयं । लाडाण छल्लीजुग्गयं । हस्तिन उपरि कोल्लरं गिलतीव मानुषं गिल्ली। लाडाण जं अण्ण(ड्ड)पल्लाणं तं अण्णविसएसु थिल्ली भण्णइ। उवरि कूडागारछादिया सिबिया । दीहो जंपाणविसेसो पुरिसस्स स्वप्रमाणावगासदाणत्तणओ संदमाणी। लोही त्ति कवेल्ली। लोहकडाहं ति लोहकडिल्लं। Page #83 -------------------------------------------------------------------------- ________________ ३७३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् एतं आयंगुलेणं मविजति । तथाऽद्यकालीनानि च योजनानि मीयन्ते । शेष निगदसिद्धं यावत् सेत्तं आयंगुले । हे० ३३३-३३८: तत्राङ्गुलस्वरूपनिर्धारणायाह- से किं तं अंगुले इत्यादि। अङ्गुलं त्रिविधं प्रज्ञप्तम्, तद्यथा- आत्माङ्गलम् उत्सेधाङ्गुलं प्रमाणाङ्गुलम् । तत्र 5 ये यस्मिन् काले भरत-सगरादयो मनुष्या: प्रमाणयुक्ता भवन्ति तेषां सम्बन्धी अत्रात्मा गृह्यते, आत्मनोऽङ्गुलमात्माङ्गुलम्, अत एवाह- जे णमित्यादि, ये भरतादय: प्रमाणयुक्ता यदा भवन्ति तेषां तदा स्वकीयमङ्गुलमात्माङ्गुलमुच्यत इति शेष:, इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम् । अनेनैवात्माङ्गुलेन पुरुषाणां प्रमाणयुक्ततादिनिर्णयं कुर्वन्नाह- अप्पणो अंगुलेणं दुवालसेत्यादि, 10 यद्यस्यात्मीयममुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येक द्वादशाङ्गुलैर्नवभिर्मुखैरष्टोत्तरं शतमगुलानां संपद्यते, ततश्चैतावदुच्छ्रय: पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह- द्रोणिकः पुरुषो मानयुक्तो भवति, द्रोणी जलपरिपूर्णा महती कुण्डिका, तस्यां प्रवेशितो यः 15 पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणेन जलस्योनां वा तां पूरयति स द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भावः । इदानीमेतस्यैवोन्मानयुक्ततामाहसारपुद्गलरचितत्वात् तुलारोपित: सन्नर्द्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति । तत्रोत्तमपुरुषा यथोक्तैः प्रमाण-मानोन्मानैः अन्यैश्च सर्वैरेव गुणैः सम्पन्ना एव भवन्तीत्येतद्दर्शयन्नाह- माणुम्माण गाहा । अनन्तरोक्तस्वरूपैर्मानोन्मान-प्रमाणैर्युक्ता 20 उत्तमपुरुषा: चक्रवर्त्यादयो मुणितव्या इति सम्बन्धः, तथा लक्षणानि शङ्ख स्वस्तिकादीनि, व्यञ्जनानि मष-तिलकादीनि, गुणाः क्षान्त्यादयः, तैरुपेताः, तथोत्तमकुलानि उग्रादीनि तत्प्रसूता इति गाथार्थः । ___ अथात्माङ्गुलेनैवोत्तम-मध्यमा-ऽधमपुरुषाणां प्रमाणमाह- हुंति पुण गाहा, भवन्ति पुनरधिकपुरुषा उत्तमपुरुषाश्चक्रवर्त्यादयः अष्टशतमङ्गुलानाम् उव्विद्धा १. दुवालसे इत्यादि इति सर्वेष्वपि हस्तलिखितादर्शेषु पाठः ॥ Page #84 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३३३-३३८ ] उन्मिता उच्चैस्त्वेन, पुनः शब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभेदतादर्शकः, आत्माङ्गुलेनैव षण्णवत्यङ्गुलान्यधमपुरुषा भवन्ति, चउरुत्तर मज्झिमिल्ला उत्ति तेनैवाङ्गुलेन चतुरुत्त॑रमङ्गुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः । 2 ये अष्टोत्तरशताङ्गुलमानाद्धीना अधिका वा ते किं भवन्तीत्याह- हीणा वा गाहा, अष्टोत्तरशताङ्गुलमानात् हीना वा अधिका वा ये खलु, स्वर: 5 सकलजनादेयत्व-प्रकृतिगम्भीरतादिगुणालङ्कृतो ध्वनिः सत्त्वं दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः, सारः शुभपुद्गलोपचयजः शारीरः शक्तिविशेष:, तैः परिहीणाः सन्तस्ते उत्तमपुरुषाणाम् उपचितपुण्यप्राग्भाराणाम् अवशा अनिच्छन्तोsuशुभकर्मवशतः प्रेष्यत्वमुपयान्ति । स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाद्धीनाधिक्यमनिष्टफलप्रदाय प्रतिपत्तव्यं न केवलमिति लक्ष्यते, भरतचक्रवर्त्यादीनां स्वाङ्गुलतो विंशत्यधिकाङ्गुलशतप्रमाणानामपि निर्णीतत्वात्, महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यङ्गलप्रमाणत्वात् । भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनः, यत उक्तम् - अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ||१|| [ ] इति गाथार्थ: । 15 एतेनाङ्गुलप्रमाणेन षडगुलानि पादः, पादस्य मध्यतलप्रदेश: षडङ्गुलविस्तीर्णः पादैकदेशत्वात् पादः, द्वौ च युग्मीकृतौ पादौ वितस्ति: । द्वे च वितस्ती रत्निः, हस्त इत्यर्थः । रत्निद्वयं कुक्षि: । प्रत्येकं कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्डधनु- र्युग- नालिका -ऽक्ष- मुशललक्षणा भवन्ति, तत्राक्षो धूः, शेषाश्च गतार्थाः, द्वे धनुः सहस्रे गव्यूतम्, चत्वारि गव्यूतानि योजनम् । I एतेणं आयंगुलप्पमाणेणं किं पओयणमित्यादि गतार्थम्, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽङ्गुलेन स्वकीयकालसम्भवीन्यवट - हदादीनि मीयन्त इति सण्टङ्कः । तत्र अवट: कूपः । तडागः खानितो जलाशयविशेषः । वाप्यः चतुरस्रा जलाशयविशेषाः । पुष्करिण्यो वृत्तास्ता एव, पुष्करवन्त्यो वा । दीर्घिकाः सारिण्यः । ३७४ 10 20 Page #85 -------------------------------------------------------------------------- ________________ ३७५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते । सरः स्वयंसम्भूतो जलाशयविशेष एव। सरपंतियाउ त्ति पङ्क्तिभिर्व्यवस्थापितानि सरांसि सर:पङ्क्तयः । सरसरपंतियाउ त्ति यासु सर:पक्तिष्वेकस्मात् सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ता: सर:सर:पङ्क्तयः । बिलपङ्क्तयः प्रतीता: । माधवीलतादिषु दम्पत्यादीनि 5 येष्वारमन्ति क्रीडन्ति ते आरामाः । पुष्प-फलादिसमृद्धानेकवृक्षसङ्कुलान्युत्सवादौ बहुजनपरिभोग्यान्युद्यानानि । सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्य: परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपि वनेभ्य: पर्यन्तवर्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि । एकजातीयवृक्षाकीर्णानि वनानि । अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि 10 वनखण्डानि । एकजातीयानामितरेषां वा शाखिनां पङ्क्तयो वनराजय: । सन्तो भजन्त्येतामिति सभा पुस्तकवाचनभूमिर्बहुजनसमागमस्थानं वा । अध उपरि च समखातरूपा खातिका । अध: सङ्कीर्णोपरि विस्तीर्णा खातरूपा तु परिखा । प्राकारोपरि आश्रयविशेषा: अहालकाः । गृहाणां प्राकारस्य चान्तरे अष्टहस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका । प्रतोलीद्वाराणां परस्परतोऽन्तराणि गोपुराणि । राज्ञां 15 देवतानां च भवनानि प्रासादाः, उत्सेधबहुला वा प्रासादा: । गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनि । लयनानि उत्कीर्णपर्वतगृहाणि, गिरिगुहा वा, कार्पटिकाद्यावासस्थानं वा । आपणा हट्टाः । नानागृहाध्यासितस्त्रिकोणो भूभागविशेष: शृङ्गाटकम् स्थापना A, त्रिपथसमागमो वा शृङ्गाटकम्, त्रिकं तु त्रिपथसमागम एव, तद्यथा- L। प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा ., 20 चतुष्पथसमागमो वा चतुष्कम् । चत्वरं चतुष्पथसमागम एव- +, षट्पथसमागमो वा चत्वरम् । चतुर्मुखदेवकुलिकादि चतुर्मुखम् । महान् राजमार्गो महापथः, इतरे पन्थानः । देवकुल-सभादीनि पदानि क्वचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते। शक्टं गड्डकादि । स्थो द्विधा- यानरथ: सङ्ग्रामरथश्च, तत्र सङ्ग्रामरथस्योपरि प्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति १. छच्चरं जेमू१ । चूर्णी छच्चरं इत्येव पाठः । Page #86 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३३३-३३८ ] विशेषः । यानं गन्त्र्यादि । जुग्गति गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानम् । गिल्लि त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव । थिल्लि त्ति लाटानां यदड्डपल्लाणं रूढं तदन्यविषयेषु थिल्लीत्युच्यते । सीय त्ति शिबिका कूटाकाराच्छादितो जम्पानविशेषः । संदमाणिय त्ति पुरुषप्रमाणायामो जम्पानविशेष एव । लोहि त्ति लोही मण्डकादिपचनिका कविल्ली । लोहकडाह 5 त्ति लोहमयं बृहत्कडिल्लम् । भाण्डं मृन्मयादिभाजनम् । कांश(स्य)भाजनाद्युपकरणमात्राया आधारविशेषः । उपकरणं त्वनेकविधं कट-पिटकशूर्पादिकम् । शेषं तु यदिह क्वचित् किञ्चिन्न व्याख्यातं तत् सुगमत्वादिति मन्तव्यम् । तदेवमात्माङ्गुलेनात्मीयात्मीयकालसम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्रष्टव्यः । मात्र: 000 000 9 इदं चात्माङ्गुलं सूच्यङ्गुलादिभेदात् त्रिविधम् । तत्र दैर्घ्येणाङ्गुलायता बाहल्यतस्त्वेकप्रादेशिकी नभः प्रदेशश्रेणिः सूच्यङ्गुलमुच्यते, एतच्च सद्भावतोऽसङ्ख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं द्रष्टव्यम्, तद्यथा- [:], सूची सूच्यैव गुणिता प्रतराङ्गुलम्, इदमपि परमार्थतोऽसङ्ख्येयप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येकं 15 प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसङ्ख्यं संपद्यते, स्थापना - प्रतरश्च सूच्या गुणितोदैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं घनाङ्गुलं भवति, दैर्घ्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्य्यया घनस्येह रूढत्वात् । प्रतराङ्गुलं तु दैर्घ्यविष्कम्भाभ्यामेव समं न पिण्डतः, तस्यैकप्रदेशमात्रत्वादिति भावः । इदमपि वस्तुवृत्त्याऽसङ्ख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्ता ( त ) विंशतिप्रदेशात्मकम्, 20 पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां भावात् । एषां च स्थापना २७ अनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैर्घ्य - विष्कम्भ - पिण्डैस्तुल्यमिदमापद्यते । एएसिं णं भंते इत्यादिना सूच्यङ्गुलादिप्रदेशानामल्पबहुत्वचिन्ता यथानिर्दिष्टन्यायानुसारतः १. सप्त खंसं० ॥ ३७६ 10 Page #87 -------------------------------------------------------------------------- ________________ ३७७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सुखावसेयैव। तदेतदात्माङ्गुलमिति । [सू० ३३९] से किं तं उस्सेहंगुले ? उस्सेहंगुले → अणेगविहे पण्णत्ते । तंजहा- + परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्टगुणविवड्डिया कमसो ॥१९॥ [सू० ३४०] से किं तं परमाणू ? परमाणू दुविहे पण्णत्ते । तंजहासुहुमे य १, वावहारिए य २। . [सू० ३४१] तत्थ णं जे से सुहुमे से ठप्पे । [सू० ३४२] से किं तं वावहारिए ? वावहारिए- अणंताणं 10 सुहुमपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं से एगे वावहारिए परमाणुपोग्गले निप्पजति । [सू० ३४३] [१] से णं भंते ! असिधारं वा खुरधारं वा ओगाहेजा? हंता ओगाहेज्जा। सेणं तत्थ छिज्जेज वा भिज्जेज वा? नो इणढे समझे, नो खलु तत्थ सत्थं कमति । 15 [२] से णं भंते ! अगणिकायस्स मज्झमझेणं वीतीवदेजा ? हंता वितीवदेजा। से णं तत्थ डहेजा ? नो तिणढे समढे, णो खलु तत्थ सत्थं कमति । [३] से णं भंते ! पुक्खलसंवट्टयस्स महामेहस्स मज्झंमज्झेणं वीतीवदेजा? हंता वीतीवदेजा। से णं तत्थ उदउल्ले सिया ? नो तिणढे 20 समढे, णो खलु तत्थ सत्थं कमति । [४] से णं भंते ! गंगाए महाणईए पडिसोयं हव्वमागच्छेजा ? हंता हव्वमागच्छेजा। से णं तत्थ विणिघायमावजेजा ? नो तिणढे Page #88 -------------------------------------------------------------------------- ________________ ३७८ अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७ ] समढे, णो खलु तत्थ सत्थं कमति । [५] से णं भंते ! उदगावत्तं वा उदगबिंदुं वा ओगाहेजा ? हंता ओगाहेजा । से णं तत्थ कुच्छेज वा परियावजेज वा ? णो इणमट्टे समढे, नो खलु तत्थ सत्थं कमति । सत्येण सुतिक्खेण वि छेत्तुं भेत्तुं व जं किर न सका। 5 तं परमाणू सिद्धा वयंति आदी पमाणाणं ॥१००॥ [सू० ३४४] अणंताणं वावहारियपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हिया ति वा सहसण्हिया ति वा उड्ढरेणू ति वा तसरेणू ति वा रहरेणू ति वा । अट्ठ उस्सहसण्हियाओ सा एगा सहसण्हिया । अट्ठ सहसण्हियाओ सा 10 एगा उढरेणू । अट्ट उड्ढरेणूओ सा एगा तसरेणू । अट्ठ तसरेणूओ सा एगा रहरेणू । अट्ठ रहरेणूओ देवकुरु-उत्तरकुरुयाणं मणुयाणं से एगे वालग्गे । अट्ठ देवकुरु-उत्तरकुरुयाणं मणुयाणं वालग्गा हरिवासरम्मगवासाणं मणुयाणं से एगे वालग्गे । अट्ट हरिवस्स-रम्मयवासाणं मणुस्साणं वालग्गा, → हेमवय-हेरण्णवयवासाणं मणुस्साणं से एगे 15 वालग्गे । अट्ट हेमवय-हेरण्णवयवासाणं मणुस्साणं वालग्गा + पुव्वविदेहअवरविदेहाणं मणुस्साणं से एगे वालग्गे । अट्ठ पुव्वविदेहअवरविदेहाणं मणूसाणं वालग्गा → भरहेरवयाणं मणुस्साणं से एगे वालग्गे। अट्ठ भरहेरवयाणं मणूसाणं वालग्गा + सा एगा लिक्खा। अट्ठ लिक्खाओ सा एगा जूया । अट्ट जूयातो से एगे जवमझे । अट्ट 20 जवमज्झे से एगे उस्सेहंगुले । [सू० ३४५] एएणं अंगुलपमाणेणं छ अंगुलाई पादो, बारस अंगुलाई Page #89 -------------------------------------------------------------------------- ________________ ३७९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छन्नउती अंगुलाई से एगे दंडे इ वा धणू इ वा जुगे इ वा नालिया इ वा अक्खे इ वा मुसले इ वा, एएणं धणुप्पमाणेणं दो धणुसहस्साइं गाउयं, चत्तारि गाउयाई जोयणं । 5 [सू० ३४६] एएणं उस्सेहंगुलेणं किं पओयणं? एएणं उस्सेहंगुलेणं णेरइय-तिरिक्खजोणिय-मणूस-देवाणं सरीरोगाहणाओ मविजंति । [सू० ३४७] [१] जेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता? गोतमा ! दुविहा पण्णत्ता । तंजहा-भवधारणिज्जा य १, उत्तरवेउब्विया य २ । तत्थ णं जा सा भवधारणिजा सा जहण्णेणं 10 अंगुलस्स असंखेजतिभागं, उक्कोसेणं पंच धणूसयाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं धणुसहस्सं । [२] रयणप्पभापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता । गोयमा ! दुविहा पण्णत्ता । तंजहा-भवधारणिजा य १, 15 उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पण्णरस धणूई अड्डाइजाओ रयणीओ य ।। [३] सक्करप्पभापुढविणेरइयाणं भंते ! केमहालिया सरीरोगाहणा 20 पण्णत्ता ? गो० ! दुविहा पण्णत्ता । तंजहा-भवधारणिज्जा य १, उत्तरवेउव्विया य २। तत्थ णंजा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं पण्णरस धणूई अड्डाइज्जाओ रयणीओ य। ३२ Page #90 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] ३८० तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं एक्कत्तीसं धणूई रयणी य । [४] वालुयपभापुढवीए णेरइयाणं भंते ! के महालिया सरीरोगाहणा पं० ? गो० ! दुविहा पण्णत्ता, तंजहा-भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं 5 अंगुलस्स असंखेजतिभागं, उक्कोसेणं एकतीसं धणूइं रयणी य । तत्थ णंजा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजतिभागं, उक्कोसेणं बासहिँ धणूई दो रयणीओ य । [५] एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा-पंकप्पभाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं बासर्व्हि 10 धणूइं दो रयणीओ य; उत्तरवेउव्विया जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पणुवीसं धणुसयं । धूमप्पभाए भवधारणिजा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं पणुवीसं धणुसयं; उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेजइभागं उक्कोसेणं अड्डाइजाई धणूसयाई । तमाए भवधारणिजा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं अड्डाइजाई 15 धणूसयाई; उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं पंच धणुसयाई। [६] तमतमापुढविनेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता । तंजहा-भवधारणिज्जा य १, उत्तरवेउब्विया य २ । तत्थ णं जा सा भवधारणिजा सा जहण्णेणं 20 अंगुलस्स असंखेजइभागं, उक्कोसेणं पंच धणूसयाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं धणुसहस्सं। Page #91 -------------------------------------------------------------------------- ________________ ३८१ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३३ [सू० ३४८] [१] असुरकुमाराणं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोतमा ! दुविहा पण्णत्ता । तं भवधारणिज्जा य १, उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिजा सा जहन्त्रेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया 5 सा जहन्त्रेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतसहस्सं । [२] एवं असुरकुमारगमेणं जाव थणितकुमाराणं ताव भाणियव्वं । [सू० ३४९] [१] पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जतिभागं । एवं सुहुमाणं ओहियाणं अपज्जत्तयाणं 10 पज्जत्तयाणं, बादराणं ओहियाणं अपजत्तयाणं पज्जत्तयाणं च भाणियव्वं । एवं जाव बादरवाउक्काइयाणं अपज्जत्तयाणं पज्जत्तयाणं भाणियव्वं । ३४ [२] वणस्सइकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गो० ! जहन्त्रेणं अंगुलस्स असंखेजड़भागं, उक्कोसेणं सातिरेगं 15 जोयणसहस्सं । सुहुमवणस्सइकाइयाणं ओहियाणं १ अपजत्तयाणं २ पज्जत्तगाणं ३ तिह वि जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जतिभागं । बादरवणस्सतिकाइयाणं जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं; अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स 20 असंखेज्जड़भागं; पज्जत्तयाणं जहनेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं । ३५ [सू० ३५०] [१] एवं बेइंदियाईणं पुच्छा भाणियव्वा बेइंदियाणं पुच्छा, गो० ! जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं बारस Page #92 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ३३९ - ३५७] जोयणाइं; अपज्जत्तयाणं जहन्त्रेणं अंगुलस्स असंखेजड़भागं, उक्कोसेण वि अंगुलस्स असंखेजड़भागं; पज्जत्तयाणं जहनेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं बारस जोयणाइं । [२] तेइंदियाणं पुच्छा, गो० ! जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्को सेणं तिण्णि गाउयाई; अपज्जत्तयाणं जहन्त्रेणं अंगुलस्स 5 असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं जहन्त्रेणं अंगुलस्स संखेज्जतिभागं, उक्कोसेणं तिण्णि गाउयाइं । [३] चउरिंदियाणं पुच्छा, गो० ! जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं चत्तारि गाउयाई; अपज्जत्तयाणं जहन्नेणं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं पुच्छा, जहन्नेणं 10 अंगुलस्स संखेजड़भागं, उक्कोसेणं चत्तारि गाउयाई । ३८२ ३६ [सू० ३५१] [१] पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा ! जहनेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । " [२] जलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! एवं चेव । सम्मुच्छिमजलयरपंचेंदियाणं एवं चेव । अपज्जत्तगसम्मुच्छिम - 15 जलयरपंचेंदियाणं पुच्छा, जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असं० । पज्जत्तयसम्मुच्छिमजलयरपंचेंदियाणं पुच्छा, जहन्त्रेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । गब्भवक्कंतियजलयरपंचेंदियाणं पुच्छा, गो० जहन्त्रेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । अपज्जत्तयाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं 20 अंगु० असं० । पज्जत्तयाणं पुच्छा, गोयमा ! जहन्त्रेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । [३] चउप्पयथलयराणं पुच्छा, गो० ! जह० अंगुलस्स असं०, Page #93 -------------------------------------------------------------------------- ________________ ३८३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् उक्कोसेणं छ गाउयाइं। सम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं गाउयपुहत्तं, अपजत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु ० असं०, उक्को० अंगु० असं०। पजत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जहन्नेणं अंगु० संखे०, 5 उक्को० गाउअपुहत्तं । गम्भवक्कंतियचउप्पयथलयरपंचेंदियाणं पुच्छा, गोयमा ! जह० अंगु० असं०, उक्को० छ गाउयाइं । अपजत्तयगन्भवक्कंतियचउप्पयथलयरपंचेंदियाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयाणं जहन्नेणं अंगु० संखे० उक्कोसेणं छ गाउयाइं । उरपरिसप्पथलयरपंचिंदियाणं पुच्छा, गो० ! जहन्नेणं अंगु० 10 असं०, उक्कोसेणं जोयणसहस्सं । सम्मुच्छिमउरपरिसप्पथलयरपंचेंदियाणं पुच्छा, गो० ! जहन्नेणं अंगु० असंखे०, उक्कोसेणं जोयणपुहत्तं; अपजत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगुल० असं०; पजत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणपुहत्तं । गब्भवक्कं तियउरपरिसप्पथलयर० जह० अंगु० असं०, उक्कोसेणं 15 जोयणसहस्सं; अपजत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पजत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । भुयपरिसप्पथलयराणं पुच्छा, गो० ! जह० अंगु० असंखे०, उक्कोसेणं गाउयपुहत्तं । सम्मुच्छिमभुय० जाव जह० अंगु० असं०, उक्को० धणुपुहत्तं। अपजत्तगसम्मुच्छिमभुय० जाव पुच्छा, गो० ! जह० अंगु० असं०, उक्को० 20 अंगु० असं० । पजत्तयाणं जह० अंगु० संखे०, उक्कोसेणं धणुपुहत्तं । गब्भवक्कंतियभुय० जाव पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं गाउयपुहत्तं; अपजत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पजत्तयगन्भवक्कंतिय० जाव पुच्छा, गो० ! जह० अंगु० संखे०, उक्को० Page #94 -------------------------------------------------------------------------- ________________ ३८४ 1 अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] गाउयपुहत्तं । ___ [४] खहयरपंचेंदियतिरिक्खजोणियाणं०, गो० ! जह० अंगु० असं०, उक्को० धणुपुहत्तं । सम्मुच्छिमखहयराणं जहा भुयपरिसप्पसम्मुच्छिमाणं तिसु वि गमेसु तहा भाणियव्वं । गब्भवक्कंतियाणं जह० अंगु०, असं०, उक्कोसेणं धणुपुहत्तं; अपजत्तयाणं 5 जहन्नेणं अंगु० असं०, उक्को० अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्को० धणुपुहत्तं । [५] एत्थं संगहणिगाहाओ भवंति । तंजहाजोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दोण्हं तु धणुपुहत्तं सम्मुच्छिम होइ उच्चत्तं ॥१०१॥ जोयणसहस्स छग्गाउयाई तत्तो य जोयणसहस्सं । गाउयपुहत्त भुयगे पक्खीसु भवे धणुपुहत्तं ॥१०२॥ [सू० ३५२] [१] मणुस्साणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं तिन्नि गाउयाई। ___ [२] सम्मुच्छिममणुस्साणं जाव गोयमा ! जहन्नेणं अंगु० असं०, उक्को० अंगु० असं० । [३] गब्भवक्कंतियमणुस्साणं जाव गोयमा ! जह० अंगु० असं०, उक्कोसेणं तिन्नि गाउयाइं। अपजत्तगगन्भवक्कंतियमणुस्साणं पुच्छा, गो०! जह० अंगु० असं०, उक्कोसेण वि अंगु० असं० । पजत्तयग० 20 पुच्छा, गो० ! जह० अंगु० संखे०, उक्कोसेणं तिन्नि गाउयाइं। .. .. [सू० ३५३] वाणमंतराणं भवधारणिज्जा उत्तरवेउव्विआ य जहा असुरकुमाराणं तहा भाणियव्वं । 15 Page #95 -------------------------------------------------------------------------- ________________ ३८५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०दिवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [सू० ३५४] जहा वाणमंतराणं तहा जोतिसियाणं । [सू० ३५५] [१] सोहम्मयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा प० । तं० भवधारणिज्जा य उत्तरवेउव्विया य। तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं, 5 उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं जोयणसतसहस्सं । [२] जहा सोहम्मे तहा ईसाणे कप्पे वि भाणियव्वं । [३] जहा सोहम्मयदेवाणं पुच्छा तहा सेसकप्पाणं देवाणं पुच्छा भाणियव्वा जाव अच्चुयकप्पो । सणंकुमारे भवधारणिजा जह० अंगु० 10 असं०, उक्कोसेणं छ रयणीओ; उत्तरवेउब्विया जहा सोहम्मे । जहा सणंकुमारे तह माहिंदे। बंभलोग-लंतएसु भवधारणिज्जा जह० अंगुल० असं०, उक्को० पंच रयणीओ; उत्तरवेउव्विया जहा सोहम्मे । महासुक्कसहस्सारेसु भवधारणिज्जा जहन्नेणं अंगु० असं०, उक्कोसेणं चत्तारि रयणीओ; उत्तरवेउव्विया जहा सोहम्मे । आणत-पाणत-आरण15 अच्चुतेसु चउसु वि भवधारणिजा जह० अंगु० असं०, उक्कोसेणं तिण्णि रयणीओ; उत्तरवेउव्विया जहा सोहम्मे ।। [४] गेवेजयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गो० ! गेवेजगदेवाणं एगे भवधारणिजए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं दो रयणीओ। 20 [५] अणुत्तरोववाइयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! अणुत्तरोववाइयदेवाणं एगे भवधारणिजए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं एक्का रयणी । [सू० ३५६] से समासओ तिविहे पण्णत्ते । तंजहा-सूईअंगुले Page #96 -------------------------------------------------------------------------- ________________ ३८६ 10 अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] पयरंगुले घणंगुले । अंगुलायता एगपदेसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले । [सू० ३५७] एएसि णं सूचीअंगुल-पयरंगुल-घणंगुलाणं कतरे कतरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सेतं 5 उस्सेहंगुले । [चू० ३३९-३५७] इदाणिं उस्सेहंगुलं - तं अणेगविधं ति । चोदक आह - णणु आदीए एगविहमुक्तम्, इह अणेगविहं ति भणतो णणु विरोधो ? । आचार्य आह - ण भणामो उस्सेहंगुलमणेगविधं, किंतु उस्सेहंगुलस्स कारणं अणेगविधं पण्णत्तं । जतो भण्णति - परमाणु० गाधा । से ठप्पे त्ति स्वरूपाख्यानेन स्थापनीय: । छेदो दुधा करणं । भेदो अणेगधा फुडणं । सूक्ष्मत्वाद् न तत्र शस्त्रं क्रमते। पुक्खलसंवदृगस्स इमा परूवणा - वद्धमाणसामिणो णिव्वाणकालातो तिसट्ठीए वाससहस्सेसु उस्सप्पिणीए य एकवीसाए वाससहस्सेसु वीतिक्कंतेसु एत्थ पंच महामेहा भविस्संति, तंजहा - पोक्खलसंवट्टए उदगरसे १, बितिते खीरोदे २, ततिते घतोदे 15 ३, चउत्थे अमतोदे ४, पंचमे रसोदे ५ । तत्थ पोक्खलसंवट्टए इमस्स भरहखेत्तस्स असुभाणुभावं पुक्खलं ति सव्वं संवट्टेति त्ति नाशयति त्ति पुष्कलसंवट्टए भन्नति। पुक्खलं वा सव्वं भरहखेत्तं स संवदे॒त्ता वरिसति त्ति पुष्कलसंवट्टए । उदउल्ले त्ति उदगेन उल्ले न भवति । विविधं ण यावि केणइ घातो त्ति तत्र गच्छतो विघातो न जायते सोतेण, सोताणुकूलं ण वुज्झति त्ति वुत्तं भवति । 20 परियावज्जणं पर्यायान्तरगमनम्, ण तेण उदगावत्तादिणा भावेण परिणमतीत्यर्थः । अणंताणं सुहुमपरमाणूण समुदायतो वावहारिए परमाणू भवति । अणंताणं वावहारियपरमाणूणं उस्सेधतो जा णिप्फण्णा सा उस्सण्हसण्हिया भवति । १. वट्टणस्स जे२ ॥ २. मभामेभा जे२ सं ॥ ३. खेत्तं संवद्येत्ता जे२ ॥ ४. दउल्ले खं१ सं२ विना ॥ ५. त्ति दगेन जे२ ॥ Page #97 -------------------------------------------------------------------------- ________________ 10 ३८७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् उवरिमसण्हियादिअवेक्खतो वा उत् प्राबल्लतो सण्हा उसण्हसण्हिया । उद्धरेणुमादिअवेक्खतो सहसण्हिया । ऊर्ध्वमधस्तिर्यग् वा स्वत: परतो वा प्रवर्त्तत इति ऊर्ध्वरेणुः । पुरस्तादादिवायुना प्रेरित: त्रसति गच्छतीति तसरेणू । रधादिना गच्छता उद्धतो य: स रधरेणू । 5 रतणप्पभाए जं भवधारणिज्जं उत्तरवेउब्वियं च तं सक्करपभादिसु दुगुणादुगुणं णेयं जाव महातमाए भवधारणिज्जं पंच धणुसया उत्तरवेउव्वियं धणुसहस्सं, एतं उक्कोसं । जहण्णं पुण सव्वेसु भवधारणिज्जं अंगुलअसंखभागो, उत्तरवेउब्विए अंगुलस्स संखेज्जइभागो । भवणवइ दसविहा इमे - असुरा १ णाग २ सुवण्णा ३, विज्जू ४ अग्गी य ५ दीव ६ उदधी ७ य। दिस ८ वाय ९ थणियणामा १०, भवणवइ(ई?) दसविधा देवा ॥१॥ [ ] तेसिं दुविधा सरीरोगाहणा-भवधारणा उत्तरा य । तत्थ असुरकुमाराणं भवधारणा जहण्णा अंगुलअसंखभागो, उक्कोसा सत्त रयणीतो । उत्तरवेउब्विया जहण्णा अंगुलस्स संखेज्जतिभागो, उक्कोसा जोयणलक्खं । एवं णागादियाण वि णवण्हं, णवरं उत्तरवेउब्विया उक्कोसा जोयणसहस्सं । गतं उस्सेधंगुलं । 15 हा० ३३९-३५७] से किं तं उस्सेहंगुले ? उस्सेहंगुले, उच्छ्याङ्गुलं कारणापेक्षया कारणे कार्योपचारादनेकविधं प्रज्ञप्तम्, तथा चाह- परमाणु इत्यादि, परमाणु: त्रसरेणू रथरेणुरग्रं च वालस्य लिक्षा यूका च यव: अष्टगुणविवर्द्धिता: क्रमश: उत्तरोत्तरवृद्ध्या अङ्गुलं भवन्ति । तत्थ णं जे से सुहमे से ठप्पे त्ति स्वरूपख्यापनं प्रति तावत् स्थाप्यः, अनधिकृत इत्यर्थः । समुदयसमितिसमागमेणं 20 ति, अत्र समुदय: त्र्यादिमेलकः, समुदयानां समितय: त्र्यादिस्कन्धानां सङ्घाता इति भावः, तासां समागमः एकीभवनं समुदयसमितिसमागमः, तेन व्यावहारिक: परमाणुपुद्गलो निष्पद्यते । तत्र चोदक: पृच्छति- से णं भंते ! इत्यादि, स भदन्त! परमाणु: असिधारां वा क्षुरधारां वा अवगाहेत व्याप्याऽऽसीत ? । असि: खड्गः, १. "स्तिर्यक् च सं१ ॥ २. वइ सर्वासु प्रतिषु ॥ Page #98 -------------------------------------------------------------------------- ________________ ३८८ अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] क्षुरः नापितोपकरणम्। प्रत्युत्तरमाह-हन्तावगाहेत, हन्त सम्प्रेषण-प्रत्यवधारणविवादेषु[ ] इति वचनात् । स तत्र छिद्येत वा [भिद्येत वा] ? , तत्र छेदः द्विधाकरणम्, भेदः अनेकधाविदारणम् । प्रश्ननिर्वचनम्- नायमर्थः समर्थः, नैतदेवमिति भावना। अत्रैवोपपत्तिमाह- न खलु तत्र शस्त्र क्रामति, सूक्ष्मत्वादिति भाव: । स भदन्त! अग्निकायस्य वह्ने: मध्यमध्येन अन्तरन्त[:] गच्छेत् यायात् ?, हन्त गच्छेत्। 5 स तत्र दह्येतेत्यादि पूर्ववत् । नवरं शस्त्रमग्निमयं गृह्यत इति, उक्तं च- दव्वं सत्थऽग्गि-विसं० [आचाराङ्गनि० गा० ३६] इत्यादि । एवं पुष्कलसंवर्त्तसूत्रमपि भावनीयम् । नवरं अस्यैवं प्ररूपणा- इह वद्धमाणसामिणो णिव्वाणकालातो तिसठ्ठीए वाससहस्सेसु उस्सप्पिणीए य एक्कवीसाए वीइक्कंतेसु एत्थ पंच महामेहा भविस्संति । तंजहा- पढमे पुक्खलसंवट्टए उदगरसे, 10 बीए खीरोदे, तइए घओदे, चउत्थे अमितोदे, पंचमे रसोदे । तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य अशुभभावं पुष्कलं संवर्त्तयति, नाशयतीत्यर्थः । एवं शेषनियोगोऽपि प्रथमानुयोगानुसारतो विज्ञेयः । स भदन्त ! गङ्गाया महानद्याः प्रतिश्रोतो हव्यं शीघ्रमागच्छेत् ?। स तत्र विनिघातं प्रस्खलनम् आपद्येत प्राप्नुयात् ? । शेषं पूर्ववत्। स भदन्त ! उदकावर्त वा उदकबिन्दं वा अवगाह्य तिष्ठेत् आसीत ? 15 हन्त ! तिष्ठेत् । स तत्रोदकसम्पर्कात् कुथ्येत वा पर्यापद्येत वा?, कुथनं पूतिभावः, पर्यापत्तिस्तु तद्रूपापत्तिः। शेषं सुगमम्, यावद् अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उच्छ्लक्ष्णश्लक्ष्णिकेति वेत्यादि, अत्र उच्छ्लक्ष्णश्लक्ष्णिकादीनामन्योन्याष्टगुणत्वे सत्यप्यनन्तत्वादेव [परमाणु-] पुद्गलसमुदायस्याऽऽद्योपन्यासोऽविरुद्ध एव । तत्र श्लक्ष्णश्लक्ष्णिकाद्यपेक्षया उत् प्राबल्येन 20 श्लक्ष्णा मात्रा उच्छ्लक्ष्णश्लक्ष्णोच्यते । श्लक्ष्णश्लक्ष्णा त्वोघत ऊर्ध्वरेण्वपेक्षया वेति । ऊर्ध्वाधस्तिर्यक्चलनधर्मोपलभ्य ऊर्ध्वरेणुः । पौरस्त्यादिवायुप्रेरितस्त्रस्यति गच्छतीति त्रसरेणुः । रथगमनोत्खातो रथरेणुः । वालाग्र-रि(लि)क्षा-यूकादय: प्रतीता: । शेष प्रकटार्थं यावदधिकृताङ्गुलाधिकार एव । नवरं नारकाणां जघन्या भवधारणीय१. अंतरंत गच्छेत् इति प्रतिषु पाठः । अत्र ‘अन्तरं गच्छेत्' इत्यपि पाठः संभवेत् ॥ २. अत्र श्लक्ष्णश्लक्ष्णिकादीनामन्योन्याष्टगुणत्वे सत्यप्यनन्तत्वादेव पुद्गलसमुदायस्याद्योपन्यासोऽविरुद्ध एव । तत्र लक्ष्णाद्यपेक्षया उत् प्राबल्येन श्लक्ष्णा मात्रा उच्छ्लक्ष्णोच्यते, श्लक्ष्णात्वोघत ऊर्ध्व प्र० ॥ Page #99 -------------------------------------------------------------------------- ________________ ३८९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् शरीरावगाहना अङ्गुलासङ्ख्येयभागमात्रा उत्पद्यमानावस्थायाम्, न त्वन्यदा, उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यङ्गुलसङ्ख्येयभागमात्रैवेति । एवमसुरकुमारादिदेवानामपि, नवरं नागादीनां नवनिकायदेवानामुत्कृष्टोत्तरवैक्रिया योजनसहस्रमित्येके । पृथिवीकायिकादीनां त्वङ्गुलासङ्ख्येयभागमात्रतया तुल्यायामप्यवगाहनायां विशेष:वणऽणंतसरीराणं एगऽणिलसरीरगं पमाणेणं । अणलोदग पुढवीणं असंखगुणिया भवे वुड्डी || १॥ [ 1 [ हे० ३३९-३५७] अथोत्सेधाङ्गुलनिर्णयार्थमाह से किं तं उस्सेहंगुले इत्यादि । उत्सेधः अणंताणं सुहमपरमाणुपोग्गलाणमित्यादिक्रमेणोच्छ्रयो वृद्धिनयनं तस्माज्जातमङ्गुलमुत्सेधाङ्गुलम्, अथवा उत्सेधो नारकादिशरीराणामुच्चैस्त्वम्, तत्स्वरूपनिर्णयार्थमङ्गुलमुत्सेधाङ्गुलम्, तच्च कारणस्य परमाणु[- त्रसरेण्वादेरनेक10 विधत्वादनेकविधं प्रज्ञप्तम्, तदेव कारणानेकविधत्वं दर्शयति - तद्यथेत्यादि । परमाणू इत्यादिगाथां सूत्रकृत् स्वयमेव विवरीषुराह से किं तं परमाणू इत्यादि । परमाणुर्द्विविधः प्रज्ञप्तः - सूक्ष्मो व्यावहारिकश्च तत्र सूक्ष्मस्तत्स्वरूपाख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः । से किं तं वावहारिए इत्यादि, कियद्भिः पुनः सूक्ष्मैर्नैश्चयिकपरमाणुभिरेको 15 व्यावहारिकः परमाणुर्निष्पद्यते ? अत्रोत्तरम् - अणंताणमित्यादि । अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो ये समुदयाः द्व्यादिसमुदायात्मकानि वृन्दानि तेषां या समितयो बहूनि मीलनानि तासां समागमः संयोग एकीभवनं समुदयसमितिसमागम:, तेन व्यावहारिकपरमाणुपुद्गल एको निष्पद्यते । मुक्तं भवति - निश्चयनयः 5 कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस-वर्ण- गन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १॥ [ 1 इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति, यश्चैतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशति, व्यवहारस्तु तदनेकतानिष्पन्नोऽपि यः शस्त्रच्छेदाऽग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, 25 ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिकः परमाणुरुक्तः । न च १. “आह चानुयोगद्वारमूलटीकाकारो हरिभद्रसूरि :- उत्तरवैक्रिया तु तथाविधप्रयत्नभावादाद्यसमयेऽप्यङ्गुलसंख्येयभागमात्रैवेति" इति मलयगिरिसूरिविरचितायां बृहत्संग्रहणीटीकायाम्, गा० २८० ॥ 20 Page #100 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ३३९ - ३५७] वक्तव्यम्- अयं तर्हि शस्त्रच्छेदादिविषयो भवति, यतस्तन्निषेधार्थमेव प्रश्नमुत्पादयतिसे भंते इत्यादि, स भदन्त ! व्यावहारिकपरमाणुः कदाचित् असिः खड्गः तद्धारां वा क्षुरो नापितोपकरणं तद्वारां वा अवगाहेत आक्रामेद् ? अत्रोत्तरं हन्तावगाहेत, हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा, अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनम् । पुनः पृच्छति - स तत्रावगाढः संश्छिद्येत वा द्विधा क्रियेत भिद्येत 5 अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत ? उत्तरमाह - नायमर्थ: समर्थ:, नैतदेवमिति भावः । अत्रोपपत्तिमाह- न खलु तत्र शस्त्रं क्रामति, इदमुक्तं भवति - यद्यप्यनन्तैः परमाणुभिर्निष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्यानन्तभेदत्वात् तावत्प्रमाणेनैव परमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिकः परमाणुर्ग्राह्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न 10 शस्त्रच्छेदादिविषयतामासादयतीति भावः । पुनरप्याह- स भदन्ताग्निकायस्य वह्नेर्मध्यंमध्येन अन्तरे व्यतिव्रजेद् गच्छेत् ? हन्तेत्याद्युत्तरं पूर्ववत् । नवरं शस्त्रमिहाग्निशस्त्रं ग्राह्यम् । पुनः पृच्छति - से णं भंते पुक्खल इत्यादि, इदमपि सूत्रं पूर्ववद्भावनीयम् । नवरं पुष्करसंवर्तस्य महामेघस्येयं प्ररूपणा - इहोत्सर्पिण्यामेकविंशतिवर्षसहस्रमाने 15 दुष्षमदुष्षमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेणामी पञ्च महामेघाः प्रादुर्भविष्यन्ति, तद्यथा- पुष्कलसंवर्तक उदकरसः प्रथमः, द्वितीय: क्षीरोदः, तृतीयो घृतोदः, चतुर्थोऽमृतोदः, पञ्चमो रसोदः । तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य पुष्कलं प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षता दाहादिकं प्रशस्तस्वकीयोदकेन संवर्तयति नाशयति, एवं शेषमेघव्यापारोऽपि 20 प्रथमानुयोगादवगन्तव्यः । उदउल्ले सिय त्ति उदकेनार्द्रः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया । से णं भंते! गंगाए इत्यादि, गङ्गाया महानद्या: प्रतिश्रोतो हव्यं शीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति पश्चिमाद्यभिमुखः स आगच्छेत् तन्मध्येनेति भावः । विणिहायमित्यादि, विनिघात: तच्छ्रोतसि प्रतिस्फलनम्, तमापद्येत प्राप्नुयात्, शेषं पूर्ववत् । से णं भंते उदगावत्तमित्यादि, 25 - ३९० Page #101 -------------------------------------------------------------------------- ________________ ३९१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् उदकावर्तोदकबिन्द्वोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः, स च तत्रोदकसम्पर्कात् कुथ्येद्वा प्रतिभावं यायात् पर्यापद्येत वा जलरूपतया परिणमेदित्यर्थः, शेषं तथैव, पूर्वोक्तमेवार्थं संक्षेपत: प्राह- सत्थेण गाहा गतार्था, नवरं लक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभते इत्येतत् किलशब्देन सूचयति, सिद्ध त्ति ज्ञानसिद्धा: 5 केवलिनो न तु सिद्धाः सिद्धिगताः, तेषां वंदनस्यासम्भवादिति। अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा, सैव श्लक्ष्णश्लक्ष्णिका, उत्तरप्रमाणापेक्षया उत् प्राबल्येन श्लक्ष्णश्लक्ष्णिका उच्छ्लक्ष्णश्लक्ष्णिका, इतिरुपप्रदर्शने, वा उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णलक्ष्णिकेति वा इत्यादिष्वपि वाच्यम् । एते 10 चोच्छ्लक्ष्णश्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणुनिष्पन्नत्वसाम्यं न व्यभिचरन्त्यत: प्रथमं निर्विशेषितमप्युक्तं सा एगा उस्सण्हसण्हिया इ वा इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वत: परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा रेणुरूर्ध्वरेणुः, एतानि चोच्छ्लक्ष्णश्लक्ष्णिकादित्रीणि पदानि परमाणू तसरेणू 15 इत्यादिगाथायाम् अनुक्तान्यप्युपलक्षणत्वाद् द्रष्टव्यानि । त्रस्यति पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणु: स त्रसरेणुः, रथगमनोत्खातो रेणू रथरेणुः, वालाग्र-लिक्षादय: प्रतीताः । देवकुरूत्तरकुरु-हरिवर्ष-रम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया, शेषं निर्णीतार्थमेव यावत् नेरइयाणं भंते ! केमहालिया सरीरोगाहणेत्यादि । अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामित्यवगाहना 20 नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेव वा । यद्यनेनोत्सेधाङ्गलेन नारकादीनां शरीरावगाहना मीयन्ते तर्हि भदन्त ! नारकाणां तावत् केमहालिया कियन्महती किंमहत्त्वोपेता, कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्च तीर्थकरैः सदेव-मनुजा-ऽसुरवरायां पर्षदि प्रज्ञप्ता प्ररूपिता ? अत्र भगवान् गौतममामन्त्र्योत्तरमाह- गौतम ! द्विविधा द्विप्रकारा प्रज्ञप्ता, तद्यथा- भवधारणीया 25 चोत्तरवैक्रिया च । ननु शरीरावगाहनाया: प्रमाणे पृष्टे तवैविध्यलक्षणभेदकथनम १. वचन जेसं१ मां० ॥ Page #102 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] ३९२ प्रस्तुतमिति चेत्, नैवम्, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित् प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत् कथ्यत इति भावः । तत्र भवे नारकादिपर्यायभवनलक्षणे आयु:समाप्तिं यावत् सततं ध्रियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्ग्रहणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्तरवैक्रिया। 5 तत्र भवधारणीया जघन्यतोऽगुलासङ्ख्येयभागमात्रा उत्पद्यमानानाम्, उत्कृष्टा तु पञ्चधनु:शतमाना सप्तमपृथिव्याम् । उत्तरवैक्रिया त्वाद्यसमयेऽप्यनुलस्य सङ्खयेयभाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्ख्येयभागस्य कर्तुमशक्यत्वादिति भावः । उत्कृष्टा तु धनु:सहस्रप्रमाणा सप्तमपृथिव्यामेव । ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह- रयणप्पहापुढवीत्यादि सूत्रसिद्धमेव । 10 नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु स्वकीयस्वकीयचरमप्रस्तटेषु द्रष्टव्या, भवधारणीयायाश्चोत्कृष्टायाः सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणाऽवसेया । तदेवं नेरइया असुराई पुढवाई बिंदियादओ तह य ।। पंचेंदियतिरियनरा वंतर जोइसिय वेमाणी ॥१॥ [ ] इति समयप्रसिद्धचतुर्विंशतिदण्डकस्याद्यपदेऽवगाहनामानं निरूपितम् । 15 ____साम्प्रतमसुरादिपदे तन्मानं निरूपयितुमाह- असुरकुमाराणं भंते केमहालियेत्यादि सर्वं पाठसिद्धम्, नवरम् उत्तरवैक्रियावगाहनाऽत्रापि जघन्या अङ्गुलस्य सङ्ख्येयभाग एव, उत्कृष्टा तु दशस्वपि निकायेषु योजनशतसहस्रमाना, अन्ये त्वाहुः - नागकुमारादिनवनिकायेषूत्कृष्टाऽसौ योजनसहस्रमानैवेति । अथ पृथिव्यादिपदेऽवगाहनामानमाह - पुढविकाइयाणं भंते ! इत्यादि । 20 इहौधिकपृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते १, ततस्तेषामेवौघत: सूक्ष्माणाम् २, तत: सूक्ष्माणामप्यपर्याप्तानाम् ३, तथा पर्याप्तानाम् ४, तत औघिकबादराणाम् ५, ततोऽमीषामेवापर्याप्तत्वविशेषितानाम्६,तथा पर्याप्तत्वविशेषितानाम् ७, तेषु च सप्तस्वपि स्थानेषु पृथिवीकायिकानामगुलासङ्ख्येयभाग एवावगाहना, किन्त्वसङ्ख्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात् जघन्योत्कृष्टताविचारो न विरुध्यते । 25 १. प्तविशे' खं० विना ॥ Page #103 -------------------------------------------------------------------------- ________________ ३९३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् एवमप्तेजो-वायु-वनस्पतिष्वगुलासङ्ख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौधिकबादरवनस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽमुलासङ्ख्येयभागरूपा, उत्कृष्टतस्तु समुद्र-गोतीर्थादिगतपद्मनालाद्याश्रित्य सातिरेकयोजनसहनमाना अवगाहना द्रष्टव्या, अत्राह- ननु यदीत्थं भेदतोऽवगाहना चिन्त्यते तदा नारका-ऽसुरकुमारादिष्व5 प्यपर्याप्त-पर्याप्तभेदत: कस्मादसौ न प्रोक्ता ? सत्यम्, किन्तु ते लब्धितः सर्वेऽपि पर्याप्ता एव भवन्ति, अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तच्चिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्तरेण । अथ द्वीन्द्रियादिपदे अवगाहनामाह- तत्रौघिकद्वीन्द्रियाणाम् अपर्याप्तानां पर्याप्तानां चेति स्थानत्रये अवगाहना चिन्त्यते, एतेषु बादरत्वस्यैव सद्भावात् सूक्ष्मत्वाभावतो 10 न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादि शङ्खादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामवगन्तव्या, एवं चतुरिन्द्रियेष्वपि, नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्वीपवर्तिनां भ्रमरादीनाम् । ___ अत्र पञ्चेन्द्रियतिर्यपदेऽवगाहनां निरूपयितुमाह - पंचेंदियतिरिक्ख15 जोणियाणमित्यादि । इहौघिकपञ्चेन्द्रियतिरश्चां प्रथममवगाहना चिन्त्यते- सा चोत्कृष्टा योजनसहस्रम्, जघन्यं तु पदं सर्वत्रामुलासङ्ख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयम्, एते च पञ्चेन्द्रियतिर्यञ्चो जलचर-स्थलचर-खचरभेदात् त्रिधा भवन्ति, तत्रौघिकजलचराणां प्रथममवगाहना निरूप्यते- साऽप्युत्कृष्टा योजनसहस्रम् १, ततस्तेषामेव सम्मूर्च्छजानां तावन्मानैव २, ततस्तेषामेवापर्याप्तत्वविशेषितानामुत्कृष्टा20 ऽप्यङ्गुलासङ्ख्येयभागमानैव ३, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामुत्कृष्टा योजनसहस्रम् ४, इतस्तेषामेव गर्भव्युत्क्रान्तिकानामुत्कर्षवती योजनसहस्रम् ५, अत एतेषामेवापर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यनुलासङ्ख्येयभाग: ६, ततोऽप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् ७, इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहना स्थानानि । अत्र च सर्वत्र योजनसहस्रमानं स्वयम्भूरमणमत्स्यानामवसेयम् । 25 इदानीं स्थलचरेषु निरूप्यते- तेऽपि चतुष्पदोर:परिसर्प-भुजपरिसर्पभेदात् त्रिविधा Page #104 -------------------------------------------------------------------------- ________________ ३९४ अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] भवन्ति, अत आदावौघिकचतुष्पदस्थलचराणामुच्यते- सा चोत्कृष्टपदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षड्गव्यूतप्रमाणा निश्चेतव्या १, ततस्तेषामेव सम्मूर्च्छजत्वविशेषितानां सा गव्यूतपृथक्त्वम् २, ततोऽपर्याप्तानामुत्कृष्टाऽप्यगुलासङ्ख्येयभाग: ३, पर्याप्तानां गव्यूतपृथक्त्वम् ४, तेषामेव गर्भजानां गव्यूतषट्कम् ५, तेषामेवापर्याप्तानामङ्गुलासङ्ख्येयभाग: ६, पर्याप्तानां षड् गव्यूतानि ७, इति 5 चतुष्पदस्थलचरपञ्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि । ___साम्प्रतं विषधराधुर:परिसर्पस्थलचरपञ्चेन्द्रियतिर्यक्ष्ववगाहना प्रोच्यतेतत्रौघिकोर:परिसर्पाणां बहिर्वीपवर्तिगर्भजसोनाश्रित्योत्कृष्टा योजनसहस्रम् १, सम्मूर्च्छनजानां योजनपृथक्त्वम् २, तेषामप्यपर्याप्तानां अङ्गुलासङ्ख्येयभाग: ३, पर्याप्तानां योजनपृथक्त्वम् ४, गर्भजानां सर्पाणां योजनसहस्रम् ५, अपर्याप्तानामगुलासङ्ख्येयभाग: 10 ६, पर्याप्तानां योजनसहस्रम् ७, इत्युर:परिसर्पेषु सप्त स्थानानि । एवं भुजपरिसपेष्वपि गोधा-नकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेष्वाद्यपदे १ सामान्यगर्भजपदे २ पर्याप्तगर्भजपदे च ३ गव्यूतपृथक्त्वम्, सामान्यसम्मूर्च्छनजपदे ४, पर्याप्तसम्मूर्छनजपदे ५ च धनु:पृथक्त्वम्, शेषपदद्वयेऽमुलासङ्ख्येयभाग:६-७, तदेवं स्थलचरेषु त्रिविधेष्वप्यवगाहना चिन्तिता। 15 एवं खचरेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्रापर्याप्तसम्मूछेजाऽपर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकम् अङ्गुलासङ्ख्येयभाग:, शेषेषु पञ्चसु स्थानेषु धनुःपृथक्त्वम्, तदेवं षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चामवगाहनां निरूप्य सङ्ग्रहं कुर्वन्नाह- एत्थ संगहणिगाहाओ भवंति, तंजहा जोअणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दुण्हं तु धणुपुहत्तं समुच्छिम होइ उच्चत्तं ॥१॥ सम्मूर्च्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परत:, सम्मूञ्जेजचतुष्पदानां तु गव्यूतपृथक्त्वमेव, सम्मूर्च्छजोर:परिसर्पाणां योजनपृथक्त्वमेव, सम्मूर्च्छजभुजपरिसर्प-खचरलक्षणयोर्द्वयोः प्रत्येकं धनुःपृथक्त्वमेवेति । तदेवं सम्मूञ्जेजविषय: सङ्ग्रहः कृतः । अथ गर्भजविषयं तं कुर्वन्नाह 20 25 Page #105 -------------------------------------------------------------------------- ________________ ३९५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् जोअणसहस्स छग्गाउआई तत्तो य जोअणसहस्सं । गाउयपुहत्त भुयगे पक्खीसु भवे धणुपुहत्तं ॥१॥ __ गर्भजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव, गर्भजचतुष्पदानां षडेव गव्यूतानि, गर्भजोर:परिसर्पाणां योजनसहस्रम्, गर्भजभुजगानां 5 गव्यूतपृथक्त्वम्, गर्भजपक्षिणां धनुःपृथक्त्वमिति । इदं गाथाद्वयं क्वचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वाच्च लिखितम् । __ अथ मनुष्याणामवगाहना प्रोच्यते - तत्रौघिकपदे देवकुर्वादिमनुष्याणामुत्कृष्टा त्रीणि गव्यूतानि १, वात-पित्त-शुक्र-शोणितादिषु सम्मूर्छितमनुष्याणामुत्कर्षतो ऽप्यङ्गुलासङ्ख्येयभाग एव, ते ह्येतावदवगाहनायामेव वर्तमाना अपर्याप्ता एव म्रियन्ते, 10 अत एव पर्याप्तापर्याप्तचिन्ताऽप्यत्र न कृता, अपर्याप्तत्वादेवैषामिति २ । एवं सामान्यतो गर्भजानां ततोऽपर्याप्तानां पर्याप्तानां च भावना कार्या । तदेवं पञ्चसु स्थानेषु मनुष्याणामवगाहना प्रोक्ता । . ___व्यन्तर-ज्योतिष्काणामसुरकुमारवद्भावनीया । वैमानिकानामपि तथैव, नवरं सौधर्मेशानयोरुत्कृष्टा भवधारणीयशरीरावगाहना सप्तहस्ता, सनत्कुमार-माहेन्द्रयोः षट्, 15 ब्रह्मलोक-लान्तकयो: पञ्च, महाशुक्र-सहस्रारयोश्चत्वारः, आनत-प्राणता-ऽऽरणाऽच्युतेषु त्रयः । ग्रैवेयकेषु द्वौ, उत्तरवैक्रि या तु न वाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावाद्, एवमुत्तरत्रापि । अनुत्तरविमानेषु त्वेको हस्तः । तदेवमेषावगाहना सर्वाऽप्युत्सेधाङ्गुलेन मीयते । एतच्च सूची-प्रतर-घनभेदात् त्रिविधमात्माङ्गुलवद् भावनीयम् । उक्तमुत्सेधाङ्गुलम् । 20 सू० ३५८] से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अद्धंगुलं, तं सहस्सगुणं पमाणंगुलं भवति । Page #106 -------------------------------------------------------------------------- ________________ ३९६ अनुयोगद्वारसूत्रम् [ सू० ३५८-३६२] [सू० ३५९] एतेणं अंगुलप्पमाणेणं छ अंगुलाई पादो, दो पायादुवालस अंगुलाई विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साई गाउयं, चत्तारि गाउयाई जोयणं। सू० ३६०] एतेणं पमाणंगुलेणं किं पओयणं? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं निरयाणं 5 निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पन्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम-विक्खंभ-उच्चत्तोव्वेह-परिक्खेवा ___ 10 मविजंति । [सू० ३६१] से समासओ तिविहे पण्णत्ते । तंजहा-सेढीअंगुले पयरंगुले घणंगुले। असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पतरं, पतरं सेढीए गुणितं लोगो, संखेजएणं लोगो गुणितो संखेजा लोगा, असंखेजएणं लोगो गुणिओ असंखेजा लोगा। [सू० ३६२] एतेसि णं सेढीअंगुल-पयरंगुल-घणंगुलाणं कतरे 15 कतरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सेढिअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सेतं पमाणंगुले । सेतं विभागनिप्पण्णे । सेतं खेत्तप्पमाणे। [चू० ३५८-३६२] इयाणिं पमाणंगुलं - एगमेगस्स णं इत्यादि । अण्णोण्णकालुप्पण्णाण वि चक्कीणं कागणिरयणस्स अवट्ठितेगप्पमाणदंसणत्ततो 20 एगमेगग्गहणं । सुवनप्रमाणं इमं- मधुरतिणफला चउरो एगो सेतसरिसवो, ते सोलस सरिसवा धन्नमासफलं एगं, दो धन्नमासफला एगा गुंजा, पंच गुंजातो एगो कम्ममासगो, सोलस कम्ममासगा सुवण्णो, अट्ठसोवण्णियं काकणीरयणं । एतं सुवण्णप्रमाणं जं Page #107 -------------------------------------------------------------------------- ________________ ३९७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् भरहकाले मधुरतिणफलादिप्पमाणं ततो आणेतव्वं, जतो सव्वचक्कवट्टीणं काकणीरयणं एगप्पमाणं ति । अंसि त्ति वा कोडि त्ति वा एगहुँ । तस्स विक्खंभो त्ति वित्थारो, तस्स त समचतुरंसभावत्तणतो सव्वकोडीण य आयाम-विक्खंभभावत्तणतो विक्खंभो चेव भणितो, ण दोसो । तं च उस्सेहंगुलं वीरस्स अद्धंगुलं ति । कहं?, 5 उच्यते - जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलुम्विद्धो, उस्सेहतो पुण सतमट्टसर्ट भवति, अतो दो उस्सेहंगुला वीरस्स आतंगुलं, एवं वीरस्स आयंगुलातो अद्धे उस्सेहंगुलं दिढं । जेसिं पुण वीरो आयंगुलेण अद्रुत्तरमंगुलसतं तेसिं वीरस्स आयंगुले एगमुस्सेहंगुलं उस्सेहंगुलस्स य पंच णवभागा भवंति १२ । जेसिं पुण वीरो आयंगुलेण वीसुत्तरमंगुलसयं तेसिं वीरस्स आयंगुले एगमुस्सेधंगुलं उस्सेधंगुलस्स 10 य दो पंचभागा भवंति. १२ । एवमेतं सव्वं तेरासियकरणेण दट्ठव्वं । तं चेव उस्सेहंगुलं सहस्सगुणं पमाणंगुलं भवति । कधं ?, उच्यते - भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपादं धणुयं, उस्सेहंगुलमाणेण पंच *धणुसता । जति सपादेण धणुणा पंच* धणुसते लभामि तो एगेण धणुणा किं लभिस्सामि ? आगतं चत्तारि धणुसताणि सेढीए । एवं सव्वे अंगुलजोयणादयो दट्ठव्वा। एगम्मि सेढिप्पमाणंगुले 15 चउरो उस्सेहंगुलसता भवंति, तं च पमाणंगुलं उस्सेहंगुलबाहल्लं अड्डातियंगुलवित्थडं । जे ते सेढीए चतुरो सता लद्धा ते अड्डायियंगुलगुणिता सहस्समुस्सेहंगुलाण, तं एवं सहस्सगुणं भवति । जे य पमाणंगुलातो पुढवादिप्पमाणा आणिज्जंति ते पमाणंगुलविक्खंभेणं आणेतव्वा, ण सूइयंगुलेण । रयणकंडाइया कंडा। भवणप्पत्थडा णिरयपत्थडंतरे । सेसं कंठं । 20 हा० ३५८-३६२] से किं तं पमाणंगुले ? पमाणंगुले, एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिन इति, अत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणम्, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम्, षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्त्तिग्रहामति । अष्टसौवर्णिकं काकणिरत्नम् । सुवर्णमानं तु चत्तारि मधुरतणफला एगो सेयसरिसवो, सोल सरिसवा एगंधण्णमासफलं. १.आह चाऽनुयोगद्वारचूर्णिकृत् - 'वीरो आएसंतरओ आयंगुलेण चुलसीइ अंगुलमुविद्धो, उस्सेहंगुलओ सयमट्टसहि हवइ त्ति" इति बृहत्संग्रहणीटीकायां मलयगिरिसूरिविरचितायाम्, गा० ३५० ।। २. ** एतदन्तर्गत: पाठो जे२ विना नास्ति। Page #108 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३५८-३६२] ३९८ दो धण्णमासफलाइं गुंजा, पंच गुंजाओ एगो कम्ममासगो, सोलस कम्ममासगा एगो सुवण्णो । एते य मधुरतणफलादिगा भरहकालभाविणो घेप्पंते, जतो सव्वचक्कवट्टीणं तुल्लमेव कागणिरयणं ति । षट्तलं द्वादशाश्रि अष्टकर्णिकम् अधिकरणिसंस्थानसंस्थितं प्रज्ञप्तम्, तत्र तलानि मध्यगण्डानि, अभ्य: कोटय:, कर्णिकाः कोणविभागा:, अधिकरणिः सुवर्णकारोपकरणं प्रतीतमेव । तस्य काकणिरत्नस्य 5 एकैका कोटि: उच्छ्रयाङ्गुलप्रमाणविष्कम्भा, कोटिविभागः विष्कम्भो वित्थारो, तस्स य समचतुरस्सभावत्तणओ सव्वकोडीण तुल्लायामविष्कंभगहणं, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गुलम्, कहं ? जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलमुव्विद्धो, उस्सेहओ पुण सतमठ्ठसह्र भण्णति, अतो दो उस्सेहंगुला वीरस्स आयंगुलं, एवं वीरस्स आयंगुलातो अद्धे उस्सेहंगुलं दिढं । जेसिं पुण वीरो 10 आयंगुलेण अद्दुत्तरमंगुलसतं तेसिं वीरस्स आयंगुलेण एगमुस्सेहंगुलं उस्सेहंगुलस्स य पंच नव भागा भवंति १२ । जेसिं पुण वीरो आयंगुलेण वीसुत्तरमंगुलसतं तेसिं वीरस्स आयंगुले एगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति १२ । एवमेतं सव्वं तेरासियकरणेण दट्ठव्वं । तद् उच्छ्याङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलमुच्यते । कधं ? भण्णति- भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपायं धणुयं, उस्सेहंगुलमाणेण 15 पंच धणुसया, जइ सपाएण धणुणा पंच धणुसए लभामि तो एगेण धणुणा किं लभिस्सामि ? आगतं चत्तारि धणुसताणि सेढीए, एवं सव्वे अंगुल-जोयणादयो दट्ठव्वा, एगम्मि सेढिपमाणंगुले चउरो उस्सेहगुलसता भवंति । तं च पमाणं गुलं उस्सेहंगुलबाहल्लं अड्डाइयंगुलवित्थडं, जेण सेढीए लद्धा ते अड्डाइयंगुलगुणिया सहस्सं उस्सेहंगुलाणं, तं एवं सहस्सगुणितं भवति । जे य प्पमाणंगुलाओ पुढवादिपमाणा 20 आणिज्जति ते पमाणंगुलविक्खंभेणं आणेतव्वा, ण सूइअंगुलेणं । शेषं सुगमं यावत् तदेतत् क्षेत्रप्रमाणमिति । नवरं काण्डानि रत्नकाण्डादीनि । भवनप्रस्तटा [नरकप्रस्तटान्तरे। टङ्का: छिन्नटङ्कानि । रत्नकूटादय: कूटाः। शैला: मुण्डपर्वताः । शिखरवन्त: शिखरिणः । प्राग्भारा: ईषदवनता इति । १. मध्यगांडानि प्र० ॥ २. “जेते सेढीए चतुरो सता लद्धा ते” इति चूर्णी पाठः ॥ Page #109 -------------------------------------------------------------------------- ________________ ३९९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [हे० ३५८-३६२] अथ प्रमाणाङ्गुलं विवक्षुराह - से किं तं पमाणंगुले इत्यादि । सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं प्रमाणाङ्गुलम्, अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमगुलं प्रमाणागुलम्, नात: परं बृहत्तरमङ्गुलमस्तीति भावः । यदिवा समस्तलोकव्यवहार-राज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले 5 तावद् युगादिदेवो भरतो वा तस्यागुलं प्रमाणाङ्गुलम् । एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यस्तद्वारेण निरूपयितुमाहएगमेगस्स णं रण्णो इत्यादि, एकैकस्य राज्ञ: चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम्, तस्यैकैका कोटिरुत्सेधागुलविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गुलम्, तत्सहस्रगुणं प्रमाणाङ्गुलं भवतीति समुदायार्थः । 10 तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् । निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम् । दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्ताँश्चतुरोऽपि चक्रेण वर्तयति पालयतीति चतुरन्तचक्रवर्ती, तस्य, परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः । चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले 15 एका गुञ्जा, पञ्च गुञ्जा एकः कर्ममाषकः, षोडश कर्ममाषका एक: सुवर्णः, एतैरष्टभिः काकणीरत्नं निष्पद्यते । एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे तूर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामम्रीणां भावात् द्वादश अम्रयः 20 कोटयो यत्र तद् द्वादशासिकम्, कर्णिका: कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकम्, अधिकरणिः सुवर्णकारोपकरणम्, तत्संस्थानेन संस्थितं तत्सदृशाकारम्, समचतुरस्रमिति यावत्, प्रज्ञप्तं प्ररूपितम् । तस्य काकणीरत्नस्यैकैका कोटिरुच्छ्याङ्गुलप्रमाणविष्कम्भा, द्वादशाप्यस्रय एकैकस्य उत्सेधाङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गुलप्रमाण इत्युक्तं 25 भवति, यैव च कोटिरू/कृता आयामं प्रतिपद्यते सैव तिर्यग् व्यवस्थापिता विष्कम्भभाग् Page #110 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ३५८ - ३६२] भवतीत्यायाम-विष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम्, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति । तदेवं सर्वत उत्सेधाङ्गुलप्रमाणमिदं सिद्धम् । यच्चान्यत्र चउरंगुलप्पमाणा सुवण्णवरकागणी नेया [ बृहत्सं० ३०२ ] इति श्रूयते तन्मतान्तरं संभाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्यार्द्धाङ्गुलम् । 5 कथमिदम् ? उच्यते- श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाङ्गुलमानत्वादष्टषष्ट्यधिकशताङ्गुलमानो भगवानुत्सेधाङ्गुलेन सिद्धो भवति, स एव चात्माङ्गुलेन मतान्तरमाश्रित्य स्वहस्तेन ५ " सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यङ्गुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधाङ्गुलं श्रीमन्महावीरात्माङ्गुलापेक्षया अर्द्धाङ्गुलमेव भवति, येषां तु मतेन 10 भगवानात्मानुलेनाष्टोत्तरशताङ्गुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात् तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य च पञ्च नवभागा भवन्ति १ अष्टषष्ट्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन तु भगवान् विंशत्यधिकम गुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य च द्वौ पञ्चभागौ भवतः १ अष्टषष्ट्यधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात् । तदेवमिहाद्यमतमपेक्ष्यै कमुत्सेधाङ्गुलं भगवदात्माङ्गुलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्रयाङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, कथमिदमवसीयते? उच्यते- भरतश्चक्रवर्ती प्रमाणागुलेनात्मागुलेन च किल विंशं शतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात् । 20 उत्सेधाङ्गुलेन तु पञ्चधनुः शतमानत्वात् प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावाद् अष्टचत्वारिंशत् सहस्राण्यङ्गुलानां संपद्यन्ते, अतः सामर्थ्यादेकस्मिन् प्रमाणागुले चत्वारि शतान्युत्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात् । यद्येवमुत्सेधाङ्गलात् प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुणमुक्तम् ? सत्यम्, किन्तु प्रमाणागुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं 25 ४०० 15 Page #111 -------------------------------------------------------------------------- ________________ ४०१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल• हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गुलाच्चतुःशतगुणमेव भवति, यदा त्वर्धतृतीयोत्सेधाङ्गुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदा अङ्गुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते । इदमुक्तं भवति - अर्द्धतृतीयाङ्गुलविष्कम्भे 5. प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अगुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भस्त्वर्द्धाङ्गुलम्, ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाण : संपद्यते, तथा सत्यङ्गुलशतद्वयदीर्घा अगुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुलसहस्रदीर्घा अगुलविष्कम्भा प्रमाणागुलस्य सूचिः 10 सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधागुलात् तत् सहस्रगुणमुक्तम्, वस्तुतस्तु चतुः शतगुणमेव, अत एव पृथ्वी - पर्वत - विमानादिमानान्यनेनैव चतुः शतगुणेन अर्द्धतृतीयाङ्गुललक्षणस्वविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अङ्गुलविष्कम्भया सूच्येति । शेषं भावितार्थं यावत् पुढवीणं ति रत्नप्रभादीनाम्, कंडाणं ति रत्नकाण्डादीनाम्, पातालाणं ति पातालकलशानाम् भवणाणं ति भवनपत्यावासादीनां 15 भवणपत्थडाणं ति भवनप्रस्तटा नरकप्रस्तटान्तरे, तेषाम्, निरयाणं ति नरकावासानाम्, निरयावलियाणं ति नरकावासपङ्क्तीनाम्, निरयपत्थडाणं ति तेरेक्कारस नव सत्त पंच तिन्निय तहेव एक्को य [ बृहत्संग्रहणी० २५३ ] इत्यादिना प्रतिपादितानां नरकप्रस्तटानाम्, शेषं प्रतीतम्, नवरं टंकाणं ति छिन्नटङ्कानाम्, कूडाणं ति रत्नकूटादीनाम्, सेलाणं ति मुण्डपर्वतानाम्, सिहरीणं ति पर्वतानामेव शिखरवताम्, 20 पब्भाराणं ति तेषामेवेषन्नतानाम्, वेलाणं ति जलधिवेलाविषयभूमीनाम्, उद्वेधो भूमिमध्येऽवगाहः, तदेवम् अंगुल विहत्थि रयणीत्यादिगाथोपन्यस्तान्यङ्गुलादीनि योजनावसानानि पदानि व्याख्यातानि । साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह असंखेज्जाओ जोयणकोडाकोडीओ सेढि त्ति अनन्तरनिर्णीतप्रमाणाङ्गुलेन यद्योजनं तेन 25 योजनेनासङ्ख्येया योजनकोटीकोटयः संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणिर्भवति । - Page #112 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ३५८-३६२] , 7 कथं पुनर्लोकः संवर्त्य समचतुरस्रीक्रियते ? उच्यते इह स्वरूपतो लोकस्तावच्चतुर्दशरज्जूच्छ्रितः, अधस्ताद्देशोनसप्तरज्जुविस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तृतः, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः उपरि तु लोकान्ते एकरज्जुविष्कम्भः, शेषस्थानेषु क्वचित् कोऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम् । एवं स्थितोऽसौ 5 लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते । तथाहि रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वर्त्यधोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्णं क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्ज्वसङ्ख्येयभागविष्कम्भं सातिरेकसप्तरज्जूच्छ्रितं गृहीत्वा त्रसनाडिकाया एवोत्तरपार्श्वे विपरीतं सङ्घात्यते, अधस्तनं भागमुपरि कृत्वा उपरितनं चाधः समानीय संयोज्यत इत्यर्थः एवं च कृते अधोवर्तिलोकस्यार्द्धं देशोनरज्जुचतुष्टयविस्तीर्णं 10 सातिरेकसप्तरज्जूच्छ्रितं बाहल्यतोऽपि अधः क्वचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते । इदानीमुपरितनलोकार्द्धं संवर्त्यते तत्रापि रज्जुविस्तरायास्त्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपे अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छ्रिते बुद्ध्या गृहीत्वा तस्या 15 एवोत्तरपार्श्वे पूवोक्तस्वरूपेण वैपरीत्येन सङ्घात्येते, एवं च कृते उपरितनं लोकस्यार्द्धं द्वाभ्यामङ्गुलसहस्रभागाभ्यामधिकं रज्जुत्रयविष्कम्भम् । इह चतुर्णां खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहस्रभागः, एकदिग्वर्तित्वादेव, अपराभ्यामपि द्वाभ्यामित्थमेवेत्यतस्तद्वयाधिकत्वमुक्तं देशोनसप्तरज्जू च्छ्रितम्, बाहल्यतस्तु ब्रह्मलोकमध्ये 20 पञ्चरज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वं गृहीत्वा आधस्त्यसंवर्तितलोकार्द्धस्योत्तरपार्श्वे संघात्यते, एवं च योजिते आधस्त्यखण्डस्योच्छ्रये यदितरोच्छ्रयादधिकं तत् खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्द्धवायतं संघात्यते, एवं च सातिरेकाः पञ्च रज्जव: क्वचिद्बाहल्यं सिद्ध्यति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत 25 - ४०२ Page #113 -------------------------------------------------------------------------- ________________ ४०३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् उपरितनखण्डबाहल्याद्देशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानबाहल्यादर्द्धं गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत् सर्वमप्येतच्चतुरस्रीकृतनभः खण्डं कियत्यपि प्रदेशे रज्ज्वसङ्ख्येयभागाधिकाः षट् रज्जवो भवन्ति, व्यवहारतस्तु सर्वं सप्तरज्जुबाहल्यमिदमुच्यते, व्यवहारनयो हि किञ्चिन्न्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, 5 देशतोऽपि च दृष्टं बाहल्यादिधर्मं परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भाव:, अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्या, आयाम - विष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणमिदं जातम्, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जुप्रमाणता दृश्या, तदेवं व्यवहारस्यमतेनायाम-विष्कम्भ-बाहल्यैः प्रत्येकं सप्तरज्जुप्रमाणो घनो जात:, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं 10 भावनीयम्, सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेण्याः सामान्येन ग्रहणं तत्र सर्वत्रस्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा सा ग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण व बोद्धव्यः । तदियं सप्तरज्ज्वायामत्वात् प्रमाणागुलतोऽसङ्ख्येययोजनकोटीकोट्यायता एकप्रादेशिकी श्रेणिः । सा च तयैव गुणिता प्रतरः । सोऽपि यथोक्तश्रेण्या गुणतो लोकः। अयमपि सङ्ख्येयेन राशिना गुणितः सङ्ख्येया लोका:, असङ्ख्येयेन तु राशिना 15 समाहतोऽसङ्ख्येया लोकाः, अनन्तैश्च लोकैरलोकः । नन्वङ्गुलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता अलोकेन तु न किञ्चित् प्रमीयते इति कथं प्रमाणता ? उच्यते - यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात् । तदेवम् अंगुल विहत्थि रयणीत्यादि गाथा व्याख्याता । समाप्तं च क्षेत्रप्रमाणमिति । 20 [सू० ३६३] से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पण्णत्ते । तंजहा - पदेसनिप्पण्णे य विभागनिप्पण्णे य । [सू० ३६४] से किं तं पदेसनिप्पण्णे ? पदेसनिप्पण्णे एगसमयद्वितीए दुसमयद्वितीए तिसमयद्वितीए जाव असंखेज्जसमयट्टिईए । सेतं Page #114 -------------------------------------------------------------------------- ________________ ४०४ अनुयोगद्वारसूत्रम् [ सू० ३६३-३६७] पदेसनिप्पण्णे। सू० ३६५] से किं तं विभागनिप्पण्णे ? विभागनिप्पण्णे - समया-ऽऽवलिय-मुहुत्ता दिवस-अहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया सागर-ओसप्पि-परिअट्टा ॥१०३॥ [सू० ३६६] से किं तं समए ? समयस्स णं परूवणं करिस्सामि-5 से जहाणामएँ तुण्णागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपाणि-पाय-पास-पिटुंतरोरुपरिणते तलजमलजुयलपरिघणिभबाहू चम्मेदृग-दुहण-मुट्ठियसमाहयनिचियगत्तकाये लंघणपवण-जइणवायामसमत्थे उरस्सबलसमण्णागए छेए दक्खे पत्तटे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतिं पडसाडियं वा पट्टसाडियं 10 वा गहाय सयराहं हत्थमेत्तं ओसारेज्जा । तत्थ चोयए पण्णवयं एवं वयासी-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सँयराहं हत्थमेत्ते ओसारिए से समए भवइ ? नो इणमट्टे समढे । कम्हा ? जम्हा संखेजाणं तंतूणं समुदयसमितिसमागमेणं पडसाडिया निप्पंजइ, उँवरिल्लम्मि तंतुम्मि अच्छिण्णे हेट्ठिल्ले तंतू ण 15 छिज्जइ, अण्णम्मि कोले उवरिल्ले तंतू छिजइ अण्णम्मि काले हिडिल्ले तंतू छिजति, तम्हा से समए न भवति । एवं वयंतं पण्णवगं चोयए एवं वयासि-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिल्ले तंतू छिण्णे से समए ? ण भवति । कम्हा ? जम्हा संखेजाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, 20 उवरिल्ले पम्हम्मि अच्छिण्णे हेडिल्ले पम्हे न छिजति, अण्णम्मि काले उवरिल्ले पम्हे छिजति अण्णम्मि काले हेढिल्ले पम्हे छिजति, तम्हा से समए ण भवति । एवं वदंतं पण्णवगं चोयए एवं वदासि-जेणं कालेणं Page #115 -------------------------------------------------------------------------- ________________ ४०५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तेणं तुण्णागदारएणं तस्स तंतुस्स उवरिल्ले पम्हे छिण्णे से समए ? ण भवति । कम्हा ? जम्हा अणंताणं संघाताणं समुदयसमितिसमागमेणं एगे पम्हे णिप्फजइ, उवरिल्ले संघाते अविसंघातिए हेडिल्ले संघाते ण विसंघाडिजति, अण्णम्मि काले उवरिल्ले संघाए विसंघातिजइ अण्णम्मि 5 काले हेडिल्ले संघाए विसंघादिजइ, तम्हा से समए ण भवति । एत्तो वि णं सुहुमतराए समए पण्णत्ते समणाउसो !। [सू० ३६७] असंखेजाणं समयाणं समुदयसमितिसमागमेणं सा एगा औवलियं त्ति पवुच्चइ । संखेजाओ आवलियाओ ऊसासो । संखेजाओ आवलियाओ नीसासो । 10 हट्ठस्स अणवगल्लस्स निरुवकिट्ठस्स जंतुणो । एगे ऊसास-नीसासे एस पाणु त्ति वुच्चति ॥१०४॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिए ॥१०५॥ तिण्णि सहस्सा सत्त य संयाणि तेहत्तरं च उस्सासा । एस मुहुत्तो भणिओ सव्वेहि अणंतनाणीहिं ॥१०६॥ एतेणं मुहत्तपमाणेणं तीसं मुहुत्ता अहोरत्ते, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्णि उऊ अयणं, दो अयणाई संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, दस वाससताई वाससहस्सं, सयं वाससहस्साणं वाससतसहस्सं, चउरासीई 20 वाससयसहस्साइं से एगे पुव्वंगे, चउरासीतिं पुव्वंगसतसहस्साइं से एगे पुव्वे, चउरासीइं पुव्वसयसहस्साइं से एगे तुडियंगे, चउरासीई तुडियंगसयसहस्साइं से एगे तुडिए, चउरासीइं तुडियसयसहस्साइं से एगे अडडंगे, चउरासीई अडडंगसयसहस्साइं से एगे अडडे, चउरासीई ज Page #116 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६३-३६७] ४०६ अडडसयसहस्साइं से एगे अववंगे, चउरासीइं अववंगसयसहस्साइं से एगे अववे, चउरासीति अववसतसहस्साई से एगे हुहुयंगे, चउरासीइं हूहुयंगसतसहस्साइं से एगे हुहुए, एवं उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया, चउरासीतिं चूलियासतसहस्साइं से एगे 5 सीसपहेलियंगे, चउरासीतिं सीसपहेलियंगसतसहस्साइं सा एगा सीसपहेलिया। एताव ताव गणिए, एयावए चेव गणियस्स विसए, अतो परं ओवमिएँ। चू० ३६३-३६७] से किं तं कालप्पमाणे इत्यादि । प्रदेश इति कालप्रदेश:, स च समय:, तेसिं पमाणं पदेसणिप्फन्नं कालप्पमाणं भण्णति एगसमयठिइयादिकं। 10 विविधो विसिट्ठो वा भंगो विभंगो त्ति विकप्पो तस्स प्पमाणं विभंगणिप्फण्णं कालप्पमाणं भवति, तं च समया-ऽऽवलिकादिकं । जतो सव्वे कालप्पमाणा समयादिया अतो समयपरूवणं करेति - से किं तं समये इत्यादि । यद् द्रव्यं वर्णादिगुणोपचितं अभिनवं च तत् तरुणं। बलं सामर्थ्य यस्यास्ति स भवति बलवं । यौवनस्थ: युगवं । यौवनस्थोऽहमित्यात्मानं 15 मन्यते यः स भवति जुवाणे । सकराहं ति सकृत्, अहवा सकराहं ति संव्यवहारात् . युगपत् स्फालितेत्यर्थः, अथवा स पट: पट्टसाटको वा तेन तुन्नागदारकेण कराभ्यां हन्तीति पाटयति स्फालयतीत्यत: सकराहं भण्णति । परमाणूणमणंताणं परोप्परतो णेहगुणपडिबद्धाणं संघातो भण्णति । संघात: समितिः समागमा एते एगट्ठा। अहवा इमो विसेसो- तेसिं अणंताणं संघायाणं जो संजोगो सो समुदयो, जम्हा समुदिया 0 वि णो अण्णोण्णाणुगता तम्हा अण्णोण्णाणुगतोवदंसणत्थं समिती भण्णति, एगदव्वं पडुच्च स्वमानेन सव्वे परिणमंतीति समिती, ते एंगं एगदव्वणिव्वत्तिसमागमेणं पम्हं १. स्फालिते इत्यर्थः जे१ ॥ २. पटसा सं१ विना । पटशा जे२ ॥ ३. समिति समागमाः जे२। समितिसमागमाः सं१, सं३ । समितिसमागमा जे१ । समितिः समागमाः खं१ ॥ ४. एवं एग' जे२ विना ॥ Page #117 -------------------------------------------------------------------------- ________________ ४०७ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् णिव्वत्तयंति । समयस्स अतीव सुहुमत्तणतो जम्हा किरियाविसेसो से णत्थि कोई पसाधको तम्हा भण्णति- एत्तो सुहुमतराए समए त्ति । असंखेज्जसमया समुदयो, ते चेव आवलियप्पमाणअणुरूव त्ति समिती भण्णति, ते चेव आवलिववदेसपत्ता समागमो भण्णति, सेसं पूर्ववत् । थोवो 5 सत्तुस्सासो । सत्त थोवा य लवो, सत्तथोवेण गुणिते जाता अउणपंचासा | मुहुत्ते सत्तत्तरं लवा, अणपणा गुणिया जातं इमं - तिन्नि सहस्सा सत्त य सता तेवत्तरा ३७७३। अंतोमुहुत्तादिया जाव पुव्वकोडि त्ति, एताणि धर्मचरणकालं पडुच्च णरतिरियाण आउंपरिमाणकरणे उवयुज्जति । णारग-भवण-वंतराणं दसवरिससहस्सादि उवयुज्जति आउयचिंताए । तुडियादिया सीसपहेलियंता, एते प्रायसो पुव्वगते 10 जवितेसु आयुसेढीए उवयुज्जंति, अन्यत्र यदृच्छातः । एताव ताव गणितं अंकट्टवणाए, बितियवगारो सुहमुच्चारणत्थं भणितो । गणितज्ञानविषयोऽपि एतावानेव । अव एतावति एत्तिया अंकट्ठवणट्ठाणा, जाव य अंकट्ठवणट्ठाणा दिट्ठा ताव गणितज्ञानमपि दृष्टम्, तं च दुगादि सीसपहेलियंतं । [ हा० ३६३ - ३६७ ] से किं तं कालप्पमाणे ? कालप्पमाणे, 15 कालप्रमाणं द्विविधं प्रज्ञप्तम्, तद्यथा- प्रदेशनिष्पन्नं च विभागनिष्पन्नं च । तत्र प्रदेशनिष्पन्नं एकसमयस्थित्यादि यावदसङ्ख्येयसमयस्थिति, समयानां कालप्रदेशत्वादसङ्ख्येयसमयस्थितेश्चोर्द्धमसम्भवात् । विभागनिष्पन्नं तु समयादि, तथा चाह- समयाऽऽवलिय गाहा । कालविभागाः खल्वमी । समयादित्वाच्चैतेषामादौ समयनिरूपणा क्रियते, तथा चाह- से किं तं समए, प्राकृतशैल्याऽभिधेयवल्लिङ्ग20 वचनानि भवन्तीति च न्यायाद् अथ कोऽयं समय इति पृष्टः सन्नाह- समयस्य प्ररूपणां करिष्याम इति । तद्यथानाम तुन्नवायदारकः स्यात्, सूचिक इत्यर्थः, १. प्रतिषु पाठाः स्सासो । सत्त थोवा य लवो सत्तथोवेण सं३ । 'स्सासो थोवा य लवो सत्त सथोवेण जेर । स्सासो थोवा य लवो सत्त तस थोवेण सं३ जे२ विना । अत्र सत्त थोवा य लवे, सत्तथोवेण इति हारिभद्र्यां वृत्तौ पाठः । सोऽपि समीचीन एव ॥ २. तेहुत्तरा जे २ विना । तेहत्तरा सं३ ॥ ३. 'युजंति जेर ॥ ४. मकारस्यालाक्षणिकत्वात् सुखोच्चारणार्थमित्यर्थः ॥ Page #118 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६३-३६७] ४०८ तरुण: प्रवर्द्धमानवया:, आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ? न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, तस्य चाऽऽसन्नमृत्युत्वादेव विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भ इति । अन्ये तु वर्णादिगुणोपचितोऽभिन्नवयास्तरुण इति व्याचक्षते । बलं सामर्थ्यम्, तदस्यास्तीति बलवान् । युग: सुषमदुष्षमादिकाल:, स स्वेन भावेन न कालदोषतयाऽस्यास्तीति 5 युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरिति विशेषणम् । युवा वय:प्राप्त:, दारकाभिधानेऽपि तस्यानेकधाऽवस्थाभेदाद् विशिष्टवयोऽवस्थापरिग्रहार्थमिदमदुष्टमेव । अल्पातङ्कः, आतङ्को रोगः, अल्पशब्दोऽभाववचनः । स्थिराग्रहस्त: सुलेखकवत्, प्रकृतपटपाटनोपयोगित्वाच्च विशेषणाभिधानमस्योपपद्यत एव । दृढपाणि-पादपार्श्व-पृष्ठ्यन्तरोरुपरिणतः, सर्वाङ्गावयवैरुत्तमसंहनन इत्यर्थः । तलयमलयुगल- 10 परिघनिभबाहुः, परिघ: अर्गला, तन्निभबाहुस्तच्छायतदाकारबाहुः, व्यायतबाहुरिति गर्भार्थः । आगन्तुकोपकरणजं सामर्थ्यमाह-चर्मेष्टका-द्रुघन(ण)-मुष्टिसमाहतनिचितकाय इति । औरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इत्यर्थः । व्यायामवत्तां दर्शयति- लङ्घन-प्लवन-शीघ्रव्यायामसमर्थः, जै(जइ)नशब्दो शीघ्रवचन: । छेकः प्रयोगज्ञः। दक्षः शीघ्रकारी । प्राप्तार्थ: अधिगतकर्मनिष्ठां गतः, 15 प्राज्ञ इत्यन्ये । कुशल: आलोचितकारी। मेधावी सकृच्छ्रुत-दृष्टकर्मज्ञ: । निपुण: उपायारम्भकः । निपुणशिल्पोगत: सूक्ष्मशिल्पसमन्वितः। स इत्थम्भूत: एकां महतीं पटशाटिकां पट्टशाटिकां वा, श्लक्ष्णतरा पट्टशाटिकेति भेदेनाभिधानम्, गृहीत्वा सयराहमिति सकृद्, झटिति कृत्वेत्यर्थः, हस्तमात्रम् अपसारयेत् पाटयेदित्यर्थः । तत्र चोदकः शिष्य:, प्रज्ञापयतीति प्रज्ञापकः गुरुः, तमेवमुक्तवान्, किम् ? येन 20 कालेन तेन तुन्नवायदारकेण तस्या: पदृशाटिकायाः सकृद् हस्तमात्रम् अपसारितं पाटितमसौ समय इति ? । प्रज्ञापक आह- नायमर्थः समर्थः, नैतदेवमित्युक्तं भवति । कस्मात्? इति पृष्टः उपपत्तिमाह- यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववत्, पट्टशाटिका निष्पद्यते, तत्र च उवरिल्ले त्ति उपरितने तन्तौ अच्छिन्ने अविदारिते हेट्ठिल्ले त्ति अधस्तनस्तन्तुः न च्छिद्यते न 25 Page #119 -------------------------------------------------------------------------- ________________ ४०९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् विदार्यते, अन्यस्मिन् काले उपरितनस्तन्तुश्छिद्यते अन्यस्मिन् काले आधस्त्य:, तस्मादसौ समयो न भवति। एवं पक्ष्मसूत्रमपि भावनीयम् । नवरं पक्ष्म प्रतीतम्, सङ्घातस्त्वनन्तानां परमाणूनां विशिष्टैकपरिणामयोगः, तेषामनन्तानां सङ्घातानां संयोगः समुदयः, तेषां समुदयानां याऽन्योन्यानुगतिरसौ समितिः, 5 तासामेकद्रव्यनिर्वृत्तिसमागमेन पक्ष्म उपपद्यते, समयस्य चातोऽपि सूक्ष्मत्वात्, परमाणुव्यतिक्रान्तिलक्षणस्य चानभ्युपगमात्, पक्ष्मविदारणमात्रे समयानन्त्यप्रसङ्गात्, तेषामसङ्ख्येयासूत्सर्पिण्यवसर्पिणीष्वप्यभावाद्, आह- एत्तो णं सुहुमतराए समए पण्णत्ते समणाउसो ! । अत: सङ्घातविदारणकालात् सूक्ष्मतरः लघुतर: समय: प्रज्ञप्तो भगवता हे श्रमण ! आयुष्मन् ! इति शिष्यामन्त्रणम्। आह10 सङ्घातपरमाणवोऽपि नाऽक्रमेणैव सङ्घातमापद्यन्त इति युक्तिघटित एव परमाणुव्यतिक्रान्तिलक्षणकाल एकसमय इति, न, पाटकप्रयत्नस्याचिन्त्यशक्तियुक्तत्वाद् द्रागेवानन्त[सङ्घात विसङ्घातोपपत्तेः, तुल्यप्रस्थितानवरतप्रवृत्तगन्त्र(न्तृ)तुल्यकाले इष्टदेशप्राप्त्युपलब्धेः प्रयत्नविशेषसिद्धिरर्हद्वचनाच्च । उक्तं च आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयात्विसम्भवात् ॥२॥ उपपत्तिर्भवेद युक्तिर्या सद्भावप्रसाधिका । सा त्वन्वय-व्यतिरेकलक्षणा सूरिभिः स्मृता ॥३॥ [ 20 इति । निदर्शनं चेहोभयमपि, अलं विस्तरेण, गमनिकामात्रमेतत् । शेषं सूत्रसिद्धं यावत् हट्ठस्सेत्यादि, हृष्टस्य तुष्टस्य अनवकल्लस्य जरसा अपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य जन्तोः मनुष्यादे: एक उच्छ्वासनिश्वास एष: प्राण इत्युच्यते । सत्त पाणूणि सिलोगो निगदसिद्ध एव । उच्छ्वासमानेन मुहूर्तमाह तिण्णि सहस्सा गाहा । सत्तहिं उस्सासेहिं थोवो । सत्त थोवा य लवे, सत्तथोवेण 25 गुणिता जाया अउणपण्णासं । मुहुत्ते य सत्तहत्तरं लवा भवन्ति, ते अउणपण्णासाए 15 Page #120 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६३-३६७] ४१० गुणिता जहुत्तमाणं हवंति । शेषं निगदसिद्धं यावत् एतावता चेव गणितस्स विसए, तेण परं ओवमिते त्ति । णवरमेतस्स उवओगो इमो- अन्तोमुत्तादिया जाव पुव्वकोडि त्ति, एताणि धम्मचरणकालं पडुच्च नर-तिरियाण आउपरिमाणकरणे उवउज्जति । णारग-भवण-वंतराणं दसवाससहस्सादिया उवउज्जति आउयचिंताए । तुडियादिया सीसपहेलियंता, एते प्रायसो पुव्वगते जवितेसु आउसेढीए उवउज्जति त्ति । हे० ३६३-३६७] अथ कालप्रमाणमुच्यते - से किं तं कालप्पमाणे इत्यादि गतार्थमेव, नवरमिह प्रदेशा: कालस्य निर्विभागा भागा:, तैर्निष्पन्नं प्रदेशनिष्पन्नम्, तत्रैकसमयस्थितिक: परमाणु: स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नः, द्विसमयस्थितिकस्तु द्वाभ्याम्, एवं यावदसङ्खयेयसमयस्थितिकोऽसङ्ख्येयैः कालप्रदेशैर्निर्वृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति । प्रमाणता चेह प्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया। विभागनिष्पन्नं तु समयादि, तथा चाह- समयावलिय गाहा । एतां च गाथां स्वयमेव 10 विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थं तावदाह - से किं तमित्यादि, अथ कोऽयं समय इति पृष्टे सत्याह- समयस्य प्ररूपणां विस्तरवती व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपत: कथितोऽपि नासौ सम्यक् प्रतीतिपथमवतरतीति भावः। तदेवाह- से जहानामए इत्यादि, स कश्चित् यथानामको यत्प्रकारनामा, देवदत्तादिनामेत्यर्थः, तुण्णागदारए सूचिक इत्यर्थः, स्यात् भवेत्, य: किमित्याह- 15 तरुणादिविशेषणविशिष्टः पटसाटिकां पट्टसाटिकां वा गृहीत्वा सयराहं झटिति कृत्वा हस्तमात्रमपसारयेत् पाटयेदिति सण्टङ्कः, अथवा स इति पूर्ववत्, यथेत्युपप्रदर्शने, नामेति सम्भावनायाम्, ए इति वाक्यालङ्कारे, ततश्च स कश्चिदेव तावत् संभाव्यते तुण्णागदारको यस्तरुणादिविशेषण: स्यात् कदाचित् पटसाटिकां पट्टसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत् पाटयेदिति तथैव सम्बन्धः । तत्र तरुण: 20 प्रवर्द्धमानवयाः । आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ? नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः, अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते । बलं सामर्थ्यं तदस्यास्तीति बलवान् । युगं सुषमदुष्षमादिकाल:, सोऽदुष्टो निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि 25 Page #121 -------------------------------------------------------------------------- ________________ ४११ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सामर्थ्यविघ्नहेतुरितीत्थं विशेषणम् । जुवाणे त्ति युवा यौवनस्थ:, प्राप्तवया एष इत्येवम् अणति व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्ट वयोऽवस्थापरिग्रहार्थमेतद्विशेषणम् । अल्पशब्दोऽभाववचनः, अल्प आतङ्को रोगो यस्य स तथा, निरातङ्क इत्यर्थः । स्थिरः 5 प्रकृतपटं पाटयतोऽकम्पोऽग्रहस्तो हस्ताग्रं यस्य स तथा । दृढं पाणि-पादं यस्य पार्टी पृष्ठ्यन्तरे च ऊरू च परिणते परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः। तलयमलयुगलपरिघणिभबाहः, तलौ तालवृक्षौ, तयोर्यमलं समश्रेणीकं यद् युगलं द्वयं परिघश्च अर्गला तन्निभौ तत्सदृशौ दीर्घ-सरल पीनत्वादिना बाहू यस्य स तथा, आगन्तुकोपकरणजं सामर्थ्यमाह- चर्मेष्टका-द्रुघण10 मुष्टिकसमाहतनिचितगात्रकायः, चर्मेष्टकया द्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि निबिडीकृतानि गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव । औरस्यबलसमन्वागत आन्तरोत्साहवीर्ययुक्तः। व्यायामवत्तां दर्शयति- लङ्घनप्लवन-जवनव्यायामसमर्थः, जवनशब्द: शीघ्रवचनः। छेकः प्रयोगज्ञः । दक्ष: 15 शीघ्रकारी । प्राप्तार्थ: अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये । कुशल: आलोचितकारी । मेधावी सकृच्छ्रुत-दृष्टकर्मज्ञः । निपुण उपायारम्भकः। निपुणशिल्पोपगत: सूक्ष्मशिल्पसमन्वित: । एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानम् । स इत्थम्भूत एकां महती पटसाटिकां वा पट्टसाटिका वा, पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानम्, गृहीत्वा सयराहमिति सकृत्, 20 झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत् पाटयेदित्यर्थः । तत्रैवं स्थिते प्रेरक: शिष्यः प्रज्ञापयतीति प्रज्ञापको गुरुस्तमेवमवादीत्, किम् ? येन कालेन तेन तुण्णागदारकेण तस्या: पटसाटिकाया: वा पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं पाटितमसौ समयो भवति? प्रज्ञापक आह- नायमर्थः समर्थः, नैतदेवमित्युक्तं भवति । कस्मादिति पृष्ट उपपत्तिमाह- यस्मात् सङ्खयेयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था 25 वा सर्वेऽप्यमी समुदायवाचका:, पटसाटिका निष्पद्यते, तत्र च उवरिल्ले त्ति उपरितने Page #122 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ३६३ - ३६७ ] ४१२ तन्तौ अच्छिन्ने अविदारिते ट्ठिले त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत् - येन कालेन तेन तुन्नागदारकेण तस्या: पटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समयः किं भवतीति शेष: । अत्र प्रज्ञापक आह- न भवतीति, कस्मात् ? यस्मात् सङ्ख्येयानां पक्ष्मणां लोके 5 प्रतीतस्वरूपाणां समुदयेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति । एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयम्, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घात:, तेषामनन्तानां संघातानां यः समुदयः संयोगस्तेषां समुदयानां या अन्योन्यानुगतिरसौ समितिः, तासां समागमेन एकवस्तुनिर्वर्तनाय मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादय:, 10 तस्मादसावुपरितनैकपक्ष्मच्छेदनकालः समयो न भवति । कस्तर्हि समय इत्याह- एत्तो णमित्यादि, एतस्माद् उपरितनैकपक्ष्मच्छेदनकालात् सूक्ष्मतरः समयः प्रज्ञप्तो हे ! श्रमणायुष्मन्निति । I अत्राह- ननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते, ते च सङ्घाताः क्रमेण छिद्यन्ते, तर्ह्येकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ताः समया लगेयुः, एतच्चागमेन 15 सह विरुध्यते, तत्रासङ्ख्येयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तम्- असंखेज्जासु णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! असंखेज्जा । अणंतासु णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! अणंता [ ], तदेतत् कथम्, अत्रोच्यते - अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेदः संपद्यते, एवं ं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, अत एवम्भूताः स्थूलतरसङ्घाता एकस्मिन् पक्ष्मणि असङ्ख्या एव भवन्ति, तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशेषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात्, सूत्राणां च सूचामात्रत्वादिति । ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो 25 20 Page #123 -------------------------------------------------------------------------- ________________ ४१३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् एत्तो वि णं सुहुमतराए समए इति सामान्येनैवोक्तवानिति एकस्मादुपरितनपक्ष्मच्छे दनकालादसङ्ख्याततमोऽश: समय इति स्थितम् । युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्च नगरादिप्रस्थिता5 नवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहूनभ:प्रदेशान् विलच्याचिरेणैवेष्टदेशप्राप्तेर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिरेवेष्टदेशं प्राप्नुयात्, अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा [आवश्यकनि०३७] इत्यादिवचनादिति भावः । न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठैर्भाव्यम्, सर्वज्ञवचनप्रामाण्याद् । उक्तं च आगमश्चोपपत्तिश्च सम्पूर्णं विद्धि लक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥ आगमश्चाप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥२॥ उपपत्तिर्भवेद्युक्तिर्या सद्भावप्रसाधिका । 15 साऽन्वय-व्यतिरेकादिलक्षणा सूरिभिः कृता ॥३॥ [ ] इति । निदर्शितं चेहोभयमपीत्यलं विस्तरेण । शेषं गतार्थं यावत् हट्ठस्स गाहा, हृष्टस्य तुष्टस्य अनवकल्यस्य जरसा अपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य जन्तो: मनुष्यादेरेक उच्छ्वासयुक्तो नि:श्वास: उच्छ्वासनिःश्वासः, एष प्राण उच्यते, शोक-जरादिभिरस्वस्थस्य 20 जन्तोरुच्छ्वासनिःश्वासः त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो हृष्टादिविशेषणोपादानम् । सत्त पाणूणीत्यादि श्लोकः, सप्त प्राणा यथोक्तस्वरूपा: स एकः स्तोकः, सप्त स्तोका: स एको लवः, लवानां सप्तसप्तत्या यो निष्पद्यते एष मुहूर्तो व्याख्यातः । 25 साम्प्रतं सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्तमेवोच्छ्वाससङ्ख्यया HTTA Page #124 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४ ] विशेषतो निरूपयितुमाह- तिण्णि सहस्सा गाहा, अस्या भावार्थ:- सप्तभिरुच्छ्वासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, ततः सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लवे एकोनपञ्चाशदुच्छ्वासाः सिद्धाः, एकस्मिंश्च मुहूर्त्ते लवा: सप्तसप्ततिर्निर्णीताः, अत एकोनपञ्चाशत् सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छ्वासनिःश्वासमानं भवति, उच्छ्वासशब्दस्योपलक्षणत्वात् । अहोरात्रादयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषाः प्राक्कालानुपूर्व्यामेव निर्णीतार्था: । एताव ताव गणिए इत्यादि, एतावत् शीर्षप्रहेलिकापर्यन्तमेव तावद् गणितम्, एतावतामेव शीर्षप्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति, न परत इति भावः । एतावानेव च शीर्षप्रहेलिकाप्रमितराशिपर्यन्तो गणितस्य विषयः, गणितस्य प्रमेयमित्यर्थः । अतः 10 परं सर्वमौपमिकम् । [सू० ३६८] से किं तं ओवमिए ? ओवमिए दुविहे पण्णत्ते । तंजहा - पलिओमे य सागरोवमे य । [सू० ३७१] तत्थ णं जे से सहमे से ठप्पे । १ ४१४ [सू० ३६९] से किं तं पलिओवमे ? पलिओवमे तिविहे पण्णत्ते । तंजहा- उद्धारपलिओवमे य अद्धापलिओवमे य खेत्तपलिओवमे य । 15 [सू० ३७०] से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे दुविहे पण्णत्ते । जहा - सुहुमे य वावहारिए य । 5 [सू० ३७२] तत्थ णं जे से वावहारिए से जहानामए पल्ले सियाजोयणं आयाम - विक्खंभेणं, जोयणं उद्धं उच्चत्तेणं, तं तिगुणं सविसेसं 20 परिरएणं; से णं एगाहिय- बेहिय तेहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्पट्टे सन्निचिते भरिए वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेजा, नो पलिविद्धंसिज्जा, णो पूँइत्ताए Page #125 -------------------------------------------------------------------------- ________________ ४१५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् हव्वमागच्छेज्जा । तओ णं समए समए एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिते भवति, सेतं वावहारिए उद्धारपलिओवमे । एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिता। 5 तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं ॥१०७॥ [सू० ३७३] एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं किं पयोयणं? - एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं + णत्थि किंचि पओयणं, केवलं तु पण्णवणा पण्णविजति । सेतं वावहारिए उद्धारपलिओवमे। 10 [सू० ३७४] से किं तं सुहुमे उद्धारपलिओवमे ? उद्धारपलिओवमे से जहानामए पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं उर्ल्ड उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय-बेहियतेहिय० उक्कोसेणं सत्तरत्तपरूढाणं सम्मढे सन्निचिते भरिते वालग्गकोडीणं। तत्थ णं एगमेगे वालग्गे असंखेजाइं खंडाई कजति । ते णं वालग्गा 15 दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेजा, णो वाऊ हरेजा, णो कुच्छेज्जा, णो पलिविद्धंसेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा । तओ णं समए समए एगमेगं वालग्गं अवहाय जावतितेणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवति, सेतं 20 सुहुमे उद्धारपलिओवमे । एतेसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सुहुमस्स उद्धारसागरोवमस्स उ एगस्स भवे परीमाणं ॥१०८॥ Page #126 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४१६ [सू० ३७५] एएहिं सुहुमेहिं उद्धारपलिओवम - सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं उद्धारपलिओवम-सागरोवमेहिं दीव-समुद्दाणं उद्धारे घेप्पति । २४ [सू० ३७६ ] केवतिया णं भंते ! दीव-समुद्दा उद्धारेणं पन्नत्ता ? गो० ! जावइया णं अड्डाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया 5 एवतिया णं दीव - समुद्दा उद्धारेणं पण्णत्ता । सेतं सुहुमे उद्धारपलिओवमे । सेतं उद्धारपलिओवमे । [सू० ३७७] से किं तं अद्धापलिओवमे ? अद्धापलिओवमे दुविहे पण्णत्ते । जहा - सुहुमे य वावहारिए य । २६ [सू० ३७८] तत्थ णं जे से सहमे से ठप्पे । २७ २८ [सू० ३७९] तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया जोयणं आयाम - विक्खंभेणं, जोयणं उडुं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ले एगाहिय - बेहिय तेहिया जाव भरिये वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेज्जा, नो पूड़त्ताए हव्वमागच्छेज्जा । ततो 15 णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं I २९ ३१ से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवति, सेत्तं वावहारिए अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हविज्ज दसगुणिया । ३३ तं वावहारियस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ।। १०९ ।। 20 [सू० ३८०] एएहिं वावहारिएहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं जाव नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविज्जति । सेत्तं वावहारिए अद्धापलिओवमे । ३४ 10 Page #127 -------------------------------------------------------------------------- ________________ ४१७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरलिपति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सू० ३८१] से किं तं सुहुमे अद्धापलिओवमे ? अद्धापलिओवमे से जहानामते पल्ले सिया जोयणं आयाम-विक्खंभेणं, जोयणं उड़े उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहियतेहिय जाव भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेजाइं 5 खंडाई कजति । ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी डहेजा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेजा, नो पूइत्ताए हव्वमागच्छेज्जा । ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए 10 भवति । सेतं सुहमे अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥११०॥ [सू० ३८२] एएहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं अद्धापलिओवम-सागरोवमेहिं रतिय15 तिरियजोणिय-मणूस-देवाणं आउयाइं मविजंति । [सू० ३८३] [१] णेरइयाणं भंते ! केवतियं कालं ठिती पण्णता? गो० ! जहन्नेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई। [२] रयणप्पभापुढविणेरइयाणं भंते ! केवतियं कालं ठिती पं०? गो० ! जहन्नेणं दसवाससहस्साई उक्कोसेणं एक्कं सागरोवमं, 20 अपजत्तगरयणप्पभापुढविणेरइयाणं भंते ! केवतिकालं ठिती पं० ? गो०! जहन्नेणं अंतोमुहुत्तं उक्को० अंतो०, पजत्तग जाव जह० दसवाससहस्साई अंतोमुहुत्तूणाई, उक्कोसेणं सागरोवमं अंतोमुहुत्तूणं । ३ . Page #128 -------------------------------------------------------------------------- ________________ ४१८ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] [३] सक्करपभापुढविणेरइयाणं भंते ! केवतिकालं ठिती पं० ? गो० ! जहन्नेणं सागरोवमं उक्कोसेणं तिण्णि सागरोवमाइं । [४] एवं सेसपहासु वि पुच्छा भाणियव्वावालुयपभापुढविणेरइयाणं जह० तिण्णि सागरोवमाइं, उक्कोसेणं सत्त सागरोवमाई। पंकपभापुढविनेरइयाणं जह० सत्त सागरोवमाइं, उक्कोसेणं 5 दस सागरोवमाइं । धूमप्पभापुढविनेरइयाणं जह० दस सागरोवमाइं, उक्कोसेणं सत्तरस सागरोवमाइं। तमपुढविनेरइयाणं भंते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं सत्तरस सागरोवमा, उक्कोसेणं बावीसं सागरोवमाई। तमतमापुढविनेरइयाणं भते ! केवतिकालं ठिती पन्नत्ता? गो० ! जहन्नेणं बावीसं सागरोवमा, उक्कोसेणं तेत्तीसं सागरोवमाइं। 10 सू० ३८४] [१] असुरकुमाराणं भंते ! देवाणं केवतिकालं ठिती पं० ? गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं सातिरेगं सागरोवमं। असुरकुमारीणं भंते ! देवीणं केवतिकालं ठिती पं० ? गो० ! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं अद्धपंचमाइं पलिओवमाइं। [२] नागकुमाराणं जाव गो० ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं 15 देसूणाई दोण्णि पलिओवमाइं। नागकुमारीणं जाव गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूणं पलिओवमं । [३] एवं जहा णागकुमाराणं देवाणं देवीण य तहा जाव थणियकुमाराणं देवाणं देवीण य भाणियव्वं । [सू० ३८५] [१] पुढवीकाइयाणं भंते ! केवतिकालं ठिती पन्नत्ता? 20 गो० ! जहन्नेणं अंतोमुत्तं, उक्कोसेणं बावीसं वाससहस्सा । सुहुमपुढविकाइयाणं ओहियाणं अपजत्तयाणं पजत्तयाण य तिण्ह वि ४३ Page #129 -------------------------------------------------------------------------- ________________ ४१९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पुच्छा, गो० ! जहं० अंतोमुहुत्तं उक्कोसेण वि अंतोमुत्तं । बादरपुढविकाइयाणं पुच्छा, गो० ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्साइं। अपज्जत्तयबादरपुढविकाइयाणं पुच्छा, गो० ! जहण्णेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । पजत्तयबादरपुढविकाइयाणं 5 जाव गो० ! जहं० अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साइं अंतोमुहुत्तूणाई। [२] एवं सेसकाइयाणं पि पुच्छावयणं भाणियव्वं-आउकाइयाणं जाव गो० ! जहं० अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साई । सुहुमआउकाइयाणं ओहियाणं अपजत्तयाणं पज्जत्तयाणं तिण्ह वि 10 जहण्णेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । बादरआउकाइयाणं जाव गो० ! जहा ओहियाणं । अपजत्तयबादरआउकाइयाणं जाव गो०! जहं० अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । पजत्तयबादरआउ० जाव गो०! जहं० अंतोमुहुत्तं, उक्कोसेणं सत्त वाससहस्साई अंतोमुहुत्तूणाई। [३] तेउकाइयाणं भंते ! जाव गो० ! जहं० अंतोमुहत्तं उक्कोसेणं 15 तिण्णि राइंदियाइं । सुहमतेउकाइयाणं ओहियाणं अपज्जत्तयाणं पजत्तयाण य तिण्ह वि जहं० अंतो० उक्को० अंतो० । बादरतेउकाइयाणं भंते ! जाव गो० ! जहं० अंतोमुत्तं, उक्कोसेणं तिण्णि राइंदियाई । अपजत्तयबायरतेउकाइयाणं जाव गो० ! जहं० अंतो० उक्कोसेणं अंतो०, पजत्तयबायरतेउकाइयाणं जाव गो० ! जहं० अंतो०, उक्कोसेणं तिण्णि 20 राइंदियाइं अंतोमुहुत्तूणाई। [४] वाउकाइयाणं जाव गो० ! जहं० अंतो० उक्को० तिण्णि वाससहस्साइं। सुहुमवाउकाइयाणं ओहियाणं अपजत्तयाणं पजत्तयाण य तिण्ह वि जहं० अंतो० उक्को० अंतोमुहत्तं । बादरवाउकाइयाणं जाव Page #130 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४२० गो० ! जहं० अंतोमुत्तं, उक्कोसेणं तिण्णि वाससहस्साई । अपजत्तयबादरवाउकाइयाणं जाव गो० ! जहं० अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहत्तं, पजत्तयबादरवाउकातियाणं जाव गो० ! जहं० अंतोमुहुत्तं, उक्कोसेणं तिण्णि वाससहस्साइं अंतोमुहुत्तूणाई। [५] वणस्सइकाइयाणं जाव गो० ! जहं० अंतो० उक्को० दस 5 वाससहस्साइं। सुहुमाणं ओहियाणं अपजत्तयाणं पजत्तयाण य तिण्ह वि जहं० अंतो० उक्कोसेणं अंतोमुहुत्तं । बादरवणस्सइकाइयाणं भंते ! केवइयं कालं ठिती पन्नत्ता ? गो० जहं० अंतो० उक्को० दस वाससहस्साइं। अपजत्तयाणं जाव गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पजत्तयबादरवणस्सइकाइयाणं जाव गो० ! जहं० 10 अंतो० उक्को० दस वाससहस्साइं अंतोमुहुत्तूणाई। [सू० ३८६] [१] बेइंदियाणं जाव गो० ! जहं० अंतो० उक्कोसेणं बारस संवच्छराणि । अपज्जत्तय जाव गोतमा ! जहं० अंतो० उक्कोसेणं अंतोमुहुत्तं, पज्जत्तयाणं जाव गोतमा ! जहं० अंतो० उक्कोसेणं बारस संवच्छराणि अंतोमुहुत्तूणाई। 15 [२] तेइंदियाणं जाव गो० ! जहन्नेणं अंतो० उक्को० एकूणपण्णासं राइंदियाइं। अपजत्तय जाव गोतमा ! जहं० अंतो० उक्कोसेणं अंतो। पजत्तय जाव गो० ! जहं अंतो० उक्कोसेणं एकूणपण्णासं राइंदियाई अंतोमुहुत्तूणाई। [३] चउरिंदियाणं जाव गो० ! जहं० अंतो० उक्को० छम्मासा । 20 अपजत्तय जाव गो० ! जहं० अंतोमुहुत्तं उक्को० अंतो० । पजत्तयाणं जाव गो० ! जहं० अंतो० उक्कोसेणं छम्मासा अंतोमुहुत्तूणा । ४४ Page #131 -------------------------------------------------------------------------- ________________ YE ४२१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [सू० ३८७] [१] पंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० तिण्णि पलिओवमाइं । [२] जलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्कोसेणं पुव्वकोडी। सम्मुच्छिमजलयरपंचेंदियतिरिक्खजोणियाणं जाव 5 गोतमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी। अपजत्तयसम्मुच्छिमजलयरपंचेंदियतिरिक्खजोणियाणं जाव गोयमा ! जहं० अंतोमुहुत्तं उक्कोसेणं अंतो० । पजत्तयसम्मुच्छिमजलयरपर्चेदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्कोसेणं पुव्वकोडी अंतोमुत्तूणा । गब्भववंतियजलयरपंचें दियतिरिक्खजोणियाणं जाव गो० ! जहं० 10 अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी । अपजत्तयगब्भवक्कं तियजलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० अंतो० । पजत्तयगब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणियाणं जाव गोयमा ! जहं० अंतो० उक्को० पुव्वकोडी अंतोमुहत्तूणा । [३] चउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं भंते ! केवतिकालं 15 ठिती पन्नत्ता ? गो० ! जहं० अंतो० उक्को० तिण्णि पलिओवमाइं । सम्मुच्छिमचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० चउरासीतिवाससहस्साई । अपजत्तयसम्मुच्छिमचउप्पयथलयरपंचें दियतिरिक्खजोणियाणं जाव गो०! जहन्नेणं अंतो० उक्को० अंतो० । पजत्तयसम्मच्छिमचउप्पयथलयर20 पंचें दियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो उक्को० चउरासीतिवाससहस्साइं अंतोमुहुत्तूणाई। गब्भवक्वंतियचउप्पयथलयर० जाव गो० ! जहं० अंतो० उक्को० तिण्णि पलिओवमाइं । Page #132 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४२२ अपजत्तयगम्भवक्कंतियचउप्पय० जाव गो० ! जहं० अंतो० उक्कोसेणं अंतोमुहुत्तं । पज्जत्तयगब्भवक्कंतियचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं जाव जहं० अंतो० उक्को० तिण्णि पलिओवमाइं अंतोमुहुत्तूणाई। उरपरिसप्पथलयर-पंचेंदियतिरिक्खजोणियाणं भंते ! केवतिकालं ठिती पं० ? गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी। 5 सम्मुच्छिमउरपरिसप्प० जाव गो० ! जहं० अंतो० उक्को० तेवन्नं वाससहस्साई । अपजत्तयसम्मुच्छिमउरपरिसप्प० जाव गो० ! जहं० अंतो० उक्कोसेणं अंतो० । पजत्तयसम्मुच्छिमउरपरिसप्प० जाव गो० ! जहं० अंतो० उक्को० तेवण्णं वाससहस्साइं अंतोमुहुत्तूणाई। गब्भवक्कंतियउरपरिसप्पथलयर० जाव गो० ! जहं० अंतो० उक्कोसेणं 10 पुव्वकोडी । अपजत्तयगब्भवक्वंतियउरपरिसप्प० जाव गोतमा ! जहं० अंतो० उक्को० अंतो०, पजत्तयगब्भवक्कं तियउरपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० पुव्वकोडी अंतोमुहुत्तूणा। भुयपरिसप्पथलयर० जाव गो० ! जहं० अंतो० उक्कोसेणं पुव्वकोडी। सम्मुच्छिमभुयपरिसप्प० जाव गो० ! जहं० अंतो० उक्कोसेणं 15 बायालीसं वाससहस्साइं । अपजत्तयसम्मुच्छिमभुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहं० अंतो० उक्को० अंतो० । पजत्तयसम्मुच्छिमभुयपरिसप्पथलयरपंचेंदिय० जाव गो० ! जहं० अंतो० उक्को० बायालीसं वाससहस्साइं अंतोमुहुत्तूणाई । गब्भवक्कंतियभुयपरिसप्पथलयरपंचें दियाणं जाव गो० ! जहं० अंतो० उक्को० 20 पुव्वकोडी । अपजत्तयगब्भवक्कंतियभुयपरिसप्पथलयर० जाव गो०! जहं० अंतो० उक्को० अंतोमुहत्तं । पजत्तयगब्भवक्वंतियभुयपरिसप्प Page #133 -------------------------------------------------------------------------- ________________ ४२३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् थलयर० जाव गो० जह० अंतो० उक्कोसेणं पुव्वकोडी अंतोमुहुत्तूणा । [४] खहयरपंचेंदियतिरिक्खजोणियाणं भंते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहं० अंतो० उक्को० पलिओवमस्स असंखेज्जइभागं । सम्मुच्छिमखहयर० जाव गो० ! जहं० अंतो० उक्को० बावत्तरिं 5 वाससहस्साइं । अपज्जत्तयसम्मुच्छिमखहयर० जाव गो० ! जहं० अंतो० उक्कोसेणं अंतो० । पज्जत्तगसम्मुच्छिमखहयर० जाव गोतमा ! जहं० अंतो० उक्कोसेणं बावत्तरिं वाससहस्साइं अंतोमुहूत्तूणाई | गब्भवक्कंतियखहयरपंचेंदियतिरिक्ख० जाव गो० ! जहं० अंतो० उक्को० पलिओवमस्स असंखेज्जइमागं । अपज्जत्तयगब्भवक्कंतियखहयर० जाव 10 गो० ! जहं० अंतोमुहुत्तं उक्कोसेणं अंतोमुहुत्तं । पज्जत्तयगब्भवक्कंतियखहयरपंचें दियतिरिक्ख० जाव गोतमा ! जहं० अंतो० उक्कोसेणं पलिओवमस्स असंखेजड़भागं अंतोमुहुत्तूणं । 15 20 [५] एत्थ एतेसिं संगहणिगाहाओ भवंति । तंजहासम्मुच्छ पुव्वकोडी, चउरासीतिं भवे सहस्साइं । तेवण्णा बायाला, बावत्तरिमेव पक्खीणं ॥ १११ ॥ गब्भम्मि पुव्वकोडी, तिण्णि य पलिओवमाई परमाउं । उर-भुयग पुव्वकोडी, पलिउवमासंखभागो य ॥ ११२ ॥ ४७ 1 [सू० ३८८] [१] मणुस्साणं भंते ! केवइकालं ठिई पं० । गो० ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाई । [२] सम्मुच्छिममणुस्साणं जाव गो० ! जहं० अंतो० उक्को० अंतो० । Page #134 -------------------------------------------------------------------------- ________________ ४८ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४२४ [३] गन्भवक्कंतियमणुस्साणं जाव जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं। अपजत्तयगब्भवक्कंतियमणुस्साणं जाव गो० ! जहं० अंतो० उक्कोसेणं अंतो० । पज्जत्तयगब्भवक्वंतियमणुस्साणं जाव गोतमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाई अंतोमुहुत्तूणाई। 5 ___ [सू० ३८९] वाणमंतराणं भंते ! देवाणं केवतिकालं ठिती पण्णत्ता? गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं पलिओवमं । वाणमंतरीणं भंते ! देवीणं केवतिकालं ठिती पण्णत्ता ? गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं अद्धपलिओवमं । .. [सू० ३९०] [१] जोतिसियाणं भंते ! देवाणं जाव गोतमा ! 10 जहं० सातिरेगं अट्ठभागपलिओवमं, उक्कोसेणं पलिओवमं वाससतसहस्समब्भहियं । जोइसीणं भंते ! देवीणं जाव गो० ! जहं० अट्ठभागपलिओवमं, उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अन्भहियं । [२] चंदविमाणाणं भंते ! देवाणं जाव जहन्नेणं 15 चउभागपलिओवमं, उक्कोसेणं पलिओवमं वाससतसहस्साहियं । चंदविमाणाणं भंते ! देवीणं जाव जहन्नेणं चउभागपलिओवमं उक्को० अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं । __ [३] सूरविमाणाणं भंते ! देवाणं जाव जहं० चउभागपलिओवमं, उक्को० पलिओवमं वाससहस्साहियं । सूरविमाणाणं भंते ! देवीणं जाव 20 जहं० चउभागपलिओवमं, उक्को० अद्धपलिओवमं पंचहिं वाससएहिं अधियं । Page #135 -------------------------------------------------------------------------- ________________ ՆԿ ४२५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [४] गहविमाणाणं भंते ! देवाणं जाव जहन्नेणं चउभागपलिओवमं, उक्को० पलिओवमं । गहविमाणाणं भंते ! देवीणं जाव जहं० चउभागपलिओवमं, उक्कोसेणं अद्धपलिओवमं । [५] णक्खत्तविमाणाणं भंते ! देवाणं जाव गोयमा ! जहं० 5 चउभागपलिओवमं, उक्को० अद्धपलिओवमं । णक्खत्तविमाणाणं भंते! देवीणं जाव गो० ! जहन्नेणं चउभागपलिओवमं, उक्को० सातिरेगं चउभागपलिओवमं । [६] ताराविमाणाणं भंते ! देवाणं जाव गो० ! जहं० सातिरेगं अट्ठभागपलिओवमं, उक्को० चउभागपलिओवमं । ताराविमाणाणं भंते! 10 देवीणं जाव गो० ! जहन्नेणं अट्ठभागपलिओवमं, उक्को० सातिरेगं अट्ठभागपलिओवमं । [सू० ३९१] [१] वेमाणियाणं भंते ! देवाणं जाव गो० ! जहण्णेणं पलिओवमं, उक्कोसेणं तेत्तीसं सागरोवमाइं । वेमाणीणं भंते ! देवीणं जाव गो० ! जहं० पलिओवमं, उक्को० पणपण्णं पलिओवमाई । 15 [२] सोहम्मे णं भंते ! कप्पे देवाणं केवतिकालं ठिती पं० ? गो०! जहं० पलिओवमं, उक्कोसेणं दोन्नि सागरोवमाइं । सोहम्मे णं भंते ! कप्पे देवीणं जाव गोतमा ! जहन्नेणं पलिओवमं, उक्कोसेणं सत्त पलिओवमाइं । सोहम्मे णं भंते ! कप्पे अपरिग्गहियाणं देवीणं जाव गो० ! जहं० पलिओवमं, उक्कोसेणं पन्नासं पलिओवमाइं। 20 [३] ईसाणे णं भंते ! कप्पे देवाणं केवतिकालं ठिती पन्नत्ता ? ___ गो० ! जहन्नेणं सातिरेगं पलिओवमं, उक्को० सातिरेगाई दो सागरोवमाइं । ईसाणे णं भंते ! कप्पे देवीणं जाव गो० ! जहं० सातिरेगं Page #136 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४२६ पलिओवमं, उक्को० नव पलिओवमाइं। ईसाणे णं भंते ! कप्पे अपरिग्गहियाणं देवीणं जाव गो० ! जहन्नेणं साइरेगं पलिओवमं, उक्कोसेणं पणपण्णं पलिओवमाइं। [४] सणंकुमारे णं भंते ! कप्पे देवाणं केवइकालं ठिती पत्नत्ता? गो० ! जहं० दो सागरोवमाइं, उक्कोसेणं सत्त सागरोवमाइं। 5 .. [५] माहिदे णं भंते ! कप्पे देवाणं जाव गोतमा ! जहं० साइरेगाई दो सागरोवमाइं, उक्को० साइरेगाइं सत्त सागरोवमाइं। [६] बंभलोए णं भंते ! कप्पे देवाणं जाव गोतमा ! जहं० सत्त सागरोवमाइं, उक्कोसेणं दस सागरोवमाइं। [७] एवं कप्पे कप्पे केवतिकालं ठिती पन्नत्ता ? गो० ! एवं 10 भाणियव्वं-लंतए जहं० दस सागरोवमाइं, उक्को० चोद्दस सागरोवमाइं। महासुक्के जहं० चोद्दस सागरोवमाइं, उक्कोसेणं सत्तरस सागरोवमाइं । सहस्सारे जहं० सत्तरस सागरोवमाइं, उक्कोसेणं अट्ठारस सागरोवमाई। आणए जहं० अट्ठारस सागरोवमाइं, उक्को० एक्कूणवीसं सागरोवमाई । पाणए जहं० एक्कूणवीसं सागरोवमाइं, उक्को० वीसं सागरोवमाइं। आरणे 15 जहं० वीसं सागरोवमाइं, उक्को० एक्कवीसं सागरोवमाइं। अच्चुए जहं० एक्कवीसं सागरोवमाइं, उक्कोसेणं बावीसं सागरोवमाइं। [८] हेट्टिमहेट्ठिमगेवेजविमाणेसु णं भंते ! देवाणं केवइकालं ठिती पं० ? गो० ! जहं० बावीसं सागरोवमाइं, उक्को० तेवीसं सागरोवमाइं, हेट्टिममज्झिमगेवेजविमाणेसु णं जाव गो० ! जहं० तेवीसं सागरोवमाइं 20 उक्कोसेणं चउवीसं सागरोवमाइं । हेट्ठिमउवरिमगेवेज० जाव जहं० चउवीसं सागरोवमाई उक्को० पणुवीसं सागरोवमाइं । Page #137 -------------------------------------------------------------------------- ________________ ४२७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् मज्झिमहेट्ठिमगेवेजविमाणेसु णं जाव गोतमा ! जहं० पणुवीसं सागरोवमाइं, उक्को० छव्वीसं सागरोवमाइं, मज्झिममज्झिमगेवेज० जाव जहं० छव्वीसं सागरोवमाइं उक्को० सत्तावीसं सागरोवमाई । मज्झिमउवरिमगेवेजविमाणेसु णं जाव गोतमा ! जहं० सत्तावीसं 5 सागरोवमाइं, उक्को० अट्ठावीसं सागरोवमाइं । उवरिमहेट्टिमगेवेज० जाव जहं० अट्ठावीसं सागरोवमाइं, उक्को० एक्कूणतीसं सागरोवमाई। उवरिममज्झिमगेवेज० जाव जहं० एकूणतीसं सागरोवमाइं उक्को० तीसं सागरोवमाइं । उवरिमउवरिमगेवेज० जाव जहं० तीसं सागरोवमाई, उक्को० एक्कतीसं सागरोवमाइं।। 10 [९] विजय-वेजयंत-जयंत-अपराजितविमाणेसु णं भंते ! देवाणं केवइकालं ठिती पण्णत्ता ? गो० जहण्णेणं एक्कतीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं। सव्वट्ठसिद्धे णं भंते ! महाविमाणे देवाणं केवइकालं ठिती पण्णत्ता ? गो० ! अजहण्णमणुक्कोसं तेत्तीसं सागरोवमाइं । सेतं सुहुमे अद्धापलिओवमे । सेतं अद्धापलिओवमे। 15 [सू० ३९२] से किं तं खेत्तपलिओवमे ? खेत्तपलिओवमे दुविहे पण्णत्ते । तंजहा-सुहुमे य वावहारिए य । [सू० ३९३] तत्थ णं जे से सुहुमे से ठप्पे । [सू० ३९४] तत्थ णं जे से वावहारिए से जहानामए पल्ले सियाजोयणं आयाम-विक्खंभेणं, जोयणं उडे उच्चत्तेणं, तं तिगुणं सविसेसं 20 परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय० जाव भरिए वालग्गकोडीणं । ते णं वालग्गा णो अग्गी डहेजा, णो वातो हरेजा, जाव णो पूइत्ताए हव्वमागच्छेज्जा । जे णं तस्स पल्लस्स आगासपदेसा Page #138 -------------------------------------------------------------------------- ________________ ४२८ ७४ ७५ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] तेहिं वालग्गेहि अप्फुन्ना ततो णं समए समए गते एगमेगं आगासपएसं अवहाय जावतिएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवइ । सेतं वावहारिए खेत्तपलिओवमे। एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं वावहारियस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥११३॥ 5 [सू० ३९५] एएहिं वावहारिएहिं खेत्तपलिओवम-सागरोवमेहिं किं पयोयणं ? एएहिं० नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविजइ । सेतं वावहारिए खेत्तपलिओवमे।। [सू० ३९६] से किं तं सुहुमे खेत्तपलिओवमे ? खेत्तपलिओवमे से जहाणामए पल्ले सिया- जोयणं आयाम-विक्खंभेणं, जोयणं उ8 10 उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहियतेहिय० जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मढे सन्निचिते भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेज्जाइं खंडाई कज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजइभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो अग्गी 15 डहेजा, नो वातो हरेजा, णो कुच्छेजा, णो पलिविद्धंसेजा, णो पूइत्ताए हव्वमागच्छेजा । जे णं तस्स पल्लस्स आगासपदेसा तेहिं वालग्गेहिं अप्फुन्ना वा अणप्फुण्णा वा तओ णं समए समए गते एगमेगं आगासपदेसं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवति। सेतं सुहुमे खेत्तपलिओवमे । 20 [सू० ३९७] तत्थ णं चोदए पण्णवगं एवं वदासी- अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुण्णा ? हंता अत्थि, Page #139 -------------------------------------------------------------------------- ________________ ८२ ८३ ८४ जहा को दिट्ठतो ? से जहाणामते कोट्ठए सिया कोहंडाणं भरिए, तत् णं माउलुंगा पक्खित्ता ते वि माया, तत्थ णं बिल्ला पक्खित्ता ते वि माता, तत्थ णं आमलया पक्खित्ता ते वि माया, तत्थ णं बयरा पक्खित्ता वि माया, तत्थ णं चणगा पक्खित्ता ते वि माया, तत्थ णं मुग्गा 5 पक्खित्ता ते विमाया, तत्थ णं सरिसवा पक्खित्ता ते वि माता, तत्थ णं गंगावालुया पक्खित्ता सा वि माता, एवामेव एएणं दिट्टंतेणं अस्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं वालग्गेहिं अणप्फुण्णा । एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । ८५ ८७ तं सुहुमस्स खेत्तसागरोवमस्स एस्स भवे परीमाणं ॥ ११४॥ [सू० ३९८] एतेहिं सुहुमेहिं खेत्तपलिओवम - सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं पलिओवम-सागरोवमेहिं दिट्टिवाए दव्वाइं मविज्जंति । 10 ४२९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् 15 ८९ [सू० ३९९] कइविधा णं भंते ! दव्वा पण्णत्ता ? गो० ! दुविहा पण्णत्ता । तंजहा - जीवदव्वा य अजीवदव्वा य । ९४ [सू० ४००] अजीवदव्वा णं भंते ! कतिविहा पण्णत्ता ? गो० ! दुविहा पत्ता । तंजा-अरूविअजीवदव्वा य रूविअजीवदव्वा य । [सू० ४०१] अरूविअजीवदव्वा णं भंते! कतिविहा पण्णत्ता ? गो० ! दसविहा पण्णत्ता । तंजहा-धम्मत्थिकाए, धम्मत्थिकायस्स देसा, धम्मत्थिकायस्स पदेसा, अधम्मत्थिकाए, अधम्मत्थिकायस्स देसा, 20 अधम्मत्थिकायस्स पदेसा, आगासत्थिकाए, आगासत्थिकायस्स देसा, आगासत्थिकायस्स पदेसा, अद्धासमए । [सू० ४०२] रूविअजीवदव्वा णं भंते । कतिविहा पन्नत्ता ? गो० ! 1 ९३ Page #140 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ३६८-४०४] ९५ चउव्विहा पण्णत्ता । तंजहा - खंधा, खंधदेसा, खंधप्पदेसा, परमाणुपोग्गला । 5 [सू० ४०३] ते णं भंते ! किं संखेज्जा, असंखेज्जा, अणंता ? गोतमा ! नो संखेज्जा, नो असंखेज्जा, अणंता से केणट्टेणं भंते ! एवं वुच्चति - ते णं नो संखेज्जा, नो असंखेज्जा, अणंता ? गो० ! अनंता परमाणुपोग्गला, अनंता दुपएसिया खंधा, जाव अनंता अनंतपदेसिया खंधा, से एतेणं अट्ठेणं गोतमा ! एवं वुच्चति - ते णं नो संखेज्जा, नो असंखेज्जा, अनंता । ९७ ४३० 10 १०२ [सू० ४०४] जीवदव्वा णं भंते! किं संखेज्जा, असंखेज्जा, अनंता ? गो० ! नो संखेज्जा, नो असंखेज्जा, अनंता । से केणट्टेणं भंते ! एवं वुच्चइ - जीवदव्वा णं नो संखेज्जा, नो असंखेजा, अनंता । गोतमा ! असंखेजा णेरड्या, असंखेजा असुरकुमारी जाव असंखेजा थणियकुमारा, असंखेज्जा पुढवीकाइया जाव असंखेज्जा वाउकाइया, अणंता वणस्सइकाइया, असंखेज्जा बेंदिया जाव असंखेज्जा चउरिंदिया, असंखेज्जा पंचेंदियतिरिक्खजोणिया, असंखेज्जा मणूसा, असंखेज्जा वाणमंतरिया, असंखेज्जा जोइसिया, असंखेजा वेमाणिया, अणंता सिद्धा, से एएणं अट्ठेणं गोतमा ! एवं वुच्चइ - जीवदव्वा णं नो संखेज्जा, नो असंखेज्जा, अनंता । [चू० ३६८-४०४ ] [ से किं तं ओवमिते ? इत्यादि । ] उवमाणमंतरेण 20 जं कालप्पमाणं ण सक्कति घेत्तुं तं ओवमियं भण्णति, धण्णपल्ल इव, तेण उवमा जस्स तं पल्लोव भण्णति । अहवा दस पल्लककोडाकोडीतो एगं सागरोवमं, तस्स 15 Page #141 -------------------------------------------------------------------------- ________________ ४३१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् एगो पलिभागो पलियं भण्णति, तेण उवमा पलिओवमं । सागरो इव जं महाप्रमाणं तं सागरोवमं । वालग्गाणं वालखंडाण वा उद्धारत्तणतो उद्धारपलितं भण्णति। अद्धा इति काल:, सो य परिमाणतो वाससयं, वालग्गाणं खंडाण वा वाससतस्सुद्धरणतो अद्धापलितोवमं भण्णति । अहवा अद्धा इति आउअद्धा, सा इमातो णेरइयादियाण 5 आणिज्जति, अतो अद्धापलितोवमं । अणुसमयं खेत्तपल्लपदेसावहारत्तणतो खेत्तपलितोवमं । से किं तं उद्धारपलितोवमे इत्यादि । वालग्गाण सुहुमखंडकरणत्तणतो सुहुमं । बादरवालग्गववहारत्तणतो वावहारियं, ववहारमेत्तत्तणतो वा वावहारियं तेण प्रयोजनमित्यर्थः । से ठप्पे त्ति चिट्ठतु ता, पच्छा परूवेस्सं । 10 परिक्खेवेणं तिण्णि जोयणा सतिभागा । सम्मढे त्ति कण्णसमं भरितं । सन्निचिते ति अतीव संचप्पणाए घनं चिता इत्यर्थः । कुच्छेज्जेति णो कुहेज्जा, णिस्सारीभवेज्ज त्ति वुत्तं भवति, उदगेण वा णो कुहेज्जा। विस्ससापरिणामेण प्रकर्षण स्फुटनं पलिविद्धंसणं, णो प्रतिषेधे । पूति दुग्गंधं, देहे त्ति वालाग्रस्याऽऽत्मभाव:, तं वालग्गं पूतिदेहित्वेन हव्वं भवे, एवं भणितप्पगारेहिं तं वालग्गं णो आगच्छेज्जा 15 इत्यर्थः । खीणे इत्यादि एगट्ठिया । अहवा थोवावसेसेसु वालग्गेसु वा खीणे त्ति भण्णति । तेसु वि उद्धितेसु णीरए भण्णति । सुहुमवालग्गावयवेसु वि उद्धितेसु णिल्लेवे भन्नति । एवं तिहिं वि पगारेहिं उद्धिते णिट्टिते भण्णति । एतं रसवतिदिटुंतसामत्थतो भावेयव्वं । . __ ते णं वालग्गा इत्यादि । ते वालग्गा असंखखंडीकता किंपमाणा भवंति ? 20 उच्यते, जत्थ पोग्गलदव्वे छउमत्थस्स विसुद्धा चक्खुदंसणदिट्ठी अवगाहति तस्स दव्वस्स असंखभागखंडीकतस्स असंखेज्जतिमखंडप्रमाणा भवंति । अहवा तेसिं वालग्गखंडाणं खेत्तोगाहणातो पमाणमाणिज्जति- सुहुमपणगजीवस्स जं सरीरोगाहणखेत्तं तं असंखेज्जगुणं जत्तियं भवति तत्तियखेते एगं वालग्गखंडं १. करणतो जे२ ॥ २. "रियं । ठप्पे, न प्रयोजनमित्यर्थः जे२ विना ॥ ३. भवति जे२ ॥ ४. एते जे२ ॥ Page #142 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ३६८-४०४ ] ओगाहति एरिसा ते वालग्गखंडा पमाणेणं ति, बादरपुढविक्काइयपज्जत्तसरीप्रमाणा इत्यर्थः । उद्धारसमय त्ति प्रतिसमयवालग्गखंडुद्धरणेहिं पल्लोवममाणीतं, तेहि वि सागरोवमं, तेसु अड्ढातिज्जेसु जत्तिया उद्धारसमया तत्तिया सव्वग्गेण दुगुणाद्गुणपवित्थरा दीवोदहिणो भवंति । एत्थ चोदक आह- णणु वालग्गअसंखकतखंडप्रमाणा एव 5 दीवोदधिणो, जतो वालग्गखंडेहिं चेव समयप्पमाणमाणीतं, किं उद्धारसमयग्गहणं कतं ? । आचार्य आह-एगाहसंवड्ढितवालग्ग असंखखंडकतप्पमाणा सव्वे दुगादिया वालग्गा कायव्वा, ते पुण अणंतपदेसखंडा, अतो वालग्गखंडाण अविभागत्तणतो अनिश्चितं प्रमाणं भवति, समयाणं पुण अविभागत्तणतो निश्चितं प्रमाणम्, अतो समयग्रहणम्, अन्योन्यसिद्धिप्रदर्शनार्थं वा । ४३२ से किं तं अद्धापलितोवमे इत्यादि कंठं । णेरइयाणं भंते ! इत्यादि उववातप्रभृति आमरणादिभावेण अविच्छेदयो भवणं ट्ठिती । किञ्च, यद्यपि जीवेण कायादिजोगेण कम्मपोग्गलाणं गहियाणं णाणावरणादिसरूवेण य परिणामियाणं जं, अवत्थाणं सा ठिती, तहावि आयुकम्मपोग्गलाणुभवणं जीवणमिति काउं आउकम्मुदयतो जा ठिती सा इहं 15 अधिकता इति । अप्पज्जत्ता णेरइए इत्यादि, णारगा करणपज्जत्तीए अप्पज्जत्ता भाणियव्वा, ते य अंतमुहुत्तं भवंति, लद्धिं पडुच्च णियमा ते पज्जत्ता एव, अपज्जत्तकालो अंतमुहुत्तं, तं सव्वाउयातो अवणीयं सेसट्ठिती जा सा पज्जत्तकालो सर्वत्र भाणितव्वो । सव्वे णारग - देवा करणपज्जत्तीए अपज्जत्ता भाणितव्वा, जम्हा ते लद्धिं पडुच्च णियमा पज्जता । एवं गब्भवक्कंतियपंचिंदियतिरिय - मणुया य जे 20 असंखेज्जवासाउया ते वि करणपज्जत्तीए अपज्जत्ता दट्ठव्वा । सेसा जे तिरिय - - मणुया ते लद्धिं पडुच्च अपज्जत्ता य पज्जत्ता य भाणितव्वा । शेषमायुप्रमाणं सूत्रे स्फुटं तस्मादेवानुसरणीयमिति । से किं तं खेत्तपलितोवमे इत्यादि । वावहारियं खेत्तपलितोवमं कंठं । १. आउक्कंमासत (व ? ) तो जे२ ॥ 10 Page #143 -------------------------------------------------------------------------- ________________ ४३३ आ. श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर० विवृति-‍ - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् से किं तं सुहुमखेत्तपलितोवमे इत्यादि । एतं पि खेत्तसरूवेण कंठं वत्तव्वं जाव तेहिं वालग्गेहिं अप्फुण्णा वा । अप्फुण्ण त्ति व्याप्ता आक्रान्ता इत्यर्थः, इतरे अणप्फुण्णा, जोयणप्पमाणे वट्टे सव्वतो समंता खेत्ते सव्वे पदेसा घेत्तव्वा । एवं पविते तत्थ चोदए पण्णवगं इत्यादि कंठं जाव एगस्स भवे परिमाणं ति 5 । पुनरपि चोदक आह- जति जोयणप्पमाणे खेत्तपल्ले सव्वागासपदेसग्गहणं, तप्पदेसाण य सव्वाण समयावहारेण खेत्तपलितोवमे णाते किं सुहुमखेत्तपलितोवमस्स वालग्गेहिं णिरत्थयं परूवणा कता ? । आचार्याऽऽह - वृत्तं दिट्ठिवाते खेत्तपलितोवम-सागरोवमेहि दव्वप्पमाणमाणिज्जइ त्ति । किंच, जे वालग्गखंडेहिं पदेसा अप्फुण्णा अणप्फुण्णा वा तेहिं वि पत्तेयं दव्वप्पमाणमाणिज्जति त्ति अतो वालग्गपरूवणा कता, ण दोसो । कतिविहा णं भंते ! दव्वा पण्णत्ता ? इत्यादि । णेरइया भवणवासी वाणमंतरा पुढवि - आउ-उ-वाउ पत्ते [ वणस्सति] - बे [ इंदिय] - ते[ इंदिय] - च[तुरिंदिय] - असण्णिपंचिंदिय-सण्णिपंचिंदियतिरिया सह सम्मुच्छिमेहिं मणुया जोतिसिया वेमाणिया एते सव्वे असंखेज्जा भाणियव्वा, वणस्सति बादरसुहुमणियोता य अणंता सिद्धा य भाणितव्वा । - 10 २ अजीवदव्वा णं भंते ! इत्यादि कंठं जाव धम्मत्थिकाए इत्येतत् । पर आहकहमेगं धम्मदव्वं तिदव्वत्तेण उवचरियं ?, उच्यते - णयाभिप्पायतो, णेगमो संगहितो संगहं पविट्ठो असंगहो ववहारं, अतो संगहणयाभिप्पाएण एगं णिच्चं णिरवयव० [विशेषावश्यकभा० २२०६ ] गाहा | धम्मत्थिकाते इत्यनेन सव्वं एवावयवि दव्वं एगवयणेण निद्दिट्टं, ववहारणयाभिप्पायतो धम्मत्थिकायस्स देसे इत्येतद् दुभाग20 तिभागादिया बुद्धिभेदतो गहिया, जम्हा दुभागादीहिं धम्मदेसेहिं दव्वाण गतिभावो दिट्ठो तम्हा धम्मस्स देसो दव्वं भाणितव्वं, ण दोसो, दीणारदुगभागादिदिट्टंतसामत्थतो य एतं भावेतव्वं । रिजुसुत्तणयाभिप्पायतो धम्मत्थिकायस्स पदेसे इत्येतत्, विकप्पिज्जमाणावयविदव्वस्स निब्भेदसरूवोवदेसो भण्णति स पदेसो दव्वाण अप्पणो समत्थत्तणेण गतिमादिपज्जयप्पदाणतो स्वत एव दव्वत्तणमिच्छति १. बादरा सु जेर विना ॥ २. अह किमेगं धम्मदव्वत्ति (न्ति) धम्मत्तेण उव जेर विना ॥ ३. "एगं णिच्चं णिरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसा खपुप्फं व ॥” इति सम्पूर्णा गाथा || 15 Page #144 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४३४ एवमधम्मत्थिकाया-ऽऽकासे वि भाणितव्वा, अण्णं चात्र अवयवा-ऽवयवीणं अणण्णभावो दंसितो भवतीत्यर्थः । अद्धा इति कालाभिधाणं, तस्स समयो अद्धासमयो, सो य णिच्छयतो एग एव वट्टमाणो, तस्स य एगत्तणतो कायता णत्थि, अतो तस्स देस-पदेसभावकप्पणा वि णत्थि । से किं तं रूविअजीव इत्यादि । तत्थ खंधादीण बहवयणणिद्देसो कम्हा?, 5 उच्यते, जम्हा पोग्गलत्थिकाए अणंता खंधदव्वा खंधदेसाण पदेसाणं च संखेया[ऽसंखेया-]ऽणतसम्भवतो बहुवयणणिद्देसो कतो । किंच, जेसिं खंधत्तपरिणयाणमेव बुद्धीए णिरंसकप्पणा कप्पिज्जति ते पदेसा भाणितव्वा । जे पुण खंधत्तेण अबद्धा प्रत्येकभावट्ठिता ते परमाणुपोग्गल त्ति भणिता । सेसं कंठं ।। - [हा० ३६८-४०४] से किं तं ओवमिए ? ओवमिए त्ति, उपमया 10 निर्वृत्तमौपमिकम्, उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः । तच्च द्विधा-पल्योपमं सागरोपमं च। तत्र धान्यपल्यवत् पल्य:, तेनोपमा यस्मिंस्तत् पल्योपमम् । तथाऽर्थत: सागरेणोपमा यस्मिन् तत् सागरोपमम्, सागरवन्महत्परिमाणमित्यर्थः । तच्च पल्योपमं त्रिधा- उद्धारपलिओवमं इत्यादि, तत्र उद्धार इति प्रतिसमयं 15 वालाग्राणां वा तत्खण्डानां वा तद्द्वारेण द्वीप-समुद्राणां वा अपोद्धरणमुच्यते, तद्विषयं तत्प्रधानं वा पल्योपममपोद्धारपल्योपमम् । तथा अद्धति कालाख्या, ततश्च वालाग्राणां तत्खण्डानां वा वर्षशत-वर्षशतोद्धरणादद्धापल्य:, तेनोपमा यस्मिन्, अथवा अद्धा आयु:कालः, सोऽनेन नारकादीनामानीयत इत्यद्धापल्योपमम् । तथा क्षेत्रमिति आकाशम्, ततश्च प्रतिसमयमुभयथाऽपि क्षेत्रप्रदेशापहारात् क्षेत्रपल्योपममिति । 20 से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे, अपोद्धारपल्योपमं द्विविधं प्रज्ञप्तम्, तद्यथा- सूक्ष्मं च व्यावहारिकं च । वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मम्। बादराणां व्यावहारिकत्वाद् व्यावहारिकम्, प्ररूपणामात्रव्यवहारोपयोगित्वाद्वा व्यावहारिकमिति। से ठप्पे त्ति तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया १. हिरवयवकप्पणा सं१,३ ॥ २. ओवमए २ त्ति प्र० ॥ Page #145 -------------------------------------------------------------------------- ________________ ४३५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् इत्यत: पश्चात् प्ररूपयिष्याम: । तत्र यत् तद् व्यावहारिकमपोद्धारपल्योपमं तदिदं वक्ष्यमाणलक्षणम्-तद् यथानाम पल्य: स्याद् योजनम् आयाम-विष्कम्भाभ्याम्, वृत्तत्वात् । योजनमूर्ध्वमुच्चत्वेन, अवगाहनतयेति भावना । तद् योजनं त्रिगुणं सत्रिभाग परिरयेण, भ्रमिमधिकृत्येत्यर्थः। स एकाह्निक-व्याह्निक-त्र्याह्निकादीनाम् 5 उत्कृष्टं सप्तरात्रिकाणां भृतो वालाग्रकोटीनामिति प्रायोग्य:, तत्रैकाह्निक्यो मुण्डिते शिरस्येकेनाला या भवन्तीति, एवं शेषास्वपि भावना कार्येति । कथं भृतः ? इत्याहसम्मट्टे सण्णिचिते, सम्मृष्टः आकर्णभृतः, [सन्निचितः] प्रचयविशेषानिबिड: । किं बहुना ? इत्थं भृतोऽसौ येन तानि वालाग्राणि नाग्निर्दहेत्, नापि वायुहरेत्, न कुथेयुः प्रचयविशेषात् सुसि(षि?)राभावाद् वायोरसम्भवान्नासारतां गच्छेयुरित्यर्थः, न 10 विध्वंसेरन् अत एव कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव न पूतित्वेन, अर्थाद्विभक्तिपरिणामः, ततश्च न पूतिभावं कदाचिदागच्छेयु:, अथवा न पूतित्वेन कदाचित् परिणमेयुः । ततो णं समए समए, ततस्तेभ्यो वालाग्रेभ्य: समये समये एकैकं वालाग्रमपहत्य ‘कालो मीयते' इति शेषः, ततश्च यावता कालेन स पल्य: क्षीणो नीरजा निर्लेपो निष्ठितो भवति एतावान् कालो 15 व्यावहारिकापोद्धारपल्योपमम् ‘उच्यते' इति शेषः । तत्र व्यवहारनयापेक्षया पल्यधान्य इव कोष्ठाकार: स्वल्पवालाग्रभावेऽपि क्षीण इत्युच्यते, तदभावज्ञापनार्थमाह- नीरजाः। एवमपि कदाचित् कथञ्चित् सूक्ष्मवालाग्रावयवसम्भव इति तदपोहायाह- निर्लेप इति। एवं त्रिभिः प्रकारैः विरिक्तो निष्ठित इत्युच्यते । रसवतीदृष्टान्तेन चैतद् भावनीयम्, एकार्थिकानि वा एतानि । सेत्तमित्यादि निगमनम्, शेषं सूत्रसिद्धं यावद् नास्ति 20 किञ्चित् प्रयोजनमिति । अत्रोपन्यासानर्थकताप्रतिषेधायाऽऽह-केवलं तु प्रज्ञापनार्थं प्रज्ञाप्यते, प्ररूपणा क्रियत इत्यर्थः । आह-एवमप्युपन्यासानर्थकत्वमेव, प्रयोजनमन्तरेण प्ररूपणाकरणस्याप्यनर्थकत्वात्, उच्यते- सूक्ष्मपल्योपमोपयोगित्वात् सप्रयोजनैव प्ररूपणेत्यदोष: । वक्ष्यति च- तत्थ णं एगमेगे वालग्गे इत्यादि । आह- एवमपि नास्ति किञ्चित् प्रयोजनमित्ययुक्तम्, अस्यैव प्रयोजनत्वाद्, नैतदेवम्, एतावत: १. प्रायोयः प्र० ॥ २. तत्राह्निक्यो प्र० ॥ Page #146 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४३६ प्ररूपणाकरणमात्ररूपत्वेनाविवक्षितत्वादित्येवं सर्वत्र योजनीयमिति। शेषमुत्तानार्थं यावत् तानि वालाग्राण्यसङ्ख्येयखण्डीकृतानि दृष्ट्यवगाहनातोऽसङ्ख्येयभागमात्राणि, एतदुक्तं भवति - यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थः पश्यति तदसङ्ख्येयभागमात्राणीति । अथवा क्षेत्रमधिकृत्य मानमाह-सूक्ष्मपनकजीवस्य शरीरावगाहनातो- 5 ऽसङ्ख्येयगुणानि, अयमत्र भावार्थ:- सूक्ष्मपनकजीवावगाहनाक्षेत्रादसङ्ख्येयगुणक्षेत्रावगाहमानानि । बादरपृथिवीकायिकपर्याप्तक-शरीरतुल्यानीति वृद्धवादः । शेषं निगदसिद्धं यावत् जावइया अट्ठाइजाणमित्यादि, यावन्तोऽर्द्धतृतीयेषु [उद्धारसागरोपमेषु] अपोद्धारसमया: वालाग्रापोद्धारोपलक्षिता: समया अपोद्धारसमया: एतावन्तो द्विगुण-द्विगुणविष्कम्भा द्वीप-समुद्रा अपोद्धारेण प्रज्ञप्ता:, असङ्ख्येया 10 इत्यर्थः । उक्तमपोद्धारपल्योपमम् ।। अद्धापल्योपमं तु प्रायो निगदसिद्धमेव । नवरं स्थीयते अनयेत्यायुष्ककर्मपरिणत्या नारकादिभवेष्विति स्थिति:, जीवितमायुष्कमित्यनर्थान्तरम् । यद्यपि कायादियोगगृहीतानां कर्मपुद्गलानां ज्ञानावरणादिरूपेण परिणा(ण) मितानां यदवस्थानं सा स्थिति: तथाप्यायुष्कपुद्गलानुभवनमेव जीवितमिति कृत्वा रूढित: इयमेव स्थितिरिति । 15 पज्जत्ता-ऽपज्जत्तगविभागो य एसो- णारगा करणपज्जत्तीए चेव अपज्जत्तगा हवंति, ते य अंतोमुहुत्तं, लद्धिं पुण पडुच्च णियमा पजत्तगा चेव, तओ अपजत्तगकालो सव्वाउगातो अवणिज्जति, सेसो य पज्जत्तगसमयो त्ति, एवं सव्वत्थ दट्ठव्वं । एवं देवा वि करणपजत्तीए चेव अपजत्तगा दट्ठव्वा, लद्धिं पुण पडुच्च णियमा पज्जत्तगा चेव । गब्भववंतियपंचिंदिया पुण तिरिया मणुया य जे असंखेज्जवासाउया ते वि 20 करणपजत्तीए चेव अपजत्तगा, सेसा पुण तिरिय-मणुया लद्धिं पि पडुच्च पजत्तगा अपज्जत्तगा य दट्ठव्वा इति । उक्तं च नारग-देवा तिरि-मणुय गन्भजा जे असंखवासाऊ । एते उ अपज्जत्ता उववाते चेव बोद्धव्वा ॥१॥ १. विशुद्धं चक्षुर्दर्शनीयं छद्मस्थः प्र० ॥ २. “तथा चाऽनुयोगद्वारटीकाकृदाह हरिभद्रसूरिः- “बादरपृथिवीकायिक पर्याप्तशरीरतुल्यान्यसंख्येयानि खण्डानीति वृद्धवादः' - इति मलयगिरिसूरिविरचितायां बृहत्संग्रहणीटीकायाम्, गा० ४ ॥ २ "त्यायुक्तकर्म प्र० ॥ ४ "मायुष्मानित्य प्र० ॥ ५. प्यायुक्तपु प्र० ॥ Page #147 -------------------------------------------------------------------------- ________________ ४३७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सेसा य तिरिय-मणुया लद्धिं पप्पोववायकाले य । दुहओ वि य भइयव्वा पज्जत्तियरे य जिणवयणं ॥२॥ [ ] इत्थं क्षेत्रपल्योपममपि प्रायो निगदसिद्धमेव । णवरं अप्फुण्णा वा अणफुण्णा व त्ति, अत्र अफुण्णा स्पृष्टा व्याप्ता आक्रान्ता इति यावत्, विपरीतं अणफुण्णा। 5 आह- यद्येते सर्वेऽपि परिगृह्यन्ते किं वालाग्रैः प्रयोजनम् ? उच्यते- एतद्धि दृष्टिवादे द्रव्यमानोपयोगि, स्पृष्टा-ऽस्पृष्टैश्च भेदेन मीयन्त इति प्रयोजनम् । कूष्माण्डानि पुंस्फलानि, मातुलुङ्गानि बीजपूरकाणि । अनस्पृ(अस्पृ?)ष्टाश्च, क्षेत्रप्रदेशापेक्षया वालाग्राणां बादरत्वादिति। धम्मत्थिकाए इत्यादि । अत्र धर्मास्तिकायादयः प्राग्निरूपितशब्दार्था एव । नवरं धर्मास्तिकाय: सङ्ग्रहनयाभिप्रायादेक एव । धर्मास्तिकायस्य 10 देश: व्यवहारनयाभिप्रायाद् व्यादिविभाग: । धर्मास्तिकायस्य प्रदेशा इति ऋजुसूत्रनयाभिप्रायादन्त्या एव गृह्यन्ते, असङ्ख्येयप्रदेशात्मकत्वाच्च बहुवचनम् । अद्धासमय: इति वर्तमानकाल:, अतीता-ऽनागतयोर्विनष्टा-ऽनुत्पन्नत्वादिति । [हे० ३६८-४०४] तदेव निरूपयितुमाह - से किं तं ओवमिए इत्यादि । उपमया निर्वृत्तमौपमिकम्, उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते 15 तदौपमिकमिति भावः । तच्च द्विधा- पल्योपमं सागरोपमं च, तत्र धान्यपल्यवत् पल्यो वक्ष्यमाणस्वरूपः, तेनोपमा यस्मिन् तत् पल्योपमम्, तथा महत्त्वसाम्यात् सागरेणोपमा यत्र तत् सागरोपमम्, तच्च पल्योपमं त्रिधा- तद्यथाउद्धारपलिओवमे येत्यादि, तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्वारेण द्वीप-समुद्राणां वा प्रतिसमयमुद्धरणम् अपोद्धरणमपहरणमुद्धारः, तद्विषयं तत्प्रधानं वा 20 पल्योपममुद्धारपल्योपमम् । तथा अद्धति काल:, स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा यो नारकाद्यायु:काल: प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, ततस्तत्प्रधानं पल्योपममद्धापल्योपमम्। तथा क्षेत्रम् आकाशम्, तदुद्धारप्रधानं पल्योपमं क्षेत्रपल्योपमम् । तत्राद्यं निरूपयितुमाह- से किं तं उद्धारपलिओवमे इत्यादि। उद्धारपल्योपमं Page #148 -------------------------------------------------------------------------- ________________ ४३८ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] द्विविधं प्रज्ञप्तम्, तद्यथा- वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मं च, तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामात्रव्यवहारोपयोगित्वाद् व्यावहारिकं चेति । तत्र यत् तत् सूक्ष्मं तत् स्थाप्यम्, तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया:, पश्चात् प्ररूपयिष्यते इति भावः । 5 तत्र यत्तद् व्यावहारिकमुद्धारपल्योपमं तदिदम्'इति शेषः, तदेव विवक्षुराहसे जहानामए इत्यादि । तद्यथानाम धान्यपल्य इव पल्यः स्यात्, स च वृत्तत्वादायामविष्कम्भाभ्यां दैर्घ्य-विस्तराभ्यां प्रत्येकमुत्सेधाङ्गुलक्रमनिष्पन्नं योजनम्, ऊर्ध्वमुच्चत्वेनापि [योजनम्] । तद्योजनं त्रिगुणं सविशेषं परिरयेणं भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधे: किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वादस्यापि 10 पल्यस्य किञ्चिन्यूनषड्भागाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः । स पल्य: एक्काहिय-बेहिय-तेहिय त्ति षष्ठीबहुवचनलोपादेकाहिक-व्याहिक - त्र्याहिकीनामुत्कर्षत: सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः । तत्र मुण्डिते शिरस्येकेनाह्रा यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः, द्वाभ्यां तु या उत्तिष्ठन्ति ता व्याहिक्य:, त्रिभिस्तु त्र्याहिक्य:, कथंभूत इत्याह- संमृष्ट आकर्णं 15 पूरितः, सन्निचित: प्रचयविशेषानिबिडीकृत: । किं बहुना ? एवं भृतोऽसौ येन तानि वालाग्राणि नाग्निर्दहेत्, न वायुरपहरेत्, अतीव निचितत्वादग्नि-पवनावपि न तत्र क्रामत इत्यर्थः। नो कुच्छेज त्ति नो कुथ्येयुः, प्रचयविशेषादेव शुषिराभावात्, वायोरसम्भवाच्च नासारतां गच्छेयुः अत एव च नो परिविद्धंसेज त्ति कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरनित्यर्थः, अत एव च नो पूइत्ताए 20 हव्वमागच्छेज त्ति न पूतित्वेन कदाचिदप्यागच्छेयुः, न कदाचिद् दुर्गन्धितां प्राप्नुयुरित्यर्थः, तओ णं ति तेभ्यो वालाग्रेभ्य: समये समये एकैकं वालाग्रमपहत्य 'कालो मीयते' इति शेषः, ततश्च जावइएणमित्यादि, यावता कालेन स पल्य: क्षीणो वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा नीरए त्ति १. योजनं खसं० विना नास्ति ॥ २. कादीना' जे२ ॥ Page #149 -------------------------------------------------------------------------- ________________ ४३९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् निर्गतरज:कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजःकोष्ठागारवत्, तथा निल्लेवे त्ति अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारान्निर्लेपः अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्, एभिस्त्रिभिः प्रकारैर्निष्ठितो विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण 5 व्याख्येयम्, एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति, एतच्च पल्यान्तर्गतवालाग्राणां सङ्खयेयत्वात् सङ्ख्येयैः समयैस्तदपहारसम्भवात् सङ्ख्येयसमयमानं द्रष्टव्यम् । सेत्तमित्यादि निगमनम् । व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह - एएसिं पल्लाणं गाहा । एतेषाम् अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्यावहारिकं सागरोपमं 10 भवतीति तात्पर्यम् । शिष्यः पृच्छति - एतैर्व्यावहारिकपल्योपम-सागरोपमैः किं प्रयोजनम् ? कोऽर्थः साध्यते ? अत्रोत्तरम् - नास्ति किञ्चित् प्रयोजनम् । निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह- केवलं प्रज्ञापना प्रज्ञाप्यते प्ररूपणामात्रं क्रियत इत्यर्थः । ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यम् ? अतो यत् किञ्चिदेतत्, नैवम्, अभिप्रायापरिज्ञानात्, एवं हि मन्यते - बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्याद्, 15 अतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततो नैरर्थक्यमनुभवति । तर्हि नास्ति किञ्चित् प्रयोजनमित्ययुक्तं प्राप्नोतीति चेत्, नैवम्, एतावतः प्रयोजनस्याल्पत्वेनाविवक्षितत्वात्, एवं बादराद्धापल्योपमादावपि वाच्यम् । से किं तं सुहुमे इत्यादि गतार्थमेव यावत् तत्थ णं एगमेगे वालग्गे असंखेज्जाइमित्यादि, पूर्वं वालाग्राणि सहजान्येव गृहीतानि, अत्र 20 त्वेकैकमसङ्ख्येयखण्डीकृतं गृह्यत इति भाव:, एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह- ते णं वालग्गा दिट्ठीओगाहणाओ इत्यादि, तानि खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनातः असङ्ख्येयभागमात्राणि, दृष्टिः चक्षुर्द्वारोत्पन्नदर्शनरूपा, साऽवगाहते परिच्छेदद्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्तु इह दृष्ट्यवगाहना प्रोच्यते, ततोऽसङ्ख्ये यभागवर्तीनि प्रत्येकं वालाग्रखण्डानि मन्तव्यानि । 25 इदमुक्तं भवति - यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थः पश्यति १. कोटीभि खं० पा१ ॥ Page #150 -------------------------------------------------------------------------- ________________ ४४० अनुयोगद्वारसूत्रम् [सू० ३६८-४०४] तदसङ्ख्येयभागमात्राण्येकैकशस्तानि भवन्ति । __द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह- सुहुमस्सेत्यादि । अयमत्र भावार्थ:सूक्ष्मपनकजीवशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्ख्येयगुणानि प्रत्येकं तानि भवन्ति । बादरपृथिवीकायिकपर्याप्तशरीरतुल्यानीति वृद्धवादः । एषां च वालाग्रखण्डानामसङ्ख्ये यत्वात् प्रतिसमयमुद्धारे किल सङ्ख्ये या 5 वर्षकोटयोऽतिक्रामन्ति, अत: सङ्ख्येयवर्षकोटिमानमिदमवसेयम् । शेषं तूक्तार्थप्रायं यावत् जावइया अड्डाइजाणं उद्धारसागरोवमाणमित्यादि, यावन्तोऽर्द्धतृतीयसागरोपमेषु उद्धारसमया वालाग्रोद्धारोपलक्षिता: समया उद्धारसमया: एतावन्तो द्विगुणद्विगुणविष्कम्भा द्वीप-समुद्रा यथोक्तेनोद्धारेण प्रज्ञप्ता:, असङ्ख्येया इत्यर्थः । 10 उक्तमुद्धारपल्योपमम्, अथाद्धापल्योपमं निरूपयितुमाह - से किं तं अद्धापलिओवमे इत्यादि । इदमप्युद्धारपल्योपमवत् सर्वं भावनीयम् । नवरमुद्धारकालस्येह वर्षशतमानत्वाद् व्यावहारिकपल्योपमे सङ्ख्ये या वर्षकोटयोऽवसेया:, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति । ____ यदि नारकादीनामायूंष्येतैर्मीयन्ते तर्हि नारकाणां भदन्त ! कियन्तं कालं 15 स्थितिः प्रज्ञप्ता ? स्थीयते नारकादिभवेष्वनयेति स्थिति: आयु:कर्मानुभवपरिणतिः। इह यद्यपि कर्मपुद्गलानां बन्धकालादारभ्य निर्जरणकालं यावत् सामान्येनावस्थिति: कर्मशास्त्रेषु स्थिति: प्रतीता [ग्रन्थाग्रं ४०००] तथाऽप्यायु:कर्मपुद्गलानुभवनमेव जीवितं रूढम्, शास्त्रकारस्यापि च दशवर्षसहस्रादिकां स्थितिं प्रतिपादयतस्तदेवाभिधातुमभिप्रेतम्, अन्यथा बद्धेनायुषा प्राग्भवे यावन्तं कालमवतिष्ठते जन्तुस्तेन समधिकैव 20 दशवर्षसहस्रादिका स्थितिरुक्ता स्यात्, न चैवम्, तस्मानारकादिभवप्राप्तानां प्रथमसमयादारभ्यायुषोऽनुभवकाल एवावस्थितिः, सा च नारकाणामौघिकपदे जघन्यतो दश वर्षसहस्राणि, उत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमाणि । रत्नप्रभायां जघन्या तथैव, उत्कृष्टा तु सागरोपमम् । अपर्याप्तपदे जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, तत: परमवश्यमेषां पर्याप्तत्वसम्भवात् । पर्याप्तपदे चापर्याप्तकालेन हीना औधिक्येव स्थितिर्द्रष्टव्या, 25 Page #151 -------------------------------------------------------------------------- ________________ ४४१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् एवमन्यास्वपि पृथिवीषु वाच्यम् । नवरमुत्कृष्टा स्थिति: सर्वासु इत्थमवसेया सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा । तेत्तीसं जाव ठिई सत्तसु वि कमेण पुढवीसु ॥१॥ [बृहत्सं० २३३] त्ति । जघन्या तु जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया [बृहत्सं० २३४] 5 इत्यादिक्रमाद्भावनीया, अपर्याप्तकालस्तु सर्वत्रान्तर्मुहर्तमेव, अपर्याप्तकाले चौधिकस्थितेर्विशोधिते सर्वत्र शेषा पर्याप्तस्थिति: । अपर्याप्ताश्च नारका देवा असङ्खयेयवर्षायुष्कतिर्यङ्-मनुष्याश्च करणत एव द्रष्टव्या:, लब्धितस्तु पर्याप्ता एव, शेषास्तु लब्ध्याऽपर्याप्ताश्च पर्याप्ताश्च सम्भवन्ति । तदेवं पूर्वाभिहितं चतुर्विंशतिदण्डकमनुसृत्य नारकाणामायु:स्थितिर्निरूपिता । 10 अथासुरकुमाराणां निरूपयितुमाह - असुरकुमाराणं भंते ! इत्यादि सूत्रसिद्धमेव यावन्मनुष्यसूत्रम् । नवरं पृथिव्यादीनामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थिति:, तत: परमवश्यं पर्याप्तत्वसम्भवात् मरणाद्वेति भावनीयम् । व्यन्तरादिसूत्राण्यपि वैमानिकसूत्रपर्यन्तानि पाठ सिद्धान्येव । नवरमेतेषामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिः, तत: परमवश्यं पर्याप्तत्वसंभवादेव भावनीयम्, ग्रैवेयकसूत्रे 15 चाधस्तनास्त्रयः प्रस्तटा अधस्तन| वेयकशब्देनोच्यन्ते, मध्यमास्तु त्रयो मध्यमग्रैवेयकशब्देन, उपरितनास्तु त्रय उपरितनग्रैवेयकशब्देन । पुनरप्यधस्तनेषु त्रिषु प्रस्तटेषु मध्येऽधस्तन: प्रस्तटोऽधस्तनाधस्तनद्मवेयकशब्देन व्यपदिश्यते, मध्यमस्त्वधस्तनमध्यमशब्देन, उपरितनस्त्वधस्तनोपरिमशब्देन, एवं मध्यमेष्वपि त्रिषु प्रस्तटेषु मध्येऽधस्तनः प्रस्तटो मध्यमाधस्तनौवेयकशब्देनाभिधीयते मध्यमस्तु 20 मध्यममध्यमशब्देन, उपरितनस्तु मध्यमोपरिमशब्देन, एवमुपरितनेष्वपि त्रिषु प्रस्तटेषु क्रमेणोपरिमाधस्तनोपरिममध्यम-उपरिमोपरिमशब्दवाच्यता भावनीयेति । उक्तं सप्रयोजनमद्धापल्योपमम् । क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयम् । नवरं व्यावहारिकपल्योपमे जे णं तस्स पल्लस्सेत्यादि, तस्य पल्यस्यान्तर्गता नभ:प्रदेशास्तैर्वालाग्रैर्ये अप्फुण्ण त्ति आस्पृष्टा व्याप्ता आक्रान्ता इति यावत्, तेषां 25 सूक्ष्मत्वात् प्रतिसमयमेकै कापहारे असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो Page #152 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] ४४२ ऽतिक्रामन्त्यतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यम् । सूक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मैर्वालाग्रैः स्पृष्टा अस्पृष्टाश्च नभ:प्रदेशा गृह्यन्ते, अतस्तद् व्यावहारिकादसङ्ख्येयगुणकालमानं द्रष्टव्यम् । आह- यदि स्पृष्टा अस्पृष्टाश्च नभ:प्रदेशा गृह्यन्ते तर्हि वालाग्रैः किं प्रयोजनम् ? यथोक्तपल्यान्तर्गतनभ:प्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात्, सत्यम्, किन्तु 5 प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टरेव नभ:प्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति । तत्थ णं चोयए पण्णवगमित्यादि । तत्र नभ:प्रदेशानां स्पृष्टा-ऽस्पृष्टत्वप्ररूपणे सति जातसन्देहः प्रेरकः प्रज्ञापकम् आचार्यमेवमवादीत्- भदन्त ! किमस्त्येतद् यदुत 10 तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ? पूर्वोक्तप्रकारेण वालाग्राणां तत्र निबिडतयाऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा नभ:प्रदेशा: सन्तीति प्रच्छकाभिप्राय: । तंत्रोत्तरम् - हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः । इदं च दृष्टान्तमन्तरेण वाङ्मात्रत: प्रतिपत्तुमशक्तः पुनर्विनेयः पृच्छति- यथा कोऽत्र दृष्टान्त: ? प्रज्ञापक आह- से जहानामए इत्यादि। 15 अयमत्र भावार्थ:- कूष्माण्डानां पुंस्फलानां भृते कोष्ठके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते येष्वद्यापि मातुलिङ्गानि बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुन तोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु बिल्वानि प्रक्षिप्तानि, तान्यपि मातानि, एवं तावद् यावत् सर्षपच्छिद्रेषु गङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये 20 शुषिराभावतोऽस्पृष्टान् नभःप्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासङ्ख्याता अस्पृष्टा नभ:प्रदेशा:, दृश्यते च निबिडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय:कीलकानां बहूनां तदन्त: प्रवेश:, न चासौ शुषिरमन्तरेण संभवति एवमिहापि भावनीयम् । यद्येतैर्दृष्टिवादे द्रव्याणि मीयन्ते, तर्हि कतिविधानि भदन्त ! तावद् द्रव्याणि 25 १. अत्रो खं० ॥ २. रेण च संभ जेसं२ विना ॥ Page #153 -------------------------------------------------------------------------- ________________ ४४३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृतिते-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि, तदेवाह- जीवदव्वा य अजीवदव्वा य । तत्राल्पवक्तंव्यत्वात् पश्चान्निर्दिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह - अजीवदव्वा णं भंते! कइविहेत्यादि सुगमं यावद् धम्मत्थिकाय इत्यादि, एकोऽपि धर्मास्तिकाय नयमतभेदात् त्रिधा भिद्यते, तत्र सङ्ग्रहनयाभिप्रायादेक एव धर्मास्तिकाय: पूर्वोक्तपदार्थ:, 5 व्यवहारनयाभिप्रायात्तु बुद्धिपरिकल्पितो द्विभाग- त्रिभागादिकस्तस्यैव देशः, यथा सम्पूर्णो धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः । ऋजुसूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्ये न जीवादिगत्युपष्टम्भे व्याप्रियमाणास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागाः भागाः पृथगेव द्रव्याणि । एवम् अधर्मा -ऽऽकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा 10 वाच्याः । अद्धासमय इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीता नागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वात्, अत एवेह देश-प्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात् । तदेवं दशविधान्यरूप्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा द्व्यणुकादयोऽनन्ताणुकावसानाः, देशास्तु तद्विभाग- त्रिभागादिरूपा अवयवाः, प्रदेशाः पुनस्तदवयवभूता एव निरंशा 15 भागा:, परमाणुपुद्गला स्कन्धभावमनापन्नाः एकाकिनः परमाणवः, तानि च रूपिद्रव्याण्यनन्तानि, कथमित्याह- अनंता परमाणुपोग्गला इत्यादि । एते च स्कन्धादयः प्रत्येकमनन्ता: । अथ जीवद्रव्याणि विचारयितुमाह- जीवदव्वा णं भंते! किं संखेज्जा इत्यादि, यस्मान्नारकादिराशयः प्रत्येकमसङ्ख्याताः, वनस्पतयः सिद्धाश्चानन्ताः, अतो जीवद्रव्याण्यनन्तान्येवेत्यर्थः । [सू० ४०५] कति णं भंते ! सरीरा पं० ? गो० ! पंच सरीरा पण्णत्ता । तंजहा - ओरालिए वेउव्विए आहारए तेयए कम्मए । [सू० ४०६] णेरइयाणं भंते ! कति सरीरा पन्नत्ता ? गो० ! तयो सरीरा पं० । ० - वेडव्विए तेयए कम्मए । 20 [सू० ४०७] असुरकुमाराणं भंते ! कति सरीरा पं० ? गो० ! तओ अत्र हस्तलिखितादर्शेष्वीदृशः पाठः - इत्यादि स्कन्धादयः खंमू० जेमू१, जेमूर, पा१, २ । इत्यादि एते च स्कन्धादयः खंसं० जेसं१, जेसं२, मां० ॥ Page #154 -------------------------------------------------------------------------- ________________ ४४४ अनुयोगद्वारसूत्रम् [ सू० ४०५-४१३] सरीरा पण्णत्ता । तंजहा-बेउव्विए तेयए कम्मए । एवं तिण्णि तिण्णि एते चेव सरीरा जाव थणियकुमाराणं भाणियव्वा । [सू० ४०८] [१] पुढवीकाइयाणं भंते ! कति सरीरा पण्णत्ता ? गो० ! तयो सरीरा पण्णत्ता । तंजहा-ओरालिए तेयए कम्मए । [२] एवं आउ-तेउ-वणस्सइकाइयाण वि एते चेव तिण्णि सरीरा 5 भाणियव्वा। [३] वाउकाइयाणं जाव गो० ! चत्तारि सरीरा पन्नत्ता । तं०ओरालिए वेउव्विए तेयए कम्मए । [सू० ४०९] बेंदिय-तेंदिय-चउरिंदियाणं जहा पुढवीकाइयाणं । [सू० ४१०] पंचेंदियतिरिक्खजोणियाणं जाव गो० ! जहा 10 वाउकाइयाणं । [सू० ४११] मणूसाणं जाव गो० ! पंच सरीरा पन्नत्ता। तं० ओरालिए वेउव्विए आहारए तेयए कम्मए । [सू० ४१२] वाणमंतराणं जोइसियाणं वेमाणियाणं जहा नेरइयाणं, वेउब्विय-तेयग-कम्मगा तिनि तिन्नि सरीरा भाणियव्वा। 15 [सू० ४१३] केवतिया णं भंते ! ओरालियसरीरा पण्णत्ता ? गो०! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो असंखेजा लोगा। तत्थ णं जे ते मुक्केल्लगा ते णं अणंता अणंताहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, 20 खेत्ततो अणंता लोगा, दव्वओ अभवसिद्धिएहिं अणंतगुणा सिद्धाणं अणंतभागो। Page #155 -------------------------------------------------------------------------- ________________ ४४५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [चू० ४०५-४१३] कति णं भंते ! सरीरा ? इत्यादि । [ अथ सिरिजिणभद्दगणिखमासमणेणं विरइया सरीरपदस्स चुण्णी ] ओरालिते इत्यादि। शीर्यत इति शरीरम् । तत्थ ताव उंदारं उरालं उरा (र) लं ओरालियं (ओरालं) वा। ओरालियं तित्थकर - गणधरशरीराइं पडुच्च उदारं वुच्चति, 5 ततो उदारतरमण्णमत्थि त्ति काउं उदारं, उदारं णाम प्रधानम् । उरालं णाम विस्तरालं विसालं ति वा जं भणितं होति, कहं ?, सातिरेगजोयणसहस्समवट्ठितप्पमाणमोरालियं, अण्णमेद्दहमेत्तं णत्थि; वेउव्वियं होज्ज लक्खमहियं, अवट्ठियं पंचधणुसते; इमं पुण अवट्ठियप्पमाणं अतिरेगं जोयणसहस्सं वनस्पत्यादीनामिति । उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्त्वाच्च भेण्डवत् । ओरालं णाम मांसा -ऽस्थि10 स्नाय्वाद्यवबद्धत्वात् । वैक्रियं विविधा विशिष्टा वा क्रिया विक्रिया, विक्रियायां भवं वैक्रियम्, विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकम् । आह्रियते इत्याहारकम्, गृह्यत इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् । तानि च कार्याण्यमूनि - पाणिदय- रिद्धिसंदरिसणत्थमत्थोवगहणहेतुं च । संसयवोच्छेयत्थं, गमणं जिणपादमूलम्मि || १॥ [ 15 वक्तव्यान्येतानि । तेजोभावस्तैजसम्, 1 सव्वस्स उम्हसिद्धं, रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं च तेयगं होति णायव्वं ॥१॥ [ 1 कर्मणो विकारः कार्मणम् । अत्राह - किं पुनरयमौदारिकादिक्रम: ?, अत्रोच्यते परं परं प्रदेशसौक्ष्म्यात् परं परं प्रदेशबाहुल्यात् परं परं प्रमाणोपलब्धेः प्रत्यक्षोपलब्धित्वात् 20 प्रथित एवौदारिकादिक्रमः । केवतिया णं भंते! ओरालियसरीरा पण्णत्ता ? इत्यादि । ताणि यसरीराणि जीवाणं बद्ध - मुक्काइं दव्व-खेत्त-काल- भावेहिं साहिज्जंति, द्रव्यैः परिमाणं वक्ष्यत्यभव्यादिभिः, क्षेत्रेण श्रेणि प्रतरादिना, कालेनाऽऽवलिकादिना, भावो द्रव्यान्तर्गतत्वाद् न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनाम् अन्यत्र चोक्तत्वात् । १. उरालं ओरालियं वा जेर ॥ २. कुर्वं तदिति जेर सं१ विना । कुर्वत् तदिति सं१ ॥ Page #156 -------------------------------------------------------------------------- ________________ ४४६ अनुयोगद्वारसूत्रम् [ सू० ४०५-४१३] ओरालिया दुविहा बद्धेल्लया य मुक्केल्लया य । बद्धं गृहीतं उपात्तमित्यनर्थान्तरम् । मुक्तं त्यक्तं क्षिप्तम् उज्झितं निरस्तमित्यनान्तरम् । तत्थ णं जे ते बद्धेल्लगा इत्यादि सूत्रम् । इदानीमर्थ:- ण संखेज्जा असंखेज्जा, ण तीरंति संखातुं गणितेण जहा एत्तिया णाम कोडिप्पभिति, तो वि कालादीहिं साहिज्जति । कालतो ताव समए समए एक्केक्कं सरीरमवहीरमाणमसंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति, 5 जं भणितं असंखेज्जाण ओसप्पिणि-उस्सपिणीणं जावतिया समया एवतिया ओरालियसरीरा बद्धेल्लया । खेत्ततो परिसंखाणं असंखेज्जा लोगा भरेंति अप्पणप्पणियाहिं ओगाहणियाहिं ठविज्जंतेहिं । जति वि एक्केक्के पदेसे सरीरमेक्केक्कं ठविज्जति तो वि य असंखेज्जा लोगा भरन्ति, किन्तु अवसिद्धन्तदोसपरिहरणत्थं अप्पणप्पणियाहिं ओगाहणाहिं ठविज्जंति । आह- कहमणंताणमोरालसरीरीणं 10 असंखेज्जाइं सरीराइं भवंति ? । आयरिय आह- पत्तेयसरीरी असंखेज्जा, तेसिं सरीरा वि तावइया च्चेव, जे पुण साधारणा तेसिं अणंताणं एक्केक्कं सरीरं ति कातुं असंखेज्जा सरीरा भवंति, एवमोरालिया असंखेज्जा बद्धेल्लया । मुक्केल्लया अणंता, कालपरिसंखाणं अणंताणं ओसप्पिणि-उस्सप्पिणीणं समयरासिप्पमाणमेत्ताई, खेत्तपरिसंखाणं अणंताणं लोगप्पमाणमेत्ताणं खंडाणं 15 पदेसरासिप्पमाणमेत्ताई, दव्वतो परिसंखाणं अभवसिद्धियजीवरासीतो अणंतगुणाई। तो किं सिद्धरासिप्पमाणमेत्ताइं होज्ज ?, भण्णति- सिद्धाणं अणंतभागमेत्ताई। आह- तो किं परिवडियसम्मद्दिट्ठिरासिप्पमाणाई होज्ज, तेसिं दोण्ह वि रासीणं मज्झे पढिज्जति त्ति कातुं ? भन्नति-जति तप्पमाणाई होन्ताई तो तेसिं चेव णिद्देसो होतो, तम्हा ण तप्पमाणाइं । तो किं तेसिं हेट्ठा होज्जा ?, भण्णति- कदाइं हेट्ठा कदाइं 20 उवरिं होंति कदाई तुल्लाई, तेण सव्वाघातत्वाद् ण णिच्चकालं तप्पमाणाई ति तीरति वोत्तुं । आह- कहं मुक्काइं अणन्ताई भवंति ओरालियाई, जदि ताव ओरालियाई मुक्काइं ताई जाव अविकलाई ताव घेप्पंति तो तेसिं अणंतकालावत्थाणाभावातो १. कालतो परि जेर सं३ विना ॥ २. खेत्ततो परि जे२ सं३ विना ॥ Page #157 -------------------------------------------------------------------------- ________________ ४४७ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभि: समेतम् अणंतत्तणं ण पावति, अह जे जीवेहिं पोग्गला ओरालियत्तेण घेत्तुं मुक्का तीतद्धाए तेसिं गहणं एवं सव्वपोग्गलग्गहणमावण्णं, एवं जं तं भन्नति अभवसिद्धी हिंतो अणंतगुणा सिद्धाणं अनंतभागो त्ति तं विरुज्झति, एवं सव्वजीवेहिंतो बहुएहिं गुणेहिं अणतत्तणं पावति । आयरिय आह- ण य अविकलाणमेव केवलाणं गहणं एतं, 5 ण य ओरालियगहणमुक्काणं सव्वपोग्गलाणं, किंतु जं सरीरमोरालियं जीवेण मुक्कं होति तं अनंतभेदभिण्णं होति, जाव ते य पोग्गला तं जीवणिव्वत्तियं ओरालियसरीरकायप्पयोगं ण मुयंति ण ताव अण्णपरिणामेणं परिणमंति ताव ताई पंत्तेयं पत्तेयं तस्सरीराई भण्णंति, एवमेक्के क्कस्स ओरालियसरीरस्स अणंतभेदभिण्णत्तणतो अणंताई ओरालियसरीराहं भवंति, तत्थ जाई जाई दव्वाई 10 तमोरालियसरीरप्पयोगं मुयंति ताइं मोत्तुं सेसाई ओरालियसरीरत्तेणोवचरिज्जति । कहं ?, आयरिय आह- लवणादिवत्, यथा लवणस्य तुला - ssढक - कुडवादिष्वपि लवणोपचारः यावदेकशर्करायामपि सैव लवणाख्या विद्यते, केवलं संख्याविशेषः, महाप प्राण्यङ्गैकदेशेऽपि प्राण्यङ्गोपचारः, लवण-गुलादिवत्, एवमनन्तान्यौदारिकादीनि । इति, 15 अत्राह— कथं पुनस्तान्यनन्तलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोकेऽवगाहन्ते ? अत्रोच्यते यथैकप्रदीपार्चिष्यप्येक भवनावभासिन्यामन्येषामप्यतिबहूनां प्रदीपानामर्चिषस्तत्रैवानुविशन्ति अन्योन्याविरोधाद् एवमौदारिकान्य ( ण्य ) पीति । एवं सर्वशरीरेष्वप्यायोज्यमिति । अत्राह- किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ? कस्माद् द्रव्यादिभिरेव 20 न क्रियते ?, अत्रोच्यते- कालान्तवरावस्थायित्वेन पुद्गलानां सरीरोवचया इति कृत्वा कालो गरीयान्, तस्मात् तदादिभिरुपसंख्यानमिति । ओरालियाई समत्ताइं ओघियाई दुविधा पि । ताइं ओहियओरालियाई भणियाई एवं सव्वेसिं पि एगिंदियाणं भाणितव्वाइं । किं कारणं ? जं ओहिओरालियाई पि ते चेव पडुच्च वुच्चति । [हा० ४०५-४१३] कति णं भंते ! सरीरा ? इत्यादि । कः पुनरस्य प्रस्ताव १. प्रतिषु पाठाः पत्तेयं तस्सरीराई जेर । पत्तेयं पत्तेयं सरीराई जे२ विना । - - Page #158 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४०५-४१३] ४४८ इति ? उच्यते- जीवा-ऽजीवद्रव्याधिकारस्य प्रक्रान्तत्वात् शरीराणामपि च तदुभयरूपत्वादवसर इति । व्याख्या चास्य पदस्यापि पूर्वाचार्यकृतैव, न किञ्चिदधिकं क्रियत इति। ओरालिए इत्यादि । शीर्यत इति शरीरम् । तत्थ ताव उदारं उरालं उरलं ओरालयं वा । ओदारियं तित्थगर-गणधरसरीराइं पडुच्च उदारं वुच्चइ, ण तओ 5 उदारतरमण्णमत्थि त्ति काउं उदारम्, उदारं नाम प्रधानम्। उरालं नाम विस्तरालं, विशालं ति वा जं भणितं होति । कहं ? सातिरेगजोयणसहस्समवट्ठियप्पमाणमोरालियं, अण्णमेद्दहमेत्तं णत्थि, वेउब्वियं होज लक्खमहियं, अवट्ठियं पंचधणुसते, इमं पुण अवट्ठितपमाणं अतिरेगं जोयणसहस्सं वनस्पत्यादीनामिति । उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्त्वाच्च भिण्डवत् । ओरालं नाम मांसा-ऽस्थि- 10 स्नाय्वाधवबद्धत्वात् । वैक्रियं विविधा विशिष्टा वा क्रिया विक्रिया, विक्रियायां भवं वैक्रियम्, विविधं विशिष्टं वा कुर्वते तदिति वैकुर्विकम् । आह्रियत इत्याहारकम्, गृह्यत इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते, याचितोपकरणवत् । तेजोभावस्तैजसम्, रसाद्याहारपाकजननं लब्धिनिबन्धनं च । कर्मणो विकार: कार्मणम्, अष्टविधकर्मनिष्पन्नं सकलशरीरनिबन्धनं च । उक्तं च तत्थोदारमुरालं उरलं ओरालमह वि वण्णेणं । ओरालियं ति पढमं पड़च्च तित्थेसरसरीरं ॥१॥ भण्णइ य तहोरालं वित्थरवंतं वणस्सतिं पप्प । पयतीय णत्थि अण्णं एदहमेत्तं विसालं ति ॥२॥ उरलं थेवपदेसोवचियं पि महल्लगं जहा भेण्डं । मंस-ऽट्ठि-हारुबद्धं ओरालं समयपरिभासा ॥३॥ विविहा विसिट्ठगा वा किरिया तीए य जं भवं तमिह । नियमा विउव्वियं पुण णारग-देवाण पयतीए ॥४॥ कज्जम्मि समुप्पण्णे सुयकेवलिणा विसिठ्ठलद्धीए । जं एत्थ आहरिज्जइ भणंति आहारयं तं तु ॥५॥ १. 'महव महल्लगत्तेण इति आ० श्री देवेन्द्रसूरिविरचितायां चतुर्थकर्मग्रन्थवृत्तौ गा० २४ ॥ 25 20 Page #159 -------------------------------------------------------------------------- ________________ ४४९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पाणिदय-रिद्धिसंदरिसणत्थमत्थोवगहणहेउं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलम्मि ॥६॥ सव्वस्स उम्हसिद्धं रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥७॥ 5 कम्मविगारो कम्मणमट्ठविहविचित्तकम्मणिप्फण्णं । सव्वेसि सरीराणं कारणभूतं मुणेयव्वं ॥८॥ [ , अत्राह-किं पुनरयमौदारिकादिक्रम: ? अत्रोच्यते- [परं परं सूक्ष्मत्वात्] परं परं प्रदेशबाहुल्यात् प्रत्यक्षोपलब्धित्वात् कथित एवौदारिकादिक्रमः । केवइया णं भंते ! ओरालियसरीरा पण्णत्ता ? इत्यादि । ताणि य सरीराणि 10 जीवाणं बद्ध-मुक्काणि दव्व-खेत्त-काल-भावेहिं साहिति । द्रव्यैः प्रमाणं वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणि-प्रतरादिना, कालेनाऽऽवलिकादिना, भावो द्रव्यान्तर्गतत्वान्न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनामन्यत्र चोक्तत्वात् । ओरालिया दुविहाबद्धेल्लया मुक्केल्लया य, बद्धं गृहीतमुपात्तमित्यनर्थान्तरम्, मुक्तं त्यक्तं क्षिप्तम् उज्झितं न्यस्तमित्यनर्थान्तरम् । तत्थ णं जे ते बद्धेल्लया इत्यादि सूत्रम् । इदानीमर्थ:- न 15 संखेजा असंखेजा, ण तीरंति संखातुं गणिएण जहा इत्तिया णाम कोडिप्पभितितो त्ति कालादीहिं साहिति, कालतो ताव समए समए एक्के कं सरीरमवहीरमाणमसंखेजाहिं ओसप्पिणी-उस्सप्पिणीहिं अवहीरंति, जं भणियं असंखेजाण ओसप्पिणि- उस्सप्पिणीण जावतिया समया एवइया ओरालियसरीरा बद्धेल्लया । खेत्तओ परिसंखाणं असंखेजा लोगा भवंति अप्पणप्पणियाहिं 20 ओगाहणाहिं ठविजंतेहिं । जदि वि एक्कक्के पदेसे सरीरमेक्केक्कं ठविज्जति तो वि य असंखेज्जा लोगा भवंति, किंतु अवसिद्धंतदोसपरिहारत्थं अप्पणप्पणियाहिं ओगाहणाहिं ठविति । आह- कहमणंताणमोरालसरीरीणं असंखेज्जाइं सरीराइं भवंति ? आयरिय आह- पत्तेयसरीरी असंखेज्जा, तेसिं सरीरा वि तावइया चेव, जे पुण साहारणा तेसिं अणंताणं एक्कक्कं सरीरं ति काउं असंखेजा सरीरा भवंति । एवं ओरालिया असंखेज्जा १. [ ] एतन्मध्यवर्ती पाठश्चूर्णावेव वर्तते ॥ Page #160 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ४०५-४१३] बद्धेल्लया | मुक्केल्लया अणंता, कालपरिसंखाणं- अणंताणं ओसप्पिणी- उस्सप्पिणीणं समयरासिप्पमाणमेत्ताइं, खेत्तपरिसंखाणं- अणंताणं लोगप्पमाणमेत्ताणं खेत्तखंडाणं पदेसरासिप्पमाणमेत्ताइं, दव्वओ परिसंखाणं- अभवसिद्धियजीवरासीओ अनंतगुणाई । ता किं सिद्धरासिप्पमाणमेत्ताइं होज्जा ? भण्णति - सिद्धाणं अणंतभागमेत्ताइं । आह- ता किं परिवडियसम्मद्दिट्ठिरासिप्पमाणाइं होज्जा, तेसिं दोन्ह वि रासीणं मज्झे 5 पाडिज्जंति त्ति काउं ? भण्णइ - जदि तप्पमाणाइं होंताई तो तेसिं चेव निद्देसो होतो, म्हाण तप्पमाणाइं । तो किं तेसिं हेट्ठा होज्जा ?, भण्णइ-कदाई हेट्ठा कदाई उवरिं होंति कदाई तुल्लाई, तेण सव्याघातत्वात् ण णिच्चकालं तप्पमाणं ति तीरइ वोत्तुं । आह- कहं मुक्काई अणंताई भवंति ओरालियाई ? जदि ताव ओरालियाई मुक्काई ताई जाव अविकलाई ताव घेप्पंति तो तेसिं अणंतकालावत्थाणाऽभावातो 10 अणंतत्तणं ण पावइ, अह जे जीवेहिं पोग्गला ओरालियत्तेण घेत्तुं मुक्का तीतद्धाए तेसिं गहणं एवं सव्वपोग्गले गहणमावण्णं, एवं जं तं भण्णइ - अभवसिद्धिएहिंतो अनंतगुणा सिद्धाणं अनंतभागो त्ति तं विरुज्झति, एवं सव्वजीवेहिंतो बहुएहिं गुणेहिं अनंतत्तं पावति, आयरिय आह- ण य अविकलाणमेव केवलाण गहणं एतं, ण य ओरालियगहणमुक्काणं सव्वपोग्गलाणं, किंतु जं सरीरमोरालियं जीवेणं मुक्कं होति तं 15 अनंतभेदभिण्णं होति, जाव ते य पोग्गला तं जीवणिव्वत्तियं ओरालियसरीरकायप्पओगं ण मुयंति, ण ताव अण्णपरिणामेणं परिणमंति, ताव ताई पत्तेयं पत्तेयं सरीराई भण्णंति, एवमेक्वेक्स्स ओरालियसरीरस्स अनंतभेदभिण्णत्तणओ अनंताई ओरालियसरीराइं भवंति, तत्थ जाई जाई दव्वाइं तमोरालियसरीरप्पओगं मुयंति ताइं मोत्तुं सेसाई ओरालियं चेव सरीरत्तेणोवचरिज्जति । [ कहं ? ] आयरिय आह- लवणादिवत्, लवणस्य तुला-ऽऽढक-कुडवादिष्वपि लवणोपचारः, एवं यावदेकशर्करायामपि सैव लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यङ्गैकदेशेऽपि प्राण्यङ्गोपचारः लवण- गुडादिवत्, एवमनन्तान्यौदारिकादीनि । यथा 20 अत्राऽऽह-कथं पुनस्तान्यनन्तलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोके अवगाहन्ते इति ?, अत्रोच्यते- यथैकप्रदीपार्चिषि एकभवनावभासिन्यामन्येषामप्यतिबहूनां प्रदीपाना- 25 ४५० Page #161 -------------------------------------------------------------------------- ________________ ४५१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् मर्चिषस्तत्रैवानुप्रविशन्त्यन्योन्याविरोधात्, एवमौदारिकाण्यपीति, एवं सर्वशरीरेष्वप्यायोज्यमिति । ___ अत्राऽऽह-किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ? कस्माद् द्रव्यादिभिरेव न क्रियते ? अत्रोच्यते-कालान्तरावस्थायित्वेन पुद्गलानां शरीरोपचया इति कृत्वा 5 कालो गरीयान्, तस्मात् तदादिभिरुपसंख्यानमिति । ओरालियाई सम्मत्ताइं ओहियाई दुविहाई पि । जहेयाइं ओहियओरालियाई एवं सव्वेसि पि एगिंदियाणं भाणियव्वाइं। किं कारणं ?, जं ओहिओरालियाई पि ते चेव पडुच्च वुच्चंति । हे० ४०५-४१३] तदत्र नारकादयोऽसङ्ख्येयादिस्वरूपत: सामान्येन प्रोक्ताः, विशेषतस्तु तदसङ्ख्येयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च 10 तत्परिज्ञानं सिद्धयति । औदारिकादिशरीरस्वरूपबोधश्च विनेयानां संपद्यते इति चेतसि निधाय जीवा-ऽजीवद्रव्यविचारप्रस्तावाच्छरीराणां तदुभयरूपत्वाच्च तानि विचारयितुमुपक्रमते - कइ णं भंते सरीरा इत्यादि । ओरालिए त्ति उदारं तीर्थकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानम्, उदारमेवौदारिकम् । अथवा उदारं सातिरेकयोजनसहस्र मानत्वाच्छे षशरीरेभ्यो महाप्रमाणम्, तदेवौदारिकम् । 15 वैक्रियमुत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजं तु पञ्चधनुःशतप्रमाणमेव, तत: सहजशरीरापेक्षया इदमेव महाप्रमाणम् । वेउव्विए त्ति विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं बैंक्रियम्, विशिष्टं कुर्वन्ति तदिति वा वैकुर्विकम् २। आहारए त्ति तथाविधप्रयोजने चतुर्दशपूर्वविदा आह्रियते गृह्यत इत्याहारकम्, अथवा आह्रियन्ते गृह्यन्ते केवलिन: समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकम् ३। तेयए 20 त्ति रसाद्याहारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकारस्तैजसम् ४। कम्मए त्ति अष्टविधकर्मसमुदायनिष्पन्नमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायि कर्मणो विकार: कर्मैव वा कार्मणम् ५। अत्र स्वल्पपुद्गलनिष्पन्नत्वाद्वादरपरिणामत्वाच्च प्रथममौदारिकस्योपन्यासः, ततो बहु-बहुतर-बहुतमपुद्गलनिवृत्तत्वात् सूक्ष्म-सूक्ष्मतर सूक्ष्मतमत्वाच्च क्रमेण शेषशरीराणामिति । 25 तदेवं सामान्येन शरीराणि निरूप्य चतुर्विंशतिदण्डके तानि चिन्तयितुमाह Page #162 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४०५-४१३] ४५२ नेरइयाणं भंते ! कइ सरीरा इत्यादि पाठसिद्धमेव यावत् केवइया णं भंते ! ओरालियसरीरा इत्यादि, कियन्ति कियत्सङ्ख्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति। अत्रोत्तरम्- गोयमा ! दुविहेत्यादि, औदारिकशरीरसङ्ख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवम्, बद्ध-मुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य । इदं च बद्ध-मुक्तौदारिकादिप्रमाणं क्वचिद् द्रव्येण अभव्यादिना 5 वक्ष्यति, क्वचित्तु क्षेत्रेण श्रेणि-प्रतरादिना, क्वचित्तु कालेन समया-ऽऽवलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात् ।। तत्र बद्धानामौदारिकशरीराणां कालत: क्षेत्रतश्च मानं निरूपयितुमाह- तत्थ णं जे ते बद्धेल्लया इत्यादि, इह नारक-देवानामौदारिकशरीराणि बद्धानि तावन्न सम्भवन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अत: पारिशेष्यात् तिर्यङ्मनुष्यैस्तथाविधकर्मोदयाद् यानि 10 बद्धानि गृहीतानीत्यर्थः, पृच्छासमये तै: सह यानि सम्बद्धानि तिष्ठन्तीति यावत् तानि सामान्यत: सर्वाण्यसङ्ख्येयानि । न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टिअसंखेजाहिमित्यादि, प्रतिसमयं यद्येकै कं शरीरमपह्रियते तदा असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपह्रियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः । तदेतत् कालतो 15 मानमुक्तम्, अथ क्षेत्रतस्तदाह- खेत्तओ असंखेज्जा लोग ति, इदमुक्तं भवतिप्रत्येकमसङ्खयेयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्ये कैकं शरीरं व्यवस्थाप्यते त सङ्ख्येया लोकास्तैर्धियन्ते, एकैकस्मिन्नपि नभ:प्रदेशे प्रत्येक तैर्व्यवस्थाप्यमानैरसङ्ख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यङ्ख्येयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाह: सिद्धान्ते निषिद्ध इति 20 नेत्थमुच्यते, असत्कल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता ? केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति । आह- भवत्वेवम्, किन्त्वौदारिकशरीरिणां मनुष्य-तिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न भवन्ति येनासङ्ख्येयान्येवोक्तानि ? उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्ता:, किन्तु 25 Page #163 -------------------------------------------------------------------------- ________________ ४५३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्खयेयान्येवेति । तत्थ णं जे ते मुक्केल्लयेत्यादि, भवान्तरसङ्क्रान्तौ मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि त्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, 5 अनन्तकस्यानन्तभेदत्वान्न ज्ञायते कियदप्यनन्तकमिदम्, ततः कालेन विशेषयतिप्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः । अथ क्षेत्रतो विशिनष्टि- खेत्तओ अणंता लोग त्ति, क्षेत्रतः क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः । द्रव्यतो नियमयति- अभवसिद्धिएहिमित्यादि, अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि 10 सिद्धजीवद्रव्यसङ्ख्यायास्त्वनन्तभागवर्तीनीति | आह यद्येवं यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वगमनतस्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्यो ऽनन्तगुणाः सिद्धानामनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते तत् किमेतानि तत्तुल्यानि भवन्ति ? नैतदेवम्, यदि तत्समसङ्ख्यानि भवेयुस्तदा तथैवेह सूत्रे निर्दिष्टानि स्युः, न चैवम्, ततः प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानि इति 15 प्रतिपत्तव्यमिति । पुनरप्याह- ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावन्नावगच्छामः, तथाहि - किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि ? यद्याद्यः पक्षस्तर्हि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापरः पक्षस्तर्हि स कश्चित् पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतया अनन्तशः परिणमय्य न मुक्तः, ततः 20 सर्वस्यापि पुद्गलास्तिकायस्य ग्रहणमापन्नम्, एवं च सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वात्, अत्रोच्यते, नैष दोषः, भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिर्वर्तितमौदारिकशरीरपरिणामं परित्यज्य परिणामान्तरं 25 नासादयन्ति तावदौदारिकशरीरावयवत्वादेकदेशदाहेऽपि 'ग्रामो दग्धः, पटो दग्धः ' 卐 - Page #164 -------------------------------------------------------------------------- ________________ ४५४ अनुयोगद्वारसूत्रम् [ सू० ४१४] इत्यादिवदवयवे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीवविप्रमुक्तौदारिकशरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद् एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पत्तिसम्भवाद् यथोक्तानन्तकसङ्ख्यान्यौदारिकशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितम् । तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, 5 विभागतोऽप्युपरिष्टात् क्रमप्राप्तामिमां वक्ष्यति १।। [सू० ४१४] केवतिया णं भंते ! वेउव्वियसरीरा पं० ? गोतमा ! दुविहा पण्णत्ता । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिँ उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति 10 कालओ, खेत्तओ असंखेजाओ सेढीओ पतरस्स असंखेजइभागो। तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, सेसं जहा ओरालियस्स मुक्केल्लया तहा एते वि भाणियव्वा। [चू० ४१४] केवतिया णं भंते ! वेउव्विया ? इत्यादि । वेउव्विया 15 बद्धेल्लया असंखेज्जा असंखेज्जाहिं ओसप्पिणी० तहेव, खेत्ततो असंखेज्जाओ सेढीतो । आह-का पुण एसा सेढी णाम ? सेढी लोगातो णिप्फज्जति । लोगो पुण चोद्दसरज्जूसितो, हेट्ठा देसूणसत्तरज्जुवित्थिण्णो, मज्झे एगं, बंभलोगे पंच, उवरिं लोगते एगरज्जुवित्थिण्णो, रज्जू पुण सयंभुरमणसमुद्दपुरस्थिम-पच्चत्थिमवेइयंता । एस लोगो बुद्धिपरिच्छे देणं संवदे॒तुं घणो कीरइ । कहं पुण ? णालियाए 20 दाहिणिल्लमधोलोगखंडं हेट्ठा देसूणतिरज्जुवित्थिण्णं उवरिं रज्जुअसंखभागवित्थिण्णं अतिरित्तसत्तरज्जूसितं घेत्तुं ओमत्थियं उत्तरे पासे संघातिज्जति । उड्डलोगे दो दाहिणिल्लाइं खंडाइं बंभलोगबहुमज्झदेसभागे बिरज्जुवित्थिण्णाई सेसंतेसु *.. सितं एवं घेत्तुं जे२ विना ॥ Page #165 -------------------------------------------------------------------------- ________________ ४५५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् अंगुलसहस्सभागवित्थिण्णाई देसूणअछुट्ठरज्जूसिताइं घेत्तुं उत्तरपासे विवरीताई संघाइज्जंति । एवं कए किं जातं? हेढिल्लं लोगद्धं देसूणचतुरज्जुवित्थिण्णं सातिरित्तसत्तरज्जूसितं जातं देसूणसत्तरज्जुबाहल्लं, उवरिल्लमद्धं पि अंगुलसहस्सदोभागाहियतिरज्जुवित्थिण्णं देसूणसत्तरज्जूसितं पंचरज्जुबाहल्लं, एयं 5 घेत्तुं हेट्ठिल्लस्स अद्धस्स उत्तरे पासे संघाइज्जइ । एवं किं जायं?, सातिरित्तसत्तरज्जूसितं देसूणसत्तरज्जुवित्थिण्णं घणं जातं, जं तं उवरिं सत्तरज्जुअब्भतियं तं घेत्तुं उत्तरे पासे उड्ढायतं संघातिज्जति, एवं एस लोको सत्तरज्जुघणो जातो । ऊणातिरित्तं जाणिऊण ततो बुद्धीए संघाएज्जा । जत्थ जत्थ सेढिग्गहणं तत्थ तत्थ एताए सत्तरज्जुआयताए अवगंतव्वं, पतरस्स वि एतस्स चेव सत्तरज्जूसिअस्स । एवमणेण खेत्तप्पमाणेण 10 सरीराणं, एवमेतेणं सरीरप्पमाणेणं वेउव्वियाई बद्धेल्लयाई असंखेज्जसेढीपदेसरासिप्पमाणमेत्ताइं । मुक्काइं जधोरालियाई ।। [हा० ४१४] केवतिया णं भंते ! वेउब्विया ? इत्यादि, वेउब्विया बद्धेल्लया असंखेजा, असंखेजाहिं ओसप्पिणीहिं तहेव, खेत्तओ असंखेजाओ सेढीओ। एत्थ य सेढि-पयरा पुव्वभणिया । एवमणेण खेत्तप्पमाणेणं वेउब्वियाइं बद्धेल्लयाई 15 असंखेजप्पदेसरासिप्पमाणमेत्ताई, मुक्काइं जहोरालियाई ।। हे० ४१४] अथौघत एव वैक्रियसङ्ख्यामाह - केवइया णं भंते वेउव्वियेत्यादि। तत्र नारक-देवानामे तानि सर्वदैव बद्धानि संभवन्ति, मनुष्य-तिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले, तत: सामान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धान्यसङ्ख्येयानि लभ्यन्ते, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणी20 समयराशितुल्यानि, क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां य: प्रदेशराशिस्तत्सङ्ख्यानि भवन्ति । मुक्तानि यथौदारिकाणि तथैव २ । [सू० ४१५] केवइया णं भंते ! आहारगसरीरा पं० ? गोयमा ! दुविहा पं० । तं०- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिया अस्थि सिया नत्थि, जइ अत्थि जहण्णेणं एगो वा दो वा *. एवं किं जातं जे२ ॥ **. जातं उवरिल्लमद्धं तिरज्जुवित्थिण्णं देसूणसत्तरज्जूसितं जातं उवरिल्ल[म]द्धं घेत्तुं हेछिल्लस्स अद्धस्स जे२॥ ***.जेर विना - 'रज्जुघणो जाति ऊणा सं३ । 'रज्जुपमाणो जाति ऊणा जे१ खं१, २, सं१,२॥ Page #166 -------------------------------------------------------------------------- ________________ ४५६ अनुयोगद्वारसूत्रम् [ सू० ४१६-४१७] तिण्णि वा, उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओरालियसरीरस्स तहा भाणियव्वा । [चू० ४१५] केवइया णं भंते ! आहारग इत्यादि । आहारगबद्धाइं सिय अत्थि सिय णत्थि । किं कारणं ? जेणं तस्स अंतरं जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासा तेणं ण होति वि कयायि, जइ होति जहण्णेणं एक्कं व दो व तिण्णि 5 व उक्कोसेणं सहस्सपुहत्तं । दोहितो आढत्तं पुहत्तसण्णा जाव णव । मुक्काई जधोरालियमुक्काई । [हा० ४१५] केवइया णं भंते ! आहारग इत्यादि, आहारगबद्धाई सिय अस्थि सिय णत्थि । किं कारणं ?, जेणं तस्स अंतरं जहण्णेणं एक्कं समयं, उक्कोसेणं छम्मासा, तेण ण होति वि कदाई, जदि होति जहण्णेणं एवं वा दो वा तिण्णि 10 वा, उक्कोसेण सहस्सपुहत्तं । दोहिंतो आढत्तं पुहत्तसण्णा जाव णव। मुक्काई जहोरालियमुक्काई । हे० ४१५] अथौघत एवाहारकाण्याह - केवइया णं भंते ! आहारगेत्यादि, एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां शास्त्रान्तरे जघन्यत: समयम् उत्कृष्टतस्तु षण्मासान् यावदभिहितम्, अत उक्तम्- बद्धानि 15 कदाचित् सन्ति, कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टतस्तु सहस्रपृथक्त्वम्, द्विप्रभृत्या नवभ्य: समयप्रसिद्ध्या पृथक्त्वमुच्यते। मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्तभेदात्तदेवेह लघुतरं द्रष्टव्यम् ३। [सू० ४१६] केवतिया णं भंते ! तेयगसरीरा पण्णत्ता ? गोयमा! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया 20 ते णं अणंता अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो अणंता लोगा, दव्वओ सिद्धेहिं अणंतगुणा सव्वजीवाणं अणंतभागूणा । तत्थ णं जे ते मुक्केल्लया ते णं अणंता अणंताहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो अणंता लोगा, *. समय उत्कृ जे१ खं० ॥ Page #167 -------------------------------------------------------------------------- ________________ ४५७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् दव्वओ सव्वजीवेहिं अणंतगुणा जीववग्गस्स अणंतभागो । [सू० ४१७] केवइया णं भंते ! कम्मयसरीरा पन्नत्ता ? गो० दुविहा पण्णत्ता । तंजहा- बद्धेल्लया य मुक्केल्लया य । जहा तेयगसरीरा तहा कम्मगसरीरा वि भाणियव्वा । 5 [चू० ४१६-४१७] केवतिया णं भंते ! तेयासरीरा पण्णत्ता ? इत्यादि। तेया बद्धाऽणंता अणंताहिं ओसप्पिणीहिं [उस्सप्पिणीहिं] कालपरिसंखाणं, खेत्ततो अणंता लोगा, दव्वतो सिद्धेहिं अणंतगुणा सव्वजीवाणं अणंतभागूणा । किं कारणमणंताई ? तस्सामीणमणन्तत्तणतो। आह-ओरालियाणं पि सामिणो अणंता। आयरिय आह-ओरालियसरीरमणंताणं एगं भवति साधारणत्तणतो, तेया-कम्माई पुण 10 पत्तेयं सव्वसरीरीणं, तेण तेया-कम्माई पडुच्च पत्तेयं चेव सव्वजीवा सरीरिणो, ताई च सव्वसंसारीणं ति काउं संसारी सिद्धेहिंतो अणंतगुणा होंति, सव्वजीवाणंतभागूणा। के पुण ते ? ते पुण संसारी सिद्धेहिं ऊणा, सिद्धा सव्वजीवाणं अणंतभागो, तेण ऊणा अणंतभागूणा भवंति। मुक्काइं अणंताई अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं [कालतो], खेत्ततो अणंता० दो वि पूर्ववत् । दव्वतो सव्वजीवेहिं अणंतगुणा 15 जीववग्गस्स अणंतभागो । कहं सव्वजीवाणंतगुणा ?, जाति ताई तेया-कम्माई मुक्काई ताई तहेवाणंतभेदभिण्णाइं असंखेज्जकालावत्थायीणि जीवेहिंतो अणंतगुणाई भवंति । केण पुणाणतएण गुणाई ? तं चेव जीवाणंतयं तेणेव जीवाणंतएण गुणितं जीववग्गो भण्णति, एत्तियाइं होज्जा ? । आयरिय आह- एत्तियं ण पावति। किं कारणं ?, असंखेज्जकालावत्थाइत्तणतो तेसिं दव्वाणं । तो कित्तियाइं पुण होज्जा?, 20 जीववग्गस्स अणंतभागो। कहं पुण एतदेवं घेत्तव्वं ?। आयरिय आह- ठवणारासीहिं णिदरिसणं कीरति, सव्वजीवा दस सहस्साई बुद्धीए घेप्पंति, तेसिं वग्गो दस कोडीतो होंति, सरीरयाई पुण दस सतसहस्साई बुद्धीए अवधारिज्जंति, एवं किं जातं ?, सरीरयाई जीवेहितो सतगुणाई जाताई, जीववग्गस्स सतभागे संवुत्ताई, णिदरिसणमेत्तं, १. घेतव्वं जे२ ॥ Page #168 -------------------------------------------------------------------------- ________________ ४५८ .. अनुयोगद्वारसूत्रम् [ सू० ४१६-४१७] इतरधा सब्भावतो एते तिण्णि वि रासी अणंता दट्ठव्वा । एवं कम्मयाइं पि, तस्स सहभावितणतो तत्तुल्लसंखाई भवंति । एवं ओहियाई पंच सरीराइं भणियाई। [हा० ४१६-४१७] केवइया णं भंते ! तेयासरीरा पण्णत्ता ? इत्यादि, तेया बद्धा अणंता, अणंताहिं ओसप्पिणीहिं० कालपरिसंखाणं, खेत्तओ अणंता लोगा, दव्वतो सिद्धेहिं अणंतगुणा सव्वजीवाणंतभागूणा । किं कारणं अणंताई ? 5 तस्सामीणं अणन्तत्तणतो । आह-ओरालियाणं पि सामिणो अणंता ? आयरिय आह ओरालियसरीरमणंताणं एगं भवति, साहारणत्तणओ, तेया-कम्माई पुण पत्तेयं सव्वसरीरीणं,तेण तेया-कम्माई पडुच्च पत्तेयं चेव सव्वजीवा सरीरिणो, ताई च सव्वसंसारीणं ति काउं संसारी सिद्धेहिंतोऽणन्तगुणा होंति, सव्वजीवाण अणन्तभागूणा । के पुण ते ? ते चेव संसारी सिद्धेहिं ऊणा, सिद्धा सव्वजीवाणं 10 अणंतभागो, तेण ऊणाऽणंतभागूणा भवंति । मुक्काइं अणंताई, अणंताहिं ओसप्पिणिउस्सप्पिणीहिं कालपरिसंखाणं, खेत्तओ अणंता० दो वि पूर्ववत् । दव्वतो सव्वजीवेहिं अणंतगुणा, जीववग्गस्स अणंतभागो, कहं सव्वजीवाणंतगुणा ?, जाई ताई तेया-कम्माइं मुक्काइं ताइं तहेव अणंतभेदभिण्णाई असंखेजकालावत्थादी(यी)णि जीवेहिंतोऽणंतगुणाई हवंति । केण पुण अणंतएण 15 गुणिताइं ? तं चेव जीवाणंतयं तेणेव जीवाणंतएण गुणियं जीववग्गो भण्णति, एत्तियाई होजा? आयरिय आह-एत्तियं ण पावति । किं कारणं ? असंखेजकालावत्थाइत्तणाओ तेसिं दव्वाणं । तो केत्तियाई पुण हवेजा ? जीववग्गस्स अणंतभागो, कहं पुण एतदेवं घेतव्वं ? आयरिय आह-ठवणारासीहिं णिदरिसणं कीरइ, सव्वजीवा दस सहस्साई बुद्धीए घेप्पंति, तेसिं वग्गो दस कोडीओ हवंति, सरीराइं पुण दस सयसहस्साई बुद्धीए 20 अवधारिजंति, एवं किं जातं ? सरीरयाई जीवेहिंतो सयगुणाइं जाताई, जीववग्गस्स सतभागे संवुत्ताई, णिदरिसणमेत्तं, इहरहा सब्भावतो एते तिण्णि वि रासी अणंता दट्ठव्वा । एवं कम्मयाइं पि, तस्स सहभावित्तणाओ तत्तुल्लसंखाइं भवंति । एवं ओहियाई पंच सरीराइं भणिताई। १. “त्तणातो जे२ ॥ २. 'इयाई भंते प्र० ॥ Page #169 -------------------------------------------------------------------------- ________________ ४५९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविरवृत्तिभिः समेतम् हे० ४१६-४१७] तथैव तैजसान्याह- केवइया णं भंते तेयगेत्यादि, एतानि बद्धान्यनन्तानि भवन्ति, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि, द्रव्यत: सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात् । नन्वौदारिकस्यापि स्वामिनो 5 विद्यन्तेऽनन्ता न च तान्येतावत्सङ्ख्यान्युक्तानि, अत्रोच्यते, औदारिकं मनुष्य-तिरश्चामेव भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदं तु चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसङ्ख्यानि भवन्ति, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि, सर्वजीवसङ्ख्यां तु न प्राप्नुवन्ति, सिद्धजीवानां 10 तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अत: सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि । मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यत: सर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशिर्जीवराशिनैव गुणितो जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति ? नेत्याह- जीववग्गस्स अणंतभागो 15 त्ति, सर्वजीवा: सद्भावतोऽनन्ता अपि कल्पनया किल दश सहस्राणि, तानि च तैरेव गुणितानि, ततोऽसत्कल्पनया दशकोटिसङ्ख्यः सद्भावतस्त्वनन्तानन्तसङ्ख्यो जीववर्गो भवति, तस्यानन्ततमे कल्पनया शततमे भागे एतानि वर्तन्ते, अत: सद्भावतोऽनन्तान्यपि किल दशलक्षसङ्ख्यानि तानि सिद्धानि । किं कारणं जीववर्गसङ्ख्यान्येव न भवन्ति? उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदैर्भिद्यन्ते तानि तान्यसङ्ख्येयकालादूर्ध्वं 20 तं परिणामं परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अत: प्रतिनियतकालावस्थायित्वादुत्कृष्टतोऽपि यथोक्तसङ्ख्यान्येवैतानि समुदितानि प्राप्यन्ते, नाधिकानीत्यलमतिविस्तरेण ४।। केवइया णं भंते ! कम्मयेत्यादि, तैजस-कार्मणयोः समानस्वामिकत्वात् सर्वदैव सहचरितत्वाच्च समानैव वक्तव्यतेति ५ । तदेवमोघत: पञ्चापि शरीराण्युक्तानि । 25 [सू० ४१८] [१] नेरइयाणं भंते ! केवतिया ओरालियसरीरा Page #170 -------------------------------------------------------------------------- ________________ ४६० अनुयोगद्वारसूत्रम् [ सू० ४१८] पन्नत्ता? गोतमा ! दुविहा पण्णत्ता । तं०- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं नत्थि । तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा ।। [२] नेरइयाणं भंते ! केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते 5 बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूयी अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं, अहव णं अंगुलबितियवग्गमूलघणपमाणमेत्ताओ सेढीओ। तत्थ णं जे ते मुक्केल्लया ते णं जहा ओहिया 10 ओरालियसरीरा तहा भाणियव्वा । [३] , णेरइयाणं भंते ! केवइया आहारगसरीरा पण्णत्ता ? गोयमा! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं नत्थि । तत्थ णं जे ते मुक्केल्लया ते जहा ओहिया ओरालिया तहा भाणियव्वा । “ 15 [४] तेयग-कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरा तहा भाणियव्वा। - [चू० ४१८] रइया णं भंते ! इत्यादि । वइसे सितिया णारगादीणमिदाणिं भण्णंति । णारगाण ओरालियसरीरा बद्धेल्लया णत्थि, ओरालियसरीरजोगदव्वग्गहणअभावत्तणतो । णारगाणं वेउब्विया बद्धेल्लया जावंत एव 20 णारगा। ते पुण असंखेज्जा असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं कालप्पमाणं, खेत्ततो असंखेज्जाओ सेढीतो, तासिं पदेसमेत्ता णारगा। आह-पतरं पि असंखेज्जाओ सेढीतो, आयरिय आह-सगलपयरसेढीतो ताव ण भवंति, जति होतीओ तो पतरं Page #171 -------------------------------------------------------------------------- ________________ ४६१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् चेव भण्णंतं । आह-तो ताओ सेढीतो किं देसूणपतरवत्तिणीतो होज्जा ? अद्धपयरवत्तिणीतो होज्जा ? तिभाग-चतुभागवत्तिणीतो होज्जा ?, भण्णति- ताओ णं सेढीतो पतरस्स असंखेज्जतिभागो, एवं विसेसियतरं परिसंखाणं कतं होति । अहवा इदमण्णं विसेसियतरं विक्खंभसूयीए परिसंखाणं भण्णति- तासि णं सेढीणं 5 विक्खंभसूयी अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं । किं भणितं होति ? अंगुलविक्खंभे खेत्ते जो पदेसरासी तस्स असंखेज्जाइं वग्गमूलाई, तंजहापढमं वग्गमूलं बितियं ततियं जाव असंखेज्जतिमं ति, तस्स अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं पढम वग्गमूलं तं बितिएण वग्गमूलेण पडुप्पाइज्जति एवतियाओ सेढीओ सूई । अहवा इय(द)मण्णेण प्पगारेण प्पमाणं भण्णति, जहा- अहवण 10 अंगुलबितियवग्गमूलघणप्पमाणमेत्तातो सेढीतो, तस्सेवंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं बितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभसूयी, तासि णं सेढीणं पदेसरासिप्पमाणमेत्ता णारगा तस्सरीराइं च। तेसिं पुण ठवणंगुलेणं णिदरिसणं बेछप्पण्णाई २५६ सेढिसताई अंगुले बुद्धीए घेप्पंति, तस्स पढमं वग्गमूलं सोलस १६, बितियं चत्तारि ४, ततियं दोण्णि २, तं पढमं सोलसयं बितिएणं 15 चउक्कएण वग्गमूलेण गुणितं चउसट्ठी ६४ जाता, बितियवग्गमूलस्स वि चउक्कयस्स घणो चेव चउसट्ठी ६४ भवति । एत्थं पुण गणियधम्मो अणुवत्तितो होति, जति बहुयं थोवेण गुणिज्जति तेण दो पगारा भणिता, इहरहा तिण्णि वि भवंति । इमो ततितो पगारो- अंगुलबितियवग्गमूलस्स पडुपण्णं, भागहार इत्यर्थः, एवं पि सा चेव चतुसट्ठी भवति । एते सव्वे रासी सब्भावतो असंखेजा दट्ठव्वा । एताई णारगवेउब्वियाई बधाई, 20 मुक्काइं जहोहिओरालियाई । एवं सव्वसरीरीणं सव्वसरीराई मुक्काइं भाणितव्वाई, वणस्सतितेया-कम्माई मोत्तुं । देव-णारगाणं तेया-कम्माइं दुविहाई पि सट्ठाणवेउब्वियसरिसाइं । सेसाणं वणस्सतिवज्जाणं सट्ठाणोरालियसरिसाई। [हा० ४१८] णेरइयाणं भंते ! इत्यादि विसेसिय णारगादीणमिदाणिं भण्णति। णारगाणं ओरालियसरीरा बद्धेल्लया णत्थि, ओरालियसरीरदव्वग्गहणअभावत्तणतो १. मूलपडुप्पणं जे२ ॥ २. भण्णति जे२ विना ॥ ३. असंखा दट्ठव्वा जे२ विना ॥ Page #172 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ४१८] णारगाणं वेउव्विगा बद्धेल्लया जावंत एव णारगा, ते पुण असंखेज्जा, असंखेज्जाहिं ओसप्पिणीहिं कालप्पमाणं, खेत्तओ असंखेज्जाओ सेढीओ, तासिं पदेसमेत्तं णारा । आह- पयरं पि असंखेज्जाओ सेढीओ, आयरिय आह- सगलपतरसेढीओ ताव न भवति, जदि होंतीओ तो पयरं चेव भण्णंतं । आह- तो ताओ सेढीओ किं देसूणपतरवत्तिणीओ होज्जा ? तिभाग - चउभागवत्तिणीओ होज्जा ? भण्णति - ताओ 5 णं सेढीओ पतरस्स असंखेज्जतिभागो, एयं विसेसिततरं परिसंखाणं कयं होति । अहवा इदमण्णं विसेसिततरं विक्खंभसूईए परिसंखाणं भण- तासणं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बितियवग्गमूलपडुप्पण्णं, किं भणितं होइ ? अंगुलविक्खंभे खेत्ते जो पएसरासी तस्स असंखेज्जाई वग्गमूलाई, तंजापढमं वग्गमूलं बितियं तइयं जाव असंखेज्जइमं ति, तस्स अंगुलविक्खंभखेत्तवत्तिणो 10 सेढीरासिस्स जं पढमं वग्गमूलं तं बितिएण वग्गमूलेण पडुप्पातिज्जति, एवइयाओ सेढीओ विक्खंभसूई | अहवा इदमण्णेण प्पगारेण पमाणं भण्णइ, तंजहा - अहवणमंगुलबितियवग्गमूलघणप्पमाणमेत्ताओ सेढीओ, तस्सेवंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं बितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभसूई, तासि णं सेढीणं पएसरासिप्पमाणमेत्ता नारगा तस्सरीराई च । तेसिं पुण ठवणंगुलेणं 15 णिदरिसणं- बे छप्पण्णाई सेढिसताई अंगुलबुद्धीए घेप्पंति, तस्स पढमं वग्गमूलं सोलस, बितियं चत्तारि, ततियं दोण्णि, तं पढमं सोलसयं बितिएण चउक्कण वग्गमूलेण गुणियं चउसट्ठी जाया, बितियवग्गमूलस्स वि चउक्कयस्स घणा चेव चउसट्ठी भवति, एत्थ पुण गणितधम्मो अणुयत्तिओ होति, जदि बहुयं थोवेण गुणिज्जति दो पगारा गुणिता, इहरहा तिण्णि वि हवंति । इमो तइओ पगारो - अंगुलबितियवग्गमूलं 20 पढमवग्गमूलपडुप्पण्णं, षोडशगुणाश्चत्वार इत्यर्थः, एवं पि सा चेव चउसट्ठी भवति । ते सव्वे रासी सब्भावतो असंखेज्जा दट्ठव्वा । एवं ताइं नारगवेडव्वियाइं बद्धाई । मुक्काई जहोहियओरालियाई, एवं सव्वसरीरीणं सव्वसरीराई मुक्काई भाणियव्वाई, वणस्सइतेया-कम्माई मोत्तुं । देव णारगाणं तेया- कम्माई दुविहारं पि १. जो अणं - सेढीओ जे१ । जो अनंत सेढीओ जे२ पा० ॥ ४६२ Page #173 -------------------------------------------------------------------------- ________________ ४६३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सट्ठाणवेउब्वियसरिसाई, सेसाणं वणस्सतिवज्जाणं सट्ठाणोरालियसरिसाइं । हे० ४१८] साम्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह - नेरइयाणं भंते केवइया ओरालियसरीरेत्यादि । द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रूपेणैव नारकेषु सत्त्वमवसेयम्, न सद्रूपेण, अत एवोक्तम्- तत्र यानि 5 बद्धानि तानि न सन्ति, तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावात्, मुक्तानि तु प्राक् तिर्यगादिनानाभवेषु संभवन्ति, तानि त्वौघिकमुक्तौदारिकवद्वाच्यानि । वैक्रियशरीराणि तु बद्धान्येषामसङ्ख्येयानि, प्रतिनारकमेकै कवैक्रि यसद्भावात्, नारकाणां चासङ्ख्येयत्वात् । तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि। . क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति। ननु 10 प्रतरासङ्ख्येयभागे असङ्ख्येययोजनकोटयोऽपि भवन्ति, तत् किमेतावत्यपि क्षेत्रे या नभःश्रेणयो भवन्ति ता इह गृह्यन्ते ? नेत्याह- तासि णं सेढीणं विक्खंभसूईत्यादि, तासां श्रेणीनां विष्कम्भसूचिः विस्तरश्रेणिः, ज्ञेयेति शेषः । कियतीत्याह- अंगुलेत्यादि, अङ्गलप्रमाणे प्रतरक्षेत्रे य: श्रेणिराशिस्तत्र किलासङ्ख्येयानि वर्गमलानि तिष्ठन्त्यत: प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्नं गुणितं तथा च सति यावत्योऽत्र श्रेणयो लब्धा 15 एतावत्प्रमाणा श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्य: श्रेणयोऽत्र गृह्यन्त इत्यर्थः । इदमुक्तं भवति- अङ्गुलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतः, तद्यथा २५६, अत्र प्रथमवर्गमूलं षोडश १६, द्वितीयं चत्वार: ४, चतुर्भि: षोडश गुणिता जाता चतुःषष्टिः ६४, एषा चतुःषष्टिरपि सद्भावतोऽसङ्ख्येया: श्रेणयो मन्तव्याः, एतावत्सङ्ख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या। अहव णमित्यादि, 20 णमिति वाक्यालङ्कारे, अथवा अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः । अहव ण त्ति क्वचित् पाठः, स चैवं व्याख्यायते- अथवा नैष पूर्वोक्तः प्रकारोऽपि तु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः, समुदितो वाऽयं शब्दोऽथवाशब्दस्यार्थे वर्तते । तदेव प्रकारान्तरमाह - अंगुलबीयवग्गमूलघणेत्यादि, १. प्रतिषु पाठाः - गुणिता चतुः खमू०, गुणिता जाता चतुः' खंसं० । गुणिता जाताश्चतुः खं० विना ॥ Page #174 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४१९] ४६४ अङ्गुलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्यद् द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन: चतुःषष्टिलक्षणस्तत्प्रमाणा: तत्सङ्ख्या: श्रेणयोऽत्र गृह्यन्त इति, प्ररूपणैव भिद्यते, अर्थस्तु स एवेति, तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसङ्ख्येयानां श्रेणीनां य: प्रदेशराशिरेतावत्सङ्ख्यानि नारकाणां बद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारका अप्येतावन्त एव, एवं च सति पूर्वं नारका: सामान्येनैवासङ्ख्येया 5 उक्ता:, अत्र तु शरीरविचारप्रस्तावात्तदप्यसङ्ख्येयकं प्रतिनियतस्वरूपं सिद्धं भवति, एवमन्यत्रापि प्रत्येकशरीरिणः सर्वे स्वकीयस्वकीयबद्धशरीरसङ्ख्यातुल्या द्रष्टव्या: । मुक्तवैक्रियाणि मुक्तौदारिकवद् वाच्यानि। आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपूर्वधरसम्भवित्वात् तद्वन्धस्य । मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणां प्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवा- 10 दौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः । तैजस-कार्मणानि तु बद्धानि मुक्तानि च यथैषामेव वैक्रियाणि तथा वक्तव्यानि ।। [सू० ४१९] [१] असुरकुमाराणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता ? गो० ! जहा नेरइयाणं ओरालियसरीरा तहा भाणियव्वा । [२] असुरकुमाराणं भंते ! केवतिया वेउव्वियसरीरा पन्नत्ता ? 15 गोतमा ! दुविहा पण्णत्ता । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेजतिभागो । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा 20 भाणियव्वा। [३] असुरकुमाराणं भंते ! केवइया आहारगसरीरा पन्नत्ता ? गो०! - दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । जहा एएसिं चेव Page #175 -------------------------------------------------------------------------- ________________ ४६५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ओरालियसरीरा तहा भाणियव्वा । [४] तेयग-कम्मगसरीरा जहा एतेसिं चेव वेउव्वियसरीरा तहा भाणियव्वा। [५] जहा असुरकुमाराणं तहा जाव थणियकुमाराणं ताव 5 भाणियव्वं । [चू० ४१९] इदाणिं जं जस्स ण भणितं तं तं भणिहामो- असुरकुमाराणं भंते ! इत्यादि । असुराणं वेउब्विया बद्धेल्लया असंखेज्जा असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहि कालतो तहेव, खेत्ततो असंखेज्जाओ सेढीओ पतरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूयी 10 अंगुलपढमवग्गमूलस्स असंखेज्जभागो, तस्स णं अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं तं पढमवग्गमूलं तत्थ जातो सेढीतो तासिं पि असंखेज्जतिभागो, एवं णेरइएहितो असंखेज्जगुणहीणा विक्खंभसूयी भवति, जम्हा महाडंडए वि असंखेज्जगुणहीणा सव्वे च्वेव भवणवासी रयणप्पभापुढविणेरइएहितो वि, किमुत . सव्वेहिंतो ?, एवं जाव थणियकुमाराणं । 15 [हा० ४१९] इदाणिं जं जस्स ण भणियं तं भणीहामो- असुरकुमाराणं भंते ! इत्यादि, असुराणं वेउव्विया बद्धेल्लया असंखेजा, असंखेजाहिं ओसप्पिणीहिं कालओ, तहेव खेत्तओ असंखेजाओ सेढीओ पतरस्स असंखेजतिभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स [अ]संखेजतिभागो तस्स णं अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स जं तं पढमं वग्गमूलं तत्थ जाओ सेढीओ 20 तासिं पि [आसंखेजतिभागो, एवं नेरइएहितो असंखेज्जगुणहीणा विक्खंभसूई भवति, जम्हा महादंडए वि असंखेजगुणहीणा सव्वे चेव भवणवासी रयणप्पभापुढविनेरइएहितो वि, किमुत सव्वेहितो ? । एवं जाव थणितकुमाराणं ति । हे० ४१९] उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि १. संखेज जे२ ॥ Page #176 -------------------------------------------------------------------------- ________________ ४६६ अनुयोगद्वारसूत्रम् [सू० ४२०] वक्तुमाह- असुरकुमाराणं भंते ! इत्यादि, औदारिकाण्यत्रापि नारकवद्वाच्यानि । वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्य: स्तोकत्वात् प्रस्तुतशरीराण्यपि स्तोकान्यतो विष्कम्भसूच्यां विशेष: । सा चेयम्- तासि णं सेढीणं विक्खंभसूईत्यादि, तासाम् अनन्तरोक्तश्रेणीनां विष्कम्भसूचिः विस्तरश्रेणिरङ्गुलप्रथमवर्गमूलस्यासङ्ख्येयभागः। इदमुक्तं भवति- प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावत्य: श्रेणयो भवन्ति 5 तासां यत् प्रथमवर्गमूलं तस्याप्यसङ्ख्येयभागे या: श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्त इति प्रतिपादितं भवति, इत्थमेव चैतत्, यतः प्रज्ञापनामहादण्डके के वलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ता:, किं पुनः समस्तनारकाणां केवलासुरकुमारा 10 इति । आहारकाणि नारकवदेव । तैजस-कार्मणान्यत्रैवोक्तवैक्रियवदिति। एवं समानैव वक्तव्यता यावत् स्तनितकुमाराः । [सू० ४२०] [१] पुढविकाइयाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । एवं जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । पुढविकाइयाणं भंते ! 15 केवइया वेउब्वियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं गंत्थि । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । आहारगसरीरा वि एवं चेव भाणियव्वा । तेयग-कम्मगसरीराणं जहा एएसिं चेव ओरालियसरीरा तहा भाणियव्वा । [२] जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाण य सव्वसरीरा भाणियव्वा । [३] वाउकाइयाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? गो०! 20 Page #177 -------------------------------------------------------------------------- ________________ ४६७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविरवृत्तिभिः समेतम् जहा पुढविकाइयाणं ओरालियसरीरा तहा भाणियव्वा । वाउकाइयाणं भंते ! केवतिया वेउब्वियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा समए समए अवहीरमाणा अवहीरमाणा पलिओवमस्स असंखेजइभागमेत्तेणं 5 कालेणं अवहीरंति नो चेव णं अवहिया सिया । मुक्केल्लया , जहा ओहिया ओरालियमुक्केल्लया + । आहारयसरीरा जहा पुढविकाइयाणं वेउब्वियसरीरा तहा भाणियव्वा । तेयग-कम्मयसरीरा जहा पुढविकाइयाणं तहा भाणियव्वा । [४] वणस्सइकाइयाणं ओरालिय-वेउव्विय-आहारगसरीरा जहा 10 पुढविकाइयाणं तहा भाणियव्वा । वणस्सइकाइयाणं भंते ! केवइया तेयग-कम्मगसरीरा पण्णत्ता ? गो० ! जहा ओहिया तेयग-कम्मगसरीरा तहा वणस्सइकाइयाण वि तेयग-कम्मगसरीरा भाणियव्वा ।। [चू० ४२०] पुढवि-आउ-तेउसुत्ता उवजुज्ज कंठा भाणितव्वा । वाउक्काइयाणं भंते ! इत्यादि । वाउक्काइयाणं वेउब्विया बद्धेल्लया असंखेज्जा समए समए 15 अवहीरमाणा पलितोवमस्स असंखेज्जइभागमेत्तेणं कालेणं अवहीरंति, णो चेव णं अवहिया सिता, सूत्रम् । कहं पुण पलितोवमस्स असंखेज्जइभागसमयमेत्ता भवंति ? । आयरिय आह- वाउक्काइया चउव्विहा-सुहमा पज्जत्ता अपज्जत्ता, बादरा वि पज्जत्ता अपज्जत्ता, तत्थ तिण्णि रासी पत्तेयं असंखेज्जलोग प्पमाणप्पदेसरासिमेत्ता, जे पुण बादरा पज्जत्ता ते पतरासंखेज्जतिभागमेत्ता, तत्थ ताव 20 तिण्हं रासीणं वेउब्वियलद्धी चेव पत्थि, बायरपज्जत्ताणं पि असंखेज्जइभागमेत्ताणं लद्धी अत्थि, जेसि पि लद्धी अत्थि ततो वि पलितोवमा- संखेज्जभागसमयमेत्ता संपदं पुच्छासमए वेउव्वियवत्तिणो । केयि भणंति- सव्वे वेउब्विया वायंति, अवेउब्वियाणं चेट्ठा चेव ण पवत्तति, तं ण जुज्जति, किं कारणं?, जेण सव्वेसु चेव लोगागासादिसु चला वायवो विज्जति, तम्हा अवेउव्विता वि वातंतीति घेत्तव्वं, Page #178 -------------------------------------------------------------------------- ________________ ४६८ अनुयोगद्वारसूत्रम् [ सू० ४२०] सभावो तेसिं वाइतव्वं । वणप्फतिकादियाणं इत्यादि कंठं । [हा० ४२०] पुढवि-आउ-तेउसुत्ता उवउज कंठा भाणियव्वा । वाउकाइयाणं भते ! इत्यादि । वाउकाइयाणं वेउब्विया बद्धेल्या असंखेजा, समए समए अवहीरमाणा पलिओवमस्स असंखेजतिभागमेत्तेणं कालेणं अवहीरंति, णो चेव णं अवहिता सिता, सूत्रम् । कहं पुण पलिओवमस्स असंखेजतिभागसमयमेत्ता 5 भवंति ? आयरिय आह- वाउकाइया चउब्विहा- सुहमा पज्जत्ता-ऽपज्जत्ता, बादरा वि य पज्जत्ता-ऽपज्जत्ता, तत्थ तिण्णि रासी पत्तेयं असंखेज्जलोगप्पमाणप्पदेसरासिप्पमाणमेत्ता, जे पुण बादरा पजत्ता ते पतरासंखेजतिभागमेत्ता, तत्थ ताव तिण्हं रासीणं वेउव्वियलद्धी चेव णत्थि, बादरपज्जत्ताणं पि असंखेजतिभागमेत्ताणं लद्धी अत्थि, जेसि पि लद्धी अत्थि तओ वि पलिओवमासंखेज्जभागसमयमेत्ता संपतं 10 पुच्छासमए वेउव्वियवत्तिणो । केई भणंति- सव्वे वेउब्विया वायंति, अवेउब्वियाण [चेट्ठा] चेव ण पवत्तइ त्ति, [तं ण जुज्जति] किं कारणं ?, जेण सव्वेसु चेव लोगादिसु चला वायवो विनंति, तम्हा अवेउव्विया वि वातंतीति घेत्तव्वं, सभावो तेसिं वाइयव्वं । वणप्फइकाइयाणमित्यादि कंठं । [हे० ४२०] पुढविकाइया णं भंते ! इत्यादि । औदारिकाणि बद्धानि मुक्तानि 15 चात्रौघिकौदारिकवद् वाच्यानि, केवलं यदौघिकबद्धानामसङ्ख्येयलोकप्रमाणत्वमुक्तं तदिह लघुतरासङ्ख्येयकेन द्रष्टव्यम्, तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्,अत्र तु केवलपृथ्वीकायमात्रप्रस्तावादिति भावः । वैक्रिया-ऽऽहारकाणि बद्धानि अमीषां न सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु सम्भवन्ति, तानि तु मुक्तौघिकौदारिकवदभिधानीयानि । तैजस-कार्मणान्यत्रैवोक्तौदारिकवद् दृश्यानि । 20 एवमप्कायिक-तेजःकायिकेष्वपि सर्वं वाच्यम् । वायुषु तु वैक्रियकृतो विशेषः समस्ति, तदभिधानार्थमाह- वाउकाइयाणं भंते ! इत्यादि, इहापि सर्वं पृथिवीकायिकवद् वाच्यम्, नवरं वैक्रियाणि बद्धान्यमीषामसङ्ख्येयानि लभ्यन्ते, तानि च प्रतिसमयमपह्रियमाणानि क्षेत्रपल्योपमस्यासङ्ख्येयभागे यावन्तो नभःप्रदेशा भवन्ति १. तेउस्स उव० प्र० ॥ २. भवति प्र० ॥ Page #179 -------------------------------------------------------------------------- ________________ " ४६९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तत्सङ्ख्यैः समयैरपह्रियन्ते, क्षेत्रपल्योपमासङ्ख्येयभागवर्तिप्रदेशराशितुल्यानि भवन्तीत्यर्थः, नो चेव णं अवहिया सिय त्ति, परप्रत्यायनार्थं प्ररूपणैवेत्थं क्रियते, न तु तानि कदाचित् केनचिदित्थमपहियन्त इति भावः । ननु वायवः सर्वेऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिणः किमित्थं स्तोका एव 5 पठ्यन्ते ?, उच्यते, चतुर्विधा वायवः- सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च, बादरा अपर्याप्ताः पर्याप्ताश्च । तत्राऽऽद्यराशित्रये प्रत्येकं ते असङ्ख्येयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्ख्येयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येयभागवर्तिन एव न शेषाः येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्ख्यातभागवर्तिन एव बद्धवैक्रियशरीराः पृच्छासमये 10 प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवैषां बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति । अत्र केचिन्मन्यन्ते - ये केचन वान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच्च न घटते, यतः सर्वस्मिन्नपि लोके यत्र क्वचित् शुषिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, 15 तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः । उक्तं च अत्थि णं भंते ! ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति ?, हंता अत्थि । कया णं भंते ! जाव वायंति गोयमा ! जया णं वाउयाए आहारियं रीयति, जया णं वाउयाए उत्तरकिरियं रीयइ, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठा वाउयायं उदीरंति, तया णं ईसि जाव वायंति [ भगवतीसूत्र ५।२।१०] । आहारियं रीयति 20 त्ति रीतं रीतिः स्वभाव इत्यर्थः, तस्यानतिक्रमेण यथारीतं रीयते गच्छति, यदा स्वाभाविकौदारिकशरीरगत्या गच्छतीत्यर्थः । उत्तरकिरियं ति उत्तरा उत्तरवैक्रियशरीराश्रया गतिलक्षणा क्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीयते । - तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम्, अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण । वनस्पतिसूत्रेऽपि 25 सर्वं पृथ्वीकायिकवद् वक्तव्यम्, नवरं पृथिवीकायिकानां प्रत्येकशरीरित्वात् Page #180 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ४२१-४२२] स्वस्थानबद्धौदारिकसङ्ख्यातुल्यानि तैजस - कार्मणान्युक्तानि अत्र तु वनस्पतीनां बहूनां तैजस साधारणशरीरत्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यसङ्ख्यातान्येव, कार्मणानि तु प्रतिजीवं पृथग्भावादनन्तानि, ततो न स्वस्थानबद्धौदारिकतुल्यानि वक्तव्यानि, किन्तु यथौघिकतैजस-कार्मणान्यभिहितानि तथैवात्रापि भावनीयानि । [सू० ४२१] [१] बेइंदियाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? 5 गोतमा ! दुविहा पण्णत्ता । तंजहा- बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेला ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूयी असंखेज्जाओ जोयणको डाकोडीओ असंखेजाई सेढिवग्गमूलाई, बेइंदियाणं 10 ओरालियस रेहिं बल्लएहिं पयरं अवहीर असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलिया य असंखेज्जइभागपडिभागेणं । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । वेडव्विय- आहारगसरीरा णं बद्धेल्लया नत्थि, मुक्केल्लया ५ जहा ओरालियसरीरा ओहिया तहा भाणियव्वा । तेया- कम्मगसरीरा 15 जहा एतेसिं चेव ओरालियसरीरा तहा भाणियव्वा । [२] जहा बेइंदियाणं तहा तेइंदियाणं चउरिंदियाण वि भाणियव्वं । [सू० ४२२] [१] पंचेंदियतिरिक्खजोणियाणं वि ओरालियसरीरा एवं चेव भाणियव्वा ← । ४७० 1 [२] पंचेंदियतिरिक्खजोणियाणं भंते ! केवइया वेउव्वियसरीरा 20 पण्णत्ता ? गोयमा ! दुविहा पं० । तं० - बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ, खेतओ जाव विक्खंभसूयी ११ Page #181 -------------------------------------------------------------------------- ________________ ४७१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् अंगुलपढमवग्गमूलस्स असंखेजइभागो । मुक्केल्लया जहा ओहिया ओरालियाणं । आहारयसरीरा जहा बेइंदियाणं । तेयग-कम्मगसरीरा जहा ओरालिया। - [चू० ४२१-४२२] बेइंदियाणं भंते ! इत्यादि । बेइंदियोरालिया बद्धेल्लया 5 असंखेज्जा असंखेज्जाहिं ओसप्पिणी-उस्सप्पिणीहिं कालप्पमाणं तहेव, खेत्ततो असंखेज्जाओ सेढीओ तहेव पयरस्स असंखेज्जतिभागो । केवलं विक्खंभसूयीए विसेसो विक्खंभसूयी असंखेज्जाओ जोयणकोडाकोडीओ, कोडाकोडीउ त्ति विसेसिततरं परिसंखाणं । अहवा इदमन्नं च विसेसियतरं- असंखेज्जाई सेढिवग्गमूलाई । किं भणितं होति ? एक्काए सेढीए जो पदेसरासी तस्स पढमं 10 वग्गमूलं बितियं ततियं जाव असंखेज्जाइं वग्गमूलाई संकलियाई जो पदेसरासी भवति तप्पमाणा विक्खंभसूयी बेइंदियाणं । निदरिसणं-सेढी पंचसट्ठिसहस्साइं पंच य सताई छत्तीसाइं पदेसाणं, तीसे पढमं वग्गमूलं बे सता छप्पण्णा, बितियं सोलस, ततियं चत्तारि, चउत्थं दोण्णि, एवमेताइं वग्गमूलाई संकलिताई दो सता अट्ठसत्तरा भवंति, एवइया पदेसा तासिं सेढीणं विक्खंभसूयी। एते वि सब्भावतो असंखेज्जा वग्गमूलरासी 15 पत्तेयं पत्तेयं घेत्तव्वा । इदाणिं इमा मग्गणा- किंपमाणाहिं पुण ओगाहणाहिं रइज्जमाणा बेइंदिया पतरं पूरेज्जंतु ? ततो इमं सुत्तं- बेइंदियाणं ओरालियबद्धेल्लएहिं पतरं अवहीरति असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं कालतो । तं पुण पतरं अंगुलपतरासंखेज्जतिभागमेत्तीहिं ओगाहणाहिं रइज्जंतीहिं सव्वं पूरिज्जति । तं पुण केवइयेणं कालेणं रइज्जति वा रेइज्जति वा ? भण्णति- असंखेज्जाहिं ओसप्पिणी20 उस्सप्पिणीहिं । किंपमाणेण पुण खेत्त-कालावहारेणं ? भण्णति- अंगुलपतरस्स आवलियाए य असंखेज्जतिभागपलिभागेणं, जो सो अंगुलपतरस्स असंखेज्जतिभागो एवतिएहिं पलिभागेहिं अवहीरति, एस खेत्तावहारतो । आहअसंखेज्जतिभागग्गहणेणं चेव सिद्धं किं पलिभागग्गहणेणं ? भण्णति- एक्केक्कं १. पंचट्ठिसह सर्वासु प्रतिषु ॥ २. घेतव्वा जे२ ॥ Page #182 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ४२१-४२२] इंदियं पति जो भागो सो पलिभागो, जं भणितं अवगाहो ति । कालपलिभागो आवलियाए असंखेज्जतिभागो, एतेणं आवलियाए असंखेज्जतिभागमेत्तेणं कालपलिभागेणं एक्क्को खेत्तपलिभागो सोहिज्जमाणेहिं सव्वं लोगप्पतरं सोधिज्जति खेत्ततो, कालतो असंखेज्जाहिं ओसप्पिणि- उस्सप्पिणीहिं । एवं बेइंदियोरालियाणं उभयमभिहितं, संखप्पमाणं ओगाहणापमाणं च । एवं तेइंदिय - चउरिंदिय - 5 पंचिंदियतिरिक्खजोणियाण वि भाणितव्वाणि । पंचिंदियतिरिक्खवेउव्वियबद्धेल्लया असंखेज्जा असंखेज्जार्हि ओसप्पिणीउस्सप्पिणीहिं कालतो तहेव, खेत्ततो असंखेज्जाओ सेढीओ पतरस्स असंखेज्जतिभागो, विक्खंभसूयी णवरं अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो, सेसं जहा असुरकुमाराणं । ४७२ I [हा० ४२१-४२२] बेइंदियाणं भंते ! इत्यादि । बेइंदियओरालिया बद्धेल्लया [असंखेज्जा ] असंखेजाहिं ओसप्पिणीहिं कालप्पमाणं तहेव । खेत्तओ असंखेजाओ सेढीओ, तहेव पयरस्स [असंखेज्ज]तिभागो, केवलं विक्खंभसूईए विसेसो - विक्खंभसूई असंखेज्जाओ जोयणकोडाकोडीओ त्ति विसेसिततरं परिसंखाणं । अहवा इदमण्णं विसेसिततरं - असंखेजाई सेढिवग्गमूलाई, किं भणितं होति ? 15 एक्क्काए सेढीए जो पदेसरासी [तस्स ] पढमं वग्गमूलं बितियं तइयं जाव असंखेज्नाई वग्गमूलाई संकलियाई जो पएसरासी भवति तप्पमाणा विक्खंभसूई बेइंदियाणं । दिरिसणं- सेढी पंचसट्ठिसहस्साई पंच य सयाई छत्तीसाइं पदेसाणं, तीसे पढमं वग्गमूलं बेसता छप्पण्णा, बितियं सोलस, तइयं चत्तारि, चउत्थं दोण्णि, एवमेताइं वग्गमूलाई संकलिताई दो सता अट्ठसत्तरा भवंति, एवइया पदेसा तासि णं सेढीणं 20 विक्खंभसूई, एते वि सब्भावओ असंखेज्जा वग्गमूलरासी पत्तेयं पत्तेयं घेत्तव्वा । इदाणिं इमा मग्गणा - किंपमाणाहिं पुण ओगाहणाहिं रइज्जमाणा बेइंदिया पतरं पूरिज्जंतु ?, तओ इमं सुत्तं - बेइंदियाणं ओरालियबद्धेल्लएहिं पतरं अवहीरति असंखेज्जाहिं ओसप्पिणी-उस्सप्पिणीहिं कालओ, तं पुण पतरं अंगुलपतरासंखेज्जभागमेत्ताहिं १. भणितं तं अव जे२ ॥ २. बेइंदियादि पतरं प्र० ॥ 10 Page #183 -------------------------------------------------------------------------- ________________ ४७३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ओगाहणाहिं रइजंतीहिं सव्वं पूरिज्जति । तं पुण केवइएणं कालेणं रइज्जइ वा रेइज्जइ वा ? भण्णति- असंखेजाहिं ओसप्पिणी-उस्सप्पिणीहिं । किंपमाणेण पुण खेत्तकालावहारेणं ? भण्णइ- अंगुलपतरस्स आवलियाए असंखेजतिभागपलिभागेणं, जो सो अंगुलपतरस्स असंखेजतिभागो एएहिं पलिभागेहिं हीरति, एस खेतावहारो। 5 आह - असंखेजतिभागग्गहणेण चेव सिद्धं किं पलिभागग्गहणेणं ? भण्णति- एक्केक्क बेइंदियं पति जो भागो सो पलिभागो, जं भणितं अवगाहो त्ति । कालपलिभागो [आवलियाए असंखेजतिभागो, एतेण] आवलियाए असंखेजतिभागमेत्तेणं कालपलिभागेणं एक्केक्को खेत्तपलिभागो सोहिज्जमाणेहिं सव्वं लोगपतरं सोहिज्जइ खेत्तओ, कालओ असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहिं । एवं बेइंदियोरालियाणं 10 उभयमभिहितं संखप्पमाणं ओगाहणापमाणं च । एवं तेइंदिय-चउरिंदियपंचेंदियतिरिक्खजोणियाण वि भाणितव्वाणि । पंचेंदियतिरिक्खवेउब्वियबद्धेल्लया असंखेजा असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहिं कालतो तर, खेत्तओ असंखेजाओ सेढीओ पतरस्स असंखेजतिभागो, विक्खंभसूई णवरं अंगुलपढमवग्गमूलस्स असंखेजतिभागो, सेसं जहा असुरकुमाराणं । .. 15 हे० ४२१-४२२] बेइंदियाणं भंते ! इत्यादि। अत्र बद्धौदारिकाण्यसङ्ख्येयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां य: प्रदेशराशि: तत्तुल्यानि, तासां च प्रतरासङ्ख्येयभागवर्तिश्रेणीनां विष्कम्भसूचिरसङ्ख्येययोजनकोटीकोटिप्रमाणाऽत्र ग्राह्या । एतदेव विशेषिततरमाह- असंखेज्जाइंसेढिवग्गमूलाइंति, एकस्या नभःश्रेणेर्य: 20 प्रदेशराशि: स च सद्भावतोऽसङ्ख्यातप्रदेशात्मकोऽपि कल्पनया पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानि ६५५३६, अस्य प्रथमं वर्गमूलम् २५६, द्वितीयम् १६, तृतीयम् ४, चतुर्थम् २, एतानि कल्पनया चत्वार्यपि सद्भावतोऽसङ्ख्येयानि वर्गमूलानि, एतेषां च मीलने कल्पनया अष्टसप्तत्यधिके द्वे शते सद्भावतस्त्वसङ्ख्येयाः प्रदेशा जायन्ते, तत एतावत्प्रदेशा प्रस्तुतविष्कम्भसूचिर्भवति । 25 इदानीं प्रस्तुतशरीरमानमेव प्रकारान्तरेणाह- बेइंदियाणं ओरालियसरीरेहिं Page #184 -------------------------------------------------------------------------- ________________ ४७४ अनुयोगद्वारसूत्रम् [ सू० ४२१-४२२] बद्धेल्लएहिमित्यादि, द्वीन्द्रियाणां यानि बद्धान्यौदारिकशरीराणि तैः प्रतर: सर्वोऽप्यपहियते, कियता कालेनेत्याह- असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, केन पुनः क्षेत्रप्रतिभागेन कालप्रतिभागेन च एतावता कालेनायमपह्रियत इत्याहअगुलप्रतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसङ्ख्येयभागरूप: प्रतिभागः अंशस्तेन । इदमुक्तं भवति- यद्येकै के न द्वीन्द्रियशरीरेण 5 प्रतरस्यैकैकोऽङ्गुलासङ्ख्येयभाग एकैकेनावलिकाऽसङ्ख्येयभागेन क्रमशोऽपह्रियते तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वोऽपि प्रतरो निष्ठां याति, एवं प्रतरस्यैकैकस्मिन्नगुलासङ्ख्येयभागे एकैकेनावलिकाऽसङ्ख्येयभागेन प्रत्येकं क्रमेण स्थाप्यमानानि द्वीन्द्रियशरीराण्यसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वं प्रतरं पूरयन्तीत्यपि द्रष्टव्यम्, वस्तुत एकार्थत्वादिति, मुक्तौदारिक-वैक्रि या-ऽऽहारकाणि 10 पृथ्वीकायिकवद्वाच्यानि, तैजस-कार्मणानि तु यथैषामेवौदारिकाणि । त्रीन्द्रियचतुरिन्द्रियाणामप्येवमेव वाच्यम् । पञ्चेन्द्रियतिरश्चामपीत्थमेव, नवरमेतेषु केषाञ्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणि लभ्यन्ते, अतस्तत्सङ्ख्यानिरूपणार्थमाह- पंचिंदियतिरिक्खजोणियाणं भंते ! केवइया वेउव्वियसरीरा इत्यादि, इह च सामान्येनासङ्ख्येयतामात्राव्यभिचारतस्त्रीन्द्रियादीनामतिदेशो मन्तव्यः, 15 न पुन: सर्वथा परस्परं सङ्ख्यासाम्यमेतेषाम्, यत उक्तम्- एएसि णं भंते एगिदियबेइंदिय-तेइंदिय-चउरिदिय-पंचिंदियाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ? सव्वथोवा पंचिंदिया, चउरिदिया विसेसाहिया, .. तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिदिया अणंतगुणा [प्रज्ञापना० ३।३] तदेवमिह सूत्रे द्वीन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वात्तच्छरीराणामपि 20 तदिह द्रष्टव्यम्, प्रत्येकशरीरिणां जीवसङ्ख्याया: शरीरसङ्ख्यातुल्यत्वादित्यलं प्रसङ्गेन। प्रकृतमुच्यते- तत्र पञ्चेन्द्रियतिरश्चां बद्धानि वैक्रियशरीराण्यसङ्ख्येयानि सर्वदैव लभ्यन्ते, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां य: प्रदेशराशि: तत्तुल्यानि, तासां च श्रेणीनां विष्कम्भसूचिरङ्गुलप्रथमवर्गमूलस्यासङ्ख्येयभाग: । शेषभावना असुरकुमारवत् कार्या । 25 Page #185 -------------------------------------------------------------------------- ________________ ४७५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [सू० ४२३] [१] मणूसाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता? गो० ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय संखेजा सिय असंखेजा, जहण्णपदे संखेजा, संखेजाओ कोडीओ, तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा, 5 अहवणं छट्टो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णउतिछेयणगदाई रासी, उक्कोसपदे असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो उक्कोसपए रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरति, असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहि कालओ, खेत्तगे अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पण्णं । मुक्केल्लया जंहा ओहिया 10 ओरालियाणं । [२] मणूसाणं भंते ! केवतिया वेउब्वियसरीरा पण्णत्ता ? गो०! दुविहा पं० । तं०-बधेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं संखेजा समए समए अवहीरमाणा अवहीरमाणा संखेजेणं कालेणं अवहीरंति, नो चेव णं अवहिया सिया । मुक्केल्लया जहा ओहिया 15 ओरालियाणं। [३] मणूसाणं भंते ! केवइया आहारयसरीरा पन्नता ? गो० ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय अत्थि सिय नत्थि, जइ अत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओहिया 20 ओरालियाणं । [४] तेयग-कम्मगसरीरा जहा एतेसिं चेव ओहिया ओरालिया तहा भाणियव्वा । Page #186 -------------------------------------------------------------------------- ________________ ४७६ अनुयोगद्वारसूत्रम् [ सू० ४२३] [चू० ४२३] मणुयाणं ओरालिया बद्धेल्लया सिया संखेज्जा सिया असंखेज्जा । जहण्णपदे संखेज्जा, जहण्णपदं णाम जत्थ सव्वत्थोवा मणुस्सा भवंति । आह-किं एयं ससम्मुच्छिमाणं गहणं ? अह तब्विरहिताणं ? । आयरिय आह- ससम्मुच्छिमाणं गहणं । किं कारणं ?, गब्भवक्कंतिया णिच्चकालमेव संखेज्जा, परिमितक्षेत्रवर्तित्वाद् महाकायत्वात् प्रत्येकशरीरत्वाच्च, तस्मात् सेतराणां ग्रहणं उक्कोसपदे । जहण्णपदे गब्भवक्कंतियाणं चेव केवलाणं गहणं । किं कारणं?, जेण सम्मुच्छिमाणं चतुव्वीसं मुहुत्ता अंतरं अंतोमुहुत्तं च ठिती। जहन्नपदे संखेज्जा, संखेज्ज त्ति भणिते ण णज्जति कयरम्मि संखेज्जए होज्ज ?, तेणं विसेसं करेति जहा- संखेज्जातो कोडीतो । अहवा इणमण्णं विसेसिततरं परिसंखाणं ठाणणिद्देसं पडुच्च वुच्चति- कधं ?, एक्कूणतीसं ठाणाणि । तेसिं सामयिकीए सण्णाए णिद्देसं करेति, जधा तिजमलपदस्स उवरिं चतुजमलपदस्स हेट्ठा । किं भणितं होति? अट्ठण्हं अट्ठण्हं ठाणाणं जमलपद त्ति सण्णा सामयिकी, तिन्नि जमलपदाइं समुदियाई तिजमलपदं, अहवा ततियं जमलपदं तिजमलपदं, एतस्स तिजमलपदस्स उवरिमेसु ठाणेसु वटुंति, जं भणितं चउवीसण्हं ठाणाणं उवरिं वटुंति । चत्तारि जमलपदाई चतुजमलपदं, अहवा चतुत्थं जमलपदं चतुजमलपदं । किं च तं ? बत्तीसं ठाणाई चतुजमलपदं, एतस्स चतुजमलपदस्स हेट्ठा वटुंति मणुस्सा, अन्नेहिं तिहिं ठाणेहिं ण पावंति, जति पुण बत्तीस ठाणातिं पूरंताई तो चतुजमलपदस्स उवरिं भण्णंतं, तं ण पावंति तम्हा हेट्ठा भण्णति । अहवा दोण्णि दोण्णि वग्गा जमलपदं भण्णति, छ वग्गा समुदिया तिजमलपदं, अहवा पंचम-छट्ठा वग्गा ततियं जमलपदं, अट्ठ वग्गा चत्तारि जमलपदाइं चउजमलपदं, अहवा सत्त-ऽट्ठमा वग्गा चतुत्थं जमलपदं । जेणं छण्हं वग्गाणं उवरिं वटुंति सत्तट्ठमाणं च हेट्ठा तेण तिजमलपदस्स उवरि चतुजमलपदस्स हे? त्ति भण्णंति । संखेज्जातो कोडीतो ठाणविसेसेण णियमियाओ। इयाणिं विसेसियतरं फुडं संखाणमेव णिद्दिसति, जधा- अहवण छट्ठो वग्गो पंचमवग्गपडुप्पण्णो, छ वग्गा ठविज्जति, तंजहा- एक्कस्स वग्गो एक्को, एस १. ठाणाणं जे २॥ Page #187 -------------------------------------------------------------------------- ________________ ४७७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पुण वड्डीरहितो त्ति कातुं वग्गो चेव ण भवति, तेण बिण्हं वग्गो चत्तारि ४, एस पढमो वग्गो । एतस्स वग्गो सोलस १६, एस बितिओ वग्गो । एतस्स वग्गो बे सता छप्पन्ना २५६, एस ततितो वग्गो । एतस्स वग्गो पण्णट्ठिसहस्साइं पंच य सयाइं छत्तीसाई ६५५३६, एस चउत्थो वग्गो । एतस्स इमो वग्गो, तंजहा- चत्तारि कोडीसता अउणत्तीसं च कोडीतो अउणावण्णं च सतसहस्साई सत्तद्धिं च सहस्साइं दो य सताई छण्णउताई, इमा ठवणा ४२९४९६७२९६, एस पंचमो वग्गो । एतस्स गाहाओ चत्तारि य कोडिसता, अउणत्तीसं च होंति कोडीओ । अउणावण्णं लक्खा, सत्तहिँ चेव य सहस्सा ॥१॥ दो य सता छण्णउया, पंचमवग्गो समासतो होति । एतस्स कतो वग्गो, छट्ठो जो होइ तं वोच्छं ॥२॥ [ ] तस्स पंचमवग्गस्स इमो वग्गो होति- एगं कोडाकोडीसयसहस्सं चउरासीतिं च कोडाकोडिसहस्सा चत्तारि य कोडाकोडिसता सत्तहिँ चेव कोडाकोडीओ चोतालीसं च कोडिसतसहस्सा सत्त य कोडिसहस्सा तिण्णि य सत्तरा कोडिसता पंचाणउई सतसहस्सा एक्कावण्णं च सहस्सा छच्च सता सोलसुत्तरा, इमा ठवणा१८४४६७४४०७३७०९५५१६१६, एस छट्ठो वग्गो । एतस्स गाहाओ - लक्खं कोडाकोडीणं चउरसीतिं भवे सहस्साइं। चत्तारि य सत्तट्ठा, होति सता कोडकोडीणं ॥१॥ चोतालीसं लक्खाई, कोडीणं सत्त चेव य सहस्सा । तिन्नि सता सत्तारा, कोडीणं होति णायव्वा ॥२॥ पंचाणउई लक्खा, एक्कावण्णं भवे सहस्साई । छस्सोलसुत्तरसता य एस छट्ठो हवति वग्गो ॥३॥ [ ] एत्थ य पंचम-छठेहिं वग्गेहिं पयोयणं, एस छट्ठो वग्गो पंचमेण वग्गेण पडुप्पाइज्जइ, पडुप्पाइए समाणे जं होइ एवइया जहण्णपदिया मणुस्सा भवंति । ते य इमे एवतिया- ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ । एवमेताइं १. चोयाल सयसहस्सा खं० ॥ Page #188 -------------------------------------------------------------------------- ________________ ४७८ अनुयोगद्वारसूत्रम् [ सू० ४२३] अउणतीसं ठाणाइं, एवतिया जहण्णपदिया मणुस्सा । छ तिणि त्तिण्णि सुण्णं, पंचेव य णव य तिण्णि चत्तारि । पंचेव तिण्णि णव पंच सत्त तिण्णेव तिण्णेव ॥१॥ चउ छ हो चउ एक्को, पण दो छक्केक्कगो य अढेव । दो दो णव सत्तेव य, ठाणाई उवरिहुत्ताई ॥२॥ [ ] अहवा इमो पढमक्खरसंगहोछ ति त्ति सुं प ण त्ति च, पति ण प स त्ति त्ति च छ दो च । ए प बि छ ए अबे बे, ण स पढमक्खरसंगहियठाणा ॥१॥ [ ] एते पुण णिरभिलप्पा कोडीहिं वा कोडाकोडीहिं व त्ति काउं, तेण पुव्वपुव्वंगेहिं परिसंखाणं कीरति । चउरासीतिं सतसहस्साई पुव्वंगं भण्णति, एतं एवतिएणं चेव 10 गुणितं पुव्वं भण्णति, तं च इमं सत्तरिं कोडिसतसहस्साइं छप्पन्नं च कोडिसहस्साई, एतेण भागो हीरति, ततो इदमागतफलं भवति- एक्कारस पुव्वकोडाकोडीतो बावीसं च पुव्वकोडीसतसहस्साई चउरासीतिं च कोडीसहस्साइं अट्ठ य दसुत्तरा पुव्वकोडिसता एक्कासीतिं च पुव्वसतसहस्साइं पंचाणउतिं च पुव्वसहस्साई तिण्णि य छप्पण्णा पुव्वसता, ११२२८४८१०८१९५३५६ एतं भागलद्धं भवति । ततो पुव्वेहिं भागं ण 15 पयच्छति त्ति पुव्वंगेहिं भागो हीरति, हिते इदमागतफलं भवति- एक्कवीसं पुव्वंगसतसहस्साइं सत्तरिं च पुव्वंगसहस्साई छच्च एक्कूणसट्ठाई पुव्वंगसताई, २१७०६५९ । ततो इदमण्णं वेगलं भवति- तेसीतिं मणुयसतसहस्साइं पन्नासं च मणुयसहस्साई तिण्णि य छत्तीसा मणुस्ससता, ८३५०३३६ । एसा जहण्णपदियाणं मणुस्साणं पुव्वसंखा । एतेसिं गाहाओ तंजहा 20 मणुयाण जहण्णपदे, एक्कारस पुव्वकोडकोडीतो । बावीस कोडिलक्खा, कोडिसहस्सा य चुलसीतिं ॥१॥ अट्ठेव य कोडिसता, पुव्वाण दसुत्तरा ततो होति । एक्कासीतिं लक्खा, पंचाणउइं सहस्सा य ॥२॥ छप्पण्णा तिण्णि सता, पुव्वाणं पुव्ववण्णिया अण्णे । १. तिण्णि तिणि जे२ विना ॥ 25 Page #189 -------------------------------------------------------------------------- ________________ ४७९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् एत्तो पुव्वंगाई, इमाई अहियाइं अण्णाइं ॥३॥ लक्खाई एक्कवीसं, पुव्वंगाण सतरं सहस्सा य । छ च्चेवेगूणट्ठा, पुव्वंगाणं सता होंति ||४|| तेसीति सतसहस्सा, पण्णासं खलु भवे सहस्सा य । तिन्नि सया छत्तीसा, एवइया वेगला मणुया ॥५॥ [ 1 एतं चेव य संखं पुणो अण्णेण पगारेण भण्णति विसेसोवलंभनिमित्तं, तंजाअहवण छण्णउतिछेदणगदायी रासी, छण्णउतिं छेदणाणि जो देति रासी सो छण्णउतिछेदणगदायी रासी । किं भणितं होति ? जो रासी दो वारा छेदेणं छिज्जमाणो छिज्जमाणो छण्णउतिं वारे छेद देति सकलरूवे पज्जवसितो तत्तिया वा 10 जहण्णपदिया मणुस्सा, तति ओरालिया वा बद्धेल्लया । को पुण रासी छण्णउतिछेदणगदायी होज्ज ?, भण्णति, एस चेव छट्ठो वग्गो पंचमवग्गपडुप्पण्णो जैत्तितो भणितो एस छण्णउतिं छेदणए देति । को पच्चयो ?, भण्णति, पढमो वग्गो छिज्जमाणो दो छेदणए देति, बितितो चत्तारि, ततिओ अट्ठ, चउत्थो सोलस, पंचमो बत्तीसं, छुट्ठो चउसट्ठि; एतेसिं पंचम - छट्ठाणं वग्गाणं छेदणया मेलिया छण्णउतिं 15 भवंति । कहं पुण ताणि ?, जहा जो जो वग्गो जेण जेण वग्गेण गुणिज्जति तेसिं दोण्ह वि तत्थ छेदणया लब्भंति; जहा बितियवग्गो पढमेण गुणितो छिज्जमाणो छ छेदणए देति, बितिएण ततितो गुणितो बारस, ततिएण चतुत्थो गुणितो चतुव्वीसं, चतुथेण पंचमो गुणितो अडयालीसं छेदणते देति, एवं पंचमएण वि छट्ठो गुणितो छण्णउयिं छेदणते देति त्ति एस पच्चयो । अहवा रूवं ठवेऊणं तं छण्णउतिं वारे 20 दुगुणाद्गुणं कीरति, कतं समाणं जति पुव्वभणियं पमाणं पावति तो छिज्जमानं प ते चेव छेयणए दाहिति त्ति पच्चतो एतं जहण्णपदमभिहितं । उक्कोसपदमिदाणिं, तत्थ इमं सुत्तं - उक्कोसपदे असंखेज्जाहिं ओसप्पिणिउस्सप्पिणीहिं अवहीरंति कालतो, खेत्ततो रूवपक्खित्तेर्हि मणुस्सेर्हि सेढी १. रासी नास्ति जेर ॥ २. तत्ति जे२ ॥ ३. जतिसो सं१ ॥ ४. सं१ विना जेर । कहं पुणाणि जहा जे२ विना ॥ कहं पुण जहा 5 - Page #190 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४२३] ४८० अवहीरति । किं भणितं होति ? उक्कोसपदे जे मणूसा भवंति तेसु एक्कम्मि मणूसरूवे पक्खित्ते समाणे तेहिं मणूसेहिं सेढी अवहीरति । तीसे सेढीए काल-खेत्तेहिं अवहारो मग्गिज्जति, कालतो ताव असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं, खेत्ततो अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पादितं । किं भणितं होति ? तीसे सेढीए अंगुलायते खंडे जो पदेसरासी तस्स जं पढमं वग्गमूलं तं ततियवग्गमूलंपदेसरासिणा 5 पडुप्पातिज्जति, पडुप्पादिते जो पदेसरासी भवति एवतिएहिं खंडेहिं सा सेढी अवहीरमाणी अवहीरमाणी जाव णिट्ठाति ताव मणुस्सा वि अवहीरमाणा निट्ठति । आह- कधमेका सेढी एद्दहमेत्तेहिं खंडेहिं अवहीरमाणी अवहीरमाणी असंखेज्जाहिं ओसप्पिणिउस्सप्पिणीहिं अवहीरति ? आयरिय आह- खेत्तातिसुहुमत्तणतो । सुत्ते य भणितं सुहुमो य होति कालो, तत्तो सुहमयरयं हवति खेत्तं । .. 10 अंगुलसेढीमेत्ते, ओसप्पिणिओ असंखेज्जा ॥१॥ [आवश्यकनि० ३७] वेउब्वियबद्धेल्लया समए समए अवहीरमाणा अवहीरमाणा संखेज्जेणं कालेणं अवहीरंति, पढितसिद्धं । आहारगाणं जहोधियाई । [हा० ४२३] मणुयाणं ओरालियबद्धेल्लया सिय संखेजा सिय असंखेजा। 15 [जहण्णपदे संखेजा,] जहण्णपदं नाम जत्थ [सव्वथोवा मणुस्सा भवंति । आहकिं एवं ससम्मुच्छिमाणं गहणं ? अह तविरहियाणं ? आयरिय आह- ससम्मुच्छिमाणं गहणं । किं कारणं ? गम्भवक्कंतिया णिच्चकालमेव संखेज्जा, परिमितक्षेत्रवर्त्तित्वात् [महाकायत्वात् प्रत्येकशरीरवर्तित्वाच्च, तस्मात् सेतराणां ग्रहणं उक्कोसपदे, जहण्णपदे गब्भवक्कतियाणं चेव केवलाणं । किं कारणं ? जेण सम्मुच्छिमाणं चउव्वीस मुहुत्ता 20 अंतरं अंतोमुहुत्तं च ठिती । जहण्णपदे संखेज त्ति भणिते ण णजति कतरम्मि संखेजए होज्जा ? तेणं विसेसं करेति, जहा- संखेज्जाओ कोडीओ । अहवा इणमण्णं विसेसिततरं परिमाणं ठाणणिद्देसं पड़च्च वच्चति, कह ? एकूणतीसट्ठाणाणि । तेसिं सामयिगीए सण्णाए णिद्देसं करेइ, जहा- तिजमलपदस्स उवरि चतुजमलपदस्स १. प्रतिषु पाठः - खेत्ताअतिसुहुम जे२ विना । खेत्तादिसु सुहुम जे२ ॥ Page #191 -------------------------------------------------------------------------- ________________ ४८१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् I हेट्ठा । किं भणितं होति ? अट्ठण्हं अट्ठण्हं ठाणाणं जमलपद त्ति सण्णा सामयिकी, तिण्णि जमलपदाइं समुदियाइं तिजमलपदं, अहवा तइयं जमलपदं तिजमलपदं, एतस्स तिजमलपदस्स उवरिमेसु ठाणेसु वट्टंति, जं भणितं चउवीसण्हं ठाणाणं उवरि वट्टंति; चत्तारि जमलपदाइं चउजमलपदं, अहवा चउत्थं जमलपदं चउजमलपदं, किं च तं ? 5 बत्तीसं ठाणाइं चउजमलपदं, एयस्स चउजमलपदस्स हेट्ठा वट्टंति मणुस्सा, अण्णेहिं तिहिं ठाणेहि ण पावंति, जदि पुण बत्तीसं ठाणाई पूरंताई तो चउजमलपदस्स उवरिं भति, तं ण पावंति तम्हा हेट्ठा भण्णंति । अहवा दोणि दोणि वग्गा जमलपदं भणति, छ वग्गा समुदिता तिजमलपदं, अहवा पंचम छट्ठवग्गा तइयं जमलपदं, अट्ठ वग्गा चत्तारि जमलपदाई चउजमलपदं, अहवा सत्तम - अट्ठमवग्गा चउत्थं जमलपदं, 10 जेणं छण्हं वग्गाणं उवरिं वट्टंति सत्तम ऽट्ठमाणं च हेट्ठा, तेण तिजमलपदस्स उवरिं चउजमलपदस्स हेट्ठा भण्णंति संखेज्जाओ कोडीओ ठाणविसेसेण णियमियाओ । इदाणिं विसेसिततरं फुडं संखाणमेव णिद्दिसति, जहा- अहवण छट्ठवग्गो पंचमवग्गपडुप्पण्णो, छ वग्गा ठविज्जंति, तंजहा- एक्कस्स वग्गो एक्को, एस पुण वड्डीरहिओ त्ति काउं वग्गो चेव ण भवति, तेण बिन्हं वग्गो चत्तारि, एस पढमो 15 वग्गो । एतस्स वग्गो सोलस, एस बितिओ वग्गो । एतस्स वग्गो बे सता छप्पण्णा, एसइओ वग्ग । एतस्स वग्गो पन्नट्ठिसहस्साइं पंच सताई छत्तीसाई, एस चउत्थो वग्ग । एतस्स इमो वग्गो, तंजहा- चत्तारि कोडिसता अउणत्तीसं च कोडीओ अउणावण्णं च सतसहस्साइं सत्तट्ठि च सहस्साइं दो य सयाई छण्णउयाई, इमा ठवणा ४२९४९६७२९६, एस पंचमो वग्गो । एतस्स गाहाओ चत्तारिय कोडिसता अउणत्तीसं च होंति कोडीओ । अउणापण्णं लक्खा सत्तट्ठि चेव य सहस्सा ॥१॥ दो य सया छण्णउया पंचमवग्गो समासतो होइ एतस्स कओ वग्गो छट्ठो जं होइ तं वोच्छं ॥२॥[ ] एयस्स पंचमवग्गस्स इमो वग्गो होति एक्कं कोडाकोडिसतसहस्सं चउरासीइं 25 कोडाकोडिसहस्सा चत्तारि य कोडाकोडिसया सत्तट्ठिमेव [कोडा ] कोडीओ चोत्तालीसं 20 Page #192 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४२३] ४८२ च कोडिसतसहस्सा सत्त य कोडिसहस्सा तिण्णि य सत्तरा कोडिसता पंचाणउई च सतसहस्सा एक्कावण्णं च सहस्सा छच्च सता सोलसुत्तरा । इमा ठवणा१८४४६७४४०७३७०९५५१६१६ एस छट्ठो वग्गो । एयस्स गाहाओ लक्खं कोडाकोडीणं चउरासीइं भवे सहस्साई । चत्तारि य सत्तट्ठा होति सता कोडकोडीणं ॥१॥ चोतालं लक्खाइं कोडीणं सत्त चेव य सहस्सा । तिण्णि सता सत्तारा कोडीणं होंति णायव्वा ॥२॥ पंचाणउई लक्खा एक्कावण्णं भवे सहस्साइं । छस्सोलसुत्तरसता य एस छट्ठो हवति वग्गो ।३॥ एत्थ य पंचछट्टेहिं वग्गेहिं पओयणं । एस छट्ठो वग्गो पंचमेण वग्गेण 10 पडुप्पाइज्जति, पडुप्पाइए समाणे जं होइ एवइया जहण्णपदिया मणुस्सा भवंति, ते य इमे एवइया- ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ । एवमेयाई अउणत्तीस ठाणाई, एवइया जहण्णपदिता मणुस्सा ।। छ तिण्णि तिण्णि सुण्णं पंचेव य नव य तिण्णि चत्तारि । पंचेव तिण्णि णव पंच सत्त तिण्णेव तिण्णेव ॥१॥ 15 चउ छ हो चउ एक्को पण दो छक्केक्कगो य अढेव ।। दो दो णव सत्तेव य ठाणाई उवरिहुंताई ॥२॥ [ ] अहव इमो पढमक्खरसंगहोछ त्ति ति सु प्प ण ति च, पति ण प स ति ति च छ दो च । ए प बे छ ए अ बे बे ण स, पढमक्खरसंगता ठाणा ॥१॥ [ ] 20 एते पुण णिरभिलप्पा कोडीहिं वा कोडाकोडीहिं व त्ति काउं ते ण] पुण पुव्वपुव्वंगेहिं परिसंखाणं कीरति, चउरासीतिसतसहस्साई पुव्वंगं भण्णति, एयं चेवतिएणं चेव गुणितं पुव्वं भण्णइ, तं च इम- सत्तरि कोडिसतसहस्साइं [छप्पण्णं च कोडिसहस्साइं], एतेण भागो हीरति, ततो इदमागतफलं भवति- एक्कारस पुव्व[कोडा]कोडीओ बावीसं च पुव्वकोडिसतसहस्साइं चउरासीइं च कोडिसहस्साइं 25 Page #193 -------------------------------------------------------------------------- ________________ ४८३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् अट्ठ य दसुत्तरा पुव्वकोडिसता एक्कासीइं च पुव्वसयसहस्साइं पंचाणउई च पुव्वसहस्साई तिणि य छप्पण्णा पुव्वसता, एयं भागलद्धं भवति । ततो पुव्वेहिं भागं ण पयच्छइ त्ति पुव्वंगेहिं भागो हीरति, ततो इदमागतफलं भवति एक्कवीसं पुव्वंगसतसहस्साई सत्तरिं च पुव्वंगसहस्साइं छच्च एगूणसट्ठाई पुव्वंगसताई । तओ इदमण्णं वेगलं भवति, 5 तेसीइं मणुयसतसहस्साइं पण्णासं च मणुयसहस्साइं तिण्णि य छत्तीसं मणुस्ससता । एसा जहण्णपदियाणं मणुस्साणं पुव्वसंखा । एतेसिं गाहातो जहा - मणुयाण जहण्णपदे एक्कारस पुव्वकोडिकोडीओ । बावीस कोडिलक्खा कोडिसहस्सा य चुलसीइं ॥१॥ अट्ठेव य कोडिसता पुव्वाण दसुत्तरा तओ होंति । एक्कासीतिं लक्खा पंचाणउई सहस्साइं ॥२॥ छप्पण्णा तिण्णि सता पुव्वाणं पुव्ववणिया अण्णे । एतो पुव्वंगाई इमाई अहियाइं अण्णाई ||३|| लक्खाई एक्कवीसं पुव्वंगाण सत्तरं सहस्साइं । छ च्चेवेगूणट्ठा पुव्वंगाणं सया होंति ॥४॥ तेसीति सतसहस्सा पण्णासं खलु भवे सहस्साइं । तिण्णि सता छत्तीसा एवतिया वेगला मणुया ॥५॥ [ 1 एतं चैव य संखं पुणो अन्त्रेण पगारेण भणति विसेसोवलंभणिमित्तं, तंजहाअहवणं छण्णउतिछेदणदाई रासी, छन्नउई छेदणाणि जो देइ रासी सो छण्णउतिछेदणदायी, किं भणितं होति ? जो रासी दो वारा छेदेण छिज्जमाणो 20 छिज्जमाणो छण्णउतिं वारे छेदं देइ सकलरूवपज्जवसितो तत्तिया वा जहन्नपदिया मणुस्सा, तत्तिओरालिया बद्धेल्लया । को पुण रासी छन्नउतिछेदणदाई होज्जा ? भण्णइएस च्चेव छट्ठो वग्गो पंचमवग्गपडुप्पण्णो जत्तिओ भणितो एस छण्णउतिं छेदण देति । को पच्चओ ? भण्णइ - पढमवग्गो छिज्जमाणो दो छेदणते देति, बितिओ चत्तारि, तइओ अट्ठ, चउत्थो सोलस, पंचमो बत्तीसं, छट्ठो चउसट्ठी । एतेसिं 25 पंचम-छट्ठाणं वग्गाणं छेयणया मेलिया छण्णउतिं हवंति, कहं पुण ? जहा जो जो 10 15 Page #194 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४२३] ४८४ वग्गो जेण जेण वग्गेण गुणिज्जइ तेसिं दोण्ह वि तत्थ छयणा लभंति, जहाबितियवग्गो पढमेण गुणितो छिज्जमाणो छेदणे छ देइ, बितिएण तइओ बारस, तइएण चउत्थो गुणिओ चउवीसं, चउत्थेणं पंचमो वग्गो गुणितो अडयालीसं छेदणदे देइ, एवं पंचमएण वि छट्ठो गुणिओ छण्णउतिं छेदणए देइ त्ति एस पच्चओ । अहवा रूवं ठवेऊण तं छण्णउतिं वारे दुगुणादुगुणं कीरइ, कतं समाणं जइ पुव्वभणितं पमाणं 5 पावइ तो छिज्जमाणं पि ते चेव छेदणए दाहिइ त्ति पच्चओ। एतं जहण्णपदमभिहितं। उक्कोसपदमिदाणिं, तत्थ इमं सुत्तं- उक्कोसपदे असंखेजा असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहि अवहीरंति कालओ, खेत्तओ रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरति, किं भणितं होइ ? उक्कोसपदे जे मणूसा हवंति तेसु एक्कम्मि मसरूवे पक्खित्ते समाणे तेहिं मणूसेहिं सेढी अवहीरति । तीसे य सेढीए काल-खेत्तेहिं अवहारो 10 मग्गिजति-कालतो ताव असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहिं, खेत्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णं, किं भणितं होति ? तीसे सेढीए अंगुलायते खंडे जो पदेसरासी तस्स जं पढमवग्गमूलं तं तइयवग्गमूलपदेसरासिणा पडुप्पाइज्जइ, पडुप्पाइए जो पदेसरासी भवति एवइएहिं खंडेहिं सेढी अवहीरमाणी अवहीरमाणी जाव णिट्ठाइ ताव मणुस्सा वि अवहीरमाणा णिट्ठन्ति । आह- कहमेगा 15 सेढी एहमेत्तेहिं खंडेहिं अवहीरमाणी अवहीरमाणी असंखेज्जाहिं ओसप्पिणिउस्सप्पिणीहिं अवहीरति ? आयरिय आह - खेत्ताऽतिसुहुमत्तणओ, सुत्ते य भणितं सुहुमो य होइ कालो तत्तो सुहुमयरयं हवति खेत्तं ।। अंगुलसेढीमेत्ते ओसप्पिणीओ असंखेज्जा ॥१॥ [आवश्यकनि० ३७] वेउव्वियबद्धेल्या समए समए अवहीरमाणा अवहीरमाणा संखेजेणं 20 कालेणं अवहीरंति, पठितसिद्धं । आहारगाणं जहा ओहिगाणं । [हे० ४२३] मणूसाणं भंते ! केवइया इत्यादि । इह मनुष्या द्विविधाः वान्तपित्तादिजन्मानः सम्मूछेजा:, स्त्रीगर्भोत्पन्ना गर्भजाश्च । तत्राद्या: कदाचिन्न भवन्त्येव, जघन्यत: समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परत: सर्वेषां 25 Page #195 -------------------------------------------------------------------------- ________________ ४८५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् निर्लेपत्वसम्भवात् । यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सङ्ख्यया भवन्ति, नासङ्ख्येयाः, तत्र सम्मूछेजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यन्ते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपि 5 बद्धानि सङ्ख्येयान्येव, अत उक्तम्- जहण्णपए संखेज्ज त्ति । सङ्ख्येयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकमित्याह- सङ्ख्येया: कोटयः, पुनर्विशेषितं तमाह- तिजमलपयस्स उवरिं चउजमलपयस्स हे? त्ति । इदमुक्तं भवतिअष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं यमलपदं त्रियमलपदम्, 10 षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति, चतुर्विंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः । तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ? नेत्याह-, चउजमलपदस्स हे? त्ति, चतुर्णां यमलपदानां समाहारश्चतुर्यमलपदं द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं 15 चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः । अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं वर्गषट्कलक्षणं तस्योपरि, चतुर्यमलपदस्य तु वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या 20 लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात् प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्रापि तान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि । अथवा किमेतैरस्फुटै: प्रकारैः, स्फुटतरमेव प्रकारमाह- अहवणमित्यस्य शब्दस्य सपाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्ग: पञ्चमवर्गेण यदा प्रत्युत्पन्नो गुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः । अथ कोऽयं षष्ठो वर्ग: कश्च पञ्चम इति ?, अत्रोच्यते, विवक्षित: 25 कश्चिद्राशिस्तेनैव राशिना यत्र गुण्यते स तावद्वर्गः, तत्रैकवर्गस्य वर्ग एक एव भवति, १. प्रतिषु पाठः - तत्रैकवर्गस्य वर्ग खंसं० विना । तत्रैकस्य वर्ग खंसं० ॥ Page #196 -------------------------------------------------------------------------- ________________ 10 अनुयोगद्वारसूत्रम् [ सू० ४२३] ४८६ अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते । द्वयोश्च वर्गश्चत्वारो भवन्तीत्येष प्रथमो वर्ग: ४, चतुर्णां वर्ग: षोडशेति द्वितीयो वर्ग: १६ । षोडशानां वर्गो द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: २५६ । अस्य राशेर्वर्ग: पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्ग: ६५५३६ । अस्य राशेर्वर्ग: सार्द्धगाथया प्रोच्यते चत्तारि य कोडिसया अउणत्तीसं च हुंति कोडीओ। अउणावन्नं लक्खा सत्तढिं चेव य सहस्सा ॥१॥ दो य सया छन्नउया पंचमवग्गो इमो विणिद्दिट्ठो [ ] त्ति । अङ्कतोऽप्येष दर्श्यते- ४२९४९६७२९६ । अस्यापि राशेर्गाथात्रयेण वर्ग: प्रतिपाद्यते लक्खं कोडाकोडीण चउरसीयं भवे सहस्साई । चत्तारि य सत्तट्ठा हुँति सया कोडकोडीणं ॥१॥ चोयालं लक्खाइं कोडीणं सत्त चेव य सहस्सा । तिन्नि य सया य सत्तरि कोडीणं हुंति नायव्वा ॥२॥ पंचाणउई लक्खा एगावन्नं भवे सहस्साई। छस्सोलसोत्तरसया एसो छट्ठो हवइ वग्गो ॥३॥ [ ] अङ्कतोऽपि दर्श्यते- १८४४६७४४०७३७०९५५१६१६ । तदयं षष्ठो वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जघन्यपदिनो गर्भजमनुष्या वर्तन्ते । सा चेयम्- ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६। अयं च राशि: कोटीकोट्यादिप्रकारेण केनाप्यभिधातुं न शक्यते, अत: 20 पर्यन्तादारभ्याङ्कमात्रसङ्ग्रहार्थं गाथाद्वयम् छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिन्नि चत्तारि । पंचेव तिणि नव पंच सत्त तिन्नेव तिन्नेव ॥१॥ चउ छ हो चउ एक्को पण दो छक्केक्कगो य अद्वेव । 15 Page #197 -------------------------------------------------------------------------- ________________ ४८७ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् दो दो नव सत्तेव य अंकद्वाणा पराहुत्ता ||२||[ ] तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम् । अमुमेवार्थं प्रकारान्तरेणाह - अहवणं छन्नउईच्छेयणगदाई रासि त्ति, छेदनकं राशेरर्द्धाकरणम्, ततः षण्णवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णैकरूपपर्यवसितो 5 भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्यास्वरूपो मन्तव्यः । स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः । अयं हि पुनः पुनश्छिद्यमानोऽर्द्धक्रियमाणः षण्णवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते । कथं पुनरत्र षण्णवतिच्छेदनानि भाव्यन्ते ? उच्यते- प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि - चतुर्णामर्द्धे 10 द्वौ, तयोरप्यर्द्धे एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयम् । द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टौ चतुर्थे षोडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यन्ते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा अभियुक्तेन भावनीयानि । तदेवं जघन्यपदमुक्तम् । 15 9 अथोत्कृष्टपदमभिधित्सुराह उक्कोसपए असंखेज्ज ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्घयेयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि । क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रक्षिप्ते तैर्मनुष्यशरीरैरेका नभःप्रदेशश्रेणिरपहियते कियता कालेनेत्याह- असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह- अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पण्णन्ति, 20 श्रेणेरङ्गुलप्रमाणे क्षेत्रे य: प्रदेशराशिस्तस्य यत् प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं प्रतिसमयमपहरति, इदमुक्तं भवति - श्रेणेर्मध्याद् यथोक्तप्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वापि श्रेणिरपह्रियते यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भज25 संमूर्च्छजमनुष्याणामेतावतामेव भावादिति । तदेवं मनुष्याणां बद्धान्यौदारिक Page #198 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४२४] ४८८ शरीराण्युक्तानि, मुक्तानि त्वोघवद् वाच्यानि। अथ वैक्रियाण्याह- केवइया वेउब्वियसरीरा इत्यादि, वैक्रियाण्यमीषां सङ्ख्येयान्येव बद्धानि प्राप्यन्ते गर्भजेषु, तत्रापि वैक्रियलब्धिमत्सु, तत्रापि पृच्छासमये कियत्स्वेव तेषु तद्बन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपह्रियमाणानि सङ्ख्येयेन कालेनापह्रियन्ते, मुक्तान्योघवद्वाच्यानि । आहारकाणि तु बद्धानि 5 मुक्तानि च यथौघिकानि तथैव । तैजस-कार्मणानि तु यथैषामेवौदारिकाणि । [सू० ४२४] [१] वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं । .. [२] वाणमंतराणं भंते ! केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति 10 कालतो, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई, संखेजजोयणसयवग्गपलिभागो पतरस्स । मुक्केल्लया जहा ओहिया ओरालियाणं । [३] , आहारगसरीरा दुविहा वि जहा असुरकुमाराणं । “ [४] वाणमंतराणं भंते ! केवइया तेयग-कम्मगसरीरा पं० ? गो० ! 15 जहा एएसिं चेव वेउव्वियसरीरा तहा तेयग-कम्मगसरीरा विभाणियव्वा। [चू० ४२४] वाणमंतर इत्यादि । वाणमंतरवेउव्विया असंखेज्जा असंखेज्जाहिं ओसप्पिणिउस्सप्पिणीहि अवहीरंति तहेव, खेत्ततो असंखेज्जा सेढीतो तहेव, विसेसो तासि णं सेढीणं विक्खंभसूयी, किम् ?, वक्तव्यमि(व्ये)ति वाक्यशेष:, कण्ठ्या, नोक्ता । किं कारणं ? पंचिंदियतिरियोरालियसिद्धत्तणातो, जम्हा महाडंडए 20 पंचिंदियतिरियणपुंसएहितो असंखेज्जगुणहीणा वाणमंतरा पढिज्जति, एवं विष्कंभसूयी वि तेसिं तेहिंतो असंखेज्जगुणहीणा चेव भाणितव्वा । इदाणिं पलिभागोसंखेज्जजोयणसतवग्गपलिभागो पतरस्स, जं भणियं संखेज्जजोयणसतवग्गमेत्ते *. वक्तव्येति इति हारिभत्र्यां वृत्तौ पाठः ।। Page #199 -------------------------------------------------------------------------- ________________ ४८९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पलिभागे एक्केक्के वाणमंतरे ठविज्जते पतरं पूरिज्जति, तम्मत्तपलिभागेण चेव अवहीरंति वि। हा० ४२४] वाणमंतर इत्यादि वाणमंतरवेउब्विया असंखेजा असंखेजाहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति तहेव, खेत्तओ असंखेजाओ सेढीओ 5 तहेव, विसेसो- तासि णं सेढीणं विक्खंभसूई, किम् ? वक्तव्येति वाक्यशेषः, कण्ठ्या, नोक्ता। किं कारणम् ? पञ्चेन्द्रियतिरियओरालियसिद्धत्तणाओ, जम्हा महादंडए पंचेंदियतिरियणपुंसएहितो असंखेजगुणहीणा वाणमंतरा पढिजंति, एवं विक्खंभसूती वि तेसिं तेहिंतो असंखेजगुणहीणा चेव भाणियव्वा । इदाणिं पलिभागो - संखेज्जजोयणसतवग्गपलिभागो पतरस्स, जं भणितं संखेज्जजोयणासत वग्गमेत्ते 10 पलिभागे एक्कक्के वाणमंतरे ठविजंते पतरं पूरिजति, तम्मेत्तपलिभागेण चेव अवहीरंति त्ति । हे० ४२४] व्यन्तराणां सर्वं नारकवद्वाच्यम् । नवरं नारकेभ्यो व्यन्तराणामसङ्ख्येयगुणत्वेन महादण्डके पठितत्वाद्विष्कम्भसूच्यां विशेष इत्याह- तासि णं सेढीणमित्यादि, तासामसङ्खयेयानां श्रेणीनां विष्कम्भसूचिः पूर्वोक्तस्य 15 प्रज्ञापनामहादण्डकोक्तस्य चानुसारेण स्वयमेव दृश्येति वाक्यशेष: । सा च पूर्वोक्तायाः पञ्चेन्द्रियतिर्यविष्कम्भसूचेरसङ्खयेयगुणहीना द्रष्टव्या, पञ्चेन्द्रियतिर्यग्भ्यो व्यन्तराणामसङ्ख्येयगुणहीनत्वेन महादण्डके पठितत्वात् । कियता पुन: प्रतिभागेन व्यन्तरा: सर्वं प्रतरमपहरन्तीत्याह- संखेज्जजोयणेत्यादि, सङ्ख्येययोजनशतानां यो वर्गस्तद्रूपो य: प्रतिभाग: अंश:, कस्येत्याह- प्रतरस्य । इदमुक्तं भवति20 सङ्ख्येययोजनशतवर्गरूपं प्रतरस्य भागं यद्येकैको व्यन्तरोऽपहरति तदा सर्वोऽपि प्रतरोऽपह्रियते, यदि वा तावति भागे एकैकस्मिन् व्यन्तरे व्यवस्थाप्यमाने सर्वोऽपि प्रतरः पूर्यते । [सू० ४२५] [१] जोइसियाणं भंते ! केवइया ओरालियसरीरा पं०? गो० ! जहा नेरइयाणं तहा भाणियव्वा । Page #200 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४२५] ४९० ___ [२] जोइसियाणं भंते ! केवइया वेउब्वियसरीरा पण्णत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया जाव तासि णं सेढीणं विक्खंभसूची, बेछप्पण्णंगुलसयवग्गपलिभागो पयरस्स । मुक्केल्लया जहा ओहियओरालियाणं । [३] आहारयसरीरा जहा नेरइयाणं तहा भाणियव्वा। 5 [४] तेयग-कम्मगसरीरा जहा एएसिं चेव वेउव्विया तहा भाणियव्वा। - [चू० ४२५] जोतिसियाणमित्यादि । जोतिसियाणं वेउव्विया बद्धेल्लया असंखेज्जा असंखेज्जाहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंति कालतो, खेत्ततो असंखेज्जातो सेढीओ पतरस्स असंखेज्जतिभागो त्ति तहेव, विसेसिताणं सेढीणं 10 विक्खंभसूयी, किम् ? वक्तव्येति वाक्यशेषः, कण्ठ्या, न श्रूयते, जम्हा वाणमन्तरेहितो जोतिसिया संखेज्जगुणा पढिज्जंति तम्हा विक्खंभसूयी वि तेहिंतो संखेज्जगुणा चेव भण्णति, णवरं पलिभागविसेसो जहा- बेछप्पण्णंगुलसतवग्गपलिभागो पतरस्स एवतिए एवतिए पलिभागे ठवेज्जमाणो एक्केक्को जोतिसितो सव्वेहिं सव्वं पतरं पूरिज्जति तहेव सोहिज्जति वि, जोतिसियाणं वाणमंतरेहिंतो संखेज्जगुणहीणो पलिभागो 15 संखेज्जगुणब्भतिया सूयी । [हा० ४२५] जोइसियाणमित्यादि। जोइसियाणं वेउव्विया बद्धेल्लया असंखेजा असंखेजाहिं ओस[प्पिणि-उस्स]प्पिणीहिं अवहीरंति कालतो, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेजतिभागो त्ति तहेव, [वि]सेसियाणं सेढीणं विक्खंभसूई, किम्? वक्तव्येति वाक्यशेष:, कण्ठ्या , न श्रूयते, जम्हा वाणमंतरेहिंतो जोइसिया 20 संखेजगुणा पढिजंति तम्हा विक्खंभसूई वि तेसिं तेहिंतो संखेज्जगुणा चेव भण्णइ, णवरं पलिभागविसेसो जहा बेछप्पण्णंगुलसतवग्गपलिभागो पतरस्स, एवतिए एवतिए पलिभागे ठविजमाणो एक्कक्को जोइसिओ सव्वेहिं सव्वं पतरं पूरिज्जइ तहेव सोहिजति वि, जोइसियाणं वाणमंतरेहिंतो संखेजगुणहीणो पलिभागो संखेज्जगुणब्भहिया सूई। Page #201 -------------------------------------------------------------------------- ________________ ४९१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् हे० ४२५] ज्योतिष्कसूत्रेऽपि तासि णं सेढीणं विक्खंभसूई स्वयमेव दृश्येति वाक्यशेषोऽवसेयः, सा च व्यन्तरविष्कम्भसूचे: सङ्ख्येयगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्ख्येयगुणत्वेन महादण्डके पठितत्वात् । इहापि च प्रतरापहारक्षेत्रस्य तत्क्षेत्रादमीषां सङ्ख्येयगुणहीनस्याभिधानात्, यदाह- बेछप्पन्गुलसयवग्गपलिभागो 5 त्ति षट्पञ्चाशदधिकाङ्गुलशतद्वयवर्गरूपं प्रतिभागं प्रतरस्यांशं यद्ये कैको ज्योतिष्कोऽपहरति तदाऽमी सर्वं प्रतरमपहरन्ति, प्रत्येकं स्थाप्यमाना वा तावति प्रतिभागे सर्वं प्रतरं पूरयन्ति, व्यन्तरेभ्य एते सङ्ख्येयगुणत्वाद् बहवः, ततो व्यन्तरोक्तप्रतरप्रतिभागक्षेत्रखण्डाद् यथोक्तरूपतया सङ्ख्येयगुणहीनेन स्वल्पेनापि क्षेत्रखण्डेन प्रतरमेतेऽपहरन्ति पूरयन्ति वा इति भावः । 10 [सू० ४२६] [१] वेमाणियाणं भंते ! केवतिया ओरालियसरीरा पन्नत्ता ? गोयमा ! जहा नेरइयाणं तहा भाणियव्वा । [२] वेमाणियाणं भंते ! केवइया वेउब्वियसरीरा पण्णत्ता ? गो० ! दुविहा पं० । तं०-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति 15 कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं अंगुलततियवग्गमूलघणप्पमाणमेत्ताओ सेढीओ। मुक्केल्लया जहा ओहिया ओरालियाणं। [३] आहारयसरीरा जहा नेरइयाणं । 20 [४] तेयग-कम्मगसरीरा जहा एएसिं चेव वेउब्वियसरीरा तहा भाणियव्वा । सेतं सुहुमे खेत्तपलिओवमे । सेतं खेत्तपलिओवमे । सेतं पलिओवमे । सेतं विभागणिप्फण्णे । सेतं कालप्पमाणे । [चू० ४२६] वेमाणिय इत्यादि । वेमाणियाणं वेउब्विया बद्धेल्लया Page #202 -------------------------------------------------------------------------- ________________ ___ अनुयोगद्वारसूत्रम् [ सू० ४२६] ४९२ असंखेज्जा० कालतो तहल, खेत्ततो असंखेज्जाओ सेढीओ, ताओ णं सेढीतो पतरस्स असंखेज्जतिभागो । तासि णं सेढीणं विक्खंभसूयी अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवण अंगुलततियवग्गमूलघणप्पमाणमेत्तातो सेढीतो तहेव, अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स पढमवग्गमूलं बितिय-ततिय-चउत्थ जाव असंखेज्जइमं ति, तेसिं पि 5 जं बितियं वग्गमूलं तं ततियवग्गमूलसेढिप्पदेसरासिणा गुणिज्जति, गुणिते जं होति तत्तियाओ सेढीओ विष्कंभसूयी भवति, ततियस्स वा वग्गमूलस्स जो घणो एवतियाओ वा सेढीओ विष्कंभसूयी । णिदरिसणं तहेव बेछप्पण्णसतमंगुलं, तस्स पढमवग्गमूलं सोलस, बितियं चत्तारि, ततियं दोण्णि, बितियं ततिएण गुणितं अट्ठ भवंति, ततियं बितिएण गुणियं ते चेव अट्ठ, ततियस्स वि घणो सो वि ते चेव अट्ठ, एवमेते सब्भावतो 10 असंखेज्जा रासी दट्ठव्वा। एवमेतं वेमाणियप्पमाणं णेरयियप्पमाणातो असंखेज्जगुणहीणं भवति । किं कारणं ? जेण महाडंडए वेमाणिया णेरइएहितो असंखेज्जगुणहीणा चेव पढिज्जंति, एतेहिंतो य णेरइया असंखेज्जगुणब्भतिय त्ति । जमिहं समयविरुद्धं, बद्धं बुद्धिविकलेण होज्जाहि ।। तं जिणवयणविहण्णू, खमिऊणं मे पसोहिंतु ॥१॥ 15 ॥ सरीरपदस्स चुण्णी जिणभद्दखमासमणकिती समत्ता ॥छ। . [हा० ४२६] वेमाणिय इत्यादि वेमाणियाणं वेउव्विया बद्धेल्लया असंखेजा कालओ तहेव, खेत्तओ असंखेजाओ सेढीओ, ताओ णं सेढीओ पतरस्स असंखेजतिभागो, तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं तइयवग्गमूलपडुप्पण्णं, अहवणं अंगुलतइयवग्गमूलघणप्पमाणमेत्ताओ सेढीओ 20 तहेव, अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स पढमवग्गमूलं बितिय-तइय-चउत्थ जाव असंखेजाइं ति, तेसिं पि जं बितियं वग्गमूलं तं तइयवग्गमूलसेढिपदेसरासिणा गुणिज्जति, गुणिते जं होइ तत्तियाओ सेढीओ विक्खंभसूई भवति, तइयस्स वा १. सूयी भवति अंगुल जे२ विना ॥ २. "विहिण्णू जे२ विना ॥ ३. पसाधेतुं जे२ ॥ ४. अहवाअण्णं प्र० ॥ ५. तइयवग्गस्य वा वग्गस्स जो घणो प्र० ॥ Page #203 -------------------------------------------------------------------------- ________________ ४९३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् वग्गमूलस्स जो घणो एवतियाओ वा [सेढीओ] विक्खंभसूई । णिदरिसणं तहेव, बेछप्पण्णसतमंगुलं तस्स पढमवग्गमूलं सोलस, बितियं चत्तारि, तइयं दोण्णि, बितियं तएण गुणितं अट्ठ भवंति, तइयं बितिएण गुणितं तं चेव अट्ठ, तइयस्स वि घणो सोविते व अट्ठ, एवमेते सब्भावओ असंखेज्जा रासी दट्ठव्वा, एवमेतं वेमाणियप्पमाणं 5 रइयप्पमाणाओ असंखेज्जगुणहीणं भवति, किं कारणं ? जेण महादंड वेमाणिया रइएहिंतो असंखेज्जगुणहीणा चेव [ पढिज्जं ]ति, एते हिंतो य णेरइया असंखेज्जगुणब्भअि त् । जहिं समयविरुद्धं बद्धं बुद्धिविकलेण होज्जाहि । तं णिवयणविहन्नू खमऊणं मे पसोर्हेतु ||१|| 10 ॥ सरीरपदस्स चुण्णी जिणभद्दखमासमणकता (ती) सम्मत्ता ॥ सेत्तं कालप्पमाणे त्ति । उक्तं कालप्रमाणम् । [हे० ४२६] वैमानिकसूत्रेऽपीत्थमेव, नवरं वैमानिका: प्रज्ञापनायां भवनपतिनारक- व्यन्तर-ज्योतिष्केभ्यः प्रत्येकं सर्वेभ्योऽप्यसङ्ख्येयगुणहीनाः पठ्यन्ते, अतो विष्कम्भसूच्यां विशेष:, तमाह- तासि णं सेढीणमित्यादि, तासां श्रेणीनां 15 विष्कम्भसूचिरङ्गुलस्य द्वितीयवर्गमूलं तृतीयवर्गमूलेन गुणितम् । इदमुक्तं भवतिअङ्गुलप्रमाणे प्रतरक्षेत्रे सद्भावतोऽसङ्खयेया अपि कल्पनया द्वे शते षट्पञ्चाशदधिके श्रेणीनां भवतः २५६, अत्र प्रथमं वर्गमूलम् १६, द्वितीयम् ४, तृतीयम् २, तत्र द्वितीयं वर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितं जाता अष्टौ एवमेताः सद्भूततयाऽसङ्ख्येयाः कल्पनया त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, अहवणमित्यादि, 20 अथवा अङ्गुलतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घनः अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः । तदेवं नारकादिसूचिभ्य एषाऽसङ्ख्येयगुणहीना मन्तव्या, शेषं सुखोन्नेयं यावत् सेत्तं खेत्तपलिओवमे त्ति। तदेवं समयावलियमुहुत्तेत्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्चान्येऽप्युच्छ्वासादयो व्याख्याताः कालविभागाः, अत आह- सेत्तं विभागणिप्फण्णे ति । एवं च समर्थितं १. ( भवनपत्यादिसूचिभ्यः ) ? || १ Page #204 -------------------------------------------------------------------------- ________________ ४९४ अनुयोगद्वारसूत्रम् [ सू० ४२७-४३४] कालप्रमाणमित्याह- सेत्तं कालप्पमाणे त्ति । [सू० ४२७] से किं तं भावप्पमाणे? भावप्पमाणे तिविहे पण्णत्ते। तंजहा- गुणप्पमाणे णयप्पमाणे संखप्पमाणे । [सू० ४२८] से किं तं गुणप्पमाणे ? गुणप्पमाणे दुविहे पण्णत्ते। तंजहा- जीवगुणप्पमाणे य अजीवगुणप्पमाणे य । 5 [सू० ४२९] से किं तं अजीवगुणप्पमाणे ? अजीवगुणप्पमाणे पंचविहे पण्णत्ते । तंजहा- वण्णगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमाणे । [सू० ४३०] से किं तं वण्णगुणप्पमाणे? वण्णगुणप्पमाणे पंचविहे पण्णत्ते । तं०-कालवण्णगुणप्पमाणे जाव सुकिल्लवण्णगुणप्पमाणे । 10 सेतं वण्णगुणप्पमाणे। [सू० ४३१] से किं तं गंधगुणप्पमाणे ? गंधगुणप्पमाणे दुविहे पण्णत्ते । तं० सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे य । सेतं गंधगुणप्पमाणे । [सू० ४३२] से किं तं रसगुणप्पमाणे ? रसगुणप्पमाणे पंचविहे 15 पण्णत्ते । तं०-तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे । सेतं रसगुणप्पमाणे। [सू० ४३३] से किं तं फासगुणप्पमाणे? फासगुणप्पमाणे अट्ठविहे पण्णत्ते । तं०-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे । सेतं फासगुणप्पमाणे। 20 [सू० ४३४] से किं तं संठाणगुणप्पमाणे ? संठाणगुणप्पमाणे पंचविहे पण्णत्ते । तं०-परिमंडलसंठाणगुणप्पमाणे जाव आययसंठाणगुणप्पमाणे। सेतं संठाणगुणप्पमाणे । सेतं अजीवगुणप्पमाणे । Page #205 -------------------------------------------------------------------------- ________________ ४९५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [चू० ४२७-४३४] से किं तं भावप्पमाणे इत्यादि । भवनं भूतिर्भावः, तत्र ज्ञानं भावप्रमाणम्, तस्य वा प्रमाणं भावप्रमाणम् । गुणप्पमाणे इत्यादि । गुणनं गुणः, प्रमितिः प्रमाणम्, प्रमीयते वाऽनेनेति प्रमाणम्, गुणप्रमाणं गुणेन द्रव्यं प्रमीयते, ज्ञायते इत्यर्थः, अहवा द्रव्यगुणाः प्रमीयन्त 5 इति गुणप्रमाणम्, गुणेषु वा ज्ञानं गुणप्रमाणम्, गुणप्पमाणे इत्येतत्प्ररूपणेत्यर्थः । नीतिर्नयः, नयेषु प्रमाणं नयप्रमाणम् नयेषु ज्ञानमित्यर्थः, अथवा नया एव प्रमाणं नयप्रमाणम्, नयज्ञानमित्यर्थः, नयानां वा प्रमाणं नयप्रमाणम्, नयसंख्येत्यर्थः । संख्याकरणज्ञानं संख्याप्रमाणम् । से किं तं गुणप्पमाणे ? इत्यादि कंठं जाव अजीवगुणप्पमाणं (ण) सुत्तं । [हा० ४२७-४३४] साम्प्रतं भावप्रमाणमभिधित्सुराह से किं तं भावप्पमाणे इत्यादि । भवनं भूतिर्वा भावः वर्णादि ज्ञानादि । प्रमिति:, प्रमीयतेऽनेन, प्रमिणोतीति वा प्रमाणम् । ततः स्वभाव एव प्रमाणविषयत्वात् अतः प्रमाणरूपत्वाच्च प्रमाणं भावप्रमाणं त्रिविधं प्रज्ञप्तम्- तद्यथा- गुणप्रमाणमित्यादि, गुणनं गुणः, स एव प्रमाणहेतुत्वाद् द्रव्यप्रमाणात्मकत्वाच्च प्रमाणं गुणप्रमाणम्, प्रमीयते च गुणैर्द्रव्यमिति । 15 तथा नीतयो नयाः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः तद्विषया वा ते व वा प्रमाणं नयप्रमाणम्, नयसमुदायात्मकत्वाद्वा स्याद्वादस्य समुदाय समुदायिनोः कथञ्चिदभेदात् नया एव प्रमाणं नयप्रमाणम् । नयसङ्ख्येति चाऽन्ये, नयानां प्रमाणं नयप्रमाणमिति कृत्वा । संख्यानं संख्या, सैव प्रमाणहेतुत्वात् संवेदनापेक्षया स्वतस्तदात्मकत्वाच्च प्रमाणं सङ्ख्याप्रमाणम् । आह- सङ्ख्या गुण एव, यत 20 उक्तम्- संख्यापरिमाणे [ ] इत्यादि, तत् किमर्थं भेदाभिधानमिति ?, उच्यतेप्राकृतशैल्या समानश्रुतावप्यनेकधाऽर्थप्रतिपादनार्थम्, वक्ष्यति च नामादिभेदतः सङ्ख्यामप्यधिकृत्यानेकधैतामिति । शेषं सूत्रसिद्धं यावदजीवगुणप्रमाणमिति । [हे० ४२७-४३४] अथ भावप्रमाणमभिधित्सुराह . से किं तं भावप्पमाणे इत्यादि । भवनं भावो वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्च । प्रमिति:, प्रमीयते अनेन, १. नयज्ञानमित्यर्थः नास्ति जेर ॥ २. प्यमाणं संमत्तं जेर विना ॥ ३ ( ततश्च भाव ? ) ॥ 10 Page #206 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४३५-४३९] ४९६ प्रमीयते स इति वा प्रमाणम्, भाव एव प्रमाणं भावप्रमाणम्, भावसाधनपक्षे प्रमिति: वस्तुपरिच्छेदस्त तुत्वाद् भावस्य प्रमाणताऽवसेया । तच्च भावप्रमाणं त्रिविधं प्रज्ञप्तम्, तद्यथा- गुणप्रमाणमित्यादि, गुणो ज्ञानादिः, स एव प्रमाणं गुणप्रमाणम्, प्रमीयते च गुणैर्द्रव्यम्, गुणाश्च गुणरूपतया प्रमीयन्तेऽत: प्रमाणता । तथा नीतयो नया: अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः, त एव प्रमाणं नयप्रमाणम् । सङ्ख्यानं 5 सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम् । नय-सङ्ख्ये अपि गुणत्वं न व्यभिचरतः, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते । तत्र गुणप्रमाणं द्विधाजीवगुणप्रमाणं च अजीवगुणप्रमाणं च । तत्राल्पवक्तव्यत्वादजीवगुणप्रमाणमेव तावदाह - से किं तं अजीवगुणप्पमाणे इत्यादि, एतत् सर्वमपि पाठसिद्धम् । नवरं परिमण्डलसंस्थानं वलयादिवत्, वृत्तमयोगोलकवत्, त्र्यम्रं त्रिकोणं शृङ्गाटकफलवत्, 10 चतुरनं समचतुष्कोणम्, आयतं दीर्घमिति । [सू० ४३५] से किं तं जीवगुणप्पमाणे ? जीवगुणप्पमाणे तिविहे पण्णत्ते । तंजहा- णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे य। सू० ४३६] से किं तंणाणगुणप्पमाणे? णाणगुणप्पमाणे चउव्विहे 15 पण्णत्ते । तं०-पच्चक्खे अणुमाणे ओवम्मे आगमे । [सू० ४३७] से किं तं पच्चक्खे ? पच्चक्खे दुविहे पण्णत्ते । तंजहा- इंदियपच्चक्खे य णोइंदियपच्चक्खे य ।। [सू० ४३८] से किं तं इंदियपच्चक्खे ? इंदियपच्चरखे पंचविहे पण्णत्ते । तंजहा- सोइंदियपच्चक्खे चक्खुरिंदियपच्चक्खे 20 घाणिंदियपच्चक्खे जिभिंदियपच्चक्खे फासिंदियपच्चक्खे । सेतं इंदियपच्चक्खे। [सू० ४३९] से किं तंणोइंदियपच्चक्खे ? णोइंदियपच्चक्खे तिविहे Page #207 -------------------------------------------------------------------------- ________________ ४९७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पं० । तं०-ओहिणाणपच्चक्खे मणपज्जवणाणपच्चक्खे केवलणाणपच्चक्खे । सेतं णोइंदियपच्चक्खे । सेतं पच्चक्खे । [चू० ४३५-४३९] से किं तं जीवगुणप्पमाणे ? इत्यादि । णाणं जीवस्स गुणो, तस्य स्वविषये प्रमाणं भेदप्रमाणं च स्वरूपं वक्तव्यमिति नाणगुणप्पमाणे त्ति 5 भणितं । एवं दंसण-चरणगुणा वि भाणितव्वा । अक्ष इत्यात्मा इन्द्रियाणि वा, तं तानि वा प्रति वर्तते यत् तत् प्रत्यक्षम् । धूमादग्निज्ञानवद् अनुमानम् । यथा गौस्तथा गवय इति औपम्यम् । आगमो ह्याप्तवचनम्, आयरियपरंपरागतो वा आगमः । अविकलद्रव्येन्द्रियद्वारोत्पन्नमात्मनो यद् ज्ञानं तद् इन्द्रियप्रत्यक्षम् । अवधिमन:पर्याय-केवलज्ञानावरणापगमे विशुद्धात्मोपलब्धि: ज्ञानं यत् तद् नोइन्द्रियप्रत्यक्षम्। 10 सेसं कंठं । हा० ४३५-४३९] से किं तं जीवगुणप्पमाणे? इत्यादि । जीवति जीविष्यति जीवितवान् वा जीव:, तस्य गुणा ज्ञानादय एव, त एव प्रमाणहेतुत्वात् तदात्मकत्वाच्च प्रमाणं जीवगुणप्रमाणं त्रिविधं प्रज्ञप्तम् - ज्ञानगुणप्रमाणमित्यादि, ज्ञानादीनां जीवगुणत्वादिति भाव: । आह- सहवर्तिनो गुणा: क्रमवर्तिन: पर्यायाः [ ] इति 15 न्यायः, न चैतत(चैते?) सहवर्तिनः, कादाचित्कत्वादिति, उच्यते - ज्ञान-दर्शनयोः सामान्येन सहवर्तित्वात् चारित्रस्यापि सिद्ध्याख्यफलापेक्षयोपचारेण तद्भावान्न दोष इति । गुरवस्तु व्याचक्षते- क्रमवर्तिनो गुणा: सहवर्तिन: पर्याया इत्येतदव्यापकमेव, परिस्थूरदेशनाविषयत्वात्, भावे चैतल्लक्षणमिति न दोषः । से किं तमित्यादि, अथ किं तद् ज्ञानगुणप्रमाणम् ?, ज्ञानगुणप्रमाणं चतुर्विधं 20 प्रज्ञप्तम्, तद्यथा- प्रत्यक्षमित्यादि, तत्र प्रतिगतमक्षं प्रत्यक्षम्, अनुमीयतेऽनेनेत्यनुमानम्, उपमीयतेऽनेनेत्युपमानम्, गुरुपारम्पर्येणाऽऽगच्छतीत्यागम: आप्तवचनम् । अथ किं तत् प्रत्यक्षम् ?, प्रत्यक्षं द्विविधं प्रज्ञप्तम्, तद्यथाइन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं च । तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं यदलैङ्गिकं १. 'सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इत्येतदव्यापकमेव' इति पाठोऽत्र संभवितुमर्हती भाति ॥ Page #208 -------------------------------------------------------------------------- ________________ ४९८ अनुयोगद्वारसूत्रम् [ सू० ४४०-४५७] शब्दादिज्ञानं तदिन्द्रियप्रत्यक्षं व्यावहारिकम्। नोइन्द्रियप्रत्यक्षं तु यदात्मन एवालैङ्गिकमवध्यादीति समासार्थ: । व्यासार्थस्तु नन्द्यध्ययनविशेषविवरणादवसेय: । अक्षराणि तु सुगमान्येव यावत् प्रत्यक्षाधिकार इति । उक्तं प्रत्यक्षम् । [हे० ४३५-४३९] से किं तं जीवगुणप्पमाणे इत्यादि । जीवस्य गुणा ज्ञानादयस्तद्रूपं प्रमाणं जीवगुणप्रमाणम् । तच्च ज्ञान-दर्शन-चारित्रगुणभेदात् त्रिधा । 5 तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाणं चतुर्विधम्, तद्यथा- प्रत्यक्षमनुमानमुपमानमागमः । तत्र अशू व्याप्तौ [पा० धा० १२६५, का० धा० ४।२२] इत्यस्य धातोरश्नुते ज्ञानात्मना अर्थान् व्याप्नोतीति अक्षो जीव:, अश भोजने [पा० धा० १५२४, का० धा० ८।४३] इत्यस्य वा अनाति भुङ्क्ते पालयति वा सर्वार्थानित्यक्षो जीव एव, प्रतिगतम् आश्रितमक्षं प्रत्यक्षमिति, अत्यादय: क्रान्ताद्यर्थे द्वितीयया [पा० वा० १३३६] इति 10 समासः, जीवस्यार्थसाक्षात्कारित्वेन यद् ज्ञानं वर्तते तत् प्रत्यक्षमित्यर्थः । अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात्, दृश्यते चेयम्- प्रत्यक्षा बुद्धिः, प्रत्यक्षो बोधः, प्रत्यक्ष ज्ञानमिति दर्शनात् । ततो यथादर्शितस्तत्पुरुष एवायम् । तच्च प्रत्यक्षं द्विविधम्- इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च । तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं 15 सहकारिकारणं यस्यो त्पित्सोस्तदलैङ्गिकं शब्द-रूप-रस-गन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् । इदं चेन्द्रियलक्षणं जीवात् परं व्यतिरिक्तं निमित्तमाश्रित्योत्पद्यते इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात् परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतोऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाङ्गिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रियप्रत्यक्षं तु यन्न भवति 20 तन्नोइन्द्रियप्रत्यक्षम्, नोशब्दस्य सर्वनिषेधपरत्वात्, यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम्, अवधि-मन:पर्याय-केवलाख्यमिति भावार्थः । [सू० ४४०] से किं तं अणुमाणे ? अणुमाणे तिविहे पण्णत्ते । तं०-पुव्ववं सेसवं दिट्ठसाहम्म । Page #209 -------------------------------------------------------------------------- ________________ ४९९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [सू० ४४१] से किं तं पुव्ववं ? पुव्ववं - माता पुत्तं जहा नर्से जुवाणं पुणरागतं । काई पच्चभिजाणेजा पुव्वलिंगेण केणइ ॥११५॥ तंजहा- खतेण वा वणेण वा मसेण वा लंछणेण वा तिलएण 5 वा। सेतं पुव्ववं। [सू० ४४२] से किं तं सेसवं ? सेसवं पंचविहं पण्णत्तं । तंजहाकजेणं कारणेणं गुणेणं अवयवेणं आसएणं । ___[सू० ४४३] से किं तं कजेणं ? कजेणं- संखं सद्देणं, भेरिं तालिएणं, वसभं ढंकिएणं, मोरं केकाइएणं, हयं हेसिएणं, गयं 10 गुलगुलाइएणं, रहं घणघणाइएणं । सेतं कजेणं । . - [सू० ४४४] से किं तं कारणेणं? कारणेणं- तंतवो पडस्स कारणं ण पडो तंतुकारणं, वीरणा कडस्स कारणंण कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं ण घडो मिप्पिंडकारणं । सेतं कारणेणं । [सू० ४४५] से किं तं गुणेणं । गुणेणं- सुवण्णं निकसेणं, पुप्फं 15 गंधेणं, लवणं रसेणं, मदिरं आसायिएणं, वत्थं फासेणं । सेतं गुणेणं। [सू० ४४६] से किं तं अवयवेणं ? अवयवेणं- महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिंछेणं, आसं खुरेणं, वग्धं नहेणं, चमरं वालगंडेणं, दुपयं मणूसमाइ, चउपयं गवमादि, बहुपयं गोम्हियादि, सीहं केसरेणं, वसहं ककुहेणं, महिलं वलयबाहाए। 20 परियरबंधेण भडं, जाणिजा महिलियं णिवसणेणं । सित्थेण दोणपागं, कई च एक्काए गाहाए ॥११६॥ *. अत्र मुनिराजश्रीपुण्यविजयजीमहोदयैः हिसिएणं इति पाठो मूले मुद्रितः, किन्तु टिप्पणे 'हेसिएणं सं० वा० वी०' इति पाठान्तररूपः पाठः स्वीकृत एव ॥ Page #210 -------------------------------------------------------------------------- ________________ ५०० अनुयोगद्वारसूत्रम् [सू० ४४०-४५७] सेतं अवयवेणं । [सू० ४४७] से किं तं आसएणं ? आसएणं- अग्गिं धूमेणं, सलिलं बलागाहिं, वुटुं अब्भविकारेणं, कुलपुत्तं सीलसमायारेणं । इङ्गिताकारितै यैः क्रियाभिर्भाषितेन च । नेत्र-वक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥११७॥ सेतं आसएणं । सेतं सेसवं । [सू० ४४८] से किं तं दिट्ठसाहम्मवं? दिट्ठसाहम्मवं दुविहं पण्णत्तं। तंजहा- सामन्नदिट्टं च विसेसदिटं च । [सू० ४४९] से किं तं सामण्णदिटुं ? सामण्णदिटुं- जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो 10 करिसावणो तहा बहवे कारिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो । सेतं सामण्णदिटुं। . [सू० ४५०] से किं तं विसेसदिटुं ? विसेसदिढं से जहाणामए केइ पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मझे पुव्वदिटुं पच्चभिजाणेजा-अयं से पुरिसे, बहूणं वा करिसावणाणं मज्झे पुवादिटुं करिसावणं 15 पच्चभिजाणिजा-अयं से करिसावणे । तस्स समासतो तिविहं गहणं भवति । तंजहा- तीतकालगहणं पडुप्पण्णकालगहणं अणागतकालगहणं ।। [सू० ४५१] से किं तं तीतकालगहणं? तीतकालगहणं- उत्तिणाणि वणाणि निप्पण्णसस्सं वा मेदिणि पुण्णाणि य कुंड-सर-णदि- 20 दीहिया-तलागाइं पासित्ता तेणं साहिजइ जहा-सुवुट्टी आसि । सेतं तीतकालगहणं। ३४ Page #211 -------------------------------------------------------------------------- ________________ ५०१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [सू० ४५२] से किं तं पडुप्पण्णकालगहणं ? पडुप्पण्णकालगहणंसाहुं गोयरग्गगयं विच्छड्डियपउरेभत्त-पाणं पासित्ता तेणं साहिज्जइ जहासुभिक्खं । सेतं पडुप्पण्णकालगहणं । * [सू० ४५३ ] से किं तं अणागयकालगहणं ? अणागयकालगहणंअब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुया मेहा । थणियं वाउब्भामो संझा रत्ता य णिद्धा य ॥ ११८ ॥ वारुणं वा माहिंदं वा अण्णयरं वा पसंत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा - सुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं । [सू० ४५४] एएसिं चेव विवच्चासे तिविहं गहणं भवति । तंजहा10 तीतकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं । 1 [सू० ४५५] से किं तं तीतकालगहणं ? नित्तणाई वणाई अनिप्फण्णसस्सं च मेतिणिं सुक्काणि य कुंड-सर-दि- दह - तलागाई पासित्ता तेणं साहिज्जति जहा - कुवुट्ठी आसी । सेतं तीयकालगहणं । [सू० ४५६] से किं तं पडुप्पण्णकालगहणं ? पडुप्पण्णकालगहणं15 साहुं गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहादुभिक्खं । सेतं पडुप्पण्णकालगहणं । 5 [सू० ४५७] से किं तं अणागयकालगहणं ? अणागयकालगहणंअग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा - कुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं । सेतं 20 विसेसदिट्टं । सेतं दिट्ठसाहम्मवं । सेतं अणुमाणे । [चू० ४४० - ४५७ ] से किं तं अणुमाणे ? इत्यादि । जधा धणवंतो अत्र मत्वर्थः तथा पूर्वमस्तीति पुव्ववं भण्णति, पूर्वोपलब्धेनैव लिङ्गेन लिङ्गिना वा । कारणं . अत्र सुभिक्खे इति पुण्यविजयजीमहाराजस्वीकृतः पाठः । सुभिक्खं इति पाठान्तरं तैः टिप्पणे स्वीकृतमस्ति ॥ Page #212 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४४०-४५७] ५०२ पूर्वम् अविसंवादिमेघोन्नति: वृष्टेः, कार्य पूर्वम् अविसंवादिनी वृष्टिर्मेघोन्नते:, एवमेतद् द्विधा भवति पूर्ववत् । उवलद्धातो सेसं अण्णं ति वुत्तं भवति, तं च उवलद्धे अत्थे अव्यभिचारसम्बधेन संबद्धत्तणतो उवलंभतो, लवणजलधेरुद्धृतैकाञ्जलिलावण्यवत् शेषस्य लावण्यं ज्ञायते [इति] सेसवं भन्नति । पूर्वदृष्टेषु वा पश्चादुपलब्धमर्थं तस्मिन् पूर्वदृष्टेऽर्थे धर्मसमानतया अनुमिन्वतो दृष्टसाधानुमानं नाम प्रमाणं भवति । सेसं 5 कंठं। तस्स समासतो तिविहं गहणं इत्यादि । तस्य इत्येतदनुमानं परिगृह्यते, समासतो त्ति संखेवतो, सव्वभेदेसु त्ति वुत्तं भवति । वातुब्भामो ति उप्पाबल्लेण पसत्थस्स भमणं वातुन्भामो भण्णति, अहवा प्रदक्षिणं दिक्षु वातस्स भमणं वातुब्भामो । सेसं कंठं । [हा० ४४०-४५७] अधुनाऽनुमानमुच्यते, तथा चाहु- से किं तं अणुमाणे? 10 अनुमानं त्रिविधं प्रज्ञप्तम्, तद्यथा- पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किं तं पुव्ववमित्यादि, विशेषत: पूर्वोपलब्धं लिङ्गं पूर्वमित्युच्यते, तदस्थास्तीति पूर्ववत्, तद्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह- माता पुत्तं इत्यादि, माता पुत्रं यथा नष्टं बालावस्थायां युवानं पुनरागतं कालान्तरेण काचित् स्मृतिमती प्रत्यभिजानीयात् मत्पुत्रोऽयमित्यनुमिनुयात् पूर्वलिङ्गेनोक्तस्वरूपेण केनचित् । तद्यथा 15 - क्षतेन वेत्यादि, मत्पुत्रोऽयम्, तदसाधारणलिङ्गक्षतोपलब्ध्यन्यथानुपपत्तेः । साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, न, हेतोः परमार्थेनैकलक्षणत्वात् तत्प्रभावत एव ममत्वोपलब्धे: । उक्तं च न्यायवादिना पुरुषचन्द्रेण अन्यथानुपपन्नत्वमा हेतोः स्वलक्षणम् । सत्त्वासत्त्वे हि तद्धौ दृष्टान्तद्वयलक्षणे ॥१॥ [ . ] तदभावेतराभ्यां तयोरेव स्वलक्षणायोगादिति भावना । तथा - धूमादेर्यद्यपि स्यातां सत्त्वा-ऽसत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ॥२॥ [ ] किञ्च - १. तद्धर्मों प्र० ॥ Page #213 -------------------------------------------------------------------------- ________________ ५०३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? । - नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥१॥ [ ] इत्यत्र बहु वक्तव्यम्, तच्च ग्रन्थविस्तरभयादन्यत्र च यत्नेनोक्तत्वान्नाभिधीयत इति । [आह-] प्रत्यक्षविषयत्वादेवास्यानुमानत्वकल्पनमयुक्तम्, न, पिण्डपरिच्छित्तावपि पुत्रो । न पुत्र इति सन्देहात् पिण्डमात्रस्य च प्रत्यक्षविषयत्वाद् मत्पुत्रोऽयमिति च प्रतीतेस्तल्लिङ्गत्वादिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तद्भवं क्षतम्, आगन्तुको व्रणः, लाञ्छन-मश-तिलकाः प्रतीता:, तदेतत् पूर्ववदिति । से किं तं सेसवमित्यादि । उपयुक्ताद् योऽन्यः स शेष: इति कार्यादि गृह्यते, तदस्यास्तीति शेषवद्, भावना पूर्ववदिति। पञ्चविधं प्रज्ञप्तम्, तद्यथा- कार्येणेत्यादि, 10 तत्र कार्येण कारणानुमानं यथा हयम् अश्वं हिं(हे)सितेन शब्दविशेषेण अनमिन्वते' इत्यध्याहारः, तत्कार्यत्वाद्धेसि(षि)तस्य । एवं शेषोदाहरणयोजनाऽपि कार्येति । तथा कारणेन- तन्तव: पटकारणं न पट: तन्तुकारणमित्यनेनैतद् ज्ञापयति- कारणमेव कार्यानुमापकम्, नाकारणं पट: तन्तूनाम्, तत्कार्यत्वात् तस्य । आह-निपुणवियोजने तत एव तन्तुभावात् पटोऽपि तन्तुकारणमिति, ननु सत्त्वेनोपयोगित्वाभावात् तदभाव 15 एव तन्तुभावादिति, न चैवं पटोत्पत्तौ सर्वथैव तन्त्वभाव:, तेषामेव तथापरिणतिभावेनोपयोगात्, न चेत्थं पटपरिणाम एव तन्तव:, सत्त्वेनोपयोगित्वाभावाद् भावे च पटभावेऽपि तन्तुवत् पुनस्तन्तुभावेऽपि पट उपलभ्येत, न चोपलभ्यत इत्यतस्तन्तव: पटकारणम्, न पट: तन्तुकारणमिति स्थितम् । इदं च मेघोन्नति: वृष्टिकारणम्, चन्द्रोदय: समुद्रवृद्धः कुमुदविकासस्य चेत्याधुपलक्षणं वेदितव्यम् । 20 गुणेन- सुवर्णं निकषेण, तद्गतरूपातिशयेनाऽन्ये, तद्गुणत्वात् तस्य, एवं शेषोदाहरणयोजनाऽपि कार्या । अवयवेन- सिंह दंष्ट्रया, तदवयवत्वात् तस्याः । आहतदुपलब्धौ तस्यापि प्रत्यक्षत एवोपलब्धेः कथमनुमानविषयता ? उच्यते- व्यवधाने सत्यतीतानुमेयत्वाद्वा न दोषः । एवं शेषोदाहरणयोजना कार्येति । नवरं मा(म)नुष्यादिष्ववयवोऽभ्यूह्यत इत्येके, अन्ये तु द्विपदमित्येवमादिक25 मेवावयवमभिदधति, मनुष्योऽयम्, तदविनाभूतपदद्वयोपलब्ध्यन्यथानुपपत्तेरिति, गोम्ही Page #214 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ४४०-४५७] ५०४ कर्णसृ(शृ)गाली। तथाऽऽश्रयेण अग्निं धूमेन, अत्राऽऽश्रयतीत्याश्रयो धूम एव गृह्यते, अयं चाग्निकार्यभूतोऽपि तदाश्रितत्वेन लोकरूढे देनोक्त इति । शेषोदाहरणयोजना सुगमा। तदेतच्छेषवदिति । से किं तं दिट्ठसाधम्मवं इत्यादि । दृष्टसाधर्म्यवद् द्विविधं प्रज्ञप्तम्, तद्यथासामान्यदृष्टं च विशेषदृष्टं च । तत्र सामान्यदृष्टम्- यथा एकः पुरुषः तथा बहव: 5 पुरुषा इत्यादि, सामान्यधर्मस्य तद्भावगमकत्वादिति । विशेषदृष्टं तु - पूर्वदृष्टपुरुषादिप्रत्यभिज्ञानम्, सामान्यधर्मादेव विशेषप्रतिपत्तेरित्यमुनांऽशेनाऽनुमानता । तस्स समासतो इत्यादि, तस्येति सामान्येनानुमानस्य समासत: संक्षेपेण त्रिविधं ग्रहणं भवति । तद्यथा- अतीतकालग्रहणमित्यादि, ग्रहणं परिच्छे दः, तत्रातीतकालग्रहणम्- उद्गततृणादीनि दृष्ट्वा तेन दर्शनेन तदन्यथानुपपत्त्या साध्यते यथा 10 सुवृष्टिरासीदिति । प्रत्युत्पन्नकालग्रहणं तु साधुं गोचराग्रगतं भिक्षाप्रविष्टं विच्छर्दितप्रचुरभक्त-पानम्, विच्छर्दितं गृहस्थपारिस्थापनिकया प्रचुरम् आपर्याप्तेः भक्त-पानं यस्य स तथाविधः, तं दृष्ट्वा तेन साध्यते सुभिक्षं वर्तत इति । अनागतकालग्रहणम्- अभ्रनिर्मलत्वादिभ्यः साध्यते भविष्यति वृष्टिरिति, विशिष्टानाममीषां व्यभिचाराभावात् । व्यत्यय: सूत्र इत्युक्तमनुमानम् । 15 [हे० ४४०-४५७] से किं तं अणुमाणे इत्यादि । अनु लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चान्मीयते परिच्छिद्यते वस्त्वनेनेति अनुमानम् । तच्च त्रिविधम्पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किं तं पुव्ववमित्यादि । विशिष्टं पूर्वोपलब्धं, चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत् पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः । तथा चाह- माता पुत्तमित्यादि श्लोकः । यथा माता 20 स्वकीयं पुत्रं बालावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित् तथाविधस्मृतिपाटववती, न सर्वा, पूर्वदृष्टेन लिङ्गेन केनचित् क्षतादिना प्रत्यभिजानीयात् मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनर्लिङ्गेनेत्याह- क्षतेन वेत्यादि, स्वदेहोद्भवमेव क्षतम्, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रण:, लाञ्छन-मषतिलकास्तु प्रतीताः । तदयमत्र प्रयोगः- मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादि- 25 Page #215 -------------------------------------------------------------------------- ________________ 5 ५०५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् लक्षणविशिष्टलिङ्गोपलब्धेरिति । साधर्म्य-वैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवम्, हेतोः परमार्थेनैकलक्षणत्वात्, तद्बलेनैव गमकत्वोपलब्धेः । उक्तं च न्यायवादिना पुरुषचन्द्रेण अन्यथाऽनुपपन्नत्वमात्रं हेतोः स्वलक्षणम् । सत्त्वासत्त्वे हि तद्धर्मो दृष्टान्तद्वयलक्षणे ॥१॥ [ ] तद्धर्माविति अन्यथानुपपन्नत्वधर्मी, कथम्भूते सत्त्वासत्त्वे इत्याह- साधर्म्यवैधर्म्यरूपे दृष्टान्तद्वये लक्ष्येते निश्चीयेते दृष्टान्तद्वयलक्षणे, न च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मैर्व्यभिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मी यद्यपि क्वचिद्धेतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं 10 भविष्यति, न कश्चिद्विरोध इति भावः । यत्रापि धूमादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणताऽवसेया । तथा चाह धूमादेर्यद्यपि स्यातां सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता ॥१॥ [ ] किञ्च, यदि दृष्टान्ते सत्त्वासत्त्वदर्शनाद्धेतुर्गमक इष्यते तदा 'लोहलेख्यं वज्रम्, पार्थिवत्वात्, काष्ठादिवत्' इत्यादेरपि गमकत्वं स्यात् । अभ्यधायि च.. दृष्टान्ते सदसत्त्वाभ्यां हेतुः सम्यग् यदीष्यते । लोहलेख्यं भवेद्वजं पार्थिवत्वाद् द्वमादिवद् ॥१॥ [ ] इति । यदि च पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्वलक्षणं हेतोस्त्रैरूप्यमभ्युपगम्यापि 20 यथोक्तदोषभयात् साध्येन सहान्यथानुपपन्नत्वमन्वेषणीयं तर्हि तदेवैकं लक्षणतया वक्तुमुचितम्, किं रूपत्रयेणेति । आह च अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥१॥ [ ] इत्यादि । अत्र बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थगहनताप्रसङ्गात्, अन्यत्र यत्नेनोक्तत्वाच्चेति। 25 आह- प्रत्यक्षविषयत्वादेवात्रानुमानप्रवृत्तिरयुक्ता, नैवम्, पुरुषपिण्डमात्रप्रत्यक्षतायामपि 15 Page #216 -------------------------------------------------------------------------- ________________ ५०६ 10 अनुयोगद्वारसूत्रम् [ सू० ४४०-४५७] मत्पुत्रो न वेति सन्देहाद् युक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन । से किं तं सेसवमित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात् तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्यास्ति तच्छेषवदनुमानम् । तच्च पञ्चविधम्, तद्यथा- कार्येणेत्यादि, तत्र कार्येण कारणानुमानं यथा हयम् अश्वं हेषितेन ‘अनुमिनुते' इत्यध्याहारः, हेषितस्य तत्कार्यत्वात्, तदाकर्ण्य हयोऽत्रेति या 5 प्रतीतिरुत्पद्यते तदिह कार्येण कार्यद्वारेणोत्पन्नं शेषवनुमानमुच्यत इति भावः । क्वचित्तु प्रथमतः शङ्ख शब्देनेत्यादि दृश्यते, तत्रोक्तानुसारत: सर्वोदाहरणेषु भावना कार्या । से किं तं कारणेणमित्यादि इह कारणेन कार्य मनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनात् कश्चिद् वृष्ट्यनुमानं करोति, यदाह रोलम्ब-गवल-व्याल-तमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥१॥ [न्यायमञ्जर्याम् ] इति । एवं चन्द्रोदयाज्जलधिवृद्धिरनुमीयते कुमुदविकासश्च, मित्रोदयाज्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात् सस्यनिष्पत्तिः कृषीवलमन:प्रमोदश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य, नाकारणम्, तत्र कार्यकारणभाव एव केषाञ्चिद्विप्रतिपत्तिं पश्यस्तमेव तावन्नियतं दशर्यन्नाह- तन्तव: पटस्य कारणम्, न तु पटस्तन्तूनां 15 कारणम्, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भात् । अत्राह- ननु यदा कश्चिन्निपुण: पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवम्, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारणत्वेन व्यपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां 20 कथं पट: कारणं निर्दिश्यते ? न हि ज्वराभावेन भवत अरोगितासुखस्य ज्वर: कारणमिति शक्यते वक्तुम्। यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवम्, तन्तुपरिणामरूप एव हि पटः, यदि च तन्तव: सर्वथाऽभावीभवेयुस्तदा मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् १. “गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः । रोलम्ब-गवल-व्याल-तमालमलिनत्विषः ।।१॥ त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः । वृष्टिं व्यभिचरन्तीह नैवप्रायाः पयोमुचः ॥” इति जयन्तभट्टविरचितायां न्यायमञ्जर्या द्वितीय आहिके ॥ २. आरोगि० ख० ॥ Page #217 -------------------------------------------------------------------------- ________________ ५०७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पटकालेऽपि तन्तव: सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम्। एवं वीरण-कटादिष्वपि भावना कार्या । तदेवं यद् यस्य कार्यस्य कारणत्वेन निश्चितं तत् तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । 5 से किं तं गुणेणमित्यादि, निकषः कषपट्टगता कषितसुवर्णरेखा, तेन सुवर्णमनुमीयते, यथा पञ्चदशादिवर्णकोपेतमिदं सुवर्णम्, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसम्मतसुवर्णवत् । एवं शतपत्रिकादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोपलब्धप्रदेशवत्, एवं लवण-मदिरा-वस्त्रादयोऽनेकभेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वाद-स्पर्शादिगुणोपलब्धेः प्रतिनियतस्वरूपा: साधयितव्याः । 10 से किं तं अवयवेणमित्यादि, अवयवदर्शनेनावयवी अनुमीयते, यथा महिष: अत्र, तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत् । अयं च प्रयोगो वृतिवरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि द्रष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत्सिद्धेरनुमानवैयर्थ्यप्रसङ्गादिति । एवं शेषोदाहरणान्यपि भावनीयानि, नवरं द्विपदं मनुष्यादीत्यादि, मनुष्योऽयम्, तदविनाभूतपदद्वयोपलम्भात्, पूर्वदृष्टमनुष्यवत् । एवं 15 चतुष्पद-बहुपदेष्वपि । गोम्ही कर्णशृगाली। परियरबंधेण भडमित्यादि गाथा पूर्वं व्याख्यातैव, तदनुसारेण भावार्थोऽभ्यूह्य इति । __ से किं तं आसएणमित्यादि, आश्रयतीत्याश्रयो धूम-बलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलाद्यनुमानं प्रतीतमेव । आकारेगितादिभिश्च पूर्व व्याख्यातस्वरूपैर्देवदत्ताद्याश्रितैस्तदन्तर्गतमनोऽनुमानं सुप्रसिद्धमेव । अत्राह- ननु 20 धूमस्याग्निकार्यत्वात् पूर्वोक्तकार्यानुमान एव गतत्वात् किमिहोपन्यास: ? सत्यम्, किन्त्वग्न्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यास: कृत इत्यदोषः । तदेतत् शेषवदनुमानम् । से किं तं दिट्ठसाहम्मवमित्यादि, दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टसाधर्म्यम्, तद् गमकत्वेन विद्यते यत्र तद् दृष्टसाधर्म्यवत् । पूर्वदृष्टश्चार्थः कश्चित् 25 सामान्यत: कश्चित्तु विशेषतो दृष्टः स्यात्, अतस्तदादिदं द्विविधम्, सामान्यतो Page #218 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४४०-४५७] ५०८ दृष्टार्थयोगात् सामान्यदृष्टम्, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टम् । तत्र सामान्यदृष्टम्- यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि । इदमुक्तं भवति- नालिकेरद्वीपादायात: कश्चित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्ट्वा अनुमानं करोति यथा अयमेक: परिदृश्यमान: पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषात्, अन्याकारत्वे पुरुषत्वहानिप्रसङ्गात्, गवादिवत्। 5 बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति- यथाऽमी परिदृश्यमाना: पुरुषा एतदाकारवन्त: तथाऽपरोऽप्येकः कश्चित् पुरुष: एतदाकारवानेव, पुरुषत्वाद्, अपराकारत्वे तद्धानिप्रसङ्गात्, अश्वादिवदिति । एवं कार्षापणादिष्वपि वाच्यम् । विशेषतो दृष्टमाह- जहानामए इत्यादि, अत्र पुरुषा: सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचित् कञ्चित् पुरुषविशेषं दृष्ट्वा 10 तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोष: समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति- य: पूर्वं मयोपलब्धः स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात्, उभयाभिमतपुरुषवदिति । एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वात् । एवं कार्षापणादिष्वपि वाच्यम् । तदेवमनुमानस्य त्रैविध्यमुपदर्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह- 15 तस्स समासतो तिविहं गहणमित्यादि, तस्येति सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा- अतीतकालविषयं ग्रहणं ग्राह्यस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणम्, प्रत्युत्पन्नो वर्तमान: कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणम्, कालत्रयवर्तिनोऽपि विषयस्यानुमानात् परिच्छेदो भवतीत्यर्थः । तत्र 20 उत्तिणाई ति उद्गतानि तृणानि येषु वनेषु तानि तथा, अयमत्र प्रयोग:- सुवृष्टिरिहासीत्, उत्तृणवन-निष्पन्नसस्यपृथ्वीतल-जलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनात्, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः । साधु च गोचराग्रगतं भिक्षाप्रविष्टं विशेषेण छर्दितानि गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित् साधयति- सुभिक्षमिह वर्तते, साधूनां तद्धेतुकप्रचुरभक्त-पानलाभदर्शनात्, 25 Page #219 -------------------------------------------------------------------------- ________________ ५०९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति- मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पूर्वदृष्टप्रदेशवदिति । अब्भस्स निम्मलत्तं गाहा सुगमा । नवरं स्तनितं मेघगर्जितम् । वाभामो त्ति तथाविधो वृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः । वारुणं ति आर्द्रा-मूलादिनक्षत्रप्रभवम्, माहेन्द्रं रोहिणी - ज्येष्ठादिनक्षत्रसम्भवम्, अन्यतरमुत्पातम् उल्कापात-दिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्ट्वाऽनुमीयते यथा - सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदेति । विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यतः प्रतिपत्त्रैव तत्र निपुणेन भाव्यमिति । एतेसिं चेव विवच्चासे इत्यादि, एतेषामेवोत्तृणवनादीनामतीतवृष्ट्यादिसाधकत्वेनोपन्यस्तानां हेतूनां व्यत्यासे व्यत्यये साध्यस्यापि व्यत्ययः साधयितव्यः यथा- कुवृष्टिरिहासीन्नितृणवनादिदर्शनादित्यादिव्यत्ययः सूत्रसिद्धः । 10 नवरमनागतकालग्रहणे माहेन्द्र - वारुणपरिहारेणाग्नेय - वायव्योत्पाता उपन्यस्ताः, तेषां वृष्टिविघातकत्वादितरेषां सुवृष्टिहेतुत्वादिति । सेतं विसेसदिट्ठ, सेतं दिट्ठसाहम्मवमित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदद्वयस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते तदा दृष्टसाधर्म्यवतोऽपि सभेदस्यानुमानविशेषत्वात् कालत्रयविषयता योजनीयैव, अतस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम्, तदेतदनुमानमिति । [सू० ४५८] से किं तं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते । तंजहासाहम्मोवणीते य वेहम्मोवणीते य । 5 15 [सू० ४५९] से किं तं साहम्मोवणीए ? साहम्मोवणीए तिविहे पण्णत्ते । तं० - किंचिसाहम्मे पायसाहम्मे सव्वसाहम्मे य । 20 [सू० ४६० ] से किं तं किंचिसाहम्मे ? किंचिसाहम्मे जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो, जहा आइच्चो तहा खज्जोतो, जहा खज्जोतो तहा आइच्चो, जहा चंदो तहा कुंदो जहा कुंदो तहा चंदो । सेतं किंचिसाहम्मे । [सू० ४६१] से किं तं पायसाहम्मे ? पायसहम्मे- जहा गो तहा *. 'था वृष्टिरत्र जे१, २ पा२ ॥ **. 'निस्तृण' खं० मां० ॥ Page #220 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४५८-४६६] ५१० गवयो, जहा गवयो तहा गो । सेतं पायसाहम्मे । [सू० ४६२] से किं तं सव्वसाहम्मे ? सव्वसाहम्मे- ओवम्मं णत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कयं । सेतं 5 सव्वसाहम्मे । सेतं साहम्मोवणीए । [सू० ४६३] से किं तं वेहम्मोवणीए? वेहम्मोवणीए तिविहे पण्णत्ते। तंजहा-किंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । [सू० ४६४] से किं तं किंचिवेहम्मे ? किंचिवेहम्मे जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो । सेतं किंचिवेहम्मे। 10 [सू० ४६५] से किं तं पायवेहम्मे ? पायवेहम्मे जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । सेतं पायवेहम्मे।। [सू० ४६६] से किं तं सव्ववेहम्मे ? सव्ववेहम्मे नत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा-णीएणं णीयसरिसं कयं, दासेणं दाससरिसं कयं, काकेण काकसरिसं कयं, साणेणं साणसरिसं कयं, 15 पाणेणं पाणसरिसं कयं । सेतं सव्ववेहम्मे । सेतं वेहम्मोवणीए। सेतं ओवम्मे। 6 [चू० ४५८-४६६] से किं तं ओवम्मै ? इत्यादि । मन्दर-सर्षपयोः मूर्त्तत्वादिसाधर्म्यात् । समुद्र-गोष्पदयो: सोदकत्वम् । चन्द्र-कुन्दयो: शुक्लत्वम्। हस्ति-मशकयोः शरीरित्वम् । आदित्य-खद्योतकयो: आकाशगमनोद्योतनादि । बहुसमानधर्मता गो-गवययोः, णवरं गवयो वृत्तकण्ठो, गौः सकम्बल इत्यर्थः । 20 देवदत्त-यज्ञदत्तयोः शरीरित्वम् । सव्वसाधम्मे णत्थि तन्विहं किं चि तथा वि जं १४ १. 'मनयोद्यत जे२ ॥ Page #221 -------------------------------------------------------------------------- ________________ ५११ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सुत्ते भणितं तं दट्ठव्वं । अहवा जम्बूद्वीपे आदित्यद्वयादिवत् । सेसं कंठं । से किं तं वेधम्मोवणीते ? इत्यादि । शाबलेय-बाहलेययोः किंचिद् विलक्षणम्, तच्च शबलत्वं जन्मादि वा। शेषं सर्वं समानलक्षणमित्यर्थः । वायसपायसयो: समानं लक्षणं यसो यसो, शेषं वण्णादि सर्वं विलक्षणम् । 5 से किं तं सव्ववेधम्मे ? इत्यादि । सर्वद्रव्य-गुण-पर्यायाणां यद् यस्य विजातीयं तत् तस्य विलक्षणं संव्यवहारात्, अतो भण्णति सर्वमनुष्यजातिभ्य: पाणो वैधर्म्यस्थः, न चासौ निश्चयेन सर्वथा वैधर्म्ययुक्तः, शिरोऽवयवादिसदृशलक्षणत्वात्, अत: सर्ववैधाभावात् पाण: संव्यवहारत: सर्ववैधर्म्यस्थो विधर्मस्थ एवोपगीयते पाणेण पाणसरिसं कतमित्यादि । हा० ४५८-४६६] से किं तं ओवम्मे ? इत्यादि। औपम्यं द्विविधं प्रज्ञप्तम्, तद्यथा- साधोपनीतं च वैधोपनीतं च । तत्र साधोपनीतं त्रिविधम्किञ्चित् साधर्म्य प्रायःसाधर्म्यं सर्वसाधर्म्यं च । [किञ्चित् साधयं] मन्दरसर्षपादीनाम्, तत्र मन्दर-सर्षपयोर्मूर्त्तत्वम्, समुद्र-गोष्पदयो: सोदकत्वम्, आदित्य खद्योतकयो: आकाशगमनोद्योतनत्वम्, चन्द्र-कुन्दयो: शुक्लत्वम् । प्रायःसाधर्म्य तु 15 गो-गवययोरिति, ककुद-खुर-विषाणादे: समानत्वाद्, नवरं सकम्बलो गौर्वृत्तकण्ठस्तु गवय इति । सर्वसाधर्म्यं तु नास्ति, तदभेदप्रसङ्गात्, प्रागुपन्यासानर्थक्यमाशङ्कयाहतथापि तस्य तेनैवौपम्यं क्रियते, तद्यथा- अर्हता अर्हत्सदृशं तीर्थप्रवर्तनादि कृतमित्यादि, स एव तेनोपमीयते, तथा व्यवहारसिद्धेः, तदेतत् साधोपनीतम् । वैधोपनीतमपि त्रिविधम्- किञ्चिद्वैधर्म्य शाबलेय-बाहुलेययोर्भिन्ननिमित्तत्वाद् 20 जन्मादि, शेषं तुल्यमेव । प्रायोवैधयं वायस-पायसयो: जीवा-ऽजीवादिधर्मवैधात्, सत्त्वादि अभिधानवर्णद्वयसाधर्म्यं चास्त्येव । सर्ववैधयं तु नास्ति, सकलप्रख्योपाख्यारहिते वैधर्म्यस्यापि निरूपयितुमशक्यत्वात्, प्रागुपन्यासानर्थक्यमेवाऽऽशङ्कयाऽऽहतथापि तस्य तेनैवोपम्यं क्रियते-यथा नीचेन नीचसदृशं कृतं गुरुघातादि कृतमित्यादि, एतत् सकलानीचादिविसदृशम्, तत्प्रवृत्त्यभावात्, अतस्तदपेक्षया 25 वैधर्म्यमिति । तदेतद्वैधोपनीतमिति । उक्तं उपमानम् । Page #222 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४५८-४६६] हे० ४५८-४६६] अथोपमानमभिधित्सुराह- से किं तं ओवम्मे इत्यादि । उपमीयते सदृशतया वस्तु गृह्यते अनयेत्युपमा, सैवौपम्यम्, तच्च द्विविधम्साधर्म्यणोपनीतम् उपनयो यत्र तत् साधोपनीतम्, वैधये॒णोपनीतम् उपनयो यत्र तद् वैधोपनीतम् । तत्र साधोपनीतं त्रिविधम्- किञ्चित्साधादिभेदात् । किञ्चित्साधर्म्यं च मन्दर-सर्षपादीनाम्, तत्र मन्दर-सर्षपयोर्द्वयोरपि मूर्तत्वं सादृश्यम्, 5 समुद्र-गोष्पदयोः सोदकत्वमात्रम्, आदित्य-खद्योतयोराकाशगमनोद्योतकत्वरूपम्, चन्द्र-कुन्दयो: शुक्लत्वमिति । से किं तं पायसाहम्मे इत्यादि । खुर-ककुद-विषाण-लाङ्गलादेईयोरपि समानत्वात्, नवरं सकम्बलो गौर्वृत्तकण्ठस्तु गवय इति प्राय:साधर्म्यता । सर्वसाधर्म्य तु क्षेत्र-कालादिभिर्भेदान्न कस्यापि केनचित् सार्द्धं संभवति, संभवे त्वेकताप्रसङ्गः । 10 तर्युपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्कयाह- तथापि तस्य विवक्षितस्याहंदादेस्तेनैव अर्हदादिना औपम्यं क्रियते, तद्यथा- अर्हता अर्हतः सदृशं कृतम्, तत् किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हनेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते । लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते- तत् किमपीदं भवद्भिः कृतं यद् भवन्त एव कुर्वन्ति नान्य: 15 कश्चिदिति। एवं चक्रवर्ति-[बलदेव-]वासुदेवादिष्वपि वाच्यम् । से किं तं वेहम्मोवणीए इत्यादि। यथेति यादृश: शबलाया गोरपत्यं शाबलेयो न तथा न तादृशो बहुलाया अपत्यं बाहुलेयः, यथा चायं न तथेतरः, अत्र च शेषधर्मेस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात किञ्चिद्वैधवें भावनीयम् । से किं तं पायवेहम्मे इत्यादि । अत्र वायस-पायसयो: सचेतनत्वा- 20 ऽचेतनत्वादिभिर्बहुभिर्धमैर्विसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात् प्रायोवैधर्म्यता भावनीया । सर्ववैधयं तु न कस्यचित् केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह- तथापि तस्य तेनैवौपम्यं क्रियते, यथा नीचेन नीचसदृशं कृतं गुरुघातादीत्यादि । आह- नीचेन नीचसदृशं कृतमित्यादि ब्रुवता 25 Page #223 -------------------------------------------------------------------------- ________________ ५१३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् साधर्म्यमेवोक्तं स्यान्न वैधर्म्यम्, सत्यम्, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीच: ? तत: सकलजगद्विलक्षणप्रवृत्तित्वविवक्षया वैधर्म्यमिह भावनीयम् । एवं दासाद्युदाहरणेष्वपि वाच्यम् । सेतं सव्ववेहम्मे इत्यादि निगमनत्रयम् । [सू० ४६७] से किं तं आगमे ? आगमे दुविहे पण्णत्ते । तंजहा5 लोइए य लोगुत्तरिए य । [सू० ४६८] से किं तं लोइए ? लोइए- जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमतिविगप्पियं । तंजहा-भारहं रामायणं जाव चत्तारि य वेदा संगोवंगा । सेतं लोइए आगमे । . [सू० ४६९] से किं तं लोगुत्तरिए ? लोगुत्तरिए- जं इमं अरहंतेहिं 10 भगवंतेहिं उप्पण्णणाण-दंसणधरेहिं तीय-पच्चुप्पण्ण-मणागयजाणएहिं तेलोक्कचहिय-महिय-पूइएहिं सव्वण्णू हिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं । तंजहा-आयारो जाव दिट्ठिवाओ । सेतं लोगुत्तरिए आगमे। [सू० ४७०] अहवा आगमे तिविहे पण्णत्ते । तंजहा- सुत्तागमे य 15 अत्थागमे य तदुभयागमे य । अहवा आगमे तिविहे पण्णत्ते । तं० अत्तागमे अणंतरागमे परंपरागमे य । तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । सेतं लोगुत्तरिए । सेतं आगमे। 20 सेतं णाणगुणप्पमाणे । [चू० ४६७-४७०] से किं तं आगमे ? इत्यादि सूत्रं कंठं ।। [हा० ४६७-४७०] से किं तं आगमेत्यादि नन्द्यध्ययनविवरणादवसेयं यावत् सेत्तं लोउत्तरिए आगमे । अहवा आगमे तिविहे पन्नत्ते, तंजहा- सुत्तागमे Page #224 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४६७-४७०] ५१४ इत्यादि, तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थोऽर्थागमः, तदुभयरूप: तदुभयागमः । अथवा आगमस्त्रिविध: प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्रापरनिमित्त आत्मन एवाऽऽगम आत्मागमः, यथाऽर्हतामर्थस्याऽऽत्मागमः, स्वयमेवोपलब्धेः । गणधराणां सूत्रस्याऽऽत्मागमः, अर्थस्यानन्तरागमः, अनन्तरमेव भगवतः सकाशादर्थपदानि श्रुत्वा स्वयमेव सूत्रग्रन्थनादिति । उक्तम् - अत्थं भासइ अरहा सुत्तं 5 गंथंति गणहरा णिउणं [आवश्यकनि० गा० ९२] इत्यादि । गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागम: गणधरादेव श्रुतेः, अर्थस्य परम्परागम: गणधरेणैव व्यवधानात्, तत ऊर्ध्वं प्रभवाद्यपेक्षया सूत्रस्याप्यर्थस्यापि नाऽऽत्मागमो नानन्तरागमः तल्लक्षणविरहात्, किन्तु परम्परागम इति । अनेन चैकान्तापौरुषेयागमव्यवच्छेदः, पौरुषं ताल्वादिव्यापारमन्तरेण नभस्येव 10 विशिष्टशब्दानुपलब्धः। अभिव्यक्त्यभ्युपगमे च सर्ववचसामपौरुषेयत्वम्, भाषाद्रव्याणां ग्रहणादिना विशिष्टपरिणामाभ्युपगमात् । उक्तं च- गिण्हइ य काइएणं णिसरति तह वाइएण जोगेणं। [आवश्यकनि० गा० ७] इत्यादि, कृतं विस्तरेण, निर्लोठितमेतदन्यत्रेति। सोऽयमागम इति निगमनम्, तदेतद् ज्ञानगुणप्रमाणम् । [हे० ४६७-४७०] से किं तं आगमे इत्यादि । गुरुपारम्पर्येणागच्छतीत्यागम:, 15 आ समन्ताद् गम्यन्ते ज्ञायन्ते जीवादय: पदार्था अनेनेति वा आगम: । अयं च द्विधा प्रज्ञप्त:, तद्यथा- लोइए इत्यादि, इदं चेहैव पूर्वं भावश्रुतं विचारयता व्याख्यातं यावत् सेत्तं लोगुत्तरिए आगमे त्ति । अहवा आगमे तिविहे इत्यादि, तत्र सूत्रमेव सूत्रागम:, तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थोभयरूपस्तु तदुभयागमः । अथवा अन्येन प्रकारेणाऽऽगमस्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागम इत्यादि, तत्र 20 गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमः, यथा तीर्थकराणामर्थस्यात्मागमः, स्वयमेव केवलोपलब्धेः। गणधराणां तु सूत्रस्यात्मागमः, स्वयमेव ग्रथितत्वात्, अर्थस्यानन्तरागमः, अनन्तरमेव तीर्थकरादागतत्वात् । उक्तं च ___ अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं [आवश्यकनि० ९२] इत्यादि। गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः, अव्यवधानेन गणधरादेव 25 Page #225 -------------------------------------------------------------------------- ________________ ५१५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् श्रुतेः, अर्थस्य परम्परागमः, गणधरेणैव व्यवधानात् । तत: ऊर्ध्वं प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागमः, तल्लक्षणायोगात्, अपि तु परम्परागम एव। अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः । ताल्वादिभिरभिव्यज्यत 5 एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वात्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात् । न च वक्तव्यम्वचनस्य पौगलिकत्वमसिद्धम्, महाध्वनिपटलपूरितश्रवणबाधिर्य कुड्यस्खलनाद्यन्यथानुपपत्तेः । तस्मान्नैकान्तेनापौरुषेयमागमवच:, ताल्वादिव्यापारा10 भिव्यङ्ग्यत्वात्, देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरनिर्णीतत्वादिति । सेत्तं लोगुत्तरिए इत्यादि निगमनत्रयम् । उक्तं ज्ञानगुणप्रमाणम् । [सू० ४७१] से किं तं दंसणगुणप्पमाणे? दंसणगुणप्पमाणे चउविहे पण्णत्ते । तंजहा-चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदंसणगुणप्पमाणे य । चक्खुदंसणं 15 चक्खुदंसणिस्स घड-पड-कड-रधादिएसु दव्वेसु, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदसणं ओहिदंसणिस्स सव्वरूविदव्वेहिं न पुण सव्वपजवेहिं, केवलदंसणं केवलदंसणिस्स सव्वदव्वेहिं सव्वपजवेहि य । सेतं दंसणगुणप्पमाणे । [चू० ४७१] से किं तं दंसणगुणप्पमाणे? इत्यादि । भावचक्खिंदियावरणीयस्स 20 कम्मणो खयोवसमेण दव्विंदियस्स य णिरुवहयत्तणतो जीवस्स चक्खुद्दसणगुणो उप्पज्जति, सो चेव प्रमाणं ति चक्खुद्दसणगुणप्पमाणं भण्णति । एवं सेसिदिएसु वि अचक्खुदंसणं भाणितव्वं । चक्खुदंसणं चक्खुदंसणिस्स घडादिएसु त्ति दव्वभाविंदियमपत्तमत्थं गेण्हइ त्ति ज्ञापितं भवति । अचक्खुदंसणं आयभावे त्ति *. भावो खं० सं१ विना ॥ Page #226 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४७१] दव्विंदिसु सद्दादियो जदा पत्तमत्थो तदा भाविंदियभावे अप्पणो विण्णास उप्पज्जति त्ति । एवं सेसिंदियाणि पत्तविसयाणि ज्ञापितं भवति । ओहिदंसणं सव्वदव्वे त्ति गुरुवयणाओ जाणितव्वं सव्वे रूविदव्वा । भणितं च रूपिष्ववधेः [ तत्त्वार्थ० १ २८ ] | अहवा धम्मादीया सव्वदव्वा रूविदव्वाणुसारतो जाणति मणदव्वणुसारतो मणपज्जवणाणि व्व । सेसं कंठं । इत्यादि, I [ हा० ४७१] से किं तं दंसणगुणप्पमाणे दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं चजं सामण्णग्गहणं भावाणं कट्टु नेय आगारं । अविसेसिऊण अत्थे दंसणमिति वच्चए समए ॥१॥ [ ] एतदेव आत्मगुणप्रमाणं च । इदं च चतुर्विधं प्रज्ञप्तम्- चक्षुर्दर्शनादिभेदात् । 10 तत्र चक्षुर्दशनं भावचक्षुरिन्द्रियावरणक्षयोपशमे द्रव्येन्द्रियानुपघाते च तत्परिणामवत आत्मनो भवतीत्यत आह- चक्षुर्दर्शनिनः घटादिष्वर्थेषु भवतीति शेषः, अनेन च विषयभेदाभिधानेन चक्षुषोऽप्राप्तकारितामाह, सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं कथञ्चित् तद [न] र्थान्तरभूतसामान्यख्यापनार्थम्, उक्तं च निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते [ ] इत्यादि । एवम् अचक्षुर्दर्शनं 15 शेषेन्द्रियसामान्योपलब्धिलक्षणम् अचक्षुर्दर्शनिनः आत्मभावे जीवभावे भवतीति, अनेन श्रोत्रादीनां प्राप्तकारितामाह । उक्तं च- पुट्ठे सुणेइ सद्दं रूवं पुण पासती अपुट्ठ तु [आवश्यकनि० गा० ५ ] इत्यादि । अवधिदर्शनम् अवधिसामान्यग्रहणलक्षणम् अवधिदर्शनिनः सर्वरूपिद्रव्येषु, रूपिष्ववधेः [ तत्त्वार्थ० १२८] इति वचनाद् असर्वपर्यायेष्विति ज्ञानापेक्षमेतत्, न तु दर्शनोपयोगिनः, विशेषत्वात्, तथापि तद्वेदका 20 इत्युपन्यासः । केवलदर्शनं केवलिनः सामान्योपलम्भलक्षणं केवलदर्शनिनः सर्वद्रव्येषु धर्मास्तिकायादिषु सर्व पर्यायेष्विति च भावितार्थमेव । मनःपर्यायज्ञाने तु सामान्यार्थग्रहणासम्भवात् क्षयोपशमपटुत्वात् प्रथममेव विशेषग्रहणाद् दर्शनाभाव इति । तदेतद्दर्शनगुणप्रमाणम् । [ हे० ४७१] अथ दर्शनगुणप्रमाणमाह से किं तं दंसणगुणप्पमाणे इत्यादि । 25 ५१६ 5 Page #227 -------------------------------------------------------------------------- ________________ ५१७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं च - जं सामन्नग्गहणं भावाणं नेय कट्टमागारं । अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए ॥१॥ [ ] तदेवात्मनो गुणः, स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादि5 भेदाच्चतुर्विधम्, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिनः चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनम्, भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत् सामान्य-विशेषयोः कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् । उक्तं च- निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते [ ] 10 इत्यादि । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनम्, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिनः अचक्षुर्दर्शनलब्धिमतो जीवस्याऽऽत्मभावे भवति, आत्मनि जीवे भावः संश्लिष्टतया सम्बन्धः, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुरस्तीत्यर्थः। इदमुक्तं भवति- चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य ख्यापनार्थं 15 घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधानं कृतम्, श्रोत्रादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति। उक्तं च - पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु [आवश्यकनि० गा०५] इत्यादि । अवधेर्दर्शनमवधिदर्शनम् अवधिदर्शनिन: अवधिदर्शनावरणक्षयोपशम20 समुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुन: सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगता: सङ्खयेया असङ्ख्येया वा पर्याया विषयत्वेनोक्ता:, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूप-रस-गन्ध-स्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः । उक्तं च - दव्वाओ असंखेज्जे संखेज्जे यावि पज्जवे लहइ । 25 दो पज्जवे दुगुणिए लहइ य एगाउ दवाओ ॥१॥ [ ] Page #228 -------------------------------------------------------------------------- ________________ ५१८ अनुयोगद्वारसूत्रम् [ सू० ४७२] अत्राह- ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्, तत् कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, साधूक्तम्, केवलं पर्यायैरपि घट-शरावोदञ्चनादिभिर्मुदादि सामान्यमेव तथा तथा विशिष्यते, न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यत: सामान्यं गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यास: । केवलं सकलदृश्यविषयत्वेन 5 परिपूर्णं दर्शनं केवलदर्शनं केवलदर्शनिन: तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्ता मूर्तेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृह्णदुत्पद्यते न सामान्यम्, अतस्तद्दर्शनं नोक्तमिति । तदेतद्दर्शनगुणप्रमाणम् । [सू० ४७२] से किं तं चरित्तगुणप्पमाणे ? चरित्तगुणप्पमाणे 10 पंचविहे पण्णत्ते । तंजहा- सामाइयचरित्तगुणप्पमाणे छेदोवट्ठावणियचरित्तगुणप्पमाणे परिहारविसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइयचरित्तगुणप्पमाणे दुविहे पण्णत्ते। तंजहा-इत्तरिए य आवकहिए य। छेदोवट्ठावणियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा-सातियारे 15 य निरतियारे य । परिहारविसुद्धियचरित्तगुणप्पमामणे दुविहे पण्णत्ते । तंजहा-णिव्विसमाणए य णिविट्ठकायिए य । सुहमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते। तंजहा-संकिलिस्समाणयं च विसुज्झमाणयं च । अहक्खायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा-पडिवाई य अपडिवाई य छउमत्थे य केवलिए य । सेतं 20 चरित्तगुणप्पमाणे । सेतं जीवगुणप्पमाणे । सेतं गुणप्पमाणे । [चू० ४७२] से किं तं चरित्तगुणप्पमाणे ? इत्यादि । सामाइयमित्तिरियं पुरिम-पच्छिमतित्थकराणं णियमेणुवठ्ठावणासंभवतो, मज्झिमाणं बावीसाए तित्थकराणं आवकधियं उवट्ठावणाए अभावत्तणतो । मूलतियारं पत्तस्स जं छेदोवट्ठावणं तं Page #229 -------------------------------------------------------------------------- ________________ ५१९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सातियारस्येत्यर्थः, जं पुण सेहस्स पढमताए अतियारवज्जियस्स वि उवट्ठावणं तं णिरतियारस्येत्यर्थः । परिहारतवं वहंता णिव्विसमाणा, परिहारतवणिग्गता णिव्विट्ठकाइया । उवसामगसेढीए उवसमेन्तो सुहुमसंपरागो विसुज्झमाणो भवति, सो चेव परिवडतो संकिलिस्समाणो भवति । खवगसेढीए संकिलिस्समाणो णत्थि। 5 मोहक्खयकाले अणुप्पण्णकेवलो जाव ताव छतुमत्थो, खीणदंसण-णाणावरणकाले जाव भवत्थो ताव अहक्खायचरित्तकेवली । सेसं कंठं । [हा० ४७२] से किं तं चारित्तगुणप्पमाणे ? इत्यादि । चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपम्, तस्य भावश्चारित्रम्, अशेषकर्मक्षयाय चेष्टा इत्यर्थः, पञ्चविधं प्रज्ञप्तम्, तच्च सामायिकमित्यादि, तत्र सर्वमप्येतदविशेषत: सामायिकमेव सत् 10 छेदादिविशेषैर्विशेष्यमाणमर्थत: संज्ञातश्च नानात्वं लभते । तत्राऽऽद्यं विशेषणाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति, तत्र सावद्ययोगविरतिमानं सामायिकम् । तच्चे त्वरं यावत्कथिकं च । तत्र स्वल्पकालमित्वरम्, तदाद्यचरमार्हत्तीर्थयोरेवानारोपितव्रतस्य शैक्षकस्य । यावत्कथाऽऽत्मन: तावत्कालं यावत्कथम्, यावज्जीवमित्यर्थः, यावत्कथमेव यावत्कथितम्(कम्), तन्मध्यमार्हत्तीर्थेषु विदेहवासिनां 15 चेति १। तथा छेदोपस्थापनम्, इह यत्र पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनः तच्छेदोपस्थापनमुच्यते । तच्च सातिचारं निरतिचारं च। तत्र निरतिचारमित्वरसामायिकस्य शैक्षकस्य यदारोप्यते, यद्वा तीर्थान्तरप्रतिपत्तौ, यथा पार्श्वस्वामितीर्थाद् वर्द्धमानतीर्थे सङ्क्रामतः । मूलगुणघातिनो यत् पुनव्रतारोपणं तत् सातिचारम्, उभयं चैतत् स्थितकल्पे, नेतरत्र २ । तथा परिहार: तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम्, 20 परिहारो वा विशेषेण शुद्धो यत्र तत् परिहारविशुद्धम्, परिहारविशुद्धिकं चेति स्वार्थप्रत्ययोपादानात् । तदपि द्विधा निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानम् आसेव्यमानम्, अथवा तदनुष्ठातारो निर्विशमानकाः, तत्सहयोगात् अतस्तदपि निर्विशमानकम् । निर्विष्टः कायो यैस्ते निर्विष्टकाया:, स्वार्थिकप्रत्ययो पादानानिर्विष्टकायिकाः । तस्य वोढार:- परिहारिकाश्चत्वारोऽनुपरिहारिकाश्चत्वारः 25 कल्पस्थितश्चेति नवको गण: । तत्र परिहारिकाणां निर्विशमानकम्, अनुपरिहारिकाणां Page #230 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४७२] ५२० भजनया, निर्विष्टकायिकानां कल्पस्थितस्य च । परिहारिकाणां परिहारो जघन्यादिचतुर्थादिभेदेन, चतुर्थादि त्रिविधं तप: ग्रीष्म-शिशिर-वर्षासु यथासङ्ख्यम्- जघन्यं चतुर्थं षष्ठमष्टमं च, मध्यमं षष्ठमष्टमं दशमं च, उत्कृष्टमष्टमं दशमं द्वादशं च । शेषाः पञ्चापि नियमभक्ताः प्रायेणेति न तेषामुपवस्तव्यमिति नियम:, भक्तं च सर्वेषामाचाम्लमेव, नान्यत् । एवं परिहारिकाणां षण्मासं तपः, तत्प्रतिचरणं 5 चानुपरिहारिकाणाम् । ततः पुनरितरेषां षण्मासं तपः, प्रतिचरणं चेतरेषाम्, निर्विष्टकायानामित्यर्थः । कल्पस्थितस्यापि षण्मासमिति । एवं मासैरष्टादशभिरेष कल्प: परिसमापितो भवति, कल्पपरिसमाप्तौ च त्रयी गतिरेषाम्-- भूयस्तमेव कल्पं प्रतिपद्येरन् जिनकल्पं वा गणं वा प्रति गच्छेयुः । स्थितकल्पे चैते पुरुषयुगद्वयं भवेयुर्नेतरत्रेति ३ । तथा सूक्ष्मसम्परायम्, सम्पर्येति संसारमेभिरिति सम्पराया: क्रोधादय:, 10 लोभांशावशेषतया सूक्ष्म: सम्परायो यत्रेति सूक्ष्मसम्परायम् । इदमपि संक्लिश्यमानकविशुध्यमानकभेदाद् द्विधैव। तत्र श्रेणिमारोहतो विशुध्यमानकमुच्यते, तत: प्रच्यवमानस्य संक्लिश्यमानकमिति । तथा अथाख्यातम्, अथेत्यव्ययं याथातथ्ये, आङभिविधौ, याथातथ्येनाभिविधिना च ख्यातं अथाख्यातम्, अकषायत्वादनतिचारमित्यर्थः । इदं च द्वेधा - प्रतिपाति अप्रतिपाति च, उपशा(श?)मक-क्षपकभेदात्, छद्मस्थ- 15 केवलिस्वामिभेदाद्वा । तदेतज्जीवगुणप्रमाणम् । तदेतद् गुणप्रमाणम् । हे० ४७२] से किं तं चरित्तगुणप्पमाणे इत्यादि । चरन्त्यनिन्दितमनेनेति चरित्रम्, तदेव चारित्रम्, चारित्रमेव गुणः, स एव प्रमाणं [चारित्रगुणप्रमाणं] सावद्ययोगविरतिरूपम् । तच्च पञ्चविधं सामायिकादि । पञ्चविधमप्येतदविशेषत: सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते । तत्राद्यं विशेषाभावात् 20 सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । सामायिकं पूर्वोक्तशब्दार्थम्, तच्चत्वरं यावत्कथिकं च । तत्रेत्वरं भाविव्यपदेशान्तरत्वात् स्वल्पकालम्, तच्चाद्यचरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति । आत्मन: कथां यावद् यदास्ते तद् यावत्कथं यावज्जीवमित्यर्थः, यावत्कथमेव १. "तिभूतम् जे२ ॥ Page #231 -------------------------------------------------------------------------- ________________ ५२१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् यावत्कथिकम् । एतच्च भरतैरावतेष्वाद्य-चरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां च संभवति । पूर्वपर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोपस्थापनम्, भरतैरावतप्रथम-पश्चिमतीर्थकरतीर्थ एव, नान्यत्र । तच्च सातिचारं निरतिचारं च । तत्रेत्वरसामायिकस्य शिक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्क्रामत: 5 साधोर्यथा पार्श्वनाथतीर्थान्महावीरतीर्थं सङ्क्रामतस्तन्निरतिचारम् । मूलगुणघातिनस्तु यत् पुनव्रतारोपणं तत् सातिचारम् । परिहार: तपोविशेषस्तेन विशुद्धम्, अथवा परिहार: अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत् परिहारविशुद्धम्, तदेव परिहारविशुद्धिकम्। तदपि द्विविधम्- निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानम् आसेव्यमानम्, अथवा तदनुष्ठातारः साधवो निर्विश्यमानका:, 10 तत्सहयोगात्तदपि निर्विश्यमानकम् । निर्विष्ट आसेवितप्रस्तुततपोविशेष: कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिका: साधवः, तदाश्रयित्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् । इदमत्र हृदयम्- तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः प्रतिपन्नपूर्वं तदन्तिके वा नवको गण: परिहारविशुद्धिचारित्रं प्रतिपद्यते, नान्यस्य समीपे, तत्रैक: कल्पस्थितो यदन्तिके सर्वा सामाचारी क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः 15 कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्यकर्तृत्वं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते । तत्र परिहारकाणां तप: प्रोच्यते- ग्रीष्मे जघन्यतश्चतुर्थं मध्यमपदे षष्ठम् उत्कृष्टतस्त्वष्टमम्, शिशिरे जघन्य-मध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमं च, वर्षासु जघन्यादिपदत्रयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थिता-ऽनुपरिहारिका: पञ्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, 20 भक्तं च नवानामप्याचामाम्लमेव, नान्यत् । तत: परिहारिका: षण्मासान् यावद्यथोक्तं तप: कृत्वा अनुपरिहारिकता प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकताम्, तैरपि षण्मासान् यावद्यदा तप: कृतं भवति तदा कृततपसामष्टानां मध्यादेक: कल्पस्थितो व्यवस्थाप्यते, अग्रेतनश्चासौ षड् मासान् यावद्यथोक्तं तप: करोति, शेषास्तु सप्ताऽनुचरतामाश्रयन्ति । एवं चाष्टादशभिर्मासैरयं कल्प: समाप्यते । तत्समाप्तौ च १. ०त्य खं० जे२, पा१, मां. ॥ Page #232 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ४७३-४७४] ५२२ भूयस्तमेव कल्पं जिनकल्पं वा प्रतिपद्येरन् गच्छं वा प्रत्यागच्छेयुरिति त्रयी गति: । अपरं चैतच्चारित्रं छेदोपस्थापनचरणवतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेन । तदेवमिह यो यस्तपः कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोति तत्सम्बन्धि परिहारविशुद्धिकं निर्विष्टकायिकमुच्यते, ये तु तपः कुर्वन्ति तत्सम्बन्धि निर्विश्यमानकमिति स्थितम् । संपरैति पर्यटति संसारमनेनेति सम्परायः क्रोधादिकषायः, लोभांशमात्रावशेषतया सूक्ष्मः सम्परायो यत्र तत् सूक्ष्मसम्परायम् । इदमपि सङ्क्लिश्यमान- विशुद्ध्यमानकभेदाद् द्विधैव । तत्र श्रेणिमारोहतो विशुद्धयमानकमुच्यते, ततः प्रच्यवमानस्य सक्लिश्यमानकमिति । अहक्खाय त्ति अथशब्दोऽत्र याथातथ्ये, आङभिविधौ, आ समन्ताद्याथातथ्येन ख्यातमथाख्यातम्, कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः । एतदपि प्रतिपात्यप्रतिपातिभेदाद् 10 द्वेधा । तत्रोपशान्तमोहस्य प्रतिपाति क्षीणमोहस्य त्वप्रतिपाति, अथवा केवलि - नश्छद्मस्थस्य चोपशान्तमोह-क्षीणमोहस्य तद् भवति, अतः स्वामिभेदाद् द्वैविध्यमिति । तदेतच्चारित्रगुणप्रमाणम्, तदेतज्जीवगुणप्रमाणम्, तदेतद् गुणप्रमाणमिति । [सू० ४७३] से किं तं नयप्पमाणे ? नयप्पमाणे तिविहे पण्णत्ते । तंजहा - पत्थयदिट्टंतेणं वसहिदिट्ठतेणं पएसदिट्ठतेणं । 15 ३ [सू० ४७४] से किं तं पत्थगदिट्टंतेणं ? पत्थगदिट्टंतेणं से जहानामए as पुरिसे परसुं गाय अडविहुत्ते गच्छेज्जा, तं च केड़ पासित्ता वदेज्जाकेत्थ भवं गच्छसि ? अविसुद्धो नेगमो भणति - पत्थगस्स गच्छामि । तं च केइ छिंदमाणं पासित्ता वइज्जा - किं भवं छिंदसि ? विसुद्धतराओ १० म भणति - पत्थयं छिंदामि । तं च केइ तच्छेमाणं पासित्ता वदेज्जा - 20 किं भवं तच्छेसि ? विसुद्धतराओ णेगमो भणति - पत्थयं तच्छेमि । तं च केइ उक्किरमाणं पासित्ता वदेज्जा - किं भवं उक्तिरसि ? विसुद्धतराओ गमो भणति - पत्थयं उक्करामि । तं च केइ [वि] लिहमाणं पासेत्ता वदेज्जा - किं भवं [वि] लिहसि ? विसुद्धतराओ णेगमो भणति - पत्थयं ११ 5 Page #233 -------------------------------------------------------------------------- ________________ ५२३ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १३ १४ १५ [वि] हामि । एवं विसुद्धतरागस्स णेगमस्स नामाउडिओ पत्थओ | एवमेव ववहारस्स वि । संगहस्स चितो मिओ मिज्जसमारूढो पत्थओ, उजुसुयस्स पत्थयो वि पत्थओ मिज्जं पि से पत्थओ, तिन्हं सद्दणयाणं पत्थयाहिगारजाणओ पत्थओ जस्स वा वसेणं पत्थओ निप्फज्जइ । सेतं 5 पत्थयदितेणं । [चू० ४७३ - ४७४ ] गया णयविहाणेणं अणेगभेदभिण्णा, दिट्ठतभेदतो तिविधभेद त्ति । पत्थगदिते गम-ववहारा [ कंठा, ?] संगहस्स पत्थगो भवति । गम-ववहारा दो व गाभिप्पाया । संगहस्स चितो त्ति जता धण्णादिणा चिज्जति पूर्यत इत्यर्थ:, मितो त्ति सव्वधा मेज्जस्स पूरितो, एवं मेज्जकज्जे समारूढो मेज्जं वा पत्थए 10 समारूढं जता तता संगहस्स पत्थतो भवति, ण सेसावत्थासु, पत्थयकज्जाभावत्तणतो । उज्जुसुतस्स लिहण - कोरण - तच्छणादियासु क्रियासु सव्वहा णिम्मवितो पत्तो णामंकितो ततो पत्थतो भण्णति, किं च मितं पत्थएणं ? पत्थयमेत्तं मिज्जं पि पत्थयो भणति । कहं ? उच्यते- कज्ज करणाणं परोप्परसंबद्धत्तणतो ववदेसत्तणतो । सद्दणयाणं जाणतो त्ति जतो जाणगोवयोगमंतरेण पत्थगो ण णिप्फज्जति अतो 15 जाणगोवयोगो च्चेव णिच्छएणं पत्थगो, जस्स वा वसेणं ति कर्तुः कारयितुर्वा इत्यर्थः । - [हा० ४७३- ४७४] से किं तं णयप्पमाणे इत्यादि । वस्तुनोऽनेकधर्मि (र्म)ण एकेन धर्मेण नयनं नयः, स एव प्रमाणमित्यादि पूर्ववत्, त्रिविधं प्रज्ञप्तमिति, अत्र नैगमादिभेदान्नयबहुत्वेऽप्योघतो दृष्टान्तापेक्षमेतदिति । तथा चाह - तद्यथा 20 प्रस्थकदृष्टान्तेनेत्यादि । तत्र प्रस्थकदृष्टान्तेन तद् यथानाम कश्चित् पुरुषः परशुं कुठारं गृहीत्वा प्रस्थककाष्ठायाऽटवीमुखो गच्छेद् यायात्, तं च कश्चित् तथाविधो दृष्ट्वा वदेत् अभिदधीत- क्व भवान् गच्छति ? इति । अत्रैव नयमतान्युच्यन्तेतत्रागम नैगम इति कृत्वाऽऽह - अविशुद्धो नैगमो भणति अभिधत्ते - प्रस्थकस्य गच्छामि, कारणे कार्योपचारात् तथा व्यवहारदर्शनात् । तं च कश्चिच्छिन्दन्तम्, Page #234 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४७३-४७४] ५२४ वृक्षम् इति गम्यते, पश्येत् उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति ?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनधि, भावना प्राग्वत् । एवं तक्षन्तं तनूकुर्वन्तम् उत्किरन्तं वेधनकेन विकिरन्तं लिखन्तं लेखन्या म्र(मृ)ष्टं कुर्वाणम् एवमेव अनेन प्रकारेण विशुद्धतरस्य नैगमस्य नामाउडियउ त्ति नामाङ्कित: प्रस्थक इति । एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात् तस्य चोक्तवद् विचित्रत्वादिति। संगहस्सेत्यादि, 5 सामान्यमात्रग्राही सङ्ग्रहः । चितो धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आहमित: पूरितः, अनेनैव प्रकारेण मेयं समारूढं यस्मिन्नाहिताग्नेराकृतिगणत्वात् तत्र वा ग्रहणान्मेयसमारूढः, धान्यसमारूढ इत्यन्ये, प्रस्थक इति । अयमत्र भावार्थ:प्रस्थकस्य मानार्थत्वाच्छेदावस्थासु च तदभावाद् यथोक्त एव प्रस्थक इति, असावपि तत्सामान्यव्यतिरेकेण तद्विशेषाभावादेक एव । 10 ऋजु वर्तमानसमयाभ्युपगमादतीता-ऽनागतयोर्विनष्टाऽनुत्पन्नत्वेनाकुटिलत्वादकुटिलं सूत्रयतीति ऋजुसूत्र:, तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतु: प्रस्थकोऽपि प्रस्थको वर्तमान:, तन्मितं मेयमपि प्रस्थकः, तथा प्रतीतेः, प्रस्थकोऽयमिति व्यवहारदर्शनात्, न ह्यतीतेनोत्पित्सुना वा मानेन मेयेन वाऽर्थसिद्धिरित्यतो मान-मेये वर्तमान एव प्रस्थक इति हृदयम् । त्रयाणां शब्दनयानामित्यादि, शब्दप्रधानत्वात् 15 शब्दादयः शब्दनयाः, शब्दमर्थेऽन्यथावस्थितं नेच्छन्ति, शब्देनार्थं गमयन्तीत्यर्थः, आद्यास्तु अर्थप्रधानत्वादर्थनया:, यथाकथञ्चिच्छब्देनार्थोऽभिधीयते इति अर्थेन शब्दं गमयन्तीति, अतोऽन्वर्थप्रधानत्वात् त्रयाणां शब्दनयानां शब्द-समभिरूद्वैवम्भूतानां प्रस्थकार्थाधिकारज्ञः प्रस्थकः, तदव्यतिरिक्तो ज्ञाता तल्लक्षण एव गृह्यते, भावप्रधानत्वाच्छब्दादिनयानाम् । यस्य वा वशेन प्रस्थको निष्पद्यते इति, स चापि 20 प्रस्थकज्ञोपयोगमन्तरेण न निष्पद्यत इत्यतोऽपि तज्ज्ञोपयोग एव परमार्थत: प्रस्थकः। इयममीषां युक्ति:- सर्वं वस्तु स्वात्मनि वर्त्तते, नान्यत्र, यथा जीवे चेतना, नभसि अमूर्त्तत्वम्, आधारा-ऽऽधेययोरनन्तरत्वात्, अर्थान्तरे देशादिविकल्पैर्वृत्त्ययोगात्, प्रस्थकश्च नियामकं ज्ञानं तत् कथं काष्ठभाजने वर्तेत, सामानाधिकरण्याभावात् ?, अत: प्रस्थको मानमिति वस्त्वसङ्क्रमादप्रयोग इत्योघयुक्तिः। विशेषयुक्तिस्तु प्रतिनयं 25 Page #235 -------------------------------------------------------------------------- ________________ ५२५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् तन्मतानुसारतो वाच्येति । तदेतत् प्रस्थकदृष्टान्तेन । [हे० ४७३-४७४] तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह से किं तं नयप्पमाणे इत्यादि । अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणम्, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगमसङ्ग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह 5 निरूपयितुमिष्टत्वात् त्रैविध्यमुच्यते, तथा चाह- तद्यथा- प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः । तत्र प्रस्थकदृष्टान्तं दर्शयति- तद्यथानामकः कश्चित् पुरुषः परशुं कुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि । इदमुक्तं भवति - प्रस्थको मागधदेशप्रसिद्धो धान्यमानविशेषः, तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं 10 दृष्ट्वा कश्चिदन्यो वदेत् क्व भवान् गच्छति ? तत्राऽविशुद्धनैगमो भणति, अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः । किमित्याह - प्रस्थस्य गच्छामि । इदमुक्तं भवति - नैके गमा वस्तुपरिछेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेव गमनम्, न तु प्रस्थकनिमित्तम्, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे 15 कार्योपचारात् तथाव्यवहारदर्शनादेवमप्यभिधत्तेऽसौ - प्रस्थकस्य गच्छामीति । तं - कश्चित् छिन्दन्तम्, वृक्षमिति गम्यते, पश्येत्, दृष्ट्वा च वदेत्- किं भवाँच्छिनत्ति ? ततः प्राक्तनात् किञ्चिद्विशुद्ध नैगमनयमतानुसारी सन्नसौ भणति - प्रस्थकं छिनद्मि, अत्रापि कारणे कार्योपचारात्तथाव्यवहृतिदर्शनादेव काष्ठेऽपि छिद्यमाने प्रस्थकं छिनधीत्युत्तरम्, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र 20 किञ्चिदासन्नत्वाद्विशुद्धत्वम्, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम् । एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया । नवरं तक्ष्णुवन्तं तनूकुर्वन्तम्, उत्किरन्तं वेधनकेन मध्याद्विकिरन्तम्, विलिखन्तं लेखन्या मृष्टं कुर्वाणम् । एवमनेन प्रकारेण तावन्नेयं यावद्विशुद्धतरनैगमस्य नामाउडियउत्ति आकुट्टितनामा, प्रस्थकोऽयमित्येवं १. भ्रष्टं जेर विना ॥ २. उडिय त्ति जे१ विना ॥ Page #236 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४७३-४७४] नामाङ्कित निष्पन्नः प्रस्थक इति । एवमेव व्यवहारस्यापीति, लोकव्यवहारप्रधानो नयः व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमेव प्रतिपद्यते इति भावः । ५२६ स संगहस्सेत्यादि, सामान्यरूपतया सर्वं वस्तु संगृह्णाति क्रोडीकरोतीति सङ्ग्रहस्तस्य मतेन चितादिविशेषणविशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चितो धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आह- मितः पूरितः, अनेनैव प्रकारेण मेयं समारूढं यत्र आहितादेराकृतिगणत्वान्मे यसमारूढः I अयमत्र भावार्थ:प्राक्तननयद्वयस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्तः, निष्पन्न: प्रस्थोऽपि स्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थं कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात्, तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त 10 एव प्रस्थकः, सोऽपि प्रस्थकसामान्याव्यतिरेकात् व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्यवादित्वादिति । - उज्जुसुयस्सेत्यादि, ऋजुसूत्र : पूर्वोक्तशब्दार्थः, तस्य निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथाप्रतीतेः, अपरं चासौ पूर्वस्माद्विशुद्धत्वाद्वर्तमाने 15 एव मान-मेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति । 5 तिन्हं सहनयाणमित्यादि, शब्दप्रधाना नया: शब्दनयाः शब्दसमभिरूढैवंभूताः, शब्देऽन्यथा स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु यथैव शब्दो व्यवस्थितस्तथैव शब्देनार्थं गमयन्तीत्यतः शब्दनया उच्यन्ते, आद्यास्तु 20 यथाकथञ्चिच्छब्दाः प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते, अत एषां त्रयाणां शब्दनयानां प्रस्थकाधिकारज्ञः प्रस्थकस्वरूपपरिज्ञानोपयुक्त: प्रस्थकः, भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीवः, उपयोगश्चेत् प्रस्थकादिविषयतया परिणत : 25 Page #237 -------------------------------------------------------------------------- ________________ ५२७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् किमन्यज्जीवस्य रूपान्तरमस्ति यत्र व्यपदेशान्तरं स्यादिति भावः, जस्स वा वसेणेत्यादि, यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते तत्रोपयोगे वर्तमानः कर्ता प्रस्थकः, न हि प्रस्थकेऽनुपयुक्तः प्रस्थकं निर्वर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात् स एव प्रस्थकः, इमां च तेऽत्र युक्तिमभिदधति- सर्वं वस्तु 5 स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्ते आधारे, वक्ष्यमाणयुक्त्या एतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात्, प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानम्, तत् कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति ? चेतना-ऽचेतनयो: सामानाधिकरण्याभावात्, तस्मात् प्रस्थकोपयुक्त एव प्रस्थकः । सेत्तमित्यादि निगमनम् । [सू० ४७५] से किं तं वसहिदिटुंतेणं? वसहिदिटुंतेणं से जहानामए 10 केइ पुरिसे कंचि पुरिसं वदिजा, कहिं भवं वससि ? तत्थ अविसुद्धो णेगमो भणइ-लोगे वसामि । लोगे तिविहे पण्णत्ते, तंजहा-उड्डलोए अधोलोए तिरियलोए, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ-तिरियलोए वसामि । तिरियलोए जंबुद्दीवादीया सयंभुरमणपज्जवसाणा असंखेजा दीव-समुद्दा पण्णत्ता, तेसु सव्वेसु 15 भवं वससि ? विसुद्धतराओ णेगमो भणति-जंबुद्दीवे वसामि । जंबुद्दीवे दस खेत्ता पण्णत्ता, तंजहा-भरहे एरवए हेमवए एरण्णवए हरिवस्से रम्मगवस्से देवकुरा उत्तरकुरा पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-भरहे वसामि । भरहे वासे दुविहे पण्णत्ते, तंजहा-दाहिणड्डभरहे य उत्तरड्डभरहे य, तेसु सव्वेसु भवं वससि? 20 विसुद्धतराओ णेगमो भणति-दाहिणड्डभरहे वसामि । दाहिणड्डभरहे अणेगाइं गाम-णगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-ऽऽगरसंवाह-सण्णिवेसाई, तेसु सव्वेसु भवं वससि ? विसुद्धतरातो णेगमो भणति-पाडलिपुत्ते वसामि । पाडलिपुत्ते अणेगाइं गिहाई, तेसु सव्वेसु Page #238 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४७५] ५२८ भवं वससि ? विसुद्धतराओ णेगमो भणति-देवदत्तस्स घरे वसामि। देवदत्तस्स घरे अणेगा कोट्ठगा, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-गब्भघरे वसामि । एवं विसुद्धस्स णेगमस्स वसमाणो वसति । एवमेव ववहारस्स वि । संगहस्स संथारसमारूढो वसति । उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ । तिण्हं सद्दनयाणं 5 आयभावे वसइ । सेतं वसहिदिटुंतेणं । [चू० ४७५] से किं तं वसहिदिटुंते ? इत्यादि । णेगम-ववहारा कंठा । संगहस्स वसमाणो वसति त्ति जदा संथारगमारूढो वसति तदा वसति त्ति वत्तव्वं, ण सेसकालं । सेसं कंठं ।। हा० ४७५] से किं तमित्यादि । अथ किं तद् वसतिदृष्टान्तेन ? तद् 10 यथानाम कञ्चित् पुरुषं पाटलिपुत्रादौ वसन्तं कश्चित् पुरुषो वदेत्- क्व भवान् वसतीति । अत्रैव नयमतान्युच्यन्ते- तत्राविशुद्धो नैगमो भणति- लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकाल्लोकादनन्तरत्वाद् इत्थमपि व्यवहारदर्शनात्, एवं तिर्यग्लोक-जम्बूद्वीप-भारतवर्ष-दक्षिणार्द्धभरत-पाटलिपुत्र-देवदत्तगृह-गर्भगृहेष्वपि भावनीयम् । एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरस्य नैगमस्य वसन् वसति, यत्र वसति 15 तत्र तिष्ठन्नित्यर्थः। एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्, लोके च 'नेह वसति, प्रोषितः' इति व्यवहारदर्शनात् । सङ्गहस्य तिष्ठन्नपि संस्तारकोपगतः संस्तारकारूढः शयनक्रियावान् वसति, स च नयनिरुक्तिगम्य एक एव । ऋजुसूत्रस्य येष्वाकाशप्रदेशेष्ववगाढस्तेषु वसति, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् तत्रावस्थानादिति युक्तः अन्वर्थपरिप्रापितार्थः पूर्ववत् । त्रयाणां शब्दनयानामात्मनो 20 भावे वसति, स्वस्वभावानपोहेनैव तत्र वृत्तिकल्पनात्, तदपोहे च तस्यावस्तुत्वप्रसङ्गादिति । तदेतद् वसतिदृष्टान्तेन । [हे० ४७५] से किं तं वसहीत्यादि । वसति: निवासः, तेन दृष्टान्तेन नयविचार उच्यते, तद्यथानामकः कश्चित् पुरुष: पाटलिपुत्रादौ वसन्तं कञ्चित् पुरुषं वदेत् Page #239 -------------------------------------------------------------------------- ________________ ५२९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् क्व भवान् वसति ? तत्राविशुद्धनगमो भणति अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति- लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकादनान्तरत्वात्। इत्थमपि च व्यवहारदर्शनात् । विशुद्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते ततस्तिर्यग्लोके वसामीति संक्षिप्योत्तरं 5 ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीति संक्षिप्ततरमाह, एवं भारतवर्ष-दक्षिणार्द्धभरत-पाटलिपुत्र-देवदत्तगृह-गर्भगृहेष्वपि भावनीयम् । एवं विसुद्धस्स णेगमस्स वसमाणो वसति त्ति एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन् वसति, नान्यथा, इदमुक्तं भवति- यत्र गृहादौ सर्वदा निवासित्वेनासौ विवक्षित: तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुन: कारणवशतोऽन्यत्र रथ्यादौ वर्तते 10 तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते अतिप्रसङ्गादिति भावः । एवमेवेत्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयः, लोके च नैगमोक्तप्रकारा: सर्वेऽपि दृश्यन्ते इति भावः । अथ चरमनैगमोक्तप्रकारो लोके नेष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवम्, प्रोषिते देवदत्ते स इह वसति न वेति केनचित् पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य 15 दर्शनादिति। ___संगहस्सेत्यादि । प्राक्तनाद् विशुद्धत्वात् सङ्ग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ एव शयनक्रियावान् वसतीत्युच्यते । इदमुक्तं भवतिसंस्तारकेऽवस्थानादन्यत्र निवासार्थ एव न घटते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् क्वासौ 20 वसतीति निवासजिज्ञासायां संस्तारके शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदिति भावः, स च नानादेशादिगतोऽप्येक एव, संग्रहस्य सामान्यवादित्वादिति। ऋजुसूत्रस्य तु पूर्वस्माद् विशुद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहात्, येषु प्रदेशेषु संस्तारको वर्तते ते संस्तारकेणैवाक्रान्ताः ततो येष्वेव प्रदेशेषु स्वयमवगाढस्तेष्वेव वसतीत्युच्यते, स १. प्रोषितदेवदत्ते जेसं१ विना ॥ Page #240 -------------------------------------------------------------------------- ________________ . ५३० ___ अनुयोगद्वारसूत्रम् [ सू० ४७६] च वर्तमानकाल एवास्ति, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वादिति । त्रयाणां शब्दनयानामात्मभावे स्वस्वरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात्, तथाहिअन्योऽन्यत्र वर्तमान: किं सर्वात्मना वर्तते देशात्मना वा ? यद्याद्य: पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः, यथा हि संस्तारकाद्याधारस्य स्वरूपं सर्वात्मना तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यते एवं देवदत्तादिरपि सर्वात्मना 5 तत्राधीयमानस्तद्व्यतिरेकेण नोपलभ्यते(भ्येत) । अथ द्वितीयो विकल्प: स्वीक्रियते तर्हि तत्रापि देशे अनेन वर्तितव्यम्, तत: पुनरपि विकल्पद्वयम्- किं सर्वात्मना वर्तते देशात्मना वेति ? सर्वात्मपक्षे देशिनो देशरूपताऽऽपत्तिः, देशात्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यम् । तत: पुनरपि तदेव विकल्पद्वयम्, तदेव च दूषणमित्यनवस्था। तस्मात् सर्वोऽपि स्वस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तस्य 10 नि:स्वभावताप्रसङ्गादित्यलं बहुभाषितया । सेत्तमित्यादि निगमनम् । [सू० ४७६] से किं तं पदेसदिटुंतेणं? पदेसदिटुंतेणं णेगमो भणतिछण्हं पदेसो, तंजहा-धम्मपदेसो अधम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो देसपदेसो । एवं वयंतं णेगमं संगहो भणइ-जं भणसि-छण्हं पदेसो तण्ण भवइ, कम्हा ? जम्हा जो सो देसपदेसो सो तस्सेव दव्वस्स, 15 जहा को दिटुंतो ?, दासेण मे खरो कीओ दासो वि मे खरो वि मे, तं मा भणाहि-छण्हं पएसो, भणाहि पंचण्हं पएसो, तंजहा-धम्मपएसो अहम्मपएसो आगासपदेसो जीवपएसो खंधपदेसो । एवं वयंतं संगहं ववहारो भणइ-जं भणसि-पंचण्हं पएसो तंण भवइ, कम्हा ? जइ जहा पंचण्हं गोट्ठियाणं केइ दव्वजाए सामण्णे, तंजहा-हिरण्णे वा सुवण्णे 20 वा धणे वा धण्णे वा, तो जुत्तं वत्तुं जहा पंचण्हं पएसो, तं मा भणाहिपंचण्हं पएसो, भणाहि-पंचविहो पएसो, तंजहा-धम्मपदेसो अहम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो । एवं वदंतं ववहारं उज्जुसुओ Page #241 -------------------------------------------------------------------------- ________________ ५३१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् भणति-जंभणसि-पंचविहो पदेसो तं न भवइ, कम्हा? जइ ते पंचविहो पएसो एवं ते एक्केको पएसो पंचविहो एवं ते पणुवीसतिविहो पदेसो भवति, तं मा भणाहि-पंचविहो पएसो, भणाहि-भतियव्वो पदेसोसिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया 5 जीवपदेसो सिया खंधपदेसो । एवं वयंतं उजुसुयं संपति सद्दणओ भणति-जंभणसि भइयव्वो पदेसो तं न भवति, कम्हा? जइ ते भइयव्वो पदेसो एवं ते धम्मपदेसो वि सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो सिया खंधपदेसो १, अधम्मपदेसो वि सिया धम्मपदेसो सिया.आगासपएसो सिया जीवपएसो सिया खंधपएसो २, आगासपएसो 10 वि सिया धम्मपदेसो सिया अहम्मपएसो सिया जीवपएसो सिया खंधपएसो ३, जीवपएसो वि सिया धम्मपएसो सिया अधम्मपएसो सिया आगासपएसो सिया खंधपएसो ४, खंधपएसो वि सिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो ५, एवं ते अणवत्था भविस्सइ, तं मा भणाहि-भइयव्वो पदेसो, भणाहि-धम्मे 15 पदेसे से पदेसे धम्मे, अहम्मे पदेसे से पदेसे अहम्मे, आगासे पदेसे से पदेसे आगासे, जीवे पदेसे से पदेसे णोजीवे, खंधे पदेसे से पदेसे णोखंधे। एवं वयंतं सद्दणयं समभिरूढो भणति-जं भणसि-धम्मे पदेसे से पदेसे धम्मे जाव खंधे पदेसे से पदेसे नोखंधे, तं न भवइ, कम्हा? एत्थ दो समासा भवंति, तंजहा-तप्पुरिसे य कम्मधारए य, तं ण णजइ कतरेणं समासेणं भणसि ? किं तप्पुरिसेणं किं कम्मधारएणं ?, जइ तप्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि-धम्मे य से पदेसे य से से पदेसे धम्मे, अहम्मे य Page #242 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४७६] ५३२ से पदेसे य से से पदेसे अहम्मे, आगासे य से पदेसे य से से पदेसे आगासे, जीवे य से पदेसे य से से पदेसे नोजीवे, खंधे य से पदेसे य से से पदेसे नोखंधे । एवं वयंतं संपयं समभिरूढं एवंभूओ भणइजं जं भणसि तं तं सव्वं कसिणं पडिपुण्णं निरवसेसं एगगहणगहितं, देसे वि मे अवत्थू पदेसे वि मे अवत्थू । सेतं पदेसदिटुंतेणं । सेतं 5 णयप्पमाणे। [चू० ४७६] से किं तं पदेसदिटुंते ? इत्यादि । णेगम-संगह-ववहारुज्जुसुतो य सुत्तसिद्धा कंठा । रिजुसुत्तोवरि शब्द आह- सियसद्दस्स अणेगत्थाभिधाइत्तणतो अनिश्चितः प्रदेश: प्राप्नोतीत्यर्थः, तस्माद् भजनेति न वक्तव्यम् । धम्मे पदेसे त्ति धर्मात्मकः प्रदेश:, स च प्रदेशः धर्मः, नियमात् धर्मास्तिकाय इत्यर्थः । एवमधम्मा- 10 ऽऽगासेसु वि । जीवात्मकः प्रदेशो भवति स च प्रदेशो णोजीवो त्ति, भिण्णमणेगजीवदव्वत्तणतो । एवं पुग्गलदव्वेसु वि । शब्दस्योपरि समभिरूढ आह- धम्मे पदेसे त्ति इध वाक्ये समासद्वयसम्भवो भवति, एत्थ जति तप्पुरिसेणं भणसि तो भणसु धम्मे पदेसो धम्मप्पदेसो, यथा वने हस्ती वनहस्ती, तीर्थे काक: तीर्थकाकः, अह कर्मधारकेण भणसि तो जधा श्वेत: पट: श्वेतपट: एवं विसेसेंतो 15 भणाहि त्ति । एवंभूय आह- सव्वादिया चतुरो एगट्ठा, अहवा सव्वसद्देणं सव्वं एव वत्थु देश-प्रदेशकल्पनावर्जितं कसिणं भण्णति, तदेवाऽऽत्मस्वरूपेण प्रतिपूर्ण भवति, तदेवैकत्वाद् निरवयवं परिगृह्यते । एगगहणगहियं ति एगाभिधानं भण्णति, नानाभिधानं नेच्छतीत्यर्थः । सेसं कंठं । हा० ४७६] से किं तमित्यादि । अथ किं तत् प्रदेशदृष्टान्तेन ? प्रकृष्टो 20 देश: प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्तेता नैगमो भणति-षण्णां प्रदेशः, तद्यथा- धर्मप्रदेशः, अ धर्मशब्देन धर्मास्तिकायः परिगृह्यते, तस्य प्रदेशो धर्मप्रदेश:, एवमधर्मादिष्वपि योज्यम्, यावद् देशप्रदेश इत्यत्र देशो व्यादिविभागस्तस्य प्रदेश इति, सर्वत्र षष्ठीतत्पुरुषसमास:, स Page #243 -------------------------------------------------------------------------- ________________ ५३३ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् चापि सामान्यविवक्षया एकः, विशेषविवक्षयाऽनेक इति । एवं वदन्तं नैगमं सङ्ग्रहो भणति- यद् भणसि षण्णां प्रदेश: तन्न भवति, कस्मात् ? यस्माद् यो देशप्रदेश: स तस्यैव द्रव्यस्य, तदव्यतिरिक्तत्वाद् देशस्य, यथा को दृष्टान्त: ? इत्यत्राह - दासेन मे खरः क्रीतः दासोऽपि मे खरोऽपि मे, तत्सम्बन्धित्वात् खरस्य, एतावता 5 साधर्म्यम्, तन्मा भण- षण्णां प्रदेशः, षष्ठस्य वस्तुनोऽविद्यमानत्वात्, परिकल्पने च प्रभूततरापत्तेः, भण- पञ्चानां प्रदेशः, तद्यथा - धर्मप्रदेश इत्यादि, अविशुद्धश्चायं सङ्ग्रहः, अपरसामान्याभ्युपगमात् । एवं वदन्तं सङ्ग्रहं व्यवहारो भणति - यद् भणसि पञ्चानां प्रदेशस्तद् न भवति न युज्यते, कस्माद् ?, यस्माद् यदि पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यमेकं भवति तद्यथा हिरण्यं वेत्यादि एवं 10 प्रदेशोऽपि स्यात् ततो युज्येत वक्तुं पञ्चानां प्रदेशः, न चैतदेवम्, तन्मा [भणपञ्चानां प्रदेशः] भण-पञ्चविधः पञ्चप्रकार: प्रदेशः, तद्यथा - धर्मप्रदेश इत्यादि, इत्थं लोके व्यवहारदर्शनात् । एवं वदन्तं व्यवहारमृजुसूत्रो भणति यद् भणसि पञ्चविधः प्रदेशस्तन्न भवति, कस्माद् ? यस्माद् यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेशः शब्दश्रुतिप्रामाण्यात् तथाप्रतीतेः पञ्चविधः प्राप्तः, एवं च 15 पञ्चविंशतिविधः प्रदेश इति, तद् मा भण पञ्चविधः प्रदेशः, भण- भाज्य: प्रदेशः, स्याद् धर्मस्येत्यादि, अपेक्षावशेन भाज्य: यो यस्याऽऽत्मीयः स एवास्ति, परकीयस्य परधनवद् निष्प्रयोजनत्वात् खरविषाणवदप्रदेश एवेत्यतः स्याद्धर्मप्रदेश इति । एवं भणन्तम् ऋजुसूत्रं साम्प्रतं शब्दो भणति - भाज्य: प्रदेशस्तन्न भवति, कस्माद् ? यस्मादेवं ते धर्मप्रदेशोऽपि स्याद्ध ( दध ) र्मप्रदेश इति ( इत्यादि) विकल्पस्यानिवारितत्वात् 20 स्यादधर्मप्रदेश इत्याद्यापत्तेः, अनवधारणादनवस्था भविष्यति, तन्मा भण भाज्य: प्रदेशः, भण-धर्म[:] प्रदेश : प्रदेशो धर्म इत्यादि । अयमत्र भावार्थ:-धर्म [ : ] प्रदेश इति धर्मात्मकः प्रदेशः, स प्रदेशो धर्म इति स च प्रदेशो नियमात् धर्मास्तिकायस्तदव्यतिरिक्तत्वात् तस्य, एवमधर्मा - ऽऽकाशयोरपि भावनीयम्, एवं जीवात्मकः प्रदेश: प्रदेशो नोजीव इति, तज्जीवाव्यतिरिक्तोऽपि सकलजीवास्तिकायाव्यतिरिक्तत्वानुपपत्तेरनेकद्रव्यत्वाद् नोजीवो जीवास्तिकायैकदेश इत्यर्थः एवं " Page #244 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४७६] ५३४ स्कन्धप्रदेशोऽपि भावनीय इति । एवं भणन्तं साम्प्रतं शब्दं नानार्थशब्दरोहणात् समभिरूढ इति समभिरूढो भणति- यद् भणसि धर्मः प्रदेश: स प्रदेशो धर्म इत्यादि, तन्मैवं भण, किमिति ? अत आह-इह खलु द्वौ समासौ सम्भवतः, तद्यथातत्पुरुषश्च कर्मधारयश्च, तन्न ज्ञायते कतरेण समासेन भणसि ? किं तत्पुरुषेण कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसम्भवादित्यभिप्राय:, 5 दोषसम्भवश्चायम्-धर्मस्य प्रदेशो धर्मप्रदेश इति भेदापत्तिः, यथा राज्ञः पुरुष इति । तैलस्य धारा, शिलापुत्रकस्य शरीरमित्यभेदेऽपि षष्ठी श्रूयत इति चेत्, उभयत्र दर्शनात् संशय एव दोषः । अथ कर्मधारयेण तत: विशेषतः विशेषेण भण-धर्मश्चासौ प्रदेशश्च इति समानाधिकरण: कर्मधारयः, अत एवाह- स च प्रदेशो धर्मः, तदव्यतिरिक्तत्वात् तस्य, एवं शेषेष्वपि भावनीयम् । एवं भणन्तं समभिरूढम् एवम्भूतो भणति-यद् यद् 10 भणसि तत् तथा तेन प्रकारेण सर्वं निर्विशेष कृत्स्नमिति देश-प्रदेशकल्पनावर्जितं प्रतिपूर्णम् आत्मस्वरूपेणाविकलं निरवशेषं तदेवैकत्वान्निरवयवम् एकग्रहणगृहीतं परिकल्पितभेदत्वादन्यतमाभिधानवाच्यम्, देशोऽपि मे अवस्तु, प्रदेशोऽपि मे अवस्तु, कल्पनाऽयोगाद् । इदमत्र हृदयम्- प्रदेश-प्रदेशिनोर्भेदो वा स्यादभेदो वा?, यदि भेदस्तस्येति सम्बन्धो वाच्यः, स चातिप्रसङ्गदोषग्रहग्रस्तत्वादशक्यो वक्तुम्, 15 अथाभेद: पर्यायशब्दतया घट-कुटशब्दवदुभयोरुच्चारणवैयर्थ्यम्, तस्मादसमासमेकमेव वस्त्विति । एवं निजनिजवचनीयसत्यतामुपलभ्य सर्वनयानां सर्वत्रानेकान्तसमये स्थिर: स्यात्, न पुनरसद्ग्राहं गच्छेदिति। भणितं च निययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिट्ठसमयो विभजति सच्चे व अलिए वा ॥१॥ [सन्मति०गा० २८] 20 तदेतत् प्रदेशदृष्टान्तेन । तदेतन्नयप्रमाणम् । [हे० ४७६] से किं तं पएसदिटुंतेणमित्यादि । प्रकृष्टो देश: प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्ते- तत्र नैगमो भणति- षण्णां प्रदेशः, तद्यथा- धम्मपदेसो इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो १. अलियए वा प्र० ॥ Page #245 -------------------------------------------------------------------------- ________________ ५३५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् धर्मप्रदेश:, एवमधर्मा-ऽऽकाश-जीवास्तिकायेष्वपि योज्यम् । स्कन्धः पुद्गलद्रव्यनिचयः, तस्य प्रदेश: स्कन्धप्रदेशः । देश: एषामेव पञ्चानां धर्मास्तिकायादिद्रव्याणां प्रदेशद्वयादिनिर्वृत्तोऽवयवः, तस्य प्रदेशो देशप्रदेशः । अयं च प्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तम्, विशेषविवक्षायां तु षट् प्रदेशा: । एवं वदन्तं नैगमं ततो 5 निपुणतर: सङ्ग्रहो भणति- यद् भणसि षण्णां प्रदेश इति तन्न भवति तन्न युज्यते, कस्मात् ? यस्माद् यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितं तदसङ्गतमेव, यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य य: प्रदेश: स वस्तुवृत्त्या तस्यैव द्रव्यस्य सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्य हि देशस्य य: प्रदेश: स द्रव्यस्यैव भवति, यथा कोज दृष्टान्त इत्याह- दासेणेत्यादि, 10 लोकेऽप्येवं व्यवहतिर्दृश्यते, यथा कश्चिदाह- मदीयदासेन खर: क्रीतः, तत्र दासोऽपि मदीयः, खरोऽपि मदीयः, दासस्य मदीयत्वात् तत्क्रीत: खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात् तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भावः, तस्मान्मा भण-षण्णां प्रदेशः, अपि त्वेवं भण-पञ्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवा घटनादित्यर्थः, तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि, एतानि च पञ्च द्रव्याणि 15 तत्प्रदेशाश्चेत्येवमविशुद्धसङ्ग्रह एव मन्यते, अवान्तरद्रव्यसामान्याद्यभ्युपगमात्, विशुद्धस्तु द्रव्यबाहुल्यं प्रदेशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुत्वसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्रसङ्गेन । ___प्रकृतमुच्यते- एवं वदन्तं सङ्ग्रहं ततोऽपि निपुणो व्यवहारो भणति- यद् भणसि पञ्चानां प्रदेश इति तन्न भवति न युज्यते, कस्मात् ? यदि यथा पञ्चानां 20 गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यम् एकं भवति, तद्यथा- हिरण्यं वेत्यादि, एवं यदि प्रदेशोऽपि स्यात्ततो युज्येत वक्तुं पञ्चानां प्रदेश इति, इदमुक्तं भवति- यथा केषाञ्चित् पुरुषाणां साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येकः कश्चित् साधारण: प्रदेश: स्यात्तदेयं वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्, तस्मान्मा भण-पञ्चानां प्रदेशः, अपि तु भण१. "स्य यत्संबंधी जे१,२, पा१, मामू० ॥ २. को दृष्टान्त पा१,२,खं० ॥ Page #246 -------------------------------------------------------------------------- ________________ ५३६ अनुयोगद्वारसूत्रम् [ सू० ४७६] पञ्चविधः पञ्चप्रकार: प्रदेशः, द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह- धर्मप्रदेश इत्यादि । एवं वदन्तं व्यवहारमृजुसूत्रो भणति- यद् भणसि पञ्चविधः प्रदेशः तन्न भवति, कस्मात् ? यस्माद्यदि ते पञ्चविध: प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: पञ्चविधः प्राप्त:, शब्दाद्धि अत्र वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविंशतिविधः प्रदेशः प्राप्नोति, तन्मा 5 भण- पञ्चविध: प्रदेश:, किन्त्वेवं भण-भाज्य: प्रदेश:, स्याद्धर्मस्येत्यादि, इदमुक्तं भवति- भाज्यो विकल्पनीयो विभजनीय: प्रदेश:, कियद्भिर्विभागैः ? स्याद्धर्मप्रदेश इत्यादिपञ्चभिः, ततश्च पञ्चभेद एव प्रदेश: सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात् प्रस्तुतनयमतेनासत्त्वादिति । 10 __ एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद् भणसि भाज्य: प्रदेश: तन्न भवति, कुत: ? यतो यदि भाज्य: प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्यात्, अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेश: स्यात्, इत्थमपि भजनाया अनिवारितत्वात्, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरिति, 15 एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यम्, तदेवं नैयत्याभावादनवस्था प्रसज्येत, तन्मैवं भण-भाज्य: प्रदेशः, अपि तु इत्थं भण-धम्मे पएसे से पएसे धम्मे इत्यादि, इदमुक्तं भवति- धर्मः प्रदेश इति, धर्मात्मक: प्रदेश इत्यर्थः, अत्राह- नन्वयं प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोस्वित्तदेकदेशाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सन् तत्प्रदेशो जीवात्मक 20 इति व्यपदिश्यत इत्याह- से पदेसे धम्मे त्ति स प्रदेशो धर्मः, सकलधर्मास्तिकायादव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेश: स निःशेषजीवास्तिकायैकदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं तत: सकलधर्मास्तिकायाव्यतिरिक्त एव सन् तत्प्रदेशो धर्मात्मक उच्यत 25 Page #247 -------------------------------------------------------------------------- ________________ ५३७ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् इति भावः । अधर्मा-ऽऽकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयम् । जीवास्तिकाये तु जीवे पएसे से पएसे नोजीवे त्ति, जीव: प्रदेश इति जीवास्तिकायात्मकः प्रदेश इत्यर्थः, स च प्रदेशो नोजीवः, नोशब्दस्यैकदेशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेश: स 5 कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः । एवं स्कन्धात्मकः प्रदेशो नोस्कन्धः, स्कन्धद्रव्याणामनन्तत्वात् तदेकदेशवृत्तिरित्यर्थः । एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः स प्राह- यद् भणसि धर्मः प्रदेश: स प्रदेशो धर्म इत्यादि, तन्न भवति न युज्यते, कस्मादित्याह - इह खलु द्वौ समासौ भवतः, तद्यथा - तत्पुरुषश्च कर्मधारयश्च । इदमुक्तं भवति - धम्मे 10 परसे से पएसे धम्मे इत्युक्ते समासद्वयारम्भकं वाक्यद्वयमत्र संभाव्यते, तथाहि-- यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यम्, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमुत्पलमित्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ? उच्यते, समासारम्भकवाक्ययोः समासोपचारात्, अथवा अलुक्समासविवक्षया समासावप्येतौ भवतः, यथा कण्ठेकाल 15 इत्यादीत्यदोष:, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याह - तन्न ज्ञायते कतरेण समासेन भणसि ? किं तत्पुरुषेण कर्मधारयेण वा ? यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसम्भवादिति शेषः, स चायं दोषो 'धर्मे प्रदेश : ' इति भेदापत्तिः, यथा कुण्डे बदराणीति, न च प्रदेश-प्रदेशिनौ भेदेनोपलभ्येते, अथवा अभेदेऽपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात् संशयलक्षणो दोषः स्यात् । 20 अथ कर्मधारयेण भणसि, ततो विशेषेण भण- धम्मे य से पएसे य से त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरणः कर्मधारयः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः । आह- नन्वयं प्रदेश : समस्तादपि धर्मास्तिकायादव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते, उत तदेकदेशवृत्तिः सन् यथा जीवास्तिकायैकदेशवृत्तिर्जीवप्रदेश: ? इत्याशङ्क्याह- से पएसे धम्मेत्तिस च 25 प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तो न पुनस्तदेकदेशवृत्तिरित्यर्थः, शेषभावना Page #248 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ४७७-४९६] ५३८ पूर्ववत् [ से पसे नोजीवे ] | से पसे नोखं इत्यत्रापि पूर्ववदेवार्थकथनम् । एवं वदन्तं समभिरूढं साम्प्रतमेवंभूतो भणति यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत् सर्वं समस्तं कृत्स्नं देश-प्रदेशकल्पनारहितं प्रतिपूर्णम् आत्मस्वरूपेणाविकलं निरवशेषं तदेवैकत्वान्निरवयवमे कग्रहणगृहीतम् एकाभिधानाभिधेयं नो नानाभिधानाभिधेयम्, तानि ह्येकस्मिन्नर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद् धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देश-प्रदेशौ ममावस्तुभूतौ, अखण्डस्यैव वस्तुनः सत्त्वेनोपगमात्, तथाहि - प्रदेश-प्रदेशिनोर्भेदो वा स्यादभेदो वा ? यदि प्रथम: पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गः, न च तथोपलब्धिरस्ति । अथाभेदस्तर्हि धर्म- प्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव 10 तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात्, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति । तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः, एते च परस्परं निरपेक्षा दुर्नया:, सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनया:, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्णं जिनमतं भवति, नैकैकावस्थायाम् । उक्तं च स्तुतिकारेण - उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ॥ [ सिद्धसेनद्वा० ४/६ ] एते च नया ज्ञानरूपाः, ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद् बहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात् पृथगुक्ताः । तदेतत् प्रदेशदृष्टान्तेनेति निगमनम् । प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति - 20 तदेतन्नयप्रमाणमिति। अनेन च दृष्टान्तत्रयेण दिङ्मात्रदर्शनमेव कृतम्, यावता यत् किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचारः प्रवर्तते इत्यलं बहुजल्पितेनेति । [सू० ४७७] से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते । ] एतदन्तर्गतः पाठो जेसं१ विना नास्ति ॥ 5 15 Page #249 -------------------------------------------------------------------------- ________________ ५३९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभि: समेतम् तंजहा-नामसंखा ठवणसंखा दव्वसंखा ओवमसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा । 1 [सू० ४७८] से किं तं नामसंखा ? नामसंखा- जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण 5 वा संखा ति णामं कजति । सेतं नामसंखा। सू० ४७९] से किं तं ठवणासंखा ? ठवणासंखा- जण्णं कट्ठकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंथिकम्मे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एक्को वा अणेगा वा सब्भावठवणाए वा असब्भावठवणाए वा संखा ति ठवणा ठवेजति । 10 सेतं ठवणासंखा। [सू० ४८०] नाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होजा आवकहिया वा । [सू० ४८१] से किं तं दव्वसंखा ? दव्वसंखा दुविहा पं० । तं०आगमओ य नोआगमतो य । 15 [सू० ४८२] से किं तं आगमओ दव्वसंखा ? आगमओ दव्वसंखा- जस्स णं संखा ति पदं सिक्खितं ठियं जियं मियं परिजियं जाव कंगिण्ह(कंठोट्ठ) विप्पमुक्कं [गुरुवायणोवगयं], से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए, कम्हा ? अणुवओगो दव्वमिति कट्ट। 20 [सू० ४८३] [१] [णेगमस्स] एक्को अणुवउत्तो आगमतो एका दव्वसंखा, दो अणुवउत्ता आगमतो दो दव्वसंखाओ, तिन्नि अणुवउत्ता आगमतो तिन्नि दव्वसंखाओ, एवं जावतिया अणुवउत्ता तावतियाओ Page #250 -------------------------------------------------------------------------- ________________ ५४० - अनुयोगद्वारसूत्रम् [ सू० ४७७-४९६] [णेगमस्स आगमतो] दव्वसंखाओ । [२] एवामेव ववहारस्स वि । [३] संगहस्स एको वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा [आगमओ] दव्वसंखा वा दव्वसंखाओ वा [सा एगा दव्वसंखा । [४] उज्जुसुयस्स [एगो अणुवउत्तो] आगमओ एका दव्वसंखा, पुहत्तं 5 णेच्छति । [५] तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ? जति जाणए अणुवउत्ते ण भवति । सेतं आगमओ दव्वसंखा। सू० ४८४] से किं तं नोआगमतो दव्वसंखा ? दव्वसंखा तिविहा पं० । तं०-जाणयसरीरदव्वसंखा भवियसरीरदव्वसंखा जाणगसरीर- 10 भवियसरीरवतिरित्ता दव्वसंखा। _[सू० ४८५] से किं तं जाणगसरीरदव्वसंखा ? जाणगसरीरदव्वसंखा- संखा ति पयत्थाहिकारजाणगस्स जं सरीरयं ववगय-चुयचइत-चत्तदेहं जीवविप्पजढं जाव अहो ! णं इमेणं सरीरसमूसएणं संखा ति पयं आघवितं जाव उवदंसियं, जहा को दिटुंतो ? अयं घयकुंभे 15 आसि । सेतं जाणगसरीरदव्वसंखा । [सू० ४८६] से किं तं भवियसरीरदव्वसंखा? भवियसरीरदव्वसंखा जे जीवे जोणीजम्मणणिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं संखा ति पयं सेकाले सिक्खिस्सति, जहा को दिटुंतो? अयं घयकुंभे भविस्सति । सेतं भवियसरीरदव्वसंखा। 20 [सू० ४८७] से किं तं जाणयसरीर-भवियसरीरवइरित्ता दव्वसंखा? जाणयसरीर- भवियसरीरवइरित्ता दव्वसंखा तिविहा पण्णत्ता। तंजहाएगभविए बद्धाउए अभिमुहणामगोत्ते य । Page #251 -------------------------------------------------------------------------- ________________ 5 [सू० ४८९] बद्धाउए णं भंते ! बद्धाउए त्ति कालतो केवचिरं होति ? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडीतिभागं । १३ [सू० ४९०] अभिमुहनामगोत्ते णं भंते ! अभिमुहनामगोत् कालतो केवचिरं होति ? जहन्नेणं एक्वं समयं उक्कोसेणं अंतोमुहुत्तं । " [सू० ४९१] इयाणिं को णओ कं संखं इच्छति ? - तत्थ गमसंगह - ववहारा तिविहं संखं इच्छंति, तंजहा एक्कभवियं बद्धाउयं अभिमुहनामगोत्तं च । उजुसुओ दुविहं संखं इच्छति, तंजहा - बद्धाउयं 10 च अभिमुहनामगोत्तं च । तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति । सेतं जाणयसरीर-भवियसरीरवइरित्ता दव्वसंखा । सेतं नोआगमओ दव्वसंखा । ← सेतं दव्वसंखा । १४ [सू० ४९२] [१] से किं तं ओवमसंखा ? ओवमसंखा चउव्विहा पण्णत्ता । तंजहा-अत्थि संतयं संतएणं उवमिज्जइ १, अत्थि संतयं 15 असंतएण उवमिज्जइ २, अत्थि असंतयं संतएणं उवमिज्जइ ३, अत्थि असंतयं असंतएणं उवमिज्जड़ ४ । ५४१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [सू० ४८८ ] एगभविए णं भंते ! एगभविए त्ति कालतो केवचिरं होति ? जहणणेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी | 20 [२] तत्थ संतयं संतएणं उवमिज्जइ जहा - संता अरहंता संतएहिं पुरवरेहिं संतएहिं कवाडएहिं संतएहिं वच्छएहिं उवमिज्जंति, तंजहापुरवरकवाडवच्छा फलिहभुया दुंदुभित्थणियघोसा । सिरिवच्छंकियवच्छा सव्वे वि जिणा चउव्वीसं ॥ ११९ ॥ १९ २० [३] संतयं असंतएणं उवमिज्जइ जहा - संताइं नेरइयतिरिक्खजोणिय - मणूस - देवाणं आउयाइं असंतएहिं पलिओवमसागरोवमेहिं उवमिज्जंति । Page #252 -------------------------------------------------------------------------- ________________ ५४२ २३ २४ अनुयोगद्वारसूत्रम् [ सू० ४७७-४९६] [४] असंतयं संतएणं उवमिजति जहापरिजूरियपेरंतं चलंतवेंट पडंत निच्छीरं । पत्तं वसणप्पत्तं कालप्पत्तं भणइ गाहं ॥१२०॥ जह तुब्भे तह अम्हे, तुम्हे वि य होहिहा जहा अम्हे । अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ॥१२१॥ 5 णवि अत्थि णवि य होही उल्लावो किसल-पंडुपत्ताणं । उवमा खलु एस कया भवियजणविबोहणट्ठाए ॥१२२॥ [५] असंतयं असंतएण उवमिजति-जहा खरविसाणं तहा ससविसाणं । सेतं ओवमसंखा। [सू० ४९३] से किं तं परिमाणसंखा ? परिमाणसंखा दुविहा 10 पण्णत्ता? तं०-कालियसुयपरिमाणसंखा दिट्ठिवायसुयपरिमाणसंखा ३० य। ३१ [सू० ४९४] से किं तं कालियसुयपरिमाणसंखा ? कालियसुयपरिमाणसंखा अणेगविहा पण्णत्ता । तंजहा-पज्जवसंखा अक्खरसंखा संघायसंखा पदसंखा पादसंखा गाहासंखा सिलोगसंखा 15 वेढसंखा निजुत्तिसंखा अणुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुयखंधसंखा अंगसंखा । सेतं कालियसुयपरिमाणसंखा । [सू० ४९५] से किं तं दिट्टिवायसुयपरिमाणसंखा ? दिट्टिवायसुयपरिमाणसंखा अणेगविहा पण्णत्ता । तंजहा-पजवसंखा जाव अणुओगदारसंखा पाहुडसंखा पाहुडियासंखा पाहुडपाहुडियासंखा 20 वत्थुसंखा → पुव्वसंखा + । सेतं दिट्टिवायसुयपरिमाणसंखा । सेतं परिमाणसंखा। Page #253 -------------------------------------------------------------------------- ________________ 10 ५४३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [सू० ४९६] से किं तं जाणणासंखा ? जाणणासंखा जो जं जाणइ सो तं जाणति, तंजहा-सइं सद्दिओ, गणियं गाणिओ, निमित्तं नेमित्तिओ, कालं कालनाणी, वेज्जो वेजियं । सेतं जाणणासंखा । [चू० ४७७-४९६] से किं तं संखप्पमाणे ? इत्यादि । णामादि जाव 5 जाणणासंख त्ति ताव कंठा । [हा० ४७७-४९६] से किं तं संखप्पमाणे इत्यादि, सङ्ख्यायतेऽनयेति सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम् । सङ्ख्या अनेकविधा प्रज्ञप्ता, तद्यथानामसङ्ख्येत्यादि, इह सङ्ख्या-सं(शं?)खयो: ग्रहणम्, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन वाग्-रश्म्यादिग्रहणवत् । उक्तं च गोशब्दः पशु-भूम्यंशु-वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगो दृष्ट्यम्बु-वज्र-स्वर्गाभिधायकः ॥१॥ [ एतेषां च विशेषोऽर्थ-प्रकरणादिगम्य इति यो यत्र विकल्पेऽर्थविशेषो घटते स तत्र नियोक्तव्य इति । से किं तं नामसंखेत्यादि सूत्रसिद्धं यावत् जाणगसरीरभवियसरीरवइरित्ते 15 दव्वसंखे तिविहे पण्णत्ते इत्यादि, तद्यथा- एकभविक उत्कृष्टेन पूर्वकोटी, अयं च पूर्वकोट्यायुरायु:क्षयात् समनन्तरं सं(शं)खेषु उत्पत्स्यते यः स परिगृह्यते, अधिकतरायुषस्तेषु उत्पत्त्यभावात् । बद्धायुष्क: पूर्वकोटीत्रिभागमिति, अस्मात् परत आयुष्कबन्धाभावात्। अभिमुखनामगोत्रोऽन्तर्मुहूर्त मिति, अस्मात् परतो भावसं(शं)खत्वभावादिति । को नय: कं सं(शं)खमिच्छतीत्यादि सूत्रसिद्धम् । 20 नवरं नैगम-व्यवहारौ लोकव्यवहारपरत्वात् त्रिविधं स(श)ङ्खमिच्छत:, ऋजुसूत्रोऽतिप्रसङ्गभयाद् द्विविधम्, शब्दादयः शुद्धतरत्वादतिप्रसङ्गनिवृत्त्यर्थमेवैकविधमिति । औपम्येन सङ्ख्यानम् औपम्यसंख्या, अनेकार्थत्वाद् धातूनामुपमार्थप्रधाना कीर्तना, परिच्छेद इत्यन्ये, इयं च निगदसिद्धा । परिमाणसङ्ख्या प्र(परि)माणकीर्त्तना, ज्ञानसङ्ख्याऽपि ज्ञानकीर्तनैव, द्वयमपि निगदसिद्धम् ।। १. भावसंख्यत्व' प्र० ॥ Page #254 -------------------------------------------------------------------------- ________________ ५४४ अनुयोगद्वारसूत्रम् [ सू० ४७७-४९६] [हे० ४७७-४९६] इत: क्रमप्राप्तं सङ्ख्याप्रमाणं विवरीषुराह- से किं तं संखप्पमाणे ? संखप्पमाणे अट्ठविहे पण्णत्ते, तंजहा- नामसंखा इत्यादि । सङ्ख्यानं सङ्ख्या संख्यायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं सङ्ख्याप्रमाणम्। इह सङ्ख्याशब्देन सङ्ख्या-शङ्खयोर्द्वयोरपि ग्रहणं द्रष्टव्यम्, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन पशु-भूम्यादिवत् । उक्तं च गोशब्द: पशु-भूम्यंशु-वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगो दृष्ट्यम्बु-वज्र-स्वर्गाभिधायकः ॥१॥ [ ] एवमिहापि संखा इति प्राकृतोक्तौ सङ्ख्या शङ्खाश्च प्रमीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नाम-स्थापना-द्रव्यादिविचारेऽपि प्रक्रान्ते सङ्ख्या शङ्खा वा यत्र घटते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति । से किं तं नामसंखेत्यादि सर्वं 10 पूर्वाभिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् जाणयसरीरभवियसरीरवइरित्ते दव्वसंखे तिविहे पण्णत्ते इत्यादि । इह यो जीवो मृत्वाऽनन्तरभवे शोषु उत्पत्स्यते स तेष्वबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविकः शङ्ख उच्यते, यत्र भवे वर्तते स एवैको भव: शोषूत्पत्तेरन्तरेऽस्तीति कृत्वा । एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः । शङ्खभवप्राप्तानां जन्तूनां ये 15 अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादि-नीचे!त्राख्ये अभिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नाम-गोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्र: । तदेष त्रिविधोऽपि भाविभावशङ्खताकारणत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते । यद्येवं द्विभविक-त्रिभविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत्, नैवम्, तस्यातिव्यवहितत्वेन भावकारणताऽनभ्युपगमात्, 20 तत्कारणस्यैव द्रव्यत्वात् । इदानीं त्रिविधमपि शङ्ख कालत: क्रमेण निरूपयन्नाह- एगभविए णं भंते इत्यादि, एकभविकः शङ्खो भदन्त ! एकभविक इति व्यपदेशेन कालत: कियच्चिरं भवतीति । अत्रोत्तरम्- जहण्णेणमित्यादि, इदमुक्तं भवति- पृथिव्याद्यन्यतरभवेऽन्तर्मुहूर्त जीवित्वा योऽनन्तरं शङ्खषूत्पद्यते सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति, यस्तु 25 Page #255 -------------------------------------------------------------------------- ________________ ५४५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् मत्स्याद्यन्यतमभवे पूर्वकोटी जीवित्वा तेषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वेन लभ्यते। अत्र चान्तर्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणम्, यस्तु पूर्वकोट्यधिकायुष्कः सोऽसङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शर्केष्वित्युत्कृष्टपदे पूर्वकोट्युपादानम् । आयुर्बन्धं च प्राणिनोऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष 5 एव कुर्वन्ति, उत्कृष्टतस्तु पूर्वकोटित्रिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टत: पूर्वकोटित्रिभाग उक्तः । आभिमुख्यं चासन्नतायां सत्यामुपपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यत: समय उत्कृष्टतस्त्वन्तर्मुहूर्त काल उक्तः, यथोक्तकालात् परतस्त्रयोऽपि भावशङ्खतां प्रतिपद्यन्त इति भावः । इदानीं नैगमादिनयानां मध्ये को नयो यथोक्तत्रिविधशङ्खस्य मध्ये कं शखमिच्छतीति 10 विचार्यते- तत्र नैगम-सङ्ग्रह-व्यवहारा: स्थूलदृष्टित्वात् त्रिविधमपि शङ्खमिच्छन्ति, दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशप्रवृत्तिः, यथा राज्यार्हकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि । ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद् द्विविधमेवेच्छति । शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेवैकं 15 चरममेवेच्छन्ति । सेत्तमित्यादि निगमनम् । से किं तं ओवम्मसंखा इत्यादि । सङ्ख्यानं सङ्ख्या परिच्छेदः, वस्तुनिर्णय इत्यर्थः, औपम्येन उपमाप्रधाना वा सङ्ख्या औपम्यसङ्ख्या । इयं चोपमानोपमेययो: सत्त्वासत्त्वाभ्यां चतुर्द्धा, तद्यथा- संतयं संतएणमित्यादि । तत्र प्रथमभङ्गे तीर्थकरादेरुपमेयस्य कपाटादिना उपमानेन स्वरूपं संख्यायते निश्चीयते 20 इत्यौपम्यसङ्ख्यात्वं भावनीयम्, यस्य तीर्थकरा: स्वरूपतोऽनिश्चिता भवन्ति तस्य पुरवरकपाटोपमवक्षसो नगरपरिघोपमबाहवस्ते भवन्तीत्याधुपमया तत्स्वरूपनिश्चयस्येहोत्पाद्यमानत्वादिति भाव: । द्वितीयभङ्गे पल्योपम-सागरोपमाणां योजनप्रमाणपल्य-वालाग्रादिकल्पनामात्रेण प्ररूपितत्वादसत्त्वमवसेयम्, उपमानता चैषामेतन्महानारकाद्यायुर्महत्त्वसाधनादिति । तृतीयभङ्गे परिजूरियपेरंतमित्यादि गाथा। 25 तत्र वसन्तसमये परिजीर्णपर्यन्तं स्वपरिपाकत एव प्रचलद्वन्तं वृक्षात् पतद् भ्रश्यत् Page #256 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ४७७-४९६] ५४६ पत्रं गाथां भणतीति सम्बन्धः, परिणतत्वादेव नि:क्षीरं वृक्षवियोगादित्वलक्षणव्यसनप्राप्तं विनाशकालप्राप्तमिति । तामेव गाथामाह- जह तुन्भे इत्यादि । वृक्षात् पतता केनचिज्जीर्णपत्रेण किशलयानाश्रित्योक्तम्, किं तत् ? उच्यते, शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयानि ! अवहितानि भूत्वा, वृक्षात् तद् मल्लक्षणं पाण्डुपत्रं युष्माकम् अप्पाहेइ त्ति कथयति, किं तदित्याह- जह तुब्भे 5 तह अम्हे त्ति यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्धिलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा वयमपि पूर्वमास्मेति क्रियाध्याहार:, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्वबुद्धिः परासमृद्धौ तु हीलामतिर्विधेया, अनित्यत्वात् सकलसमृद्धिसम्बन्धानामिति भावः । ननु अलौकिकमिदं 10 यत् पत्राणि परस्परं जल्पन्ति, सत्यमित्याह- नवि अत्थि गाहा सुगमा । नवरं वृक्षपत्रसमृद्ध्यसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारिकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भुतोऽपि पत्राणामिहालाप उक्त इति भावः । तदेवं जह तुब्भे तह अम्हे इत्यत्र किशलयपत्रावस्थया पाण्डु पत्रावस्था उपमीयते, एवं चोपमानभूतकिशलयपत्रावस्था तत्कालभावित्वात् सती पाण्डुपत्राणां तूपमेयभूता 15 साऽवस्था भूतपूर्वत्वादसती, तुब्भे वि य होहिहा इत्यादौ तु पाण्डुपत्रावस्थया किशलयपत्रावस्था उपमीयते, तत्राप्युपमानभूता पाण्डुपत्रावस्था तत्कालयोगित्वात् सती, किशलयदलानां तूपमेयभूता सा भविष्यत्कालयोगित्वादसती, अतोऽसत् सता उपमीयत इति तृतीयभङ्गविषयता संगच्छते । सुधिया तु यदि घटते तदाऽन्यथापि सा वाच्येति । चतुर्थभङ्गे असंतयं असंतएणेत्यादि, यथा खरविषाणमभावरूपं प्रतीतं तथा 20 शशविषाणमप्यभावरूपं निश्चेतव्यम्, यथा वा शशविषाणमभावरूपं निश्चितमित्थमितरदपि ज्ञातव्यमिति भावः । एवं चोपमानोपमेययोरसत्त्वं स्फुटमेवेति । से किं तं परिमाणसंखा इत्यादि । संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि, तद्रूपा सङ्ख्या परिमाणसङ्ख्या । सा च कालिक-दृष्टिवादविषयत्वेन द्विविधा। तत्र कालिकश्रुतपरिमाणसङ्ख्यायां पजवसंखा इत्यादि, पर्यवादिरूपेण 25 १. अत्र पुष्यद इति पुष्प्यद इति वा पाठः संभवितुमर्हति ॥ Page #257 -------------------------------------------------------------------------- ________________ ५४७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् परिमाणविशेषेण कालिकश्रुतं संख्यायत इति भावः । तत्र पर्यवाः पर्याया धर्मा इति यावत्, तद्रूपा सङ्ख्या पर्यवसङ्ख्या, सा च कालिकश्रुते अनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुन: प्रत्येकमनन्तपर्यायत्वात् । एवमन्यत्रापि समासः कार्यः । नवरं सङ्खयेयान्यकाराद्यक्षराणि, याद्यक्षरसंयोगरूपा: 5 सङ्ख्येयाः सङ्घाताः, सुप्तिङन्तानि समयप्रसिद्धानि वा सङ्ख्येयानि पदानि, गाथादिचतुर्थांशरूपा: सङ्खयेया: पादाः, सङ्खयेया गाथाः, सङ्ख्येयाश्च श्लोकाः प्रतीता: एव, छन्दोविशेषरूपा: सङ्ख्येया वेष्टकाः । निक्षेपनियुक्त्युपोद्घातनियुक्तिसूत्रस्पर्शक नियुक्तिलक्षणा त्रिविधा नियुक्तिः, व्याख्योपायभूतानि सत्पदप्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्ख्येया उद्देशा:, 10 सङ्ख्येयान्यध्ययनानि, सङ्ख्येयाः श्रुतस्कन्धाः, सङ्ख्येयान्यङ्गानि, एषा कालिकश्रुतपरिमाणसङ्ख्या । एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादय: पूर्वान्तर्गता: श्रुताधिकारविशेषाः । सेत्तमित्यादि निगमनद्वयम् । से किं तं जाणणासंखा इत्यादि, जाणणा ज्ञानम्, संख्यायते निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम् ? उच्यते, यो 15 देवदत्तादिर्यच्छब्दादिकं जानाति स तज्जानाति, तच्च जानन्नसावभेदोपचाराद् ज्ञानसङ्ख्येत्युपस्कारः । शेष पाठसिद्धम् । [सू० ४९७] से किं तं गणणासंखा ? गणणासंखा एक्को गणणं न उवेति, दुप्पभितिसंखा । तंजहा-संखेजए असंखेजए अणंतए । [सू० ४९८] से किं तं संखेजए ? संखेजए तिविहे पण्णत्ते । 20 तंजहा-जहण्णए उक्कोसए अहण्णमणुक्कोसए। [सू० ४९९] से किं तं असंखेजए ? असंखेजए तिविहे पण्णत्ते। तंजहा-परित्तासंखेजए जुत्तासंखेजए असंखेज्जासंखेजए । [सू० ५००] से किं तं परित्तासंखेजए ? परित्तासंखेजए तिविहे १. पि भावना कार्या खंसं०, जेसं१, जेसं२, मां० ॥ २. स्पर्शिक' जेसं१, जे२, खं० मा० ॥ Page #258 -------------------------------------------------------------------------- ________________ ५४८ अनुयोगद्वारसूत्रम् [ सू० ४९७-५०६] पण्णत्ते । तं०-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । __[सू० ५०१] से किं तं जुत्तासंखेजए ? जुत्तासंखेजए तिविहे पण्णत्ते। तं०-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । [सू० ५०२] से किं तं असंखेज्जासंखेज्जए ? असंखेज्जासंखेज्जए तिविहे पण्णत्ते । तंजहा-जहण्णए उक्कोसए अजहण्णमणुक्कोसए। 5 __[सू० ५०३] से किं तं अणंतए ? अणंतए तिविहे पण्णत्ते । तंजहापरित्ताणंतए जुत्ताणंतए अणंताणंतए । [सू० ५०४] से किं तं परित्ताणंतए ? परित्ताणंतए तिविहे पण्णत्ते। तं०-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । [सू० ५०५] से किं तं जुत्ताणंतए ? जुत्ताणंतए तिविहे पण्णत्ते । 10 तंजहा-जहण्णए उक्कोसए अजहण्णमणुक्कोसए। [सू० ५०६] से किं तं अणंताणंतए ? अणंताणंतए दुविहे पण्णत्ते। तंजहा-जहण्णए य अजहण्णमणुक्कोसए य । - [चू० ४९७-५०६] से किं तं गणणसंखेत्यादि । अणुवलद्धरासिपरिमाणस्स परिमाणकरणं गणणसंखा भण्णति, गणणपज्जएण वा दुगादिरासीणं संख त्ति 15 परिमाणकरणं गणणसंखा भण्णति । तं संखाकरणं तिधा इमं- संखमसंखमणंतं। एत्थ संखेज्जगं जहण्णादिकं तिविहं, एवमसंखेज्जकं परित्तादिकं तिधा कातुं पुणो एक्केक्कं जहण्णादितिविधविकप्पेण णवविधं भवति । अणंतकं पि एवं चेव । णवरं अणंतगाणंतगस्स उक्कोसगस्स असंभवत्तणतो अट्ठविधं कातव्वं । [हा० ४९७-५०६] से किं तं गणणसंखा इत्यादि, एतावन्त एत इति 20 सङ्ख्यानं गणनसङ्ख्या । एको गणनां नोपैति, तत्रान्तरेण सङ्ख्यां वस्त्वित्येव प्रतीते:, एकत्वसङ्ख्याविषयत्वेऽपि वा प्रायोऽसंव्यवहार्यत्वाद् अल्पत्वाद्, अत आहद्विप्रभृति सङ्ख्या, तद्यथा- सङ्ख्येयकम् असङ्ख्येयकम् अनन्तकम् । एत्थ Page #259 -------------------------------------------------------------------------- ________________ ५४९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म‍ - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् संखेज्जकं जहण्णादिगं तिविधमेव, असंखेज्जगं परित्तादिगं तिहा काउं पुण एक्वेक्कं जहण्णादितिविहविगप्पेण णवविहं भवति, अणंतगं पि एवं चेव, णवरं अनंताणंतगस्स उक्कोसस्स असंभवत्तणओ अट्ठविहं कायव्वं । [ हे० ४९७ - ५०६ ] से किं तं गणणसंखा इत्यादि । एतावन्त एते इति 5 सङ्ख्यानं गणनसङ्ख्या, तत्र एगो गणणं न उवेति एकस्तावद् गणनं सङ्ख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन, अथवा आदान - समर्पणादिव्यवहारकाले एकं वस्तु प्रायो न कश्चिद् गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद् द्विप्रभृतिख गणनसङ्ख्या । सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा10 सङ्ख्येकमसङ्ख्येयकमनन्तकम् । तत्र सङ्ख्येयकं जघन्यादिभेदात् त्रिविधम्, असङ्ख्येयकं तु परीतासङ्ख्येयकं युक्तासङ्ख्येयकम् असङ्ख्येयासङ्घयेयकम्, पुनरेकैकं जघन्यादिभेदात् त्रिविधमिति सर्वमपि नवविधम् । अनन्तकमपि परीतानन्तकं युक्तानन्तकं अनन्तानन्तकम् । अत्राद्यभेदद्वये जघन्यादिभेदात् प्रत्येकं त्रिविधम्, अनन्तानन्तकं तु जघन्यमजघन्योत्कृष्टमेव संभवतीति, उत्कृष्टानन्तानन्तकस्य क्वाप्यसम्भवादिति 15 सर्वमपीदमष्टविधम् । [सू० ५०७] जहण्णयं संखेज्जयं केंत्तियं होइ ? दो रूवाई, तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं संखेज्जयं ण पावड़ | [सू० ५०८] उक्कोसयं संखेज्जयं केंत्तियं होइ ? उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि-से जहानामए पल्ले सिया, एगं 20 जोयणसयसहस्सं आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साइं सोलस य सहस्साइं दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते । से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं 'वन्त इति जेमू, जेमूर, पा१,२ ॥ ** गणनसंख्यां खं० ॥ Page #260 -------------------------------------------------------------------------- ________________ ५५० अनुयोगद्वारसूत्रम् [ सू० ५०७-५०८] दीव-समुद्दाणं उद्धारे घेप्पति, एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुण्णा एस णं एवतिए खेत्ते पल्ले आइढे । से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे, एवं पक्खिप्पमाणेहिं 5 पक्खिप्पमाणेहिं जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुन्ना एस णं एवतिए खेत्ते पल्ले पढमा सलागा, एवइयाणं सलागाणं असंलप्पा लोगा भरिया तहा वि उक्कोसयं संखेजयं ण पावइ, जहा को दिटुंतो? से जहाणामए मंचे सिया आमलगाणं भरिते, तत्थ णं एगे आमलए पक्खित्ते से माते, अण्णे वि पक्खित्ते से वि माते, अन्ने वि पक्खित्ते 10 से वि माते, एवं पक्खिप्पमाणे पक्खिप्पमाण होही से आमलए जम्मि पक्खित्ते से मंचए भरिजिहिइ जे वि तत्थ आमलए न माहिति । [चू० ५०७-५०८] एवं भेदे कातुं तेसिमा परूवणा कज्जति- जहण्णगं संखेज्जगं केत्तियं ? इत्यादि कंठं । से जहानामए पल्ले सिया इत्यादि । से पल्ले बुद्धिपरिकप्पणाकप्पिए पल्ले 15 मुरवे वा भण्णति । सो य हेट्ठा. जोयणसहस्सावगाढो रयणकंडं जोयणसहस्सावगाढं भेत्तुं वै(वइ?)रकंडे पतिहितो, उवरिं पुण सो वेदिकंतो, वेदिकातो य उवरिं सिहामप्पो कातव्वो, जतो असति-पसतिमादि सव्वं बीयमेज्जं सिहामप्पं दिटुं । सेसं सुत्तसिद्धं । दीव-समुद्दाणं उद्धारे घेप्पति त्ति, उद्धरणमुद्धारः, तेहिं पल्लप्पमाणेहिं सरिसवेहिं दीव-समुद्दा उद्धरिज्जंतीति, तत्प्रमाणा गृह्यन्ते इत्यर्थः । स्याद्- उद्धरणं किमर्थम् ?, 20 उच्यते, अणवहितसलागपरिमाणज्ञापनार्थम् । चोदको पुच्छति-जति पढमपल्ले उक्खित्ते पक्खित्ते णिहिते य सलागा ण पक्खिप्पति तो किं परूवितो ?, उच्यते, एस Page #261 -------------------------------------------------------------------------- ________________ ५५१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् अणवट्टितपल्लपरिमाणदसणत्थं परूवितो, इदं च ज्ञापितं भवति- पढमत्तणतो पढमपल्ले अणवठ्ठाणभावो णत्थि, सलागापल्लो य अणवद्वितपल्लपरंपरसलागाणं भरेतव्वो, जतो सुत्ते पढमसलागा पढमअणवहितपल्लभेदे दंसिया इति । एवं अणवट्ठितपल्लपरंपरसलागाण असंलप्पा लोगा भरिया इत्यादि । असंलप्प त्ति 5 जं संखेज्जे असंखेज्जे वा एगतरपक्खे वक्तुं न शक्यते तं असंलप्प त्ति । कहं ?, उच्यते- उक्कोसगसंखेज्जगस्स अतिबहुत्तणतो सुतव्ववहारीण य अव्ववहारित्तणतो असंखेज्जयमिव लक्खिज्जति, जम्हा य जहण्णपरित्तासंखेज्जयं ण पावति आगमपच्चक्खववहारिणो य संखेयव्ववहारित्तणतो अतो असंलप्पा इति भणितं । लोग त्ति सलागापल्ला लोगा । अहवा जहा दुगादि-दस-सत-सहस-लक्ख10 कोडिमादिएहिं रासीहिं अभिलावेणं गणणसंखसंववहारो कज्जति ण तहा उक्कोसगसंखेज्जगेण, आरिल्लगरासीहि य ओमत्थगपरिहाणीए जा सीसपहेलिकोपरिमरासी एतेहिं गणणाभिलावसंववहारेण संववहारो ण कज्जति त्ति अतो एते रासी असंलप्पा, इच्चेयं कारणमासज्ज भणितं असंलप्पा लोगा भरिता इति । अहवा अणवद्वित-सलाग-पडिसलाग-महासलागपल्लाणं सरूवे गुरुणा कंठं 15 भणिते सीसो पुच्छति- ते कहं भरेतव्वा ? । गुरू आह- एवंविधसलागाणं असंलप्पा लोगा भरिता, संलप्पभरिता णाम सम्मट्ठा, ण संलप्पा असंलप्पा, ससिखा इत्यर्थः । तधा वि उक्कोसगं संखेज्जगं ण पावति त्ति भणिते सीसो पुच्छति- कधं उक्कोसगसंखेज्जगसरूवं जाणितव्वं ?, उच्यते- से जहानामए मंचे इत्यादि । उवसंहारो- एवं अणवट्ठितसलागाहिं सलागपल्ले पक्खिप्पमाणीहिं ततो य 20 पडिसलागापल्ले ततो वि महासलागापल्ले होहिति सा सलागा जा तं उक्कोसगसंखेज्जगं पाविहिति । इदाणिं उक्कोसगसंखेज्जगपरूवणत्थं फुडतरं इमं भण्णति- जहा तम्मि मंचे आमलएहिं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं होहिति तं आमलगं जं मंचं भरेहिति १. कंठभणिते जे२ ॥ २. पाविहित्ति खं१ ॥ Page #262 -------------------------------------------------------------------------- ________________ ___ अनुयोगद्वारसूत्रम् [ सू० ५०७-५०८] ५५२ अण्णं आमलगं न पडिच्छति त्ति, एवमुक्कोसयं संखेज्जयं दट्ठव्वं । तस्स इमा परूवणा- जंबुद्दीवप्पमाणमेत्ता चत्तारि पल्ला- पढमो अणवहितपल्लो, बितिओ सलागापल्लो, ततिओ पडिसलागापल्लो, चउत्थो महासलागापल्लो । एते चउरो १. “यदाहुः ..... श्री हरिभद्रसूरिपादा अनुयोगद्वारटीकायाम् - जंबूदीवप्पमाणमेत्ता चत्तारि पल्ला- पढमो अणवट्ठियपल्लो, बिइओ सलागापल्लो, तईओ पडिसलागापल्लो, चउत्थओ महासलागापल्लो। एए चउरो वि रयणप्पहपुढवीए पढमं रयणकंडं जोयणसहस्सावगाहं भित्तूण बिइए वयरकंडे पइट्ठिया इमा ठवणा - UUUU ।एए ठविया। एगो गणणं न उवेइ, दुप्पभिई संख त्ति काउं । तत्थ पढमे अणवट्ठियपल्ले दो सरिसवा पक्खित्ता एवं जहन्नगं संखिजगं । ततो एगुत्तरवुड्डीए तिनि चउरो पंच जाव सो पुनो अन्नं सरिसवं न पडिच्छइ त्ति ताहे असब्भावट्ठवणं पडुच्च वुच्चति- तं को वि देवो दाणवो वा उक्खित्तुं वामकरयले काउंते सरिसवे जंबूद्दीवाइए एगं दीवे एगं समुद्दे पक्खिविजा जाव निट्ठिया, ताहे सलागापल्ले एगो सरिसवो छूढो । जत्थ निहिओ तेण सह आरिल्लएहिं दीवसमुद्देहिं पुणो अन्नो पल्लो आइज्जइ, सो वि सरिसवाणं भरिओ, तओ परओ एक्केकं दीवसमुद्देसु पक्खिवंतेणं निट्ठाविओ तओ सलागापल्ले बिइया सलागा पक्खित्ता । एवं एएणं अणवट्ठियपल्लकरणकमेण सलायग्गहणं करेंतेण सलागापल्लो सलागाणं भरिओ, कमागतो अणवट्ठियओ वि । तओ सलागापल्लो सलागं न पडिच्छइ त्ति काउं सो चेव उक्खित्तो निट्ठियट्ठाणाओ परओ पुव्वक्कमेण पक्खित्तो निट्ठिओ य, तओ पडिसलागापल्ले पढमा सलागा छूढा । तओ अणवढिओ उक्खित्तो निट्ठियट्ठाणाओ परओ पुव्वक्कमेण पक्खित्तो निट्ठिओ य, तओ सलागापल्ले सलागा पक्खित्ता । एवं अण्णेणं अण्णेणं अणवट्टिएण आरिक्कनिक्किरतेणं जाहे पुणो सलागापल्लो भरिओ अणवहिओ य, ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो निट्ठिओ य पुव्वक्कमेण, ताहे पडिसलागापल्ले बिइया पडिसलागा छूढा। एवं आइरणनिक्किरणेण जाहे तिन्नि वि पडिसलागसलागअणवट्ठियपल्ला य भरिता ताहे पडिसलागापल्लो उक्खित्तो पक्खिप्पमाणो निट्ठिओ य ताहे महासलागापल्ले पढमा महासलागा छूढा, ताहे सलागापल्लो उक्खित्तो पक्खिप्पमाणो णिट्ठिओ य ताहे पडिसलागापल्ले सलागा पक्खित्ता । ताहे अणवढिओ उक्खित्तो पक्खित्तो य ताहे सलागापल्ले सलागा पक्खित्ता । एवं आइरणनिक्किरणकमेण ताव कायव्वं जाव परंपरेणं महासलाग पडिसलाग सलाग अणवट्ठियपल्लो य चउरो वि भरिया, ताहे उक्कोसमइच्छियं । इत्थ जावइया अणवट्ठियपल्लसलागापल्लपडिसलागापल्लेण य दीवसमुद्दा उद्धरिया, जे य चउपल्लट्ठिया सरिसवा एस सव्वो वि एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखिज्जयं हवइ । जहण्णुक्कोसट्ठाणमझे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुक्कोसया संखिज्जया भणियव्वा। सिद्धंते य जत्थ जत्थ संखिजयगहणं कयं तत्थ तत्थ सव्वं अजहन्नमणुक्कोसयं दट्ठव्वं । एवं संखेजगे परूविए सीसो पुच्छइ - भगवं! किमेएणं अणवट्ठियपल्लसलागपडिसलागाईहि य दीवसमुदुद्धारगहणेण य उक्कोससंखिजपरूवणा किज्जइ ? गुरू भणइ - नत्थि अन्नो संखिज्जगस्स फुडयरो परूवणोवाओ त्ति ॥७७॥'' - इति देवेन्द्रसूरिविरिचितायां चतुर्थकर्मग्रन्थटीकाायाम् गा० ७७ । Page #263 -------------------------------------------------------------------------- ________________ ५५३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् वि रतणप्पभपुढवीए पढमं रतणकंडं जोयणसहस्सावगाढं भेत्तूण बितिए वयरकंडे पतिट्ठिता हेट्ठा । इमा ठवणा- UUUU। एते ठविता । एगो गणणं ण उवेति, दुप्पभितिं संख त्ति काउं, तत्थ पढमे अणवट्टितपल्ले दो सरिसवा पक्खित्ता, एतं जहण्णयं संखेज्जयं । ततो एगुत्तरवड्डीए तिण्णि चतुरो पंच जाव सो पुण्णो, अण्णं सरिसवं 5 ण पडिच्छति त्ति ताहे असब्भावपट्ठवणं पडुच्च वुच्चति- तं को वि देवो दाणवो वा उक्खेत्तुं वामकरतले कातुं ते सरिसवे जंबुद्दीवादि एगं दीवे एगं समुद्दे पक्खिवेज्जा जाव णिट्ठिया ताहे सलागापल्ले एगो सिद्धत्थयो छूढो, सा सलागा। ततो जहिं दीवे समुद्दे वा सिद्धत्थया निहिता ततो सह तेण आरेण जे दीव-समुद्दा तेहिं सव्वेहिं तप्पमाणो पुणो अण्णो पल्लो आइज्जइ, सो वि सिद्धत्थयाणं भरितो, जम्मि णिद्वितो 10 ततो परतो दीव-समुद्देसु एक्केक्कं पक्खिवेज्जा जाव सो वि णिट्ठितो ततो सलागापल्ले बितियो सरिसवो छूढो । जत्थ वि णिट्टितो तेण सह आरिल्लेहिं दीव-समुद्देहिं पुणो अण्णो पल्लो आइज्जति, सो वि सरिसवाणं भरितो, ततो परतो एक्केक्कं दीवसमुद्देसु पक्खिवंतेणं फिट्ठवितो, ततो सलागापल्ले ततिया सलागा पक्खित्ता । एवं एतेणं अणवट्ठियपल्लकरणक्कमेणं सलागग्गहणं करेंतेण सलागापल्लो सलागाणं 15 भरितो, क्रमागत: अणवट्ठितो वि । ततो सलागापल्लो सलागं ण पडिच्छइ त्ति कातुं सो चेव उक्खित्तो, णिट्टितट्ठाणा परतो पुव्वक्कमेण पक्खित्तो णिद्वितो, ततो पडिसलागापल्ले पढमा पडिसलागा छूढा। ततो अणवट्ठितो उक्खित्तो णिट्टितट्ठाणा परतो पुव्वक्कमेण पक्खित्तो णिट्टितो य ततो सलागापल्ले सलागा पक्खित्ता । एवं अन्नमन्नेणं अणवट्टितेण आइर-णिक्किरं करेंतेण जाहे पुणो सलागापल्लो भरितो 20 अणवट्ठितो ये ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो णिट्ठितो य पुव्वक्कमेण ताहे पडिसलागापल्ले बितिया पडिसलागा छूढा। एवं आइर-णिक्किरकरणेण जाहे तिन्नि वि पडिसलागा-सलागा-अणवट्ठियपल्ला य भरिता ताधे पडिसलागापल्लो १. णिट्टवेतो जे२ विना ॥ २. णिक्खित्तो जे२ विना ॥ ३. य ततो पुणो सलागापल्लो उक्त्तिो णिहितो य जे२ ॥ ४ पल्लो य जे२ ॥ Page #264 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५०७-५०८] उक्खित्तो पक्खिप्पमाणणिट्टितो य ताधे महासलागापल्ले पढमा महासलागा छूढा । ताहे सलागापल्लो उक्खित्तो पक्खिप्पमाणणिट्ठितो य ताहे पडिसलागा पक्खित्ता । ताधे अणवट्टितो उक्खित्तो पक्खित्तो [णिट्टितो] य ताधे सलागापल्ले सलागा पक्खित्ता। एवं एतेण आयिर-णिक्किरणक्कमेण ताव कायव्वं जाव परंपरेण महासलागा पडिसलागा सलागा अणवट्टितपल्लो य चतुरो वि भरिता ताहे उक्कोसयमतिच्छियं। 5 एत्थ जावतिया अणवहितपल्ले सलागापल्ले पडिसलागापल्ले महासलागापल्ले य दीव-समुद्दा उद्धरिता जे य चतुपल्लट्ठिया सरिसवा एस सव्वो वि एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखेज्जयं भवति । जहण्णुक्कोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुक्कोसया संखेज्जया भाणियव्वा । सिद्धते य जत्थ जत्थ संखेज्जयग्गहणं कतं तत्थ तत्थ सव्वं अजहण्णमणुक्कोसयं दट्ठव्वं । एवं संखेज्जगे 10 परूविते सीसो पुच्छति- भगवं ! किमेतेणं अणवट्ठियपल्ल-सलाग-पडिसलागादीहि य दीव-समुद्दमुद्धारग्गहणेण य उक्कोसगसंखेज्जगपरूवणा कज्जति ? । गुरू भणतिणत्थि अन्नो संखेज्जगस्स फुडयरो परूवणोवातो त्ति । किञ्चान्यत्, असंखेज्जगमणंतरासिविकप्पाण वि एतातो चेव आधारातो रूवुत्तरकमवड्डियातो परूवणा कज्जतीत्यर्थः । उक्तं त्रिविधं संख्येयकम् । . 15 [हा० ५०७-५०८] एवं भेदे काउं तेसिमा परूवणा कजति - जहण्णगं संखेजगं केत्तियं इत्यादि कण्ठ्यम् । से जहाणामए पल्ले सिया इत्यादि, से पल्ले बुद्धिपरिकप्पणाकप्पिए पल्ले मुरवे वा भण्णति, सो य हेट्ठा जोयणसहस्सावगाढो, रयणकंडं जोयणसहस्सावगाढं भेत्तुं वै(वइ?)रकंडपतिट्ठिओ, उवरिं पुण सो वेदियाकतो, वेदिगातो य उवरिं सिहामप्पो कायव्वो, जतो असति-पसतिमादि सव्वं बीयमेजं 20 सिहामप्पं दिळं । सेसं सुत्तसिद्धं । दीव-समुद्दाणं उद्धारे घेप्पइ त्ति उद्धरणमुद्धार:, तेहिं पल्लमाणेहिं सरिसवेहिं दीव-समुद्दा उद्धरिजंति त्ति, तत्प्रमाणा गृह्यन्त इत्यर्थः । स्याद्- उद्धरणं किमर्थम् ?, उच्यते- अणवद्वितसलागपरिमाणज्ञापनार्थम् । चोदगो १. प्रतिषु पाठाः - पल्ल सलागापल्ल पडिसलागापल्ल महासलागापल्ले य जे२ विना। पल्ल सलागापल्ल पडिसलागापल्ले य जे२ ॥ Page #265 -------------------------------------------------------------------------- ________________ ५५५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पुच्छति-जदि पढमपल्ले उक्खित्ते पक्खित्ते निहिते य सलागा ण पक्खिप्पति तो किं परूवितो? उच्यते- एस अणवहितपरिमाणदसणत्थं परूवितो, इदं च ज्ञापितं भवतिपढमत्तणतो पढमपल्ले अणवट्ठाणभावो पत्थि, सलागापल्लो य अणवट्ठियसलागाण भरेयव्वो, जतो सुत्ते पढमसलागा पढमअणवट्ठियपल्लभेदे दंसिया, अणवट्ठियपल्ल5 परंपरसलागाण [अ]संलप्पा लोगा भरिता इत्यादि, असंलप्प त्ति जं संखेजे असंखेज्जे वा एगतरपक्खे वक्तुं न शक्यते तं असंलप्पं ति, कहं ? उच्यतेउक्कोससंखेजस्स अतिबहत्तणओ सुतव्ववहारीण य अव्ववहारित्तणओ असंखेजमिव लक्खिजति, जम्हा य जहण्णपरित्तासंखेजगं ण पावति आगमपच्चक्खववहारिणो य संखेयववहारित्तणओ अलप्पा इति भणितं, लोग त्ति सलागापल्ला लोगा, अहवा 10 जहा दुगादि-दस-सत-सहस्स-लक्ख-कोडिमादिएहिं रासीहिं अहिलावेण गणणसंखसंववहारो कज्जति न तहा उक्कोसगसंखेजगेण, आदिल्लगरासीहि य ओमत्थगपरिहाणीए जा सीसपहेलियंगोपरिमरासी, एतेहिं गणणाभिलावसंववहारेण संववहारो ण कज्जइ त्ति अतो एते रासी असंलप्पा, इच्चेदं कारणमासज भणितं असंलप्पा लोगा भरिता इति । अहवा अणवद्वित-सलागं-पडिसलागं15 महासलागंपल्लाण सरूवे गुरुणा कंठे भणिते सीसो पुच्छति-ते कहं भरेयव्वा ?, गुरू आह-एवंविहसलागाण असंलप्पा लोगा भरिता, संलप्पा नाम सम्मट्ठा, ण संलप्पा असंलप्पा, सशिखा इत्यर्थः, तहापि उक्कोसगं संखेजगं ण पावति त्ति भणिते सीसो पुच्छति-कहं उक्कोसगसंखेज्जवासरूपं जाणितव्वं ? उच्यते- से जहाणामए मंचे इत्यादि, उवसंहारो एवं अणवहितसलागाहिं सलागापल्ले पक्खिप्पमाणीहिं तओ य 20 पडिसलागापल्ले ततो वि महासलागापल्ले होहिइ सा सलागा जा उक्कोसगसंखेजगं पाविहिति । इदाणिं उक्कोसगसंखेजगपरूवणं फुडतरं इमं भण्णइ- जहा तम्मि मंचे आमलएहिं पक्खिप्पमाणेहिं होहिइ तं आमलगं जं तं मंचं भरेहिती, अण्णं आमलगं ण पडिच्छति त्ति, एवमुक्कोसयं संखेजयं दट्ठव्वं । तस्स इमा परूवणा-जंबुद्दीवप्पमाणमेत्ता चत्तारि १. 'माणेहिं जं आमलगं मंचं भरेहिती प्र० । अत्र चूर्ण्यनुसारेण पाठोऽस्माभिः संशोधितः ॥ Page #266 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५०७-५०८] ५५६ पल्ला-पढमो अणवद्वितपल्लो, बितिओ सलागापल्लो, तइओ पडिसलागापल्लो, चउत्थो महासलागापल्लो । एते चउरो वि रयणप्पभपुढवीए पढमं रयणकंडं जोयणसहस्सावगाह भित्तूण बितिए वइरकंडे पतिट्ठिया हेट्ठा । इमा ठवणा - 0000 । एते ठविता। एगो गणणं न उवेति, दुप्पभिति संख त्ति काउं। तत्थ पढमे अणवहितपल्ले दो सरिसवा पक्खित्ता, एते जहण्णगं संखेजगं, ततो एगुत्तरवुड्डीए तिण्णि चउरो पंच जाव सो 5 पुण्णो, अण्णं सरिसवं ण पडिच्छति त्ति ताहे असब्भावपट्ठवणं पडुच्च वुच्चति- तं को वि देवो दाणवो वा उक्खेत्तुं वामकरतले काउं ते सरिसवे जंबुद्दीवादि एगं दीवे एगं समुद्दे पक्खिवेज्जा जाव णिट्ठिता, ताहे सलागापल्ले एगो सरिसवो छूढो, जत्थ वि णिट्टितो तेण सह आरिल्लएहिं दीव-समुद्देहिं पुणो अण्णो पल्लो आइज्जति, सो वि सरिसवाणं भरितो, ततो परतं(तो) एक्कक्कं दीव-समुद्देसु पक्खिवंतेणं णिठ्ठावितो, 10 ततो सलागापल्ले त(बि?)तिया सलागा पक्खित्ता, एवं एतेणं अणवट्टितपल्लकरणक्कमेण सलायग्गहणं करेंतेण सलागापल्लो सलागाण भरितो, क्रमागत: अणवट्ठितो वि, ततो सलागापल्लो सलागं ण पडिच्छइ त्ति काउं सो चेव उक्खित्तो, णिट्ठितट्ठाणातो परतो पुव्वक्कमेण पक्खित्तो णिट्टितो [य], ततो पडिसलागापल्ले पढमा [पडि]सलागा छूढा, ततो अणवट्ठितो उक्खित्तो णिट्ठितट्ठाणातो परतो पुव्वक्कमेण पक्खित्तो णिट्ठितो य, 15 ततो सलागापल्ले सलागा पक्खित्ता, एवं अण्णेणं अण्णेणं अणवट्टितेणं आतिरनिक्किरतेण जाहे पुणो सलागापल्लो भरितो अणवट्ठितो य, ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो णिट्ठितो य पुव्वकमेण, ताहे पडिसलागापल्ले बितिया पडिसलागा छूढा, एवं आइरण-निक्किरणेण जाहे तिण्णि वि पडिसलाग-सलाग-अणवट्ठितपल्ला य भरिता ताहे पडिसलागापल्लो उक्खित्तो पक्खिप्पमाणो णिट्ठितो य ताहे महासलागापल्ले पढमा 20 [महासलागा छूढा, ताहे सलागापल्लो उक्खित्तो पक्खिप्पमाण णिट्ठितो य ताहे पडिसलागा पक्खित्ता, ताहे अणवट्टितो उक्खित्तो पक्खित्तो [णिट्टितो] य ताहे सलागापल्ले सलागा पक्खित्ता, एवं आइरण-णिक्किरणक्कमेण ताव कायव्वं जाव परंपरेण महासलाग-पडिसलाग-सलाग-अणवद्वितपल्ला य चउरो वि भरिया, ताहे १. ससलाग प्र० ॥ २. पल्लो य भरितो प्र० ॥ ३. ०पल्लेय प्र० ॥ Page #267 -------------------------------------------------------------------------- ________________ ५५७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् उक्कोसमतिच्छियं । एत्थ जावतिया अणवट्टितपल्ले सलागपल्ले पडिसलागापल्लेण [महासलागापल्ले] य दीव-समुद्दा उद्धरिया जे य चउपल्लट्ठिया सरिसवा एस सव्वो वि एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखे ज]यं हवति । जहण्णुक्कोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुक्कोसया संखेजया भाणियव्वा । सिद्धंते य जत्थ 5 जत्थ संखेजयगहणं कतं तत्थ तत्थ सव्वं अजहण्णमणुक्कोसयं दट्ठव्वं । एवं संखेजगे परूविते सीसो पुच्छति-भगवं ! किमेतेण अणवहितपल्ल-सलाग-पडिसलागादीहि य दीवसमुदुद्धारगहणेण य उक्कोसगसंखेजगपरूवणा कजति ? गुरू भणति- णत्थि अण्णो संखेजगस्स फुडतरो परूवणोवायो त्ति । किञ्चान्यत्- असंखेजगमणंतगरासिविगप्पाण वि एताओ चेव आधारातो रूवुत्तरगुणवड्डिताओ परूवणा 10 कज्जतीत्यर्थः । उक्तं त्रिविधं सङ्ख्येयकम् ।। [हे० ५०७-५०८] तदेवं संक्षेपत: सङ्ख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरत: तत्स्वरूपनिरूपणार्थमाह- जहण्णयं संखेजयं केत्तियमित्यादि, तत्र जघन्यं सङ्ख्येयकं द्वौ, तत: परं त्रि-चतुरादिकं सर्वमजघन्योत्कृष्टं यावदुत्कृष्टं न प्राप्नोति। तत्र कियत् पुनरुत्कृष्टं सङ्ख्येयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य 15 प्ररूपयिष्यमाणत्वादित्थमाह- उत्कृष्टस्य सङ्ख्येयकस्य प्ररूपणां करिष्यामि । तदेवाह- तद्यथानाम कश्चित् पल्य: स्यात्, कियन्मान इत्याह- आयाम-विष्कम्भाभ्यां योजनशतसहस्रम्, परिधिना तु - परिही तिलक्ख सोलस सहस्स दो य सय सत्तवीसऽहिया । कोसतिय अट्ठवीसं धणुसय तेरंगुलद्धहियं ॥१॥ [बृहत्क्षेत्र० ६ ] 20 इति गाथाप्रतिपादितमानः, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाढो द्रष्टव्यः, रत्नप्रभापृथिव्या रत्नकाण्डं भित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः । स चैवंप्रमाण: पल्यो जम्बूद्वीपवेदिकान्त उपरि सप्रशिख: सिद्धार्थानां सर्षपानां भ्रियते । ततो णं तेहिमित्यादि, इदमुक्तं भवति- ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा 25 निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्य: कल्प्यते, अत एवाह- एस णं Page #268 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५०७-५०८] ५५८ एवइए खेत्ते पल्ले त्ति, यावन्तो द्वीप-समुद्रास्तै: सर्षपैः अप्फुण्णत्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्य: सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, तत: किमित्याह- पढमा सलाग त्ति, तत: शलाकापल्ये प्रथमशलाका एक: सर्षप: प्रक्षिप्यत इत्यर्थः, एवइयाणं सलागाणं असंलप्पा लोगा भरिय त्ति लोक्यन्ते केवलिना दृश्यन्त इति लोकाः, व्याख्यानादिह वक्ष्यमाणशलाकापल्यरूपा गृह्यन्ते, ते 5 चैक-दश-शत-सहस्र-लक्ष-कोटिप्रकारेण संलपितुमशक्या असंलप्या:, अतिबहव इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता: पूरितास्तथाप्युत्कृष्टं सङ्ख्येयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि सर्षपस्तत्रापरो माति तदा तद् भवतीति भाव: । ननु सप्रशिखतया सर्वथा अभृतमपि लोके किं 10 भृतमुच्यते ? सत्यम्, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्तं दिदर्शयिषुराह- यथा को दृष्टान्त: ? इति शिष्येण पृष्टे सत्युत्तरमाह- तद्यथानाम कश्चिन्मञ्च: स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यते, यच्च तदुत्तरकालं तत्र मञ्चे 15 न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्तैर्यदा संलपितुमशक्या अतिबहवः सप्रशिखा: पल्या असत्कल्पनया भृता भवन्ति तदोत्कृष्टं सङ्ख्येयकं भवतीत्यध्याहारो द्रष्टव्य इति तावदक्षरार्थ: । भावार्थस्त्वयम् - पूर्वनिदर्शितस्वरूपादनवस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रयः पल्या बुद्ध्या कल्प्यन्ते, तत्र प्रथम: शलाकापल्यो द्वितीय: प्रतिशलाकापल्यस्तृतीयो 20 महाशलाकापल्य:, तत्रानवस्थितपल्यो भृत: शलाकापल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितम्, तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपा: समुत्क्षिप्यैको द्वीपे एक: समुद्रे इत्येवं प्रक्षिप्यन्ते, तैश्च निष्ठितै: शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्षपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तरोऽनवस्थितपल्य: सर्षपभृत: परिकल्प्यते, अत एवायमनवस्थितपल्य उच्यते, अवस्थितरूपाभावात्, पुन: 20 Page #269 -------------------------------------------------------------------------- ________________ ५५९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सोऽप्युत्क्षिप्यैकैकसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, शलाकापल्ये च तृतीया शलाका प्रक्षिप्यते, ते च सर्षपा: प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसान: पूर्वेण सह बृहत्तमोऽनवस्थितपल्य: सर्षपभृत: परिकल्प्यते, पुन: सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, शलाकापल्ये च चतुर्थी शलाका प्रक्षिप्यते, एवं यथोत्तरं 5 वृद्धस्यानवस्थितपल्यस्य भरण-रिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेण शलाकापल्यो भ्रियते, अपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यो भूतोऽपि नोत्क्षिप्यते, किन्तु शलाकापल्य एवोध्रियते, अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात् परत एकै कसर्षपक्रमेण द्वीप-समुद्रेषु प्रक्षिप्यते, यदा च निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे तृतीये पल्ये प्रथमा प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य: 10 समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात् परतस्तेनैव क्रमेण निक्षिप्यते, निष्ठिते च तस्मिन् शलाकापल्ये शलाका प्रक्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरण-रेचनक्रमेण शलाकापल्य: शलाकानां भ्रियते, ततोऽनवस्थित-शलाकापल्ययोर्भूतयो: शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य: समुद्धृत्य शलाकापल्यनिष्ठास्थानात् परतस्तेनैव न्यायेन 15 प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्यस्योत्क्षेप-प्रक्षेपक्रमेण शलाकापल्य: शलाकानां भरणीय:, शलाकापल्यस्य तूत्क्षेप-प्रक्षेपविधिना प्रतिशलाकापल्यः प्रतिशलाकानां पूरणीयः, यदा च प्रतिशलाकापल्य: शलाकापल्योऽनवस्थितपल्यश्च त्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य द्वीप-समुद्रेषु तथैव प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा महाशलाका 20 प्रक्षिप्यते, तत: शलाकापल्य उत्क्षिप्य तथैव प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेप-प्रक्षेपक्रमेण शलाकापल्यो भरणीय:, शलाकापल्योद्धरण-विकिरणविधिना प्रतिशलाकापल्य: पूरणीयः, प्रतिशलाका पल्योत्पाटन-प्रक्षेपणाभ्यां महाशलाकापल्य: पूरयितव्यः, यदा तु चत्वारोऽपि परिपूर्णा 25 भवन्ति तदोत्कृष्टं सङ्ख्येयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा Page #270 -------------------------------------------------------------------------- ________________ ५६० अनुयोगद्वारसूत्रम् [ सू० ५०९-५१४] ये चानवस्थितपल्य-शलाकापल्य-प्रतिशलाकापल्योत्क्षेप-प्रक्षेपक्रमेण द्वीप- समुद्रा व्याप्तास्तावत्सङ्ख्यमुत्कृष्टं सङ्ख्येयकमेकेन सर्षपरूपेण समधिकं संपद्यत इति भावः । एतावद्भिश्च सर्षपैरसंलप्या लोका: शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भावनीयम् । इदं च तावदुत्कृष्टं सङ्ख्येयकम्, जघन्यं तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत् सर्वमजघन्योत्कृष्टम् । आगमे च यत्र क्वचिदविशेषितं 5 सङ्ख्येयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । इदं चोत्कृष्टं सङ्ख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहुना समतिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उक्तं त्रिविधं सङ्ख्येयकम् । [सू० ५०९] एवामेव उक्कोसए संखेजए रूवं पक्खित्तं जहण्णयं परित्तासंखेजयं भवति, तेण परं अजहण्णमणुक्कोसंयाइं ठाणाइं जाव 10 उक्कोसयं परित्तासंखेजयं ण पावइ। _[सू० ५१०] उक्कोसयं परित्तासंखेजयं केत्तियं होति ? जहण्णयं परित्तासंखेजयं जहण्णयपरित्तासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्तासंखेजयं होति, अहवा जहन्नयं जुत्तासंखेजयं रूवूणं उक्कोसयं परित्तासंखेजयं होइ।। 15 [सू० ५११] जहन्नयं जुत्तासंखेजयं केत्तियं होति ? जहन्नयं परित्तासंखेजयं जहण्णयपरित्तासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहन्नयं जुत्तासंखेजयं हवति, अहवा उक्कोसए परित्तासंखेजए रूवं पक्खित्तं जहण्णयं जुत्तासंखेजयं होति, आवलिया वि तत्तिया चेव, तेणं परं अजहण्णमणुक्कोसयाइं ठाणाइं जाव उक्कोसयं जुत्तासंखेजयं 20 ण पावइ । [सू० ५१२] उक्कोसयं जुत्तासंखेजयं केत्तियं होति ? जहण्णएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं Page #271 -------------------------------------------------------------------------- ________________ ५६१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरविती-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् जुत्तासंखेजयं होइ, अहवा जहन्नयं असंखेजासंखेजयं रूवूणं उक्कोसयं जुत्तासंखेजयं होति । __[सू० ५१३] जहण्णयं असंखेजासंखेजयं केत्तियं होइ ? जहन्नएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो पडिपुण्णो 5 जहण्णयं असंखेजासंखेजयं होई, अहवा उक्कोसए जुत्तासंखेजए रूवं पक्खित्तं जहण्णयं असंखेजासंखेजयं होति, तेण परं अजहण्णमणुक्कोसयाइं ठाणाई जाव उक्कोसयं असंखेजासंखेजयं ण पावति । [सू० ५१४] उक्कोसयं असंखेजासंखेजयं केत्तियं होति ? जहण्णयं 10 असंखेज्जासंखेजयं जहण्णयअसंखेजासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं असंखेजासंखेजयं होई, अहवा जहण्णयं परित्ताणंतयं रूवूणं उक्कोसयं असंखेजासंखेजयं होति । - [चू० ५०९-५१४] इदाणिं णवविधमसंखेज्जयं भण्णति- एवामेव उक्कोसए इत्यादि सुत्तं । असंखेज्जगे वि परूविज्जमाणे- एवामेव अणवट्ठियादिपल्लदीवुद्धारएण 15 उक्कोसगसंखेज्जगमाणिते एगं सरिसवरूवं पक्खित्तं ताहे जहण्णगं परित्तअसंखेज्जगं भवति । . तेण परं इत्यादि सुत्तं । एवं असंखेज्जगस्स अजहण्णमणुक्कोसट्ठाणा णेया, जाव इत्यादि सुत्तं । ___सीसो पुच्छति - उक्कोसगं इत्यादि सुत्तं । गुरू आह- जहण्णगं 20 परित्तअसंखेज्जगं ति, अस्य व्याख्या- तं जहण्णगं परित्तासंखेज्जगं विरल्लियं ठविज्जति, तस्स विरल्लियट्ठावितस्स एक्केक्के सरिसवठ्ठाणे जहण्णपरित्तासंखेज्जगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेज्जमेत्ताणं रासीणं अण्णमण्णब्भासो त्ति गुणणा कज्जति, गुणिते जो रासी जातो सो रूवूणो त्ति रूवं पाडिज्जति, तम्मि पाडिते उक्कोसगं परित्तासंखेज्जगं होति । एत्थ दिद्रुतो- जहन्नगं परित्तासंखेज्जगं Page #272 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५०९-५१४] ५६२ बुद्धिकप्पणाए पंच रूवाणि, ते विरल्लिया इमे १११११ एक्केक्कस्स हेट्ठा जहण्णपरित्तासंखेज्जगमेत्ता रासी ठविता इमे ५ , एतेसिं पंचगाणं अण्णमण्णब्भासो त्ति गुणिया जाता एक्कतीसं सता पणुवीसा ३१२५ । एत्थ अण्णमण्णब्भासो त्ति जं भणितं एत्थ अण्णे आयरिया परूवेंता वग्गियसंवग्गितं ति भणिति, अत्रोच्यतेस्वप्रमाणेन रासिणा रासी गुणिज्जमाणो वग्गितं ति भण्णति, सो चेव संवड्डमाणो 5 वि रासी पुव्विल्लगुणकारेण गुणिज्जमाणो संवग्गितं ति भण्णति, अतो अण्णमण्णब्भत्थस्स वग्गितसंवग्गितस्स य नार्थभेद इत्यर्थः । अन्य: प्रकार:- अहवा जहण्णगं जुत्तासंखेज्जगं जं तं रूवूणं कज्जति ततो उक्कोसगं परित्तासंखेज्जगं होति । उक्तं तिविधं पि परित्तासंखेज्जगं। इदाणिं तिविहं जुत्तासंखेज्जगं भण्णति, तस्स इमो समोतारो- सीसो 10 भणति - भगवं! जं तुब्भे जहन्नगं जुत्तासंखेज्जगं रूवूणं करेह तमहं ण याणे, अतो पुच्छा इमा- जहण्णगं जुत्तासंखेज्जगं केत्तियं होति?। आचार्य उत्तरमाह- जहण्णगं परित्तासंखेज्जगं इत्यादि सुत्तं पूर्ववत् कंठं । णवरं पडिपुण्णं ति गुणिते रूवं ण पाडिज्जति । अन्य: प्रकार:- अहवा उक्कोसए इत्यादि सुत्तं कंठं । जावइतो जहण्णजुत्तासंखेज्जए सरिसवरासी एगावलियाए वि समयरासी तत्तितो चेव । जत्थ 15 सुत्ते आवलियगहणं तत्थ जहण्णजुत्तासंखेज्जयपडिपुण्णप्पमाणमेत्ता समया गहेयव्वा। तेण परं इत्यादि, जहण्णजुत्तासंखेज्जगातो परतो एगुत्तरवड्डिता असंखेज्जा अजहण्णमणुक्कोसा जुत्तासंखेज्जगट्ठाणा गच्छंति, जाव उक्कोसं जुत्तासंखेज्जगं ण पावतीत्यर्थः । सीसो पुच्छति- उक्कोसं जुत्तासंखेज्जगं केत्तियं भवति ? । आचार्य आह- जहण्णजुत्तासंखेज्जगप्पमाणमेत्तेण रासिणा आवलियसमयरासी 20 गुणितो रूवूणो उक्कोसं जुत्तासंखेज्जयं भवति । अन्ने आयरिया भणंतिजहण्णजुत्तासंखेज्जगरासिस्स सकिं वग्गो कज्जति, किमुक्तं भवति? आवलिया आवलियाए गुणिज्जति, रूवूणिते उक्कोसं जुत्तासंखेजयं भवति। अन्य: प्रकार:अहवा जहण्णगं इत्यादि सुत्तं कंठं । सीसो पुच्छति- जहण्णगं असंखेज्जासंखेज्जगं इत्यादि। आचार्य उत्तरमाह- 25 1. सकृदित्यर्थः ॥ Page #273 -------------------------------------------------------------------------- ________________ 10 ५६३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् जहण्णएणं इत्यादि सुत्तं कंठं । अन्य: प्रकार:- अधवा उक्कोसए इत्यादि सुत्तं कंठं । तेण परं इत्यादि सूत्रं कंठं । जहण्णगस्स असंखेज्जासंखेज्जगस्स परतो अजहण्णमणुक्कोसा इत्यादि सूत्रं कंठं । शिष्य: पृच्छति- उक्कोसगं इत्यादि सुत्तं। आचार्य उत्तरमाह- जहण्णग इत्यादि सुत्तं कंठं । अन्य: प्रकार:- अधवा जहण्णगं 5 इत्यादि सुत्तं कंठं। अन्ने पुण आयरिया उक्कोसगं असंखेज्जासंखेज्जगं इमेण प्रकारेण पन्नवेति- जहण्णगअसंखेज्जासंखेज्जगरासिस्स वग्गो कज्जति, तस्स वग्गरासिस्स पुणो अण्णो वग्गो कज्जति, तस्स वग्गवग्गस्स पुणो वग्गो कज्जति, एवं तिण्णि वारा वग्गियसंवग्गिते इमे दस असंखपक्खेवया पक्खिप्पंति - लोगागासपदेसा १, धम्मा-ऽधम्मेगजीवदेसा य २-३-४ । दव्वट्ठिया णियोया ५, पत्तेया ६चेव बोद्धव्वा ॥१॥ [ ] ठितिबंधज्झवसाणा ७, अणुभागा ८ योगछेदपलिभागा ९ । दोण्ह य समाण समया १० असंखपक्खेवया दस तु ॥२॥ [ ] सव्वे लोगागासप्पदेसा, एवं धम्मत्थिकायप्पदेसा, अधम्मत्थिकायप्पदेसा, एगजीवप्पदेसा। दव्वट्टिया णियोय त्ति सुहम-बादरअणंतवणस्सतिस्स शरीरा इत्यर्थः। 15 पुढवादि जाव पंचेंदिया सव्वे पत्तेयसरीरिणो गहिया । ठितिबंधज्झवसाण त्ति णाणावरणादियस्स संपरायकम्मस्स ठितिविसेसबंधा जेहिं अज्झवसाणट्ठाणेहिं भवंति ते ठितिबंधज्झवसाणा । ते य असंखा, कधं ? उच्यते- णाणावरण-दसणावरणमोह-आयु-अंतरायस्स य जहण्णिया अंतमुहुत्तं ठिती, सा एगसमयुत्तरवड्डीए ताव गता जाव मोहणिज्जस्स सत्तरि सागरोवमकोडाकोडीओ सत्त य वाससहस्स त्ति, एते सव्वे 20 ठितिविसेसा तेहिं अज्झवसाणट्ठाणविसेसेहिंतो णिप्फण्ण त्ति अतो ते असंखेज्जा भणिता। अणुभाग त्ति णाणावरणादिकम्मणो जो जस्स विवागो सो अणुभागो, सो य सव्वजहण्णट्ठाणातो जाव सव्वुक्कोसमणुभागो, एते अणुभागविसेसा सव्वे अज्झवसाणविसेसेहिंतो भवंति, ते अज्झवसाणट्ठाणा असंखेज्जलोगागासप्पदेसमेत्ता, अणुभागट्ठाणा वि तत्तिया चेव । जोगछेदपलिभागा, अस्य व्याख्या- जोगो त्ति 25 जो मण-वति-कायप्पयोगो, तेसिं मणादियाण अप्पप्पणो जहण्णट्ठाणातो जोगविसेसप्पहाणुत्तरवड्डीए जाव उक्कोसा मण-वति-कायजोग त्ति, एते एगुत्तरवड्डिया Page #274 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५०९-५१४] ५६४ जोगविसेसट्ठाणा छेदपलिभागा भण्णंति, ते मणादिया छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जा इत्यर्थ: । दो समाउ त्ति ओसप्पिणी उस्सप्पिणी य, एताणं समया असंखया चेव । एते दस असंखपक्खेवया पक्खिवितुं पुणो रासी तिण्णि वारा वग्गितो ताहे रूवूणो कतो, एतं उक्कोसं असंखेज्जासंखेज्जगप्पमाणं भवति । उक्तं असंखेज्जगं। 5 - [हा० ५०९-५१४] इदाणिं णवविहं असंखेज्जयं भण्णति- एवमेव उक्कोसए इत्यादि सुत्तं, असंखेजगे परूविजमाणे एवमेव अणवद्वितपल्लदीवुद्धारएण उक्कोसगसंखेजगमाणीए एगसरिसवरूवं पक्खित्तं ताहे जहण्णगं परित्तासंखेजगं भवति, तेण परं इत्यादि सुत्तं, एवं असंखेजग अजहण्ण-मणुक्कोसट्ठाणा णेया जाव इत्यादि सुत्तं । सीसो पुच्छति-उक्कोसगं इत्यादि सुत्तं, गुरू आह- जहण्णगं 10 परित्तासंखेजगं ति, अस्य व्याख्या- तं जहण्णगं परित्तासंखेजयं विरल्लियं ठविज्जति, तस्स विरल्लियठावितस्स एक्कक्के सरिसवठ्ठाणे जहण्णपरित्तासंखेजगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेजमेत्ताणं रासीणं अण्णमण्णब्भासो त्ति गुणणा कज्जति, गुणिते जो रासी जातो सो रूवूणो त्ति रूवं पाडिजति, तम्मि पाडिते उक्कोसगं परित्तासंखेजगं होति । एत्थ दिळंतो-जहण्णगं परित्तासंखेज्जगं बुद्धिकप्पणाए पंच 15 रूवाणि, ते विरल्लिया इमे १११११, एक्केक्कस्स हेट्ठा जहण्णपरित्तासंखेजगमेत्ता रासी ठविया ६६६६६, एतेसिं पंचगाणं अण्णमण्णब्भासो त्ति गुणिते जाता एक्कतीसं सता पणवीसा। एत्थ अण्णमण्णब्भासो त्ति जं भणितं एत्थ अण्णे आयरिया वग्गियसंवग्गियं ति भणिति । अत्रोच्यते- स्वप्रमाणेन राशिना रासी गुणिज्जमाणो वग्गियं ति भण्णति, सो चेव संवड्डमाणो रासी पुन्विल्लगुणकारेण गुणिज्जमाणो संवग्गियं ति, अतो 20 अण्णमण्णब्भत्थस्स वग्गियसंवग्गियस्स य नार्थभेद इत्यर्थः । अन्य: प्रकार:- अहवा जहण्णगं जुत्तासंखेजगं जंतं रूवूणं कज्जति, ततो उक्कोसगं परित्तासंखेजगं होति। उक्तं तिविहं पि परित्तासंखेज्जगं । इदाणिं तिविहं जुत्तासंखेज्जगं भण्णति, तस्स इमो समोतारो- सीसो भणति: पंचभागाणं प्र० ॥ २. भणितं प्र० ॥ Page #275 -------------------------------------------------------------------------- ________________ ५६५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति- मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् भगवं ! जं. तुब्भे जहण्णगं जुत्तासंखेज्जगं रूवूणं करेह तमहं ण याणे, अतो पुच्छा इमा- जहण्णगं जुत्तासंखेज्जगं केत्तियं होति ? आचार्य उत्तरमाह- जहणगं परित्तासंखेज्जगं इत्यादि सुत्तं पूर्ववत् कंठं, नवरं पडिपुण्णं ति गुणिते रूवं न पाडिज्जति । अन्यः प्रकारः - अथवा उक्कोस इत्यादि सुत्तं कंठं । जावइतो 5 जहण्णजुत्तासंखेज्जए सरिसवरासी एगावलियाए वि समयरासी तत्तिओ चेव । जत्थ सुत्ते आवलियागहणं तत्थ जहण्णजुत्तासंखेज्जगपडिपुण्णप्पमाणमेत्ता समया गहेतव्वा । तेण परमित्यादि, जहण्णजुत्तासंखेज्जगा परतो एगुत्तरवढिता असंखेजा अजहण्णमणुक्कोसजुत्ता संखेज्जगट्ठाणा गच्छंति, जाव उक्कोसगं जुत्तासंखेज्जगं ण पावतीत्यर्थः । सीसो पुच्छति - उक्कोसगं जुत्तासंखेज्जगं केत्तियं भवति ? आचार्य आह10 जहण्णजुत्तासंखेज्जगपमाणरासिणा आवलियासमयरासी गुणितो रूवूणो उक्कोसं जुत्तासंखेज्जगं भवति । अण्णे आयरिया भणंति- जहण्णजुत्तासंखेज्जगरासिस्स सकिं वग्गो कज्जति किमुक्तं भवति ? आवलिया आवलियाए गुणिज्जति रूवूणिए उक्कोसगं जुत्तासंखेज्जगं भवति । अन्यः प्रकारः अहवा जहण्णगं इत्यादि सुत्तं कंठं । शिष्यः पृच्छति - उक्कोसगं इत्यादि सुत्तं । आचार्य उत्तरमाह - जहण्णगमित्यादि 15 सुत्तं कंठं । अन्यः प्रकारः अहवा जहण्णगं इत्यादि सुत्तं कंठं । अण्णे पुण आयरिया उक्कोसयं असंखेज्जासंखेज्जगं इमेण पगारेण पण्णवेंति - जहण्णगअसंखेज्जासंखेज्जगरासिस्स वग्गो कज्जति, तस्स रासिस्स पुणो अण्णो वग्गो कज्जति, तस्स वग्गवग्गस्स पुणो वग्गो कज्जति, एवं तिण्णि वारा वग्गितसंवग्गिते इमे दस असंखपक्खेवया पक्खिप्पंतिलोगागासपदेसा १ धम्मा-ऽधम्मेगजीवदेसा य २-३-४ । दव्वट्ठियां णिओया ५ पत्तेया चेव बोद्धव्वा ६ ||१|| ठितिबंधज्झवसाणा ७ अणुभागा ८ जोगछेयपलिभागा ९ । दोह य समाण समया १० असंखपक्खेवया दस उ ॥२॥ [ 1 सव्वे लोगागासपदेसा, एवं धम्मत्थिकायप्पएसा, अधम्मत्थिकायप्पदेसा, एगजीवप्पदेसा । दव्वट्ठिया णिओय त्ति सुहुम- बादर अणंतवणस्सतिसरीरा इत्यर्थः । 25 पुढवादि जाव पंचेंदिया सव्वे पत्तेयसरीरिणो गहिया । ठितिबंधज्झवसाण ि १. सीसो उक्कोसं पुच्छति जुत्तासंखेज्जगं प्र० ॥ २. पृच्छेत् प्र० ॥ 20 9 - Page #276 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५०९-५१४] ५६६ णाणावरणादियस्स संपरायकम्मस्स ठितिविसेसबंधा जेहिं अज्झवसाणट्ठाणेहिं भवंति ते ठितिबंधज्झवसाणा, ते य असंखा । कहं ? उच्यते- णाणावरण-दंसणावरण-मोहआउ-अंतरायस्स जहणिया अंतमुहत्ता ठिती, सा एगसमउत्तरवड्डीए ताव गता जाव मोहणिज्जस्स सत्तरि सागरोवमकोडाकोडीओ सत्त य वाससहस्स त्ति, एते सव्वे ठितिविसेसा तेहिं अज्झवसायट्ठाणविसेसेहिंतो णिप्फण्ण त्ति अतो ते असंखेज्जा 5 भणिता। अणुभाग त्ति णाणावरणादिकम्मणो जो जस्स विवागो सो अणुभागो, सो य सव्वजहण्णट्ठाणतो जाव सव्वुक्कोसमणुभावो, एते अणुभागविसेसा अज्झवसाणट्ठाणविसेसेहिंतो भवंति ते अज्झवसाणट्ठाणा असंखेज[लो]गागासपएसमेत्ता, अणुभागट्ठाणा वि तत्तिया चेव । जोगच्छेयपलिभागा, अस्य व्याख्या-जोगो त्ति जो मण-वति-कायप्पओगो, तेस(सिं) मणादियाणं अप्पप्पणो जहण्णट्ठाणाओ 10 जोगविसेसपहाणुत्तरवड्डीए जाव उक्कोसा मण-वइ-काय[पओग] त्ति, एते एगुत्तरवड्डिया जोगविसेसट्ठाणा छेदपलिभागा भण्णंति, ते मणादिया छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जया इत्यर्थः । दो समाउ त्ति ओसप्पिणी उस्सप्पिणी य, एयाण समया असंखेया चेव । एते दस असंखपक्खेवया पक्खिविउं पुणो रासी तिण्णि वारा वग्गिओ, ताहे । रूवोणो कओ, एवं उक्कोसयं असंखेज्जासंखेजयप्पमाणं भवति । उक्तं असंखेजगं। हे० ५०९-५१४] अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्टं निरूपयितुमाह - एवामेव उक्कोसए संखेज्जए रूवमित्यादि । असङ्खयेयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिप्ररूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं सङ्ख्येयकमानीतम्, तस्मिँश्च यदेकं रूपं पूर्वमधिकं दर्शितं तद् यदा तत्रैव राशौ प्रक्षिप्यते तदा जघन्यं परीतासङ्ख्येयकं भवति । तेण परमित्यादि सूत्रम्, ततः परं परीतासङ्ख्येयकस्यैवाजघन्योत्कृष्टानि - स्थानानि भवन्ति यावदुत्कृष्टं परीतासङ्ख्येयकं न प्राप्नोति । शिष्य: पृच्छति- कियत् पुनरुत्कृष्टं परीतासङ्ख्येयकं भवति ? अत्रोत्तरम्- जहण्णयं परित्तासंखेज्जयं इत्यादि, जघन्यं परीतासङ्ख्येयकं यावत्प्रमाणं भवतीति शेषः, तावत्प्रमाणानां जघन्यपरीतासङ्ख्येयकमात्राणां जघन्यपरीतासङ्ख्येयकगतरूपसङ्ख्यानामित्यर्थः, १. जो गाणवति' प्र० ॥ on - 25 Page #277 -------------------------------------------------------------------------- ________________ ५६७ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् राशीनामन्योन्यमभ्यासः परस्परं गुणनास्वरूप एकेन रूपेणोन उत्कृष्टं परीतासङ्ख्येयकं भवति । इदमत्र हृदयम् - प्रत्येकं जघन्यपरीतासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं मन्तव्यम् । अत्र सुखप्रतिपत्त्यर्थमुदाहरणं दर्श्यते5 जघन्यपरीतासङ्ख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, ततः पञ्चैव वारा: पञ्च पञ्च व्यवस्थाप्यन्ते, तद्यथा ५५५५५, अत्र पञ्चभिः पञ्च गुणिता: पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंशं शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनया एतावन्मानः सद्भावतस्त्वसङ्ख्येयरूपो राशिरेकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं संपद्यते, 10 यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासंख्येयकं जायते, अत एवाह- अहवा जहणणयं जुत्तासंखेज्जयमित्यादि । अनन्तरोक्ताद्धि युक्तासंख्येयकादेकस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासंख्येयकं निष्पद्यते इति प्रतीयते एवेति । उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासङ्ख्येयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासङ्ख्येयकस्य निरूपणार्थमाह- जहण्णयं जुत्तासंखेज्जयं कित्तियमित्यादि । 15 अत्रोत्तरं जहण्णयं परित्तासंखेज्जयमित्यादि, व्याख्या पूर्ववदेव, नवरम् अन्नमन्नब्भासो पडिपुन्नो त्ति अन्योन्याभ्यस्तः परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः [ग्र० ५००० ] | अहवा उक्कोसए परित्तासंखेज्जए इत्यादि भावितार्थमेव । आवलिया वि तत्तिया चेव त्ति, यावन्ति जघन्ययुक्तासङ्ख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः, तत्र सूत्रे 20 यत्रावलिका गृह्यते तत्र जघन्ययुक्तासङ्ख्येयकतुल्यसमयराशिमानाऽसौ द्रष्टव्या । तेण परमित्यादि, ततो जघन्ययुक्तासङ्ख्येयकात् परतः एकोत्तरया वृद्ध्या असङ्खयेयान्यजघन्योत्कृष्टानि युक्तासङ्ख्येयकस्थानानि भवन्ति यावदुत्कृष्टं युक्तासङ्ख्येयकं न प्राप्नोति । अत्र शिष्यः पृच्छति- उक्कोसयं जुत्तासंखेज्जयमित्यादि । अत्र प्रतिवचनम्- जहण्णएणमित्यादि, जघन्येन युक्तासङ्ख्येयकेनावलिकासमयराशिर्गुण्यते, 25 किमुक्तं भवति ? अन्योन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्ख्येयकराशिस्तेनैव राशिना Page #278 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५०९-५१४] ५६८ गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स एकेन रूपेणोन: उत्कृष्टं युक्तासङ्ख्येयकं भवति । यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्ख्येयासङ्ख्येयकं जायते, अत एवाह- अहवा जहण्णयं असंखेज्जासंखेज्जयं रूवूणमित्यादि गतार्थम् । उक्तं युक्तासङ्ख्येयकं त्रिविधम्, इदानीमसङ्ख्येयासङ्ख्येयकं त्रिविधं 5 बिभणिषुराह- जहण्णयं असंखेज्जासंखेज्जयं कित्तियमित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णो त्ति परिपूर्णः, रूपं न पात्यत इत्यर्थः । अहवेत्याद्यपि गतार्थम् । तेण परमित्यादि, ततः परमसङ्ख्येयासङ्ख्येयकस्य असङ्ख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति यावदुत्कृष्टमसङ्ख्येयासङ्ख्येयकं न प्राप्नोति । अत्र विनेय: प्रश्नयति- उक्कोसयं असंखेज्जासंखेजयं केत्तियमित्यादि। अत्रोत्तरम्- 10 जहण्णयं असंखेज्जासंखेज्जयमित्यादि, जघन्यमसङ्ख्येयासंख्येयकं यावद् भवतीति शेषः, तावत्प्रमाणानां जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येकरूपसङ्ख्यानामित्यर्थः, राशीनामन्योन्यमभ्यास: परस्परं गुणनास्वरूप: एकेन रूपेणोन: उत्कृष्टमसङ्ख्येयासङ्खयेयकं भवति । अयमत्र भावार्थ:- प्रत्येक जघन्यासङ्ख्येयासङ्ख्येयकरूपा जघन्यासङ्खयेयासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति 15 तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीन: उत्कृष्टमसङ्खये यासङ्खयेयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदपि यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति- अहवा जहण्णयं परित्ताणतयमित्यादि गतार्थमेव, इत्येकीयाचार्यमतं तावद्दर्शितम् ।। अन्ये त्वाचार्या उत्कृष्टमसङ्ख्येयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहिजघन्यासङ्ख्येयासङ्ख्येयकराशेर्वर्ग: क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारात्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसङ्ख्येयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा लोगागासपएसा १ धम्मा-ऽधम्मेगजीवदेसा य २-३-४ । दव्वट्ठिया निओया ५ पत्तेया चेव बोद्धव्वा ६ ॥१॥ 25 Page #279 -------------------------------------------------------------------------- ________________ ५६९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् 1 ठिइबंधज्झवसाणा ७ अणुभागा ८ जोगछेयपलिभागा ९ । दोह य समाण समया १० असंखपक्खेवया दस उ ||२|| [ इदमुक्तं भवति- लोकाकाशस्य यावन्तः प्रदेशाः १ तथा धर्मास्तिकायस्य २ अधर्मास्तिकायस्य ३ एकस्य च जीवस्य ४ यावन्तः प्रदेशाः । दव्वट्टिया निओय 5 त्ति सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थ: ५, पत्तेया चेव त्ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः ६, ते चासङ्ख्येया भवन्ति । ठिइबंधज्झवसाण त्ति स्थितिबन्धस्य कारणभूतानि अध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि तान्यप्यसङ्ख्येयान्येव, तथाहि- ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टस्तु त्रिंशत्सागरोपम10 कोटीकोटिप्रमाणः, मध्यमपदे त्वेक - द्वि-त्रि- चतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽसङ्ख्येयभेदः, एषां च स्थितिबन्धानां निर्वर्तकानि अध्यवसायस्थानानि प्रत्येकं भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्था लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यमिति ७ । अणुभाग त्ति अनुभागाः, ज्ञानावरणादिकर्मणां जघन्य - मध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां 15 निर्वर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति अतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् ८ । जोगच्छेयपलिभाग त्ति योगो मनोवाक्कायविषयं वीर्यं तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिताः जघन्यादिभेदभिन्ना असङ्ख्या मन्तव्याः ९ । दुह य समाण समय त्ति द्वयोश्च समयो: उत्सर्पिण्यवसर्पिणीकालस्वरूपयोः समया: असङ्खयेयस्वरूपाः १० । एवमेते प्रत्येकमसङ्खयेयस्वरूपाः दश प्रक्षेपाः पूर्वोक्ते वारात्रयवर्गिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशि: पिण्डितः संपद्यते स पुनरपि पूर्ववद्वारात्रयं वर्ग्यते, ततश्च एकस्मिन् रूपे पातिते उत्कृष्टासङ्ख्येयासङ्ख्येयकं भवति । उक्तं नवविधमप्यसङ्ख्येयकम् । [सू० ५१५] जहण्णयं परित्ताणंतयं केत्तियं होति ? जहण्णयं 20 25 Page #280 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५१५-५१९] असंखेज्जासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णभासो पडिपुण्णो जहण्णयं परित्ताणंतयं होति, अहवा उक्कोसए असंखेज्जासंखेज्जए रूवं पक्खित्तं जहण्णयं परित्ताणंतयं होई । तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं परित्ताणंतयं ण पावइ । 5 [सू० ५१६] उक्कोसयं परित्ताणंतयं केंत्तियं होइ ? जहण्णयं परित्ताणंतयं जहण्णयपरित्ताणंतयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्ताणंतयं होई, अहवा जहण्णयं जुत्ताणंतयं रूवणं उक्कोसयं परित्ताणंतयं होइ । [सू० ५१७] जहण्णयं जुत्ताणंतयं केंत्तियं होति ? जहण्णयं 10 परित्ताणंतयं जहण्णयपरित्ताणंतयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं जुत्ताणंतयं होइ, अहवा उक्कोसए परित्ताणंतए रूवं पक्खित्तं जहन्नयं जुत्ताणंतयं होइ, अभवसिद्धिया वि तेत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्ताणंतयं ण पावति । [सू० ५१८] उक्कोसयं जुत्ताणंतयं केर्त्तियं होति ? जहण्णएणं 15 जुत्ताणंतएणं अभवसिद्धिया गुणिता अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्ताणंतयं होइ, अहवा जहण्णयं अणंताणंतयं रूवूणं उक्कोसयं जुत्ताणंतयं होइ । [सू० ५१९] जहण्णयं अणंताणंतयं कैत्तियं होति ? जहणणं जुत्ताणंतएण अभवसिद्धिया गुणिया अण्णमण्णब्भासो पडिपुण्णो 20 जहण्णयं अणंताणंतयं होइ, अहवा उक्कोसए जुत्ताणंतए रूवं पक्खित्तं जहणणयं अणंताणंतयं होति, तेण परं अजहण्णमणुक्कोसयाइं ठाणाई । सेतं गणणासंखा । २ ५७० Page #281 -------------------------------------------------------------------------- ________________ ५७१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् । I [चू० ५१५-५१९] इदाणिं अनंतयं भण्णति । सीसो पुच्छति- जहण्णगं इत्यादि सुत्तं कंठं । गुरू आह- जहन्नगं असंखेज्जासंखेज्जगं इत्यादि सुत्तं कंठं । अन्यः प्रकारः- अहवा उक्कोसए इत्यादि सुत्तं कंठं । तेण परं इत्यादि सुत्तं कंठं । सीसो पुच्छति- उक्कोसतं परित्ताणंतयं इत्यादि सुत्तं कंठं । गुरू आह- जहण्णगं 5 परित्तेत्यादि सुत्तं कंठं । अन्यः प्रकारः- अहवा जहण्णगं इत्यादि सुत्तं कंठं । सीसो पुच्छति - जहण्णगं जुत्ता इत्यादि सुत्तं कंठं । आचार्य आह- जहण्णगं परित्ताणंतगं इत्यादि सुत्तं कंठं । अन्यः प्रकारः - अथवा उक्कोस इत्यादि सुत्तं कंठं । एत्थ अण्णायरियाभिप्पाययो वग्गितसंवग्गितं भाणितव्वं पूर्ववत् । जहण्णो जुत्ताणंतयरासी जावतियो अभव्वजीवरासी वि केवलणाणेण तत्तितो चेव दिट्ठो । तेण परं इत्यादि 10 सुत्तं कंठं । सीसो पुच्छति - उक्कोसगं जुत्ताणंतगं इत्यादि सुत्तं कंठं । आचार्याऽऽहजहणणं इत्यादि सुत्तं कंठं । अन्यः प्रकारः- अधवा जहण्णगं इत्यादि सुत्तं कंठं एत्थ अण्णायरियाभिप्पायतो अभव्वरासिप्पमाणस्स रासिणो सकिं वग्गो कज्जति, ततो उक्कोसगं जुत्ताणंतयं भवति । सीसो पुच्छइ- जहण्णगं अणंताणंतकं केत्तियं भवति ? सुत्तं कंठं । आचार्याऽऽह- जहण्णएणं इत्यादि सुत्तं कंठं । अन्यः अहवा उक्कोस इत्यादि सुत्तं कंठं । तेण परं इत्यादि सुत्तं कंठं, उक्कोसयमणंताणंतयं नास्त्येव इत्यर्थः । अन्ने य आयरिया भणति - जहण्णगं अणंताणंतगं तिण्णि वारा वग्गितं ताधे इमे च्छ अणतपक्खेवा पक्खित्ता, तं जधासिद्धा १ णियोयजीवा २, वणस्सती ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागासं ६, छप्पेतऽणंतपक्खेवा ॥ १ ॥ [ ] I 1 15 प्रकार: 20 सुहुम सव्वे सिद्धा १, सव्वे -बायरणियोयजीवा २, परित्ता ऽणंता सव्ववणस्सतिकाइया ३, सव्वोऽतीता - ऽनागत- वट्टमाणकालसमयरासी ४, सव्वपोग्गगलदव्वाण परमाणुरासी ५, सव्वागासपदेसरासी ६ । एते पक्खिविऊण तिणि वारा वग्गितसंवग्गितो कतो तहा वि उक्कोसयं अणंताणंतयं ण पावति, ततो १. ततियो जेर ॥ २. 'सकृत्' इत्यर्थः ॥ Page #282 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५१५-५१९] ५७२ केवलनाणं केवलदसणं च पक्खित्तं तहा वि उक्कोसयं अणंताणंतयं ण पावति सुत्ताभिप्पायतो । जतो सुत्ते भणितं- तेण परं अजहण्णमणुक्कोसगाई ठाणाई ति। अण्णायरियाभिप्पायतो केवलणाण-दसणेसु पक्खित्तेसु पत्तं उक्कोसमणंताणतयं, जतो सव्वमणुगतमिह, णत्थि अण्णं किंचिदिति । जहिं अणंताणतयं मग्गिज्जति तहिं अजहण्णमणुक्कोसयं अणंताणतयं गहेतव्वं । उक्ता गणणसंखा । [हा० ५१५-५१९] इदाणिं अणंतयं भण्णति- सीसो पुच्छति- जहण्णगं इत्यादि सुत्तं कंठं । गुरू आह- जहण्णगं असंखेजासंखेजगं इत्यादि सुत्तं कंठं। अन्य: प्रकार: - उक्कोसए इत्यादि सुत्तं कंठं । तेण परमित्यादि सुत्तं कंठं । सीसो पुच्छति- उक्कोसयं परित्ताणतयं इत्यादि सुत्तं कंठं । गुरू आह-जहण्णगं इत्यादि सुत्तं कंठं । अन्य: प्रकार: - अहवा जहण्णगं इत्यादि सुत्तं कंठं । सीसो पुच्छति- 10 जहण्णगं परित्ता इत्यादि सुत्तं कंठं । आचार्य आह- जहण्णगं परित्ताणंतगं इत्यादि सुत्तं कंठं । अहवा उक्कोसए इत्यादि सुत्तं कंठं । एत्थ अण्णायरियाभिप्पायतो वग्गितसंवग्गितं भाणियव्वं पूर्ववत् । जहण्णो जुत्ताणतयरासी जावतिओ अभव्वरासी वि केवलणाणेण तत्तिओ चेव दिह्रो । तेण परं इत्यादि सुत्तं कंठं । सीसो पुच्छतिउक्कोसगं जुत्ताणंतगं इत्यादि सुत्तं कंठं । आचार्य आह- जहण्णएणं इत्यादि सुत्तं 15 कंठ। अन्य: प्रकार:- अहवा जहण्णगं इत्यादि सुत्तं कंठं। एत्थ अण्णायरियाभिप्पायतो अभव्वरासिप्पमाणस्स रासिणो सति वग्गो कज्जति, ततो उक्कोसयं जुत्ताणंतयं भवति। सीसो पुच्छति- जहण्णयं अणंताणतयं केत्तियं भवति ? सुत्तं कंठं । आचार्य आह - जहण्णएणं इत्यादि सुत्तं कंठं । अन्य: प्रकार: - अहवा उक्कोसए इत्यादि सुत्तं कंठं। तेण परमित्यादि सुत्तं कंठं । उक्कोसयं अणंताणतयं नास्त्येवेत्यर्थः । अण्णे 20 आयरिया भणंति - जहण्णयं अणंताणतयं तिण्णि वारा वग्गियं, ताहे इमे छ अणंतपक्खेवा पक्खित्ता । तंजहा सिद्धा १ णिओयजीवा २ वणस्सती ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागासं ६ छप्पेतेऽणंत कायव्वा ॥१॥ [ ] १. सकृदित्यर्थः ॥ २. चू० हे० मध्ये ऽणंतपक्खेवा इति पाठः । Page #283 -------------------------------------------------------------------------- ________________ ५७३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सव्वे सिद्धा १, सव्वे सुहुम-बादरा णिओयजीवा २, परित्ता अणंता सव्वे वणस्सइकाइया ३, सव्वो तीता-ऽणागत-वट्टमाणकालसमयरासी ४, सव्वपोग्गलदव्वाण परमाणुरासी ५, [सव्वागासपएसरासी६] । एते पक्खिविऊण तिण्णि वारा वग्गियसंवग्गिओ कओ तहा वि उक्कोसयं अणंताणतयं ण पावति, तओ केवलणाणं केवलदसणं च 5 पक्खित्तं तहा वि उक्कोसयं अणंताणतयं ण पावति सुत्ताभिप्पायतो, जओ सुत्ते भणितंतेण परं अजहण्णमणुक्कोसाइं ठाणाई ति । अण्णायरियाभिप्पायतो केवलणाणदंसणेसु पक्खित्तेसु पत्तं उक्कोसयं अणंताणतयं, जतो सव्वमणुगयमिह, णत्थि अण्णं किंचिदिति। जहिं अणंताणतयं मग्गिज्जति तहिं अजहण्णमणुक्कोसयं अणंताणतयं गहेयव्वं । उक्ता गणनासङ्ख्या । 10 हे० ५१५-५१९] साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकं निरूपयितुमाह - जहन्नयं परित्ताणंतयमित्यादि भावितार्थमेव, नवरं परिपूर्ण इति रूपं न पात्यते इत्यर्थः । तेण परमित्यादि गतार्थमेव। उक्कोसयं परित्ताणतयमित्यादि, जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीनां प्रत्येकं जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योन्याभ्यासे रूपोनमुत्कृष्टं परीतानन्तकं भवति । अहवा जहण्णयं जुत्ताणतय15 मित्यादि स्पष्टम्। जहण्णयं जुत्ताणतयं केत्तियमित्यादि व्याख्यातार्थमेव । अहवा उक्कोसए परित्ताणंतए इत्यादि सुबोधम् । जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवन्ति अभवसिद्धिका अपि जीवा: केवलिना तावन्त एव दृष्टाः, तेण परमित्यादि कण्ठ्यम्। उक्कोसयं जुत्ताणंतयं के त्तियमित्यादि, जघन्येन युक्तानन्तकेनाभव्यराशिर्गुणितो रूपोन: सन्नुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण 20 सह जघन्यमनन्तानन्तकं संपद्यते, अत एवाह- अहवा जहण्णयं अणंताणतयमित्यादि गतार्थम् । जहण्णयं अणंताणतयं केत्तियमित्यादि भावितार्थमेव । अहवा उक्कोसए जुत्ताणंतए इत्यादि प्रतीतमेव । तेण परं अजहण्णुक्कोसयाई इत्यादि, जघन्यादनन्तानन्तकात् परत: सर्वाण्यपि अजघन्योत्कृष्टान्येवानन्तानन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभिप्राय: । १. 'तकायव्वा प्र० । चूर्णौ । २. सव्वदव्वपोग्गलदव्वाण परमाणुरासी एते पक्खिविऊण प्र० ॥ Page #284 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५२०] ५७४ अन्ये त्वाचार्याः प्रतिपादयन्ति- जघन्यमनन्तानन्तकं वारात्रयं पूर्ववद् वर्ग्यते, ततश्चैते षडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते । तद्यथा - सिद्धा १ निओयजीवा २ वणस्सई ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागासं ६ छप्पेतेऽणंतपक्खेवा ॥१॥ [ ] अयमर्थ:- सर्वे सिद्धा: १, सर्वे सूक्ष्मबादरनिगोदजीवा: २, प्रत्येकानन्ता: सर्वे 5 वनस्पतिजन्तव: ३, सर्वोऽप्यतीतानागतवर्तमानकालसमयराशि: ४, सर्वपुद्गलद्रव्यसमूहः ५, सर्वोऽलोकाकाशप्रदेशराशि: ६, एते च प्रत्येकमनन्तस्वरूपा: षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारात्रयं पूर्ववद्वय॑ते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञान-केवलदर्शनपर्याया: प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्ग्रहीतत्वात्, अतः परं वस्तुसत्त्वस्यैव 10 सङ्ख्याविषयस्याभावादिति भावः । सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति । सूत्रे च यत्र क्वचित् अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । तदेवं प्ररूपितमनन्तकम्, तत्प्ररूपणे च समाप्ता गणनसङ्ख्या । 15 [सू० ५२०] से किं तं भावसंखा ? भावसंखा- जे इमे जीवा संखगइनाम-गोत्ताई कम्माइं वेदेति । सेतं भावसंखा। सेतं संखप्पमाणे। सेतं भावप्पमाणे । सेतं पमाणे । पमाणे त्ति पयं सम्मत्तं ॥ [चू० ५२०] इदाणिं भावसंखा- से किं तं भावसंखा इत्यादि । जे इति अणिद्दिट्टणिद्देसे, झे त्ति परूवकणाणिणो पच्चक्खभावे लोगप्रसिद्धितो वा 20 पच्चक्खभावे, जीवणभावभवट्ठिया, जीवा, ते य जलचरा लोगाभिधाणप्पसिद्धा संखा, जं ते तिरियगतिणामं बेतिंदियजातिणामं ओरालियसरीरअंगोवंग-वण्ण-गंधरस-फासेवमादि, गोत्तं उच्चाइयं, एवमादिकम्मभावभाववेदका जीवा भावसंखा भण्णंति। उक्तं प्रमाणम् । *. 'भावाभाव जे२ विना ॥ Page #285 -------------------------------------------------------------------------- ________________ ५७५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [ हा० ५२०] से किं तं भावसंखा इत्यादि, प्राकृतशैल्याऽत्र सं ( शं? ) खा: परिगृह्यन्ते, आह च- य एते इति प्ररूपकप्रत्यक्षा लोकप्रसिद्धा वा जीवा आयुः प्राणादिमन्तः सं ( शं) खगतिनाम - गोत्राणि तिर्यग्गति - द्वीन्द्रियौदारिकशरीराङ्गोपाङ्गादीनि नीचेतरगोत्रलक्षणानि कर्माणि तद्भावापन्ना विपाको (के) वेदयन्ति त 5 एव भावसं ( शं) खा इति । उक्ता भावसं ( शं) खा: । सेत्तमित्यादि निगमनत्रयम् । समाप्तं प्रमाणद्वारम् । [ हे० ५२०] अथ भावसङ्ख्यानिरूपणार्थमाह- से किं तं भावसंखा इत्यादि, इह संख्या (खा) शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्ते, अत एव नामस्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणं गुणप्रमाणात् पृथगुक्तम्, अन्यथा 10 सङ्ख्याया अपि गुणत्वात् गुणप्रमाण एवान्तर्भावः स्यादिति । तत्र भावशङ्खस्वरूपं दर्शयितुमाह- जे इमे इत्यादि, ये इमे प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा जीवाः आयुः प्राणादिमन्तः संखगतिनामगोयाई ति शङ्खगतिनामशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्द्रियजात्यौदारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणं गोत्रकर्म च विपाको 15 वेदयन्ति ये जीवास्त एते भावशङ्खाः प्रोच्यन्ते । तदेवं समाप्तं सङ्ख्याप्रमाणम्, अतो निगमयति- सेत्तं संखप्पमाणे ति । तत्समाप्तौ चावसितं भावप्रमाणमित्याह - सेत्तं भावप्पमाणे ति । एतदवसाने च निःशेषितं प्रमाणद्वारमित्युपसंहरति- सेत्तं पमाणे त्ति । प्रमाणद्वारं समाप्तम् । [सू० ५२९] से किं तं वत्तव्वया ? वत्तव्वया तिविहा पण्णत्ता । 20 तं०-ससमयवत्तव्वया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया । [सू० ५२२] से किं तं ससमयवत्तव्वया ? ससमयवत्तव्वया - जत्थ णं ससमए आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिजति उवदंसिज्जति । सेतं ससमयवत्तव्वयों [सू०५२३] से किं तं परसमयवत्तव्वया ? परसमयवत्तव्वया जत्थ Page #286 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५२१-५२४] ५७६ णं परसमए आघविज्जति जाव उवदंसिजति । सेतं परसमयवत्तव्वया। [सू० ५२४] से किं तं ससमयपरसमयवत्तव्वया ? ससमयपरसमयवत्तव्वया- जत्थ णं ससमए परसमए आघविजइ जाव उवदंसिजइ । सेतं ससमयपरसमयवत्तव्वया । [चू० ५२१-५२४] इदाणिं वत्तव्वता- से किं तं वत्तव्वया ? इत्यादि । 5 अज्झयणे(णादिसु) जे सुत्तविभागेण प्रकरणविभागेण वा अत्था परूविज्जति सा वत्तव्वता भवति । सा च त्रिधा ससमयादिका। जत्थ णं ति यत्राध्ययने सूत्रे वा धर्मास्तिकायद्रव्यादीनां आत्मसमयस्वरूपेण प्ररूपणा क्रियते यथा गतिलक्षणो धर्मास्तिकाये(य इ)त्यादि सा स्वसमयवक्तव्यता । यत्र पुनरध्ययनादिषु जीवद्रव्यादीनां एकान्तग्राहेण नित्यत्वमनित्यत्वं वा परसमयस्वरूपप्ररूपणा क्रियते, सा जहा- 10 संति पंच महब्भूता, इहमेगेसि आहिता । पुढवी आऊ तेऊ, वाऊ आगासपंचमा ॥१॥ एते पंच महन्भूता, तेभो एगो त्ति आहिता । अह तेसिं विणासेणं, विणासो होति देहिणो ॥२॥ [सूत्रकृ० १।११७-८ ] इत्यादि । 15 एसा परसमयवक्तव्यता । उभयवक्तव्यता यथाअगारमावसंता वा, आरण्णा वा वि पव्वया । इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चति ॥१॥ [सूत्रकृ० १।१।१९] [हा० ५२१-५२४] अधुना वक्तव्यताद्वारावसरः, तत्राह - से किं तं वत्तव्वया इत्यादि । तत्राध्ययनादिषु सूत्र-प्रकरणविभागेन देशनियतमर्थकथनं वक्तव्यता । इयं च 20 त्रिविधा स्वसमयादिभेदात् । तत्र स्वसमयवक्तव्यता यत्र यस्यां णमिति वाक्यालङ्कारे स्वसमयः स्वसिद्धान्त: आख्यायते यथा पञ्चास्तिकायाः, तद्यथा- धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते १. तत्तो लोगोत्ति सं१,३। तो तेएगो त्ति सं२ । ततो एगोत्ति जे१ ॥ २. पव्वगा जे२ ॥ + Page #287 -------------------------------------------------------------------------- ________________ 5 ५७७ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् यथाऽसावसङ्ख्येयप्रदेशात्मकादि:, तथा दर्श्यते मत्स्यानां जलमित्यादि, तथा निदर्श्यते यथा तथैवैषोऽपि जीव - पुद्गलानामिति, उदाहरणमात्रमेतत् एवमन्यथाऽपि सूत्रालापयोजना कर्त्तव्येति । सेयं स्वसमयवक्तव्यता । परसमयवक्तव्यता तु यत्र [पर] समय आख्यायत इत्यादि, यथा संति पंच महब्भूया, इहमेगेसि आहियं । पुढवी आऊ य वाऊ य, तेऊ आगासपंचमा ॥१॥ एते पंच महब्भूया, तेभो एत्ति आहियं । 卐 अह तेसिं विणासेण, विणासो होति देहिण ||२|| [ सूत्रकृ० १/१/७-८ ] मित्यादि लोकायतसमयवक्तव्यतारूपत्वात् परसमयवक्तव्यतेति । शेषसूत्रालापक10 योजनाऽपि स्वबुद्ध्या कार्या । सेयं परसमयवक्तव्यता । स्वसमयपरसमयवक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाऽऽख्यायते । यथा आगारमावसंता वा, अरण्णा वा वि पव्वया । 卐 I इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चती ॥ १॥ [सूत्रकृ० १/१/१९] त्यादि । शेषसूत्रालापकयोजना तु स्वधिया कार्येति । सेयं स्वसमय-परसमयवक्तव्यता। [हे० ५२१-५२४] अथ क्रमप्राप्तं वक्तव्यताद्वारं निरूपयितुमाह- से किं तं वत्तव्वया इत्यादि । तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधा स्वसमयादिभेदात् । तत्र यस्यां णमिति वाक्यालङ्कारे, स्वसमयः स्वसिद्धान्तः आख्यायते यथा पञ्च अस्तिकायाः, तद्यथा - धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा- गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा - स 20 एवासङ्ख्यातप्रदेशात्मकादिस्वरूप:, तथा दर्श्यते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निदर्श्यते उपनयद्वारेण यथा तथैवैषोऽपि जीवपुद्गलानां गत्युपष्टम्भक इत्यादि, तदेवं दिङ्मात्रप्रदर्शनेन व्याख्यातमिदम्, सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु 15 १. शेषं प्र० । चूर्ण्यनुसारेण सैषा इति पाठो भाति, मलधारिवृत्त्यनुसारेण सेयम् इति पाठो भाति ॥ २. अहियं तेसिं प्र० ॥ Page #288 -------------------------------------------------------------------------- ________________ ५७८ अनुयोगद्वारसूत्रम् [ सू० ५२५] यस्यां परसमय आख्यायत इत्यादि । यथा सूत्रकृदङ्गप्रथमाध्ययने - संति पंच महब्भूया, इहमेगेसि आहिया । पुढवी आऊ तेऊ वाऊ आगासपंचमा ॥१॥ एते पंच महब्भूया, तेभो एगो त्ति आहिया । अह तेसि विणासेणं, विणासो होइ देहिणो ॥२॥ [१।१।७-८] इत्यादि । 5 अस्य च श्लोकद्वयस्य सूत्रकृढत्तिकारलिखित एवायं भावार्थ:- एकेषां नास्तिकानां स्वकीयाप्तेन आहितानि आख्यातानि इह लोके सन्ति विद्यन्ते पञ्च समस्तलोकव्यापकत्वान्महाभूतानि, तान्येवाह- पृथिवीत्यादि । पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह- एते पंचेत्यादि, एतानि अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि तेभो त्ति तेभ्य: कायाकारपरिणतेभ्यः एकः कश्चिच्चिद्रूपो 10 भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्त: परलोकयायीत्येवं ते आहिय त्ति आख्यातवन्तः । अथ तेषां भूतानां विनाशेन देहिन: जीवस्य विनाशो भवति, तदव्यतिरिक्तत्वादेवेति । एवं लोकायतमतप्रतिपादनपरत्वात् परसमयवक्तव्यतेयमुच्यते, आख्यायते इत्यादिपदानां तु विभाग: पूर्वोक्तानुसारेण स्वबुद्ध्या कार्यः । सेयं परसमयवक्तव्यता। स्वसमय-परसमयवक्तव्यता पुनर्यत्र स्वसमय: परसमयश्च आख्यायते, 15 यथा आगारमावसंता वा, आरण्णा वा वि पव्वया । .. इदं दरिसणमावन्ना, सव्वदुक्खा विमुच्चती ॥१॥ [सूत्रकृ० १।१।१९] त्यादि। आगारं गृहं तत्राऽऽवसन्तो गृहस्था इत्यर्थः, आरण्या वा तापसादयः, पव्वय त्ति प्रव्रजिताश्च शाक्यादय:, इदम् अस्मदीयं दर्शनं मतम् आपन्ना: आश्रिता: सर्वदुःखेभ्यो 20 विमुच्यन्त इति । एवं यदा साडयादय: प्रतिपादयन्ति तदेयं परसमयवक्तव्यता, यदा तु जैनास्तदा स्वसमयवक्तव्यता, ततश्चासौ स्वसमय-परसमयवक्तव्यतोच्यते । [सू० ५२५] [१] इयाणिं को णओ कं वत्तव्वयमिच्छति ? तत्थ णेगम-ववहारा तिविहं वत्तव्वयं इच्छंति । तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तव्वयं । 25 Page #289 -------------------------------------------------------------------------- ________________ ५७९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [२] उजुसुओ दुविहं वत्तव्वयं इच्छति । तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं । तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविट्ठा, जा सा परसमयवत्तव्वया सा परसमयं पविट्ठा, तम्हा दुविहा वत्तव्वया, णत्थि तिविहा वत्तव्वया । 5 [३] तिण्णि सद्दणया [एगं] ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया । कम्हा ? जम्हा परसमए अणटे अहेऊ असब्भावे अकिरिया उम्मग्गे अणुवएसे मिच्छादसणमिति कटु, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया, णत्थि ससमयपरसमयवत्तव्वया । सेतं वत्तव्वया । 10 [चू० ५२५] को णयो कं वत्तव्वयं इत्यादि । द्रव्यपर्यायोभयनयत्रयमङ्गीकृत्योच्यते । त्रिविधा प्ररूपणा । तत्थ दव्वट्ठितो तिविधं वत्तव्वयमिच्छति, जतो स्वसमयवक्तव्यताशब्दाभिधानप्रसिद्धिः परसमयवक्तव्यताशब्दाभिधानमन्तरेण न भवति, इतरेतरापेक्षत्वाच्छायोष्णवत् । उभयवक्तव्यस्वरूपमपीच्छति जधा ठाणे एगे आता [स्था० १।१] इत्यादि । परसमयव्यवस्थिता 15 ब्रुवन्ति एग एव हि भूतात्मा, भूते भूते प्रतिष्ठित: । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥ [ ] स्वसमयव्यवस्थिताः पुन: ब्रुवन्ति उवयोगादिकं सव्वजीवाणं सरिसं लक्खणं, अतो अव्वभिचारिसरिसलक्खणत्तणतो एगे आता भण्णति । 20 उज्जुसुतो दुविधं इत्यादि, उभयवत्तव्वयं नेच्छति, जतो ससमयवत्तव्वया परसमयवत्तव्वया स्वरूपेण पडति, अग्गिसरूवं व उदगम्मि, इतरा वा ससमये इत्यर्थः। तिण्हं सद्दणयाणं इत्यादि, सर्वा स्व[समय]वक्तव्यतैव, परसमयवक्तव्यता नास्त्येव, कहं ?, जतो परसमया वि जेण जीवादिवत्थुणो जं अणिच्चादिभावपरूवणं करेंति तं समए वि सियवायविकप्पपरूवणेण इच्छंति त्ति अतो णत्थि परसमयवक्तव्यतेत्यर्थः। Page #290 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ५२५] अहवा अणट्ठेत्यादि, जो जस्स जीवादिवत्थुणो अट्ठो ण भवति तं जम्हा परूवेंति तम्हा अणट्ठे, सर्वथा नास्त्यात्मेत्यादि । अहेतुजुत्तं जम्हा परूवेंति तम्हा अहेतू, नास्त्यात्मा अनुपलभ्यमानत्वादित्यादि । जम्हा अभूतभावं परूवेंति तम्हा असब्भावे, श्यामाकतन्दुलमात्र आत्मा इत्यादि । मग्गो त्ति सम्मण्णाण - दंसण- चरणा, तव्विवक्खो अण्णाणं अविरती मिच्छत्तं च, तस्स तम्मि वा तेण वा परूवणा उम्मग्गेत्यर्थः । 5 जं सव्वण्णुवयणं तं सच्चं सब्भूयं अवितहं अविसंधिं अट्ठजुत्तं हेतुजुत्तं अणवज्जं सव्वहा दोसवज्जितं, एरिसं वयणं धम्माभिलासिणो उवदिस्समाणं उवदेसो, ण उवदेसो अणुवदेसो सव्वण्णुवयणविवरीतत्तणतो, शाक्योलूकादिवचनवत् । जीवादितत्त्वे नयभेदविकल्पितस्वरूपे या प्रतिपत्तिः सा क्रिया, तस्यैव जीवादितत्त्वस्य सर्वथा देसे वा अप्रतिपत्तिः अकिरिया, अक्रियावादिवचनवत् । 10 मोहनीयभेदमिथ्यात्वोदयाद् विपरीतार्थदर्शनं मिच्छादंसणं, हृत्पूरकफलभक्षिपुरुषदृष्टिदर्शनवत् । एवं परसमयवत्तव्वया अणट्ठादिजुत्तत्तणतो अणादेया, अणादेयत्तणतो परसमयत्तव्वया खरविषाणवद् नास्त्येवेत्युपलक्ष्यते इत्यर्थः । उक्ता वक्तव्यता । [हा० ५२५] इदानीं नयैर्विचारः क्रियते को नयः कां वक्तव्यतामिच्छति ? तत्र नैगम-व्यवहारौ त्रिविधां वक्तव्यतामिच्छतः, तद्यथा- स्वसमयवक्तव्यतामित्यादि। तत्र सामान्यरूपो नैगमः प्रतिभेदं सामान्यरूपामेवेच्छति, स ह्येवं मन्यते - भिण्णाभिधेया अपि स्वसमयवक्तव्यताऽविशेषान्न स्वसमयवक्तव्यतासामान्यमतिरिच्य वर्त्तते(न्ते?), व्यतिरेके स्वसमयवक्तव्यताऽविशेषत्वानुपपत्तेः । विशेषरूपस्तु नैगमः, व्यवहारस्तु प्रतिभेदं भेदरूपमेवेच्छति, पदार्थानां विचित्रत्वादिति, यथाऽस्तिकायवक्तव्यता मूलगुणवक्तव्यतेत्येवमादि । ऋजुसूत्रस्तु द्विविधां वक्तव्यतामिच्छतीत्यादि सयुक्तिकं 20 सूत्रसिद्धमेव । त्रयः शब्दनयाः शब्द- समभिरूढैवम्भूताः एकां स्वसमयवक्तव्यतामिच्छन्ति, शुद्धनयत्वात्, नास्ति परसमयवक्तव्यतेति च मन्यन्ते । कस्मादेतदेवम् ? यस्मात् परसमयोऽनर्थ इत्यादि, तत्र निमित्त - कारण - हेतुषु सर्वासां [ विभक्तीनां ] प्रायो दर्शनम् [ ] इति वचनाद् हेतवस्त एत इति परसमया (यस्या) नर्थत्वा ५८० 15 Page #291 -------------------------------------------------------------------------- ________________ ५८१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् दहेतुत्वादित्येवमादयः । तत्र कथमनर्थः ? इति नास्त्येवाऽऽत्मेत्यनर्थप्ररूपकत्वात्, अनर्थत्वं चास्य आत्माऽभावे प्रतिषेधानुपपत्तेः, उक्तं च ] जो चिंतेइ सरीरे णत्थि अहं स इध होइ जीवो त्ति । हु जीवम्मि असंते संसयउप्पायओ अण्णो ॥१॥ [ अहेतु:, हेत्वाभासेन प्रवृत्तेः, यथा - नास्त्येवाऽऽत्मा अत्यन्तानुपलब्धेः, हेत्वाभासत्वं चास्य ज्ञानादितद्गुणोपलब्धेः । उक्तं चज्ञानानुभवतो दृष्टस्तद्गुण्यात्मा कथञ्चन । गुणदर्शनरूपं तु घटादिष्वपि दर्शनम् ||१|| [ ] असद्भाव:, असद्भावाभिधानात्, असद्भावाभिधानं चाऽऽत्मप्रतिषेधेनोक्तत्वात् । 10 स्यादेतत्, सर्वगतत्वादिधर्मणोऽसत्त्वं रूपादिस्कन्धसमुदायात्मकस्य तु सद्भाव एवेति, न, तस्य [भ्रान्तिरूपत्वात्,] भ्रान्तिमात्रत्वाभ्युपगमश्च फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा । मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ||१॥ मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥ [ ] इत्यादि । अक्रिया, क्षणिकैकान्ताऽभ्युपगमेन कर्मबन्धक्रियाऽभावप्रतिपादकत्वाद् । उक्तं चउत्पन्नस्यानवस्थानादभिसन्ध्याद्ययोगतः । 5 15 20 हिंसाऽभावान्न बन्धः स्यादुपदेशो निरर्थकः ||१|| [ ] इत्यादि । उन्मार्गः परस्परविरोधात् खगाद्याकुलत्वात्, तदाकुलत्वं चैकान्तक्षणिकत्वेऽपि हिंसाभ्युपगमाद् । उक्तं च तत्र प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा || १॥ [ अनुपदेशः, अहितप्रवर्त्तकत्वाद्, उक्तं चसर्वं क्षणिकमित्येतद् ज्ञात्वा को न प्रवर्त्तते । विषयादौ, विपाको मे न भावीति दृढव्रतः ॥ १॥ [ ] इत्यादि । १. तुलना - " अरण्यमेतत् सविताऽस्तमागतो न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मराराति समाननाम्ना ||१|| ” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ गा० २८९ । " - ] इत्यादि । Page #292 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५२५] ५८२ यतश्चैवमतो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमिति कृत्वा, नास्ति परसमयवक्तव्यतेति वर्त्तते, एवं समयान्तरेष्वपि स्वबुद्ध्योत्प्रेक्ष्य योजना कार्या, तस्मात् सर्वा स्वसमयवक्तव्यता, नास्ति परसमयवक्तव्यतेति । अन्ये तु व्याचक्षतेपरसमयोऽनर्थादिः, दर्णयरूपत्वाद्, यथाभूतस्त्वसौ विद्यते प्रतिपक्षसापेक्षस्तथाभूत: स्याद्वादाङ्गत्वात् स्वसमय एवेति । उक्तं च नयास्तव स्यात्पदलाञ्छिता इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥१॥ [बृहत्स्वयम्भूस्तोत्रे] इत्यादि । आह - न खलु अनेकान्त एव मतममीषां शब्दादीनां तत् कथमेवं व्याख्यायते? इति, उच्यते-विवादस्तद्विषय:, शुद्धनयाश्चैते भावप्रधानाः, तद्भावश्चेत्थमेवेति न दोषः। 10 सेयं वक्तव्यतेति निगमनम् । उक्ता वक्तव्यता । हे० ५२५] अथ वक्तव्यतामेव नयैर्विचारयन्नाह- इयाणिं को नओ इत्यादि, तत्र नैगम-व्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद् व्यवहारस्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः । ऋजुसूत्रस्तु विशुद्धतरत्वादाद्यामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे 15 युक्तिमाह - तत्थ णं जा सा इत्यादि, तृतीये वक्तव्यताभेदे याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः, या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यताया: प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता, न त्रिविधेति । सङ्ग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्याद्वा न पृथगुक्त 20 इति । त्रयः शब्दनया: शब्द-समभिरूद्वैवम्भूताः शुद्धतमत्वादेका स्वसमयवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते । कस्मात् ? १. 'मथ मिथ्या प्र० ॥ २. स्यात्पदसत्यलांछिता रसोप' जेमूर वामू०॥ ३. विवा... स्त' जे१, २ विवादस्त वासं० ॥ Page #293 -------------------------------------------------------------------------- ________________ 10 ५८३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् इत्याह- यस्मात् परसमयोऽनर्थः इत्यादि, इत्थं चेह योजना कार्या-नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादहेतुत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवाऽऽत्मेत्यनर्थप्रतिपादकत्वात्, आत्मनास्तित्वस्य चानर्थत्वमात्माऽभावे तत्प्रतिषेधानुपपत्ते: । उक्तं च5 जो चिंतई सरीरे नत्थि अहं स इव(इध) होइ जीवो त्ति । न हु जीवम्मि असंते संसयउप्पायओ अण्णो ॥१॥ [ ] इत्याद्यन्यदप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवाऽऽत्मा अत्यन्तानुपलब्धेः, हेत्वाभासश्चायम्, ज्ञानादेस्तद्गुणस्योपलब्धेः । उक्तं च नाणाईण गुणाणं अणुभवओ होइ जंतुणो सत्ता । जह रूवाइगुणाणं उवलंभाओ घडाईणं ॥१॥ [ इत्यादि प्रागेवोक्तमिति । असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वात्, एकान्तक्षणभङ्गादेश्चासद्भूतत्वं युक्तिविरोधात्, तथाहि__धम्मा-ऽधम्मुवएसो कया-ऽकयं परभवाऽऽय-गमणं च । सव्वा वि हु लोयठिई न घडइ एगंतखणियम्मी ॥१॥ [ ] त्यादि । अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवात् । उक्तं च सव्वं सुन्नं ति जयं पडिवन्नं जेहि ते वि वत्तव्वा । सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई ॥१॥ [ ] त्यादि । उन्मार्गत्वं परस्परविरोध(धात्) स्थाण्वाद्याकुलत्वात् । तथाहिन हिंस्यात् सर्वभूतानि, सानि स्थावराणि च । आत्मवत् सर्वभूतानि, य: पश्यति स धार्मिकः ॥१॥ [ ] १. परभवाइग जे१ । परभवीइग पा२ ॥ २. विरोधो जेमू२ । विरोध जेमूर विना । 'परस्परविरोधात् खगाद्याकुलत्वात्' इति हारिभद्र्यां वृत्तौ पाठः ॥ 15 Page #294 -------------------------------------------------------------------------- ________________ इत्याद्यभिधाय पुनरपि षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः || १|| [ इत्यादि प्रतिपादयन्तीति । अनुयोगद्वारसूत्रम् [ सू० ५२६ - ५३३] - ] तदुक्तम् अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, सर्वं क्षणिकमित्येतद् ज्ञात्वा को न प्रवर्तते ? | विषयादौ विपाको मे न भावीति विनिश्चयात् ॥ १॥ [ ] इत्यादि । यतश्चैवं ततो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमिति कृत्वा नास्ति परसमयवक्तव्यतेति वर्तते । एवं साङ्ख्यादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति। तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् 10 स्यात्पदलाञ्छननिरपेक्षतया दुर्णयत्वादसत्त्वेनैते नया: प्रतिपद्यन्त इति भावः । स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यतान्तर्भाव एव । प्रोक्तं च महामतिनानयास्तव स्यात्पदलाञ्छना इमे रसोपदिग्धा इव लोहधातव: । ५८४ भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ||१|| [बृहत्स्वयम्भू०] इत्यादि, सेयं वक्तव्यतेति निगमनम् । वक्तव्यता समाप्ता ॥ I [सू० ५२६] से किं तं अत्थाहिगारे ? अत्थाहिगारे- जो जस्स अज्झयणस्स अत्थाहिगारो । जहासावज्जजोगविरंती १ उक्तित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥ १२३॥ तं अथाहिगारे | [सू० ५२७] से किं तं समोयारे ? समोयारे छव्विहे पण्णत्ते । तं०णामसमोयारे ठवणसमोयारे दव्वसमोयारे खेत्तसमोयारे कालसमोयारे भावसमोयारे । ९. 'देशित्वं खंमू० विना ॥ 5 15 20 Page #295 -------------------------------------------------------------------------- ________________ ५८५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् 10 [सू० ५२८] से किं तं णामसमोयारे ? नाम-ठवणाओ पुव्ववण्णियाओ। [सू० ५२९] से किं तं दव्वसमोयारे ? दव्वसमोयारे दुविहे पण्णत्ते। तं०-आगमतो य णोआगमतो य । जाव सेत्तं भवियसरीरदव्वसमोयारे। 5 [सू० ५३०] [१] से किं तं जाणयसरीर-भवियसरीरवइरित्ते 5 दव्वसमोयारे ? जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे तिविहे पण्णत्ते । तंजहा-आयसमोयारे परसमोयारे तदुभयसमोयारे । सव्वदव्वा वि य णं आयसमोयारेणं आयभावे समोयरंति, परसमोयारेणं जहा कुंडे बदराणि, तदुभयसमोयारेणं जहा घरे थंभो आयभावे य, जहा घडे गीवा 10 आयभावे य। [२] अहवा जाणयसरीर-भवियसरीरवइरित्ते दव्वसमोयारे दुविहे पण्णत्ते । तंजहा-आयसमोयारे य तदुभयसमोयारे य । चउसट्ठिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं बत्तीसियाए समोयरति आयभावे य। बत्तीसिया आयसमोयारेणं आयभावे समोयरति, 15 तदुभयसमोयारेणं सोलसियाए समोयरति → आयभावे य । सोलसिया 15 आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अट्ठभाइयाए समोयरति आयभावे य । अट्ठभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं चउभाइयाए समोयरति आयभावे य । चउभाइया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं 20 अद्धमाणीए समोयरइ आयभावे य। अद्धमाणी आयसमोयारेणं आयभावे 20 समोयरइ, तदुभयसमोयारेणं माणीए समोयरति आयभावे य । सेतं जाणयसरीर-भवियसरीरवतिरित्ते दव्वसमोयारे । सेतं नोआगमओ Page #296 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५२६-५३३] ५८६ दव्वसमोयारे । सेतं दव्वसमोयारे । “ [सू० ५३१] से किं तं खेत्तसमोयारे ? खेत्तसमोयारे दुविहे पण्णत्ते। तंजहा-आयसमोयारे य तदुभयसमोयारे य । भरहे वासे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं जंबुद्दीवे समोयरति आयभावे य। जंबुद्दीवे दीवे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं 5 तिरियलोए समोयरति आयभावे य । तिरियलोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं लोए समोयरति आयभावे य; लोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अलोए समोयरति आयभावे य । सेत्तं खेत्तसमोयारे । [सू० ५३२] से किं तं कालसमोयारे ? कालसमोयारे दुविहे पण्णत्ते। 10 तं०-आयसमोयारे य तदुभयसमोयारे य। समए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं आवलियाए समोयरति आयभावे य। एवं आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससते वाससहस्से वाससतसहस्से पुव्वंगे पुव्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे 15 णलिणंगे णलिणे अत्थिनिउरंगे अथिनिउरे अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया सीसपहेलियंगे सीसपहेलिया पलिओवमे। सागरोवमे आयसमोयारेणं आयभावे समोतरति, तदुभयसमोयारेणं ओसप्पिणि-उस्सप्पिणीसु समोयरति आयभावे य, ओसप्पिणि. उस्सप्पिणीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं 20 पोग्गलपरियट्टे समोयरंति आयभावे य । पोग्गलपरियट्टे आयसमोयारेणं Page #297 -------------------------------------------------------------------------- ________________ ५८७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् आयभावे समोयरति, तदुभयसमोयारेणं तीतद्धा-अणागतद्धासु समोयरति आयभावे य; तीतद्धा-अणागतद्धाओ आयसमोयारेणं आयभावे समोतरंति, तदुभयसमोयारेणं सव्वद्धाए समोयरंति आयभावे य । सेतं कालसमोयारे । 5 [सू० ५३३] से किं तं भावसमोयारे ? भावसमोयारे दुविहे पण्णत्ते। तंजहा-आयसमोयारे य तदुभयसमोयारे य । कोहे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं माणे समोयरति आयभावे य। एवं माणे माया लोभे रागे मोहणिजे । अट्ठ कम्मपगडीओ आयसमोयारेण आयभावे समोयरंति, तदुभयसमोयारेणं छव्विहे भावे समोयरंति 10 आयभावे य । एवं जीवे जीवत्थिकाए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सव्वदव्वेसु समोयरति आयभावे य। एत्थं संगहणिगाहा कोहे माणे माया लोभे रागे य मोहणिजे य। पगडी भावे जीवे जीवत्थिय सव्वदव्वा य ॥१२४॥ सेतं भावसमोयारे । सेतं समोयारे । सेतं उवक्कमे । →॥ उपक्रम इति प्रथमं द्वारमतिक्रान्तम् ॥ + [चू० ५२६-५३३] से किं तं अत्थाहिकारे ? इत्यादि सुत्तं कंठं । चोदक आह- अत्थाधिकार-वत्तव्वयाणं विसेसं ण बुज्झामो । आचार्याऽऽह-अज्झयणे अत्थाधिकारो आदिपदारद्धो सव्वपदेसु ता अणुवट्टति जाव समत्ति, 20 परमाण्वादिसर्वपुद्गलद्रव्येषु मूर्त्तत्ववत्, वत्तव्वता पुण पद-पाद-सिलोग-अद्धसिलोगादिसु अज्झयणस्स देसं सव्वं वा अणुवट्टति, संखेयादिप्रदेशस्कंधे कृष्णत्वादिवर्णपरिणामवत्। उक्तोऽर्थाधिकारः । से किं तं समोतारे ? इत्यादि । समित्ययमुपसर्गः, अवतारयति अवतरणं 15 १४ : Page #298 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ५२६ - ५३३] 1 वा से, सम्मं समं समस्तं वा ओतारयति त्ति समोतारे भणिते । सो य णामादि छव्विधो । से किं तं णामेत्यादि सुत्तं कंठं जाव आय-पर- तदुभयसमोतारे त्ति, जधा, जीवदव्वं जीवभावाणं अणण्णत्तणतो जीवभावेसु चेव समोतरति । एवं धम्माऽधम्मा-ऽऽगास-परमाणुमादिपुग्गलदव्वा य आयभावे समोतरंति । बदरादिद्रव्यस्य भावस्य वा कुण्डावतारचिंताए बदरकुंडाण परोप्परभिण्णत्तणतो वि आतभावसमोतिण्णं 5 दव्वं जम्हा परे समोतारिज्जति तम्हा संववहारतो परसमोतारो भण्णति । उभयावतारे गृहे स्तम्भ इति, स्तम्भवर्जा अन्ये ये गृहावयवास्ते स्तम्भस्य परभूताः, स्तम्भस्य तेषु अवतारो परावतारो, आतभावेसु य स्तम्भस्य तत्र अवतारो विद्यत एव, एस तदुभयावतारो। घटे ग्रीवाऽप्येवम् । अहवा दव्वसमोतारो दुविध एव - आतसमोतारो उभयसमोतारो य । चोदगो भणति - कथं परसमोदारो नत्थि ?, उच्यते - जति 10 आतसमोतारवज्जितं दव्वं परे समोतारेति तो सुद्धो परो समोतारो लब्भति, अन्यथा नास्त्येवेत्यर्थः । चतुसट्ठि इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, तस्स चतुसट्टिभागो चतुसट्ठिता चतुरो पला भवंति, एवं बत्तीसियाए अट्ठ पला, सोलसियाए सोलस, अट्ठभाइयाए बत्तीसं, चतुभाइयाए चतुसडिं, अद्धमाणीए अट्ठावीसुत्तरं पलसतं । सेसं कंठं । ५८८ खेत्त - कालसमोतारा उवयुज्ज कंठा वत्तव्वा । से किं तं भावसमोतारे इत्यादि सुत्तं कंठं जाव उदइए भावे छव्विधे भावे ति । एत्थ चोदक आह- क्रोधाद्यौदयिकभावानां एकभावत्वात् समानलक्षणत्वाद् अन्योन्यानुवर्त्तित्वाच्च उभयावतारकरणं युज्जते, जं पुण भणह उदइओ भावो छव्विधे भावे समोर ति तं ण युज्जति, विलक्खणत्तणतो अणणुवातित्तणतो य । 20 आचार्याऽऽह- भावसामण्णत्तणतो समोतारो, अधवा ओरालसरीरादिउदयभावट्ठिय १. प्रतिषु पाठाः वा से सम्मं समं समस्तं वा ओत्तारति त्ति जेर । वा ससम्मं समं समस्तं वा ओत्तारयति ति खं । वा असम्मं समं समस्तं वा ओतारयति त्ति खंर । वा ससम्मं समं समस्तं वा ओतारयति त्ति सं१ । वा असम्मं सम्मं समस्तं वा ओतारयति त्ति जे१ सं२ । वा असम्म.... ओतारति त्ति सं३ ॥ 15 Page #299 -------------------------------------------------------------------------- ________________ ५८९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् णियमा उवसमिय-खइयादयो भावा भवंतीति ण दोसो । उक्त उपक्रम: । [हा० ५२६-५३३] साम्प्रतमर्थाधिकारावसर:- स च सामायिकादीनां प्राक् प्रदर्शित एवेति न प्रतन्यते । वक्तव्यता-ऽर्थाधिकारयोश्चायं भेद:-अर्थाधिकारो ह्यध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये मूर्त्तत्ववद्, . देशादिनियता तु 5 वक्तव्यतेति। से किं तं समोतारे? इत्यादि। समवतरणं समवतारः, अध्ययनासन्नताकरणमिति भावः । अयं च षड्विधः प्रज्ञप्त इत्यादि निगदसिद्धमेव यावद् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्तः । तद्यथा- आत्मसमवतार इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमवतारेणाऽऽत्मभावे समवतरन्ति वर्त्तन्ते, 10 तदव्यतिरिक्तत्वाद्, यथा जीवद्रव्याणि जीवभावे इति, भावान्तरसमवतारे तु स्वभावत्यागादवस्तुत्वप्रसङ्ग: । व्यवहारतस्तु परसमवतारेण परभावे, यथा कुण्डे बदराणि, स्वभावव्यवस्थितानामेवान्यत्र भावात् । तदुभयसमवतारेण तदुभये, यथा गृहे स्तम्भः आत्मभावे चेत्यादि, मूल-पाद-देहली-कुड्य-स्तम्भ तु(त?)लादिसमुदायत्वाद् गृहस्य, तत्र च स्तम्भस्य मूल-पादादयः परे, आत्मा 15 पुनरात्मैव, तदुभये चास्य समवतारस्तथावृत्तेरिति । एवं घटे ग्रीवा आत्मभावे च, सामान्य-विशेषात्मकत्वात् तस्य । अथवा ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविध: प्रज्ञप्त:, तद्यथाआत्मसमवतारस्तदुभयसमवतारश्च । शुद्धः परसमवतारो नास्त्येव, आत्मसमवताररहितस्य परसमवताराभावात्, न ह्यात्मन्यवर्तमानो गर्भो जनन्युदरादौ वर्तत इति । चउसट्ठिया 20 इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, तस्स चउसट्ठिभागो चउसट्ठिया चउरो पला भवंति । एवं बत्तीसियाए अट्ठ पला। सोलसियाए सोलस । अट्ठभाइयाए बत्तीसं। चउभाइयाए चउसटिं। [दोभाइयाए] अट्ठावीसुत्तरं पलसतं । सेसं कंठं । द्रव्यता त्वमीषां प्रतीतैव। क्षेत्र-कालसमवतारस्तु सूत्रसिद्ध एव । एवं सर्वत्र । उभयसमवतारे तु क्रोध आत्मसमवतारेण आत्मभावे समवतरति, १. प्रतिषु पाठाः - मानो वा...। - यो जनन्यु जे१ वा० । 'मानो वा प्रयोजनन्यु जे२ ॥ Page #300 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५२६-५३३] ५९० तदुभयसमवतारेण माने समवतरति आत्मभावे च, यतो मानेन क्रुध्यतीति, एवं सर्वत्रोभयसमवतारे कारणत्वसामान्यधर्मत्वाऽन्योन्यव्याप्त्यादिकं कारणं स्वबुद्ध्या वक्तव्यमिति । उक्तो भावसमवतार:, तदभिधानाच्चोपक्रम इति । समाप्त उपक्रमः । [हे० ५२६-५३३] साम्प्रतमर्थाधिकारावसर:- तत्र यो यस्य सामायिकाद्यध्ययनस्याऽऽत्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः, तच्च 5 सावज्जजोगविरतीत्यादिगाथावसरे प्रागेव कृतमिति न पुन: प्रतन्यत इति । वक्तव्यताऽर्थाधिकारयोस्त्वयं भेद:- अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति। अथ समवतारं निरूपयितुमाह- से किं तं समोयारे इत्यादि। समवतरणंवस्तूनां स्व-परोभयेष्वन्तर्भावचिन्तनं समवतार: । स च नामादिभेदात् षोढा । तत्र 10 नाम-स्थापने सुचर्चिते । एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्य:, यावद् ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्तः, तद्यथा आत्मसमवतार इत्यादि । तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे स्वकीयस्वरूपे समवतरन्ति वर्तन्ते, तदव्यतिरिक्तत्वात्तेषाम्, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे बदराणीति, निश्चयत: सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या 15 स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मनि आधारे च कुण्डादिके वर्तन्त इति भाव:, तदुभयसमवतारेण तदुभये वस्तूनि वर्तन्ते, यथा कट-कुड्य-देहली-पट्टादिसमुदायात्मके गृहे स्तम्भो वर्तते आत्मभावे च, तथैव दर्शनादिति, एवं बुध्नोदर-कपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति ।। आह-यद्येवं शुद्ध: परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां 20 स्वात्मनि वृत्तेर्विद्यमानत्वात्, सत्यम्, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतः, वस्तुवृत्त्या तु द्विविध एव समवतारः । अत एवाह- अथवा ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविध: प्रज्ञप्तः, तद्यथाआत्मसमवतारस्तदुभयसमवतारश्च, शुद्धस्य परसमवतारस्य क्वाप्यसम्भवात्, न हि स्वात्मन्यवर्तमानस्य वान्ध्येयस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्वं 25 Page #301 -------------------------------------------------------------------------- ________________ ५९१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् चात्मवृत्त्यविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितम् । चउसट्ठिया आयसमोयारेणमित्यादि सुबोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्वं निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायां द्वात्रिंशतिकायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां 5 षोडशिकायाम्, षोडशिकाऽपि द्वात्रिंशत्पलमानायामष्टभागिकायाम्, अष्टभागिकाऽपि चतुःषष्टिपलमानायां चतुर्भागिकायाम्, चतुर्भागिकाऽप्यष्टाविंशत्यधिकशतपलमानायामर्द्धमाणिकायाम्, एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति, आत्मसमवतारस्तु सर्वत्र प्रतीत एव । समाप्तो द्रव्यसमवतारः । अथ क्षेत्रसमवतारं बिभणिपुराह- से किं तं खेत्तसमोयारे इत्यादि, इह 10 भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरं वृद्धक्षेत्रे समवतारो भावनीयः । एवं कालसमवतारेऽपि समयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतार: सुबोध एव, आत्मसमवतारस्तु सर्वत्र स्पष्ट एव । अथ भावसमवतारं विवक्षुराह- से किं तं भावसमोयारेत्यादि, 15 इहौदयिकभावरूपत्वात् क्रोधादयो भावसमवतारेऽधिकृता:, तत्राहङ्कारमन्तरेण कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः, क्षपणकाले च मानदलिकं मायायां प्रक्षिप्य क्षपयतीति मानस्य मायायां समवतारः, मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतार:, एवमन्यदपि कारणं परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यम्, लोभात्मकत्वाच्च रागस्य लोभो रागे समवतरति, 20 रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपि कर्मप्रकारत्वादष्टसु कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदयिकौपशमिकादिभाववृत्तित्वात् षट्सु भावेषु, भावा अपि जीवाश्रितत्वाज्जीवे, जीवोऽपि जीवास्तिकायभेदत्वात् जीवास्तिकाये, जीवास्तिकायोऽपि द्रव्यभेदत्वात् समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवतारो निरूपितः । अत्र च प्रस्तुते आवश्यके विचार्यमाणे सामायिकाद्यध्ययनमपि 25 व्याख्येयत्वेन प्रस्तुतत्वात् पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु व समवतरतीति निरूपणीयमेव, Page #302 -------------------------------------------------------------------------- ________________ ५९२ अनुयोगद्वारसूत्रम् [ सू० ५२६-५३३] शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात् सूत्रे न निरूपितम्, सोपयोगत्वात् स्थानाशून्यार्थं किञ्चिद् वयमेव निरूपयाम:- तत्र सामायिकं चतुर्विंशतिस्तव इत्याद्युत्कीर्तनविषयत्वात् सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां समवतरति। तथा गणनानुपूर्त्यां च, तथाहि- पूर्वानुपूर्व्या गण्यमानमिदं प्रथमम्, पश्चानुपूर्व्या तु षष्ठम्, अनानुपूर्व्या तु व्यादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तम् । नाम्नि च 5 औदयिकादिभावभेदात् षण्णाम प्रागुक्तम्, तत्र सामायिकाध्ययनं श्रुतज्ञानरूपत्वेन . क्षायोपशमिकभाववृत्तित्वात् क्षायोपशमिकभावनाम्नि समवतरतीति । आह च भाष्यकार: छव्विहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणक्खओवसमजं तयं सव्वं ॥१॥ [विशेषावश्यकभा० ९४५] 10 प्रमाणे च द्रव्यादिभेदैः प्राग्निीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति। उक्तं च दव्वाइ चउब्भेयं पमीयए जेण तं पमाणं ति । इणमज्झयणं भावो त्ति भावमाणे समोयरइ ॥१॥ [विशेषावश्यकभा० ९४६] भावप्रमाणं च गुण-नय-सङ्ख्याभेदतस्त्रिधा प्रोक्तम्, तत्रास्य गुण- 15 सङ्ख्याप्रमाणयोरेवावतारः । नयप्रमाणं तु यद्यपि- आसज्ज उ सोयारं नए नयविसारओ बूया [आवश्यकनि० ७६१] इत्यादिवचनात् कश्चिन्नयसमवतार उक्तः तथापि साम्प्रतं तथाविधनयविचाराभावाद् वस्तुवृत्त्याऽनवतार एव । यत इदमप्युक्तम्- मूढनइयं सुयं कालियं तु न नया समोयरंति इह [आवश्यकनि० ७६२] मित्यादि । महामतिनाऽप्युक्तम्- मूढनयं तु न संपइ नयप्पमाणेऽवयारो से [विशेषावश्यकभा० 20 ९४९] त्ति । गुणप्रमाणमपि जीवाऽजीवगुणभेदतो द्विधा प्रोक्तम्, तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञान-दर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षाऽनुमानोपमाना-ऽऽगमभेदाच्चतुर्विधे प्रकृताध्ययनस्याऽऽप्तोपदेशरूपतया आगमेऽन्तर्भाव:, तस्मिन्नपि लौकिक-लोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके आत्मागमा- 25 Page #303 -------------------------------------------------------------------------- ________________ ५९३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ऽनन्तरागम-परम्परागमभेदतस्त्रिविधेऽप्यस्य समवतारः । सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्तपरिमाणसङ्ख्यायामस्यावतारः । वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमवतरति, यत्रापि परोभयसमयवर्णनं क्रियते तत्रापि निश्चयत: स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वे स्वसमयत्वात्, सम्यग्दृष्टिर्हि परसमयमपि विषयविभागेन योजयति 5 न त्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपि तत्परिगृहीत: स्वसमय एव, अत एव परमार्थतः सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतार:। तदुक्तम् परसमओ उभयं वा सम्मद्दिहिस्स ससमओ जेणं । तो सव्वऽज्झयणाई ससमयवत्तव्वनिययाइं ॥१॥ [विशेषावश्यकभा० ९५३ एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्त: समवतार:, 10 तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् ।। [सू० ५३४] से किं तं निक्खेवे ? निक्खेवे तिविहे पण्णत्ते । तंजहा-ओहनिप्फण्णे य नामनिप्फण्णे य सुत्तालावगनिप्फण्णे य । [सू० ५३५] से किं तं ओहनिप्फण्णे ? ओहनिप्फण्णे चउव्विहे पण्णत्ते । तंजहा-अज्झयणे अज्झीणे आए झवणा । 15 [सू० ५३६] से किं तं अज्झयणे ? अज्झयणे चउविहे पण्णत्ते । तं०-णामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे । [सू० ५३७] णाम-ट्ठवणाओ पुव्ववण्णियाओ। [सू० ५३८] से किं तं दव्वज्झयणे ? दव्वज्झयणे दुविहे पण्णत्ते। तंजहा-आगमओ य णोआगमओ य।। 20 [सू० ५३९] से किं तं आगमतो दव्वज्झयणे ? आगमतो दव्वज्झयणे- जस्स णं अज्झयणे त्ति पदं सिक्खितं ठितं जितं मितं परिजितं जाव जावइया अणुवउत्ता आगमओ तावइयाइं दव्वज्झयणाई। एवमेव ववहारस्स वि। संगहस्स णं एगो वा अणेगो वा तं चेव भाणियव्वं Page #304 -------------------------------------------------------------------------- ________________ ५९४ अनुयोगद्वारसूत्रम् [ सू० ५३४-५९२] ५९४ जाव से तं आगमतो दव्वज्झयणे।। [सू० ५४०] से किं तं णोआगमतो दव्वज्झयणे ? णोआगमतो दव्वज्झयणे तिविहे पण्णत्ते । तंजहा-जाणयसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणयसरीर-भवियसरीरवतिरित्ते दव्वज्झयणे। [सू० ५४१] से किं तं जाणगसरीरदव्वज्झयणे ? 5 जाणगसरीरदव्वज्झयणे- अज्झयणपयत्थाहिगारजाणयस्सनं सरीरयं ववगत-चुत-चइय-चत्तदेहं जाव अहो ! णं इमेणं सरीरसमुस्सएणं अज्झयणे त्ति पदं आघवियं जाव उवदंसियं ति, जहा को दिटुंतो ? अयं घयकुंभे आसी, अयं महुकुंभे आसी। सेतं जाणयसरीरदव्वज्झयणे। [सू० ५४२] से किं तं भवियसरीरदव्वज्झयणे ? 10 भवियसरीरदव्वज्झयणे- जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव । आदत्तएणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं अज्झयणे त्ति पयं । सेयकाले सिक्खिस्सति ण ताव सिक्खति, जहा को दिटुंतो ? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेतं भवियसरीरदव्वज्झयणे। [सू० ५४३] से किं तं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झयणे? जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झयणे-पत्तयपोत्थयलिहियं । सेतं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे । सेतं णोआगमओ दव्वज्झयणे । से तं दव्वज्झयणे।। [सू० ५४४] से किं तं भावज्झयणे ? भावज्झयणे दुविहे 20 पण्णत्ते । तंजहा-आगमतो य णोआगमतो य ।। सू० ५४५] से किं तं आगमतो भावज्झयणे ? आगमतो 15 Page #305 -------------------------------------------------------------------------- ________________ ५९५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् भावज्झयणे जाणए उवउत्ते । सेतं आगमतो भावज्झयणे । [सू० ५४६] से किं तं नोआगमतो भावज्झयणे ? नोआगमतो भावज्झयणे - अज्झप्पस्साऽऽणयणं, कम्माणं अवचओ उवचियाणं । 5 अणुवचओ य नवाणं, तम्हा अज्झयणमिच्छति ॥१२५॥ सेतं णोआगमतो भावज्झयणे । सेतं भावज्झयणे । सेतं अज्झयणे । सू० ५४७] से किं तं अज्झीणे ? अज्झीणे चउब्विहे पण्णत्ते । तंजहा-णामज्झीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे । [सू० ५४८] नाम-ठवणाओ पुव्ववण्णियाओ। 10 [सू० ५४९] से किं तं दव्वज्झीणे ? दव्वज्झीणे दुविहे पण्णत्ते। तं०-आगमतो य नोआगमतो य । [सू०५५०] से किं तं आगमतो दव्वज्झीणे ? आगमतो दव्वज्झीणेजस्स णं अज्झीणे त्ति पदं सिक्खितं ठितं जितं मितं परिजितं तं चेव जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं आगमतो दव्वज्झीणे। 15 [सू० ५५१] से किं तं नोआगमतो दव्वज्झीणे ? नोआगमतो दव्वज्झीणे तिविहे पण्णत्ते । तंजहा-जाणयसरीरदव्वज्झीणे भवियसरीरदव्वज्झीणे जाणयसरीर-भवियसरीरवतिरित्ते दव्वज्झीणे । [सू० ५५२] से किं तं जाणयसरीरदव्वज्झीणे ? जाणयसरीरदव्वज्झीणे- अज्झीणपयत्थाहिकारजाणयस्स जं सरीरयं 20 ववगय-चुत-चइत-चत्तदेहं जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं जाणयसरीरदव्वज्झीणे। [सू० ५५३] से किं तं भवियसरीरदव्वज्झीणे ? Page #306 -------------------------------------------------------------------------- ________________ ५९६ अनुयोगद्वारसूत्रम् [ सू० ५३४-५९२] भवियसरीरदव्वज्झीणे- जे जीवे जोणीजम्मणनिक्खंते जहा दव्वज्झयणे, जाव सेतं भवियसरीरदव्वज्झीणे । [सू० ५५४] से किंतं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झीणे? जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झीणे सव्वागाससेढी। सेतं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झीणे । सेतं नोआगमओ 5 दव्वज्झीणे। सेतं दव्वज्झीणे। सू० ५५५] से किं तं भावज्झीणे ? भावज्झीणे दुविहे पण्णत्ते। तंजहा-आगमतो य नोआगमतो य।। [सू० ५५६] से किं तं आगमतो भावज्झीणे? आगमतो भावज्झीणे जाणए उवउत्ते । सेतं आगमतो भावज्झीणे । 10 [सू० ५५७] से किं तं नोआगमतो भावज्झीणे ? नोआगमतो भावज्झीणे जह दीवा दीवसतं पइप्पए, दिप्पए य सो दीवो । दीवसमा आयरिया दिप्पंति, परं च दीवेंति ॥१२६॥ सेतं नोआगमतो भावज्झीणे । सेतं भावज्झीणे । सेतं अज्झीणे। 15 [सू० ५५८] से किं तं आए ? आए चउव्विहे पण्णत्ते । तंजहानामाए ठवणाए दव्वाए भावाए। [सू० ५५९] नाम-ठवणाओ पुव्वभणियाओ। [सू० ५६०] से किं तं दव्वाए ? दव्वाए दुविहे पण्णत्ते । तंजहाआगमतो य नोआगमतो य । [सू० ५६१] से किं तं आगमतो दव्वाए ? [आगमतो दव्वाए| जस्स णं आए त्ति पयं सिक्खितं ठितं जाव अणुवओगो दव्वमिति कट्ट, जाव जावइया अणुवउत्ता आगमओ तावइया ते दव्वाया, जाव सेतं 20 Page #307 -------------------------------------------------------------------------- ________________ ५९७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् आगमओ दव्वाए। [सू० ५६२] से किं तं नोआगमओ दव्वाए ? नोआगमओ दव्वाए तिविहे पण्णत्ते। तंजहा-जाणयसरीरदव्वाए भवियसरीरदव्वाए जाणयसरीर-भवियसरीरवइरित्ते दव्वाए । 5 [सू० ५६३] से किं तं जाणयसरीरदव्वाए ? जाणयसरीरदव्वाए आयपयत्थाहिकारजाणगस्स जं सरीरगं ववगय-चुत-चतिय-चत्तदेहं सेसं जहा दव्वज्झयणे, जाव से तं जाणयसरीरदव्वाए।। [सू० ५६४] से किं तं भवियसरीरदव्वाये ? भवियसरीरदव्वायेजे जीवे जोणीजम्मणणिक्खंते सेसं जहा दव्वज्झयणे, जाव सेतं 10 भवियसरीरदव्वाये। [सू० ५६५] से किं तं जाणयसरीर-भवियसरीरवइरित्ते दव्वाये ? जाणयसरीर-भवियसरीरवइरित्ते दव्वाये तिविहे पण्णत्ते । तंजहालोइए कुप्पावयणिए लोगुत्तरिए। [सू० ५६६] से किं तं लोइए ? लोइए तिविहे पण्णत्ते । तंजहा15 सचित्ते अचित्ते मीसए य । सू० ५६७] से किं तं सचित्ते ? सचित्ते तिविहे पण्णत्ते । तंजहादुपयाणं चउप्पयाणं अपयाणं । दुपयाणं दासाणं दासीणं, चउप्पयाणं आसाणं हत्थीणं, अपयाणं अंबाणं अंबाडगाणं आए । सेतं सचित्ते। [सू० ५६८] से किं तं अचित्ते ? अचित्ते सुवण्ण-रयत-मणि20 मोत्तिय-संख-सिलप्पवाल-रत्तरयणाणं [संतसावएजस्स] आये । सेतं अचित्ते । [सू० ५६९] से किं तं मीसए ? मीसए दासाणं दासीणं आसाणं Page #308 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५३४ - ५९२] ५९८ हत्थीणं समाभरियाउज्जालंकियाणं आये । सेतं मीसए । सेतं लोइए । [सू० ५७०] से किं तं कुप्पावयणिये ? कुप्पावयणिये तिविहे पण्णत्ते | तंजहा- सचित्ते अचित्ते मीसए य । तिण्णि वि जहा लोइए, जाव सेतं कुप्पावयणिए । [सू० ५७१] से किं तं लोगुत्तरिए ? [ लोगुत्तरिए] तिविहे पण्णत्ते | 5 तंजहा - सचित्ते अचित्ते मीसए य । [सू० ५७२ ] से किं तं सचित्ते ? सचित्ते सीसाणं सिस्सिणियाणं आये । सेतं सचित्ते । १६ [सू० ५७३] से किं तं अचित्ते ? अचित्ते पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणाणं आए । सेतं अचित्ते । १७ १९ [सू० ५७४ ] से किं तं मीसए ? मीसए सीसाणं सिस्सिणियाणं सभंडोवकरणाणं आये । सेतं मीसए । सेतं लोगुत्तरिए । सेतं जाणयसरीर - भवियसरीरवइरित्ते दव्वाए । सेतं नोआगमओ दव्वाए । सेतं दव्वाए । १८ [सू० ५७५] से किं तं भावाए ? भावाए दुविहे पण्णत्ते । तंजहा - 15 आगमतो य नोआगमतो य । [सू० ५७६ ] से किं तं आगमतो भावाए ? आगमतो भावाए जाए उवउत्ते । सेतं आगमतो भावाए । [सू० ५७७] से किं तं नोआगमतो भावाए ? नोआगमतो भावाए दुविहे पण्णत्ते । तंजहा - पसत्थे य अप्पसत्थे य । [सू० ५७८ ] से किं तं पसत्थे ? पसत्थे तिविहे पण्णत्ते । तंजहाणाणाए दंसणाए चरित्ताए । सेतं पसत्थे । 10 20 Page #309 -------------------------------------------------------------------------- ________________ २० ५९९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ___ [सू० ५७९] से किं तं अपसत्थे ? अपसत्थे चउब्विहे पण्णत्ते । तंजहा-कोहाए माणाए मायाए लोभाए। सेतं अपसत्थे। सेतं णोआगमतो भावाए । सेतं भावाए । सेतं आये । [सू० ५८०] से किं तं झवणा ? झवणा चउव्विहा पण्णत्ता । 5 तंजहा-नामज्झवणा ठवणज्झवणा दव्वज्झवणा भावज्झवणा । [सू० ५८१] नाम-ठवणाओ पुव्वभणियाओ। [सू० ५८२] से किं तं दव्वज्झवणा ? दव्वज्झवणा दुविहा पण्णत्ता। तंजहा-आगमतो य नोआगमतो य। [सू० ५८३] से किं तं आगमतो दव्वज्झवणा ? आगमतो 10 दव्वज्झवणा- जस्स णं झवणेति पदं सिक्खियं ठितं जितं मितं परिजियं, सेसं जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं आगमतो दव्वज्झवणा। [सू० ५८४] से किं तं नोआगमओ दव्वज्झवणा ? नोआगमओ दव्वज्झवणा तिविहा पण्णत्ता । तंजहा-जाणयसरीरदव्वज्झवणा 15 भवियसरीरदव्वज्झवणा जाणयसरीर-भवियसरीरवइरित्ता दव्वज्झवणा। [सू० ५८५] से किं तं जाणयसरीरदव्वज्झवणा ? जाणयसरीरदव्वज्झवणा- झवणापयत्थाहिकारजाणयस्स जं सरीरयं ववगय-चुय-चइय-चत्तदेहं, सेसं जहा दव्वज्झयणे, जाव य सेतं जाणयसरीरदव्वज्झवणा । 20 [सू० ५८६] से किं तं भवियसरीरदव्वज्झवणा ? भवियसरीरदव्वज्झवणा- जे जीवे जोणीजम्मणणिक्खंते आयत्तएणं० जिणदिटेणं भावेणं ज्झवण त्ति पयं सेयकाले सिक्खिस्सति, ण ताव Page #310 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५३४-५९२] ६०० सिक्खड़, को दिट्ठतो ? जहा अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेतं भवियसरीरदव्वज्झवणा । [सू० ५८७] से किं तं जाणयसरीर-भवियसरीरवइरित्ता दव्वज्झवणा? जाणयसरीर-भवियसरीरवइरित्ता दव्वज्झवणा- जहा जाणयसरीर-भवियसरीरवइरित्ते दव्वाए तहा भाणियव्वा, जाव सेतं 5 जाणयसरीर-भवियसरीरवइरित्ता दव्वज्झवणा। सेतं नोआगमओ दव्वज्झवणा । सेतं दव्वज्झवणा। [सू० ५८८] से किं तं भावज्झवणा ? भावज्झवणा दुविहा पण्णत्ता। तंजहा- आगमतो य णोआगमतो य । [सू० ५८९] से किं तं आगमओ भावज्झवणा ? आगमओ 10 भावज्झवणा- झवणापयत्थाहिकारजाणए उवउत्ते । सेतं आगमतो भावज्झवणा। [सू० ५९०] से किं तं णोआगमतो भावज्झवणा ? णोआगमतो भावज्झवणा दुविहा पण्णत्ता । तंजहा-पसत्था य अप्पसत्था य । [सू० ५९१] से किं तं पसत्था ? पसत्था चउन्विहा पण्णत्ता । 15 तंजहा-कोहज्झवणा माणज्झवणा मायज्झवणा लोभज्झवणा । सेतं पसत्था । [सू० ५९२] से किं तं अप्पसत्था ? अप्पसत्था तिविहा पण्णत्ता। तंजहा-नाणज्झवणा सणज्झवणा चरित्तज्झवणा । सेतं अप्पसत्था। सेतं नोआगमतो भावज्झवणा । सेतं भावज्झवणा । सेतं झवणा। सेतं 20 ओहनिप्फण्णे। २३ Page #311 -------------------------------------------------------------------------- ________________ १ ६०१ आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् [चू० ५३४-५९२] से किं तं णिक्खेवे ? इत्यादि । जो सामन्नत्थो सव्वज्झयणेसु स ओहो, तस्स णिक्खेवो ओघणिप्फण्णो भण्णति । अहिकतज्झयणस्स जणामं तस्स जो णिक्खेवो स णामणिप्फण्णो । सुत्ते उच्चारिते पदच्छेदे क जधासंभवं पदाणं जो णिक्खेवो सो सुत्तालावयणिप्फण्णो । से किं तं ओहणिप्फण्णे ? इत्यादि सुत्तं कंठं जाव से किं तं [आगमतो] भावअज्झीणे इत्यादि, चोद्दसपुव्वधरस्स आगमोवउत्तस्स अंतमुहुत्तमेत्तोवयोगकाले अत्थलंभोवयोगपज्जवा जे ते समयावहारेणं अणताहि वि ओसप्पिणि- उस्सप्पिणीहिं णो अवहिज्जंति त्ति अतो भणितं आगमतो भावअज्झीणं जाणए उवउत्तेत्यर्थः । णोआगमतो भावज्झीणं वायणायरियस्स उवयोगभावो आगमो, वइ - काययोगा 10 अणागमो, एवं णोआगमो भवति । सेसं कंठं । से किं तं आये ? इत्यादि सुत्तं कंठं जाव संतसारसावतेज्जस्साऽऽए त्ति संत श्रीरादिषु विद्यमानम्, सावतेज्जं स्वाधीनं दाना - ऽऽक्षेप - ग्रह - मोक्ष-भागेषु । से कंठं । 5 से किं तं झवणा ? इत्यादि । णाणादीणं वड्डी इच्छिज्जति, जा पुण सिं 15 खवणा सा अप्पसत्था भवति, सेसं कंठं । [हा० ५३४-५९२] से किं तं निक्खेवे इत्यादि । निक्षेप इति शब्दार्थ : पूर्ववत्, त्रिविधः प्रज्ञप्तः, तद्यथा- ओघनिप्पन्न इत्यादि, तत्र ओघो नाम सामान्यं श्रुताभिधानं तेन निष्पन्न ओघनिष्पन्न इति, एवं नाम - सूत्रालापकेष्वपि वेदितव्यम् । नवरं नाम वैशेषिकमध्ययनाभिधानम्, सूत्रालापका : पदविभागपूर्वका इति । सेकिं 20 तं ओहनिप्फन्ने इत्यादि, चतुर्विधः प्रज्ञप्तः, तद्यथा- अध्ययनम् अक्षीणम् आय: क्षपणा । से किं तं अज्झयणे इत्यादि सुगमं यावद् अज्झप्पस्साऽऽणयणमित्यादि, इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च अज्झप्पस्स चित्तस्स आणयणं पगारसगार-आगार-णगारलोवाओ अज्झयणं, इदमेव संस्कृतेऽध्ययनम्, आनीयते चानेन शोभनं चेतः, अस्मिन् सति वैराग्यभावात् । किमित्येतदेवम् ?, यतः अस्मिन् सति १. सामत्थो जे२ विना ॥ Page #312 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५३४-५९२] ६०२ कर्मणां ज्ञानावरणीयादीनाम् अपचय: ह्रास: उपचितानां प्रागुपनिबद्धानामिति । तथा अनुपचयश्च अवृद्धिश्च नवानां प्रत्यग्राणाम्, तस्मादुक्तशब्दार्थोपपत्तेरध्ययनमिच्छन्ति विपश्चित इति गाथार्थः । से किं तं अज्झीणे इत्यादि सूत्रसिद्धं यावत् से किं तं आगमतो भावज्झीणे? आगमतो भावज्झीणे जाणए उवउत्ते त्ति, अत्र वृद्धा व्याचक्षते-यस्माच्चतुर्दशपूर्वविद 5 आगमोपयुक्तस्यान्तर्मुहूर्त्तमात्रोपयोगकालेऽर्थोपलम्भोपयोगपर्याया ये ते समयापहारेणाऽनन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि पह्रियन्ते यतोऽतो भावाक्षीणमिति । नोआगमतस्तु भावाक्षीणं शिष्यप्रदानेऽपि स्वात्मन्यनाशादिति, तथा चाह- जह दीवा गाहा, यथा दीपादवधिभूताद् दीपशतं प्रदीप्यते, स च दीप्यते दीपः, न तु स्वत: क्षयमुपव्रजति। एवं दीपसमा आचार्या दीप्यन्ते स्क्तः परं च दीपयन्ति व्याख्यानविधिनेति 10 गाथार्थः । नोआगमत्वं चेहाचार्योपयोगस्य भावागमत्वाद् वाक्काययोगयोश्चानागमत्वात्, मिश्रवचनश्च नोशब्द इति वृद्धा व्याचक्षते । से किं तं आए इत्यादि । आयो लाभ: प्राप्तिरित्यनर्थान्तरम्, अयं सूत्रसिद्ध एव । नवरं संतसावएजस्स आए त्ति संतं सिरिघरादिसु विज्जमाणं सावएज्जं दानाऽऽक्षेप-ग्रहणेषु स्वाधीनम् । से किं तं झवणा इत्यादि । क्षपणा अपचयो निर्जरति पर्यायाः, शेषं सुगमम्। सर्वत्र चेह भावेऽध्ययनमेव भावनीयमिति । उक्त ओघनिष्पन्नः । हे० ५३४-५९२] अथ निक्षेपद्वारं निरूपयितुमाह- से किं तं निक्खेवे इत्यादि। निक्षेप: पूर्वोक्तशब्दार्थ: त्रिविध: प्रज्ञप्तः, तद्यथा- ओघनिष्पन्न इत्यादि। तत्रौघ: सामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्न: ओघनिष्पन्नः, नाम श्रुतस्यैव 20 सामायिकादिकं विशेषाभिधानं तेन निष्पन्नो नामनिष्पन्न:, सूत्रालापका:- करेमि भंते ! सामायियमित्यादिकास्तैर्निष्पन्न: सूत्रालापकनिष्पन्नः । एतदेव भेदत्रयं विवरीषुराहसे किंतं ओहनिप्फण्णे इत्यादि, ओघनिष्पन्नश्चतुर्विधः प्रज्ञप्तः, तद्यथा- अध्ययनम् अक्षीणम् आय: क्षपणा । एतानि चत्वार्यपि सामायिक-चतुर्विंशतिस्तवादिश्रुतविशेषाणां सामान्यनामानि, तथाहि- सामायिकमध्ययनमुच्यते, तदेवाक्षीणं 20 15 Page #313 -------------------------------------------------------------------------- ________________ ६०३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् निगद्यते, इदमेवाऽऽय: प्रतिपाद्यते, एतदेव क्षपणाऽभिधीयते, एवं चतुर्विंशतिस्तवादिष्वप्यभिधानीयम् । साम्प्रतमेतेषां चतुर्णामपि निक्षेपं प्रत्येकमभिधित्सुराह- से किं तं अज्झयणे इत्यादि, नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः। तत्र नामादिविचार: सर्वोऽपि पूर्वोक्तद्रव्या(नामा)वश्यकानुसारेण वाच्यो 5 यावन्नोआगमतो भावाध्ययने अज्झप्पस्साणयणमित्यादि गाथा, व्याख्या अज्झप्पस्स आणयणं इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च पकार-सकारआकार-णकारलक्षणमध्यगतवर्णचतुष्टयलोपे अज्झयणमिति भवति । अध्यात्म चेतस्तस्याऽऽनयनमध्ययनमुच्यते इति भावः । आनीयते च सामायिकाद्यध्ययनेन शोभनं चेतः, अस्मिन् सति अशुभकर्मप्रबन्धविघटनात्, अत एवाह- कर्मणामुपचितानां 10 प्रागुपनिबद्धानां यतोऽपचयः ह्रासोऽस्मिन् सति सम्पद्यते, नवानां चानुपचय: अबन्धो यतस्तस्मादिदं यथोक्तशब्दार्थोपपत्ते: अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते त्विदमप्यध्ययनमुच्यत इति । सामायिकादिकं चाध्ययनं ज्ञान-क्रियासमुदायात्मकम्, ततश्चागमस्यैकदेशवृत्तित्वानोशब्दस्य च देशवचनत्वाद् नोआगमतो अध्ययनमिदमुक्तमिति गाथार्थ: । सेतमित्यादि निगमनत्रयम् ।। 15 उक्तमध्ययनम् । अथाक्षीणनिक्षेपं विवक्षुराह- से किं तं अज्झीणे इत्यादि। अत्रापि तथैव विचारो यावत् सव्वागाससेढि त्ति, सर्वाकाशं लोका-ऽलोकनभ:स्वरूपम्, तस्य सम्बन्धिनी श्रेणिः प्रदेशापहारतोऽपह्रियमाणाऽपि न कदाचित् क्षीयते, अतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता चास्याकाशद्रव्यान्तर्गतत्वादिति । से किं तं आगमतो भावज्झीणे ?, भावज्झीणे 20 जाणए उवउत्ते । अत्र वृद्धा व्याचक्षते- यस्माच्चतुर्दशपूर्वविद: आगमोपयुक्तस्यान्त मुहूर्तमात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्यायास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि- पह्रियन्ते अतो भावाक्षीणतेहावसेया, नोआगमतस्तु भावाक्षीणता शिष्येभ्य: सामायिकादिश्रुतप्रदानेऽपि स्वात्मन्यनाशादिति । एतदेवाह जह दीवा गाहा, व्याख्या- यथा दीपाद् अवधिभूताद् दीपशतं प्रदीप्यते 25 प्रवर्तते, स च मूलभूतो दीप: तथापि दीप्यते तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति । प्रकृते सम्बन्धयन्नाह- एवं दीपसमा आचार्याः, दीप्यन्ते स्वयं Page #314 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ५९३ - ६०० ] ६०४ विवक्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं च शिष्यवर्गं दीपयन्ति श्रुतसम्पदं लम्भयन्ति । अत्र च नोआगमतो भावाक्षीणता श्रुतदायकाचार्यो पयोगस्याऽऽगमत्वाद् वाक्काययोगयोश्चानागमत्वाद् नोशब्दस्य च मिश्रवचनत्वाद् भावनीयेति वृद्धा व्याचक्षते इति गाथार्थः । अथाऽऽयनिक्षेपं कर्तुमाह- से किं तं आये इत्यादि । आयः प्राप्तिर्लाभ 5 इत्यनर्थान्तरम् । अस्यापि नामादिभेदभिन्नस्य विचारः सूत्रसिद्ध एव, यावत् से किं तं अचित्ते ? अचित्ते सुवण्णेत्यादि, लौकिकोऽचित्तस्य सुवर्णादेरायो मन्तव्यः, तत्र सुवर्णादीनि प्रतीतानि, सिल त्ति शिला मुक्ता-शैल- राजपट्टादीनाम्, रक्तरत्नानि पद्मरागरत्नानि, संतसावएज्जस्स त्ति सद् विद्यमानं स्वापतेयं द्रव्यं तस्याऽऽयः, समाभरिया-ऽऽउज्जालंकियाणं ति आ (समा) भरितानां सुवर्णसङ्कलिकादिभूषितानाम् 10 आतोद्यैर्झल्लरीप्रमुखैरलङ्कृतानाम् । अथ क्षपणानिक्षेपं विवक्षुराह से किं तं झवणा इत्यादि । क्षपणा अपचयो निर्जरा इति पर्यायाः । शेषं सूत्रसिद्धमेव, यावदोघनिष्पन्नो निक्षेपः समाप्तः । सर्वत्र चेह भावे विचार्येऽध्ययनमेव योजनीयम् । [सू० ५९३] से किं तं नामनिप्फण्णे ? नामनिप्फण्णे सामाइए। 15 से समासओ चउव्विहे पण्णत्ते । तंजहा - णामसामाइए ठवणासामाइए दव्वसामाइए भावसामाइए । [सू० ५९४] णाम-ठवणाओ पुव्वभणियाओ । [सू० ५९५] दव्वसामाइए वि तहेव, जाव से तं भवियसरीरदव्वसामाइए । [सू० ५९६] से किं तं जाणयसरीर - भवियसरीरवइरित्ते जाणयसरीरभवियसरीरवइरित्ते दव्वसामाइए ? दव्वसामाइए पत्तय-पोत्थयलिहियं । सेतं जाणयसरीर - भवियसरीरवइरित्ते दव्वसामाइए । सेतं णोआगमतो दव्वसामाइए । सेतं दव्वसामाइए । 20 Page #315 -------------------------------------------------------------------------- ________________ ६०५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरविवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [सू० ५९७] से किं तं भावसामाइए ? भावसामाइए दुविहे पण्णत्ते। तं०-आगमतो य नोआगमतो य । [सू० ५९८] से किं तं आगमतो भावसामाइए ? आगमतो भावसामाइए-- भावसामाइयपयत्थाहिकारजाणए उवउत्ते । सेतं 5 आगमतो भावसामाइए। - [सू० ५९९] से किं तं नोआगमतो भावसामाइए ? भावसामाइएजस्स सामाणिओ अप्पा संजमे णियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥१२७॥ जो समो सव्वभूएंसु तसेसुं थावरेसु य । 10 तस्स सामाइयं होइ, इइ केवलिभासियं ॥१२८॥ जह मम ण पियं दुक्खं जाणिय एमेव सव्वजीवाणं । न हणइ न हणावेई य सममणती तेण सो समणो ॥१२९॥ णत्थि य से कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो, एसो अन्नो वि पजाओ ॥१३०॥ 15 उरंग-गिरि-जलण-सागर-नहतल-तरुगणसमो य जो होइ । भमर-मिग-धरणि-जलरुह-रवि-पवणसमो य सो समणो ॥१३१॥ तो समणो जइ सुमणो, भावेण य जइ ण होइ पावमणो । सयणे य जणे य समो, समो य माणा-ऽवमाणेसु ॥१३२॥ सेतं नोआगमतो भावसामाइए। सेतं भावसामाइए। सेतं सामाइए। सेतं नामनिप्फण्णे। 20 सू० ६००] , से किं तं सुत्तालावगनिप्फण्णे ? सुत्ताला__ वगनिप्फण्णे + इदाणिं सुत्तालावयनिप्फण्णे निक्खेवे इच्छावेइ, Page #316 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५९३ - ६००] ६०६ से पत्तलक्खविण णिक्खिप्पड़, कम्हा ? लाघवत्थं । इतो अत्थि ततिये अणुओगद्दारे अणुगमे त्ति, तहिं णं णिक्खित्ते इहं णिक्खित्ते भवति इहं वा णिक्खित्ते तहिं णिक्खित्ते भवति, तम्हा इहं ण णिक्खिप्पड़, तहिं चेवं णिक्खिप्पिस्स । सेतं निक्खेवे । [चू० ५९३-६०० ] से किं तं णामणिप्फण्णे ? इत्यादि सुत्तं कंठं जाव जस्स सामाणितो० गाहा । यस्य ययोः येषां वा सामाणितो त्ति अप्रवसितः । 5 जो समो० गाहा कंठा । जध मम० गाहा । तेण सो समणो भावसामादिययुक्तो भवति । णत्थि य से० गाहा । भावसामायिकयुक्तस्य अन्यः श्रमणपर्यायः । उदग गिरि० गाहा । सारदसलिलं व सुद्धहियतो । परीसहोवसग्गवाउणा गिरि व्व णिप्पकंपो। जलणो इव तवतेयसा जुत्तो । सागरो इव गुणरयणपुण्णो, णाणादीहिं वा अगाहो, अगाहत्तणतो चेव गंभीरो वा । गगणं व णिरालंबो सयणादिसु । तरू 10 विव समो सुह- दुक्खकरेसु । भमरो इव अणियतवृत्ती । संसारभावेसु णिच्चुव्विग्गो मियो इव । धरणिरिव सव्वफासविसहो । जलरुहं व जधा पंके जातं जले संवुडुं णोवलिप्पति पंकरयेणं तहा भावसामाइयट्ठितो कामेसु जातो भोगेसु संवुड्डो गोवलिप्पति म- भोगेसु । रविरिव तमण्णाणविघातकरे । पवणो इव अपडिबद्धो गामगरादिसु । काम तो समणो० गाहा कंठा । गतो णिक्खेवो । [ हा० ५९३ - ६०० ] से किं तं नामनिप्फण्णे इत्यादि । सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणमन्येषाम्, शब्दार्थोऽस्य पूर्ववत् । से समासतो चउव्विहे पण्णत्ते इत्यादि सुगमं यावत् जस्स सामाणिओ गाहा, यस्य सत्त्वस्य सामानिक: सन्निहित आत्मा, क्व ? संयमे मूलगुणेषु [नियमे उत्तरगुणेषु ] तपसि अनशनादौ 20 सर्वकालव्यापारात्, तस्येत्थम्भूतस्य सत्त्वस्य सामायिकं भवति । इतिशब्द: सारप्रदर्शनार्थः, एतावत् केवलिभाषितमिति गाथार्थः । १. गिरिरिव २ ॥ २. तरुरिव जे२ ॥ 15 Page #317 -------------------------------------------------------------------------- ________________ ६०७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०जिवति-गल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् जो समो गाहा, यः समः तुल्य: सर्वभूतेषु सर्वजीवेषु, भूतशब्दो जीवपर्याय:, त्रस्यन्तीति त्रसा: द्वीन्द्रियादयस्तेषु, तिष्ठन्तीति स्थावराः पृथिव्यादयस्तेषु च, तस्य सामायिकमित्यादि पूर्ववत् । जह मम गाहा, व्याख्या-यथा मम न प्रियं दुःखम् प्रतिकूलत्वात् ज्ञात्वा 5 एवमेव सर्वजीवानां दुःखप्रतिकूलत्वं न हन्ति स्वयम्, न घातयत्यन्यैः, चशब्दाद् घातयन्तं च नानुमन्यतेऽन्यमिति । अनेन प्रकारेण समं अणति तुल्यं गच्छति यतस्तेनासौ समा(म?)ण इति गाथार्थः । ___णत्थि य सि गाहा, नास्ति च से तस्य कश्चिद् द्वेष्य: प्रियो वा, सर्वेष्वेव जीवेषु तुल्यमनस्त्वात्, एतेन भवति समना:, समं मनोऽस्येति समनाः । एषोऽन्योऽपि 10 पर्याय इति गाथार्थः । उरग गाहा, उरगसमः परकृतबिलनिवासात् । गिरिसमः परीषहोपसर्गनिष्प्रकम्पत्वात् । ज्वलनसमस्तपस्तेजोयुक्तत्वात् । सागरसमो गुणरत्नपूर्णत्वात् । नभस्तलसमो निरालम्बनत्वात् । तरुगणसमः सुख-दुःखयोस्तुल्यत्वात् । भ्रमरसमोऽनियतवृत्तित्वात् । मृगसम: संसारं प्रति नित्योद्वेगात्। धरणिसम: 15 सर्वस्पर्शसहिष्णुत्वात् । जलरुहसमो निष्पङ्कत्वात्, पङ्क-जलस्थानीयकाम भोगोपरिवृत्तेरित्यर्थः । रविसमस्तमोविघातकत्वात् । पवनसम: सर्वत्राप्रतिबद्धत्वात्। एतत्समस्तु य: असौ श्रमण इति गाथार्थः । ___ तो समणो गाहा, ततः श्रमणो यदि सुमना: द्रव्यमन: प्रतीत्य, भावेन च यदि न भवति पापमनाः । एतत्फलमेव दर्शयति-स्वजने च जने च समः, समश्च 20 माना-ऽपमानयोरिति गाथार्थः । सामायिकवाँश्च श्रमण इति सामायिकाधिकारे खल्वस्योपन्यासो न्याय्य एवेत्युक्तो नामनिष्पन्नः । से किं तं सुत्तालावगनिप्फन्ने इत्यादि, य: सूत्रपदानां नामादिन्यास: स सूत्रालापकनिष्पन्न इति । स इदानीं सूत्रालापकनिष्पन्नो निक्षेप: इच्छावेइ त्ति एषयति प्रतिपादयितुमात्मानमवसरप्राप्तत्वात्, स च प्राप्तलक्षणोऽपि न निक्षिप्यते, 25 कस्मात् ? लाघवार्थम्, लाघवं च अस्ति इतस्तृतीयमनुयोगद्वारमनुगम इति, तत्र Page #318 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ५९३-६००] ६०८ निक्षिप्त इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यते इति । आह- कः पुनरित्थं गुण: ? सूत्रानुगमे सूत्रभाव:, इह तु तदभाव इति विपर्ययः। आह- यद्येवं किमर्थमिहोच्चार्यते ? उच्यतेनिक्षेपमात्रसामान्यादिति । उक्तो निक्षेपः। [हे० ५९३-६००] अथ नामनिष्पन्नं निक्षेपमाह- से किं तं नामनिप्पन्ने 5 इत्यादि। इहाध्ययना-ऽक्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम् । अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नाम-स्थापनाद्रव्य-भावभेदाच्चतुर्विधो निक्षेप: । अत एवाह- से समासओ चउव्विहे इत्यादि, सूत्रसिद्धमेव, यावत् जस्स सामाणिओ अप्पा इत्यादि, यस्य सत्त्वस्य सामानिक: सन्निहित आत्मा सर्वकालं व्यापारात्, क्व ? संयमे मूलगुणरूपे नियमे 10 उत्तरगुणसमूहात्मके तपसि अनशनादौ तस्येत्थम्भूतस्य सामायिकं भवतीत्येतत् केवलिभाषितमिति श्लोकार्थः । जो समो इत्यादि, य: समः सर्वत्र मैत्रीभावात् तुल्य: सर्वभूतेषु सर्वजीवेषु त्रसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि केवलिभाषितम्, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात् पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद् 15 धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । यत एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यत इति दर्शयन्नाह- जह मम गाहा, व्याख्या- यथा मम स्वात्मनि हननादिजनितं दुःखं न प्रियम् एवमेव सर्वजीवानां तन्नाभीष्टमिति ज्ञात्वा चेतसि भावयित्वा समस्तानपि जीवान्न हन्ति स्वयम्, नाप्यन्यैर्घातयति, चशब्दाद् घ्नतश्चान्यान् न समनुजानीत इत्यनेन प्रकारेण सममणति सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ समण 20. इति गाथार्थः । तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येक: पर्यायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह- नत्थि य से गाहा, व्याख्या- नास्ति च से तस्य कश्चिद् द्वेष्य: प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वात्, अनेन भवति समं मनोऽस्येति निरुक्तिविधिना समना इत्येषोऽन्योऽपि 25 Page #319 -------------------------------------------------------------------------- ________________ ६०९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् पर्याय इति गाथार्थः। तदेवं पूर्वोक्तप्रकारेण सामायिकवत: साधो: स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपणार्थमाह- उरग गाहा, स श्रमणो भवतीति सर्वत्र सम्बध्यते, य: कथम्भूतो भवति ? इत्याह- उरग: सर्पस्तत्समः परकृताश्रयनिवासादिति । एवं समशब्दोऽपि 5 सर्वत्र योज्यते । तथा गिरसमः परीषहोपसर्गनिष्प्रकम्पत्वात् । ज्वलनसम: तपस्तेजोमयत्वात् । सागरसमो गुणरत्नपरिपूर्णत्वाद् ज्ञानादिगुणैरगाधत्वाद्वा । नभस्तलसम: निरालम्बनत्वात् । तरुगणसमः सुख-दु:खयोरदर्शितविकारत्वात् । भ्रमरसमोऽनियतवृत्तित्वात् । मृगसम: संसारं प्रति नित्योद्विग्नत्वात् । धरणिसम: सर्वंसहत्वात् । जलरुहसम: निष्पकत्वात्, पङ्क-जलस्थानीयकाम-भोगोपरिवृत्तेरित्यर्थः 10 रविसम: तमोविघातकत्वात् । पवनसमश्च सर्वत्राप्रतिबद्धत्वात् । स एवम्भूत: श्रमणो भवतीति गाथार्थः । यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति - तो समणो गाहा, व्याख्या-तत: श्रमणो यदि द्रव्यमन: प्रतीत्य सुमना:, भावेन च भावमनश्चाश्रित्य यदि न भवति पापमनाः । सुमनस्त्वचिह्नान्येव श्रमणगुणत्वेन 15 दर्शयति- स्वजने च पुत्रादिके जने च सामान्ये समः निर्विशेष:, माना-ऽपमानयोश्च सम इति गाथार्थः । इह च ज्ञान-क्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञान-क्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वात्, एवं च सति सामायिकवत: साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, 20 सामायिक-तद्वतोरभेदोपचारादिति भाव: । नामनिष्पन्नो निक्षेप: समाप्त: । ___अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह - से किं तं सुत्तालावयेत्यादि। अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेप: ?, ‘करोमि भदन्त ! सामायिकम्' इत्यादीनां सूत्रालापकानां नाम-स्थापनादिभेदभिन्नो यो न्यास: स सूत्रालापकनिष्पन्नो निक्षेप इति शेष: । इयाणिमित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेप: एषयति 25 अवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि Page #320 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] ६१० प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मात् ? इत्याह- लाघवार्थम्, तदेव लाघवं दर्शयति-अस्ति इतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्त: सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति । आह- यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवम्, 5 यत: सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं तस्मादिह न निक्षिप्यते इत्यादि । पुनरप्याह- यद्येवं किमर्थं सूत्रालापकनिक्षेपस्यात्रोपन्यास: ?, उच्यते, निक्षेपसाम्यमात्रादित्यलं विस्तरेण। निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् । [सू० ६०१] से किं तं अणुगमे ? अणुगमे दुविहे पण्णत्ते । तंजहा- 10 सुत्ताणुगमे य निजुत्तिअणुगमे य । [सू० ६०२] से किं तं निजुत्तिअणुगमे ? निजुत्तिअणुगमे तिविहे पण्णत्ते । तंजहा-निक्खेवनिजुत्तिअणुगमे उवघातनिजुत्तिअणुगमे सुत्तप्फासियनिजुत्तिअणुगमे ।। [सू० ६०३] से किं तं निक्खेवनिजुत्तिअणुगमे ? 15 निक्लेवनिजुत्तिअणुगमे अणुगए। ___ [सू० ६०४] से किं तं उवधायनिजुत्तिअणुगमे ? उवधायनिजुत्तिअणुगमे इमाहिं दोहिं गाहाहि अणुगंतव्वे । तंजहा उद्देसे १ निद्देसे य २ निग्गमे ३ खेत्त ४ काल ५ पुरिसे य ६ । कारण ७ पच्चय ८ लक्खण ९ णये १० समोयारणा ११ ऽणुमए १२ ॥१३३॥ किं १३ कइविहं १४ कस्स १५ कहिं १६ Page #321 -------------------------------------------------------------------------- ________________ ६११ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् केसु १७ केहं १८ किच्चिरं हवइ कालं १९ । कइ २० संतर २१ मविरहितं २२ भवा २३ऽऽगरिस २४ फासण २५ निरुत्ती २६ ॥१३४॥ सेतं उवघातनिजुत्तिअणुगमे । 5 [सू० ६०५] से किं तं सुत्तप्फासियनिजुत्तिअणुगमे ? सुत्तप्फासियनिजुत्तिअणुगमे सुत्तं उच्चारेयव्वं अखलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोडविप्पमुक्कं गुरुवायणोवगयं। तो तत्थ णजिहिति ससमयपयं वा परसमयपेयं वा बंधपयं वा मोक्खपयं वा सामाइयपयं वा णोसामाइयपयं वा । तो तम्मि 10 उच्चारिते समाणे केसिंचि भगवंताणं केई अत्थाहिगारा अहिगया भवंति, केसिंचि य केइ अणहिगया भवंति, ततो तेसिं अणहिगयाणं अत्थाणं अभिगमणत्थाए पदेणं पदं वत्तइस्सामि - संहिता य पदं चेव पदत्थो पदविग्गहो। चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१३५॥ 15 सेतं सुत्तप्फासियनिजुत्तिअणुगमे । सेतं निजुत्तिअणुगमे । सेतं अणुगमे । [चू० ६०१-६०५] से किं तं अणुगमे ? इत्यादि । जावतिया कता कज्जिस्संति य णामादिणिक्खेवेण अत्थाणुगमा ते सव्वे णिक्खेवणिज्जुत्ती । एतं णिक्खेवणिज्जुत्तीसरूवं । 20 से किं तं उवोग्यात ? इत्यादि सुत्तं कंठं । से किं तं सुत्तप्फासिय इत्यादि । सुत्तस्स उच्चारणलक्खणं इमं उवलबहुलसिताए णंगलगमणं व खलियं, ण खलियं अखलियं । अण्णमण्णज्झयणसुत्तसम्मेलितं मिलितं, [न मिलितं अमिलितं । णाणाधण्णसंकररासि Page #322 -------------------------------------------------------------------------- ________________ ६१२ अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] व्व अण्णोण्णज्झयणसरिसत्थसुत्ताण चिइत्तु आमेडनकरणं विच्चामेलितं, न विच्चामेलितं अविच्चामेलितं, यथा गणधरनिबद्धमित्यर्थः । पद-पाद-बिंदु-मत्तादिएहिं पडिपुण्णं। उदत्तादिएहिं घोसेहिं पडिपुण्णघोसं । गुरुणा कंठे वट्टियस्सरेण जीहो?पउत्तकरणेण य विप्पमुक्तं । [गुरुसमीवातो वायणागतं] सीसेण पडिच्छितं सुत्तं, ण पोत्थयाधीतं ति । सेसं कंठं जाव पदेण पदं वत्तइस्सामि त्ति, एत्थ पदं पदं वत्तइस्सामीति वत्तव्वे 5 किं पदेण पदन्ति भणितं ?, उच्यते, णियमा उद्देस-ऽज्झयणादिसु जे सुत्तपदा तेसिं सुत्तेण वा अत्थेण वा उभयेण वा अण्णोण्णसंबद्धाण एस चेव उच्चारणोवायो, जधा लोए वत्तारो घरेण घरं संबद्धं, रघेण रहो संबद्धो । अथवा असंबंधप्रदर्शनार्थं णगारेणोच्चरणं कतं, सप्रभेदार्थकहणं वत्तणा । अहवा पदेणं ति सुत्तपदेणुवलद्धेणं अत्थपदं वत्तिज्जति त्ति पदेण पदं वत्तण त्ति भणितं । अहवा अणुवलद्धत्थपदस्स 10 प्रतिपदमर्थकथनप्रकार: प्रदर्श्यते पदेण पदं वत्तइस्सामि त्ति । कथं ?, उच्यते संघिया य पदं चेवगाहा । संघताण पदाण परोप्परं उच्चरणा जा सा संघिता, जहा करेमि भंते ! सामाइयं इच्चादि । पदं ति करेमि पदं, भंते ! पदं सामायियं ति पदं । पयत्थो कृ अभ्युपगमे करेमि त्ति, भंते ! इत्यामन्त्रणम्, समभाव: सामाइयं । पदेसु जहासंभवं विग्गहो त्ति समासो भाणितव्यो । सुत्तस्स अत्थस्स वा 15 दोसुब्भावणं चालणा । दोसपरिहरणत्थं उत्तरपदाणं अत्थप्पसाधकं पसिद्धी । वर्द्धनं वृद्धिः, व्याख्या इत्यर्थः, जम्हा सुत्तं अत्थो य विकप्पेहिं अणेगधा वक्खाणकरणतो वद्धति तम्हा वक्खाणकरणं विद्धी भण्णति । एवं वक्खाणपदेणं सुत्तपदं वत्तियं भवति। गतो अणुगमो। हा० ६०१-६०५] से किं तं अणुगमे इत्यादि । अणुगमनमनुगमः, स च 20 द्वेधा- सूत्रानुगमो नियुक्त्यनुगमश्चेति । निर्युक्त्यनुगमस्त्रिविधः, तद्यथा- निक्षेपनिर्युक्त्यनुगम उपोद्धातनिर्युक्त्यनुगम: सूत्रस्पर्शनियुक्त्यनुगमश्च, निक्षेपोपोद्घात-सूत्राणां व्याख्याविधिरित्यर्थः । तत्र निक्षेपनियुक्त्यनुगमोऽनुगतः, य: खल्वधो नामादिन्यास उक्तो वक्ष्यति(ते) च [इति] वृद्धा व्याचक्षते । उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां १. अहवा संबंध० जे२ ॥ Page #323 -------------------------------------------------------------------------- ________________ ६१३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् द्वाभ्यां गाथाभ्यामनुगन्तव्यः, तद्यथा- उद्देसे गाहा, किं कइविहं गाहा, इदं गाथाद्वयमतिगम्भीरार्थम्, मा भूदव्युत्पन्नविनेयानां मोह इत्यावश्यके [आवश्यकनि० १४०-१४१] प्रपञ्चेन व्याख्यास्यामः । सूत्रस्पर्शनियुक्त्यनुगमस्तु सति सूत्रे भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त 5 एव, तत्रेत्थं सूत्रमुच्चारयितव्यम्- अक्खलितमित्यादि यथाऽऽवश्यकपदे व्याख्यातं तथैव वेदितव्यमिति । विषयविभागस्त्वमीषामयम् - होति कयत्थो वोत्तुं सपदच्छेदं सुतं सुताणुगमो । सुत्तालावण्णासो नामादिण्णासविणिओगं ॥१॥ सुत्तप्फासियनिज्जुत्तिणिओगो सेसओ पदत्यादी । पायं सो च्चिय णेगमणयादिमतगोयरो भणिओ ॥२॥ [विशेषावश्यकभा० १००९-१०] एवं चसुत्तं सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो । . सुत्तप्फासियनिज्जुत्ती णया य समगंतु वच्चंति ॥३॥[विशेषावश्यकभा० १००१?] 15 शेषानाक्षेप-परिहारानावश्यके वक्ष्याम: । तो तत्थ णजिहिती ससमयपदं वेत्यादि, ततः तत्र विधिना सूत्र उच्चरिते ज्ञास्यते स्वसमयपदं वा पृथिवीकायिकादि परसमयपदं वा नास्ति जीव इत्यादि, अनयोरेवैकं बन्धपदम् अपरं मोक्षपदमित्येके, अये तु प्रकृति-स्थित्यनुभाव-प्रदेशास्तद्विधयः [तत्त्वार्थे ८।४] इति बन्धपदम्, कृत्स्नकर्मक्षयात् मोक्षः [तत्त्वार्थे १०।३] इति मोक्षपदम् । आह- तदुभयमपि 20 स्वसमयपदमेव, तत् किमर्थं भेदेनोक्तम् ? इति, उच्यते- अर्थाधिकारभेदाद् । एवं सामायिक-नोसामायिकयोरपि वाच्यमिति, नवरं सामायिकपदमिदमेव, नोसामायिकपदं तु धम्मो मंगल[ देशवै० १।१]मित्यादि, अनेनोपन्यासप्रयोजनमुक्तम्, अत उच्चार्य इत्यर्थः । ततस्तस्मिन्नुच्चरिते सति केषाञ्चिद् भगवतां साधूनां केचन अर्थाधिकाराः अधिगता: परिज्ञाता भवन्ति, क्षयोपशमवैचित्र्यात्, के चित्त्वनधिगता:, १. द्वाभ्यामनुगंतव्यः प्र० ॥ २. गमे च स चा प्र० ॥ Page #324 -------------------------------------------------------------------------- ________________ ६१४ अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] ततस्तेषामनधिगतानामर्थाधिकाराणामभिगमनार्थं पदेन [पदं] पदसम्बन्धनीत्या प्रतिपदं वा वर्तयिष्याम: व्याख्यास्यामः । साम्प्रतं व्याख्यालक्षणमेवाऽऽह- संघिता य इत्यादि । तत्रास्खलितपदोच्चारणं संहिता। पर: सन्निकर्षः संहिता [पा० १।४।१०९] इति वचनात्, यथा-करोमि भदन्त! सामायिकमित्यादि । पदानि तु- करोमि भदन्त ! सामायिकम् । पदार्थस्तु- 5 करोमीत्यभ्युपगमे, भदन्त ! इत्यामन्त्रणम्, समभाव: सामायिकमिति । पदविग्रहस्तु प्राय: समासविषयः, पदयोः पदानां [वा] विच्छेदोऽनेकार्थसम्भवे सति इष्टार्थनियमाय क्रियते, यथा-राज्ञः पुरुषो राजपुरुषः, श्वेत: पटोऽस्येति श्वेतपट इत्यादिसमासभाक्पदविषयः । सूत्रानुपपत्तिचोदना चालना, तद्व्यवस्थापनं प्रसिद्धि:, यथा-करोमि भदन्त ! सामायिकमित्यत्र गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते सत्याह- 10 गुरुविरहे करणे निरर्थकोऽयमिति, न, स्थापनाचार्यभावेन हृद्गताचार्यामन्त्रणेन च विनयोपदर्शनार्थ इति सार्थकः । एवं षड्विधं विद्धि विजानीहि लक्षणम्, व्याख्याया इति प्रक्रमाद् गम्यते, वाचकादिपदादिस्वरूपं त्वावश्यके स्वस्थान एव प्रपञ्चेन वक्ष्याम:, गमनिकामात्रमेतदिति । उक्तोऽनुगमः ।। हे० ६०१-६०५] अथ तृतीयमनुयोगद्वारं निरूपयितुमाह - से किं तं 15 अणुगमे इत्यादि। अनुगम: पूर्वोक्तशब्दार्थः, स द्वेधा सूत्रानुगमः सूत्रव्याख्यानमित्यर्थः, निर्युक्त्यनुगमश्च, नितरां युक्ता: सूत्रेण सह लोलीभावेन सम्बद्धा निर्युक्ता अर्थास्तेषां युक्तिः स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य लोपान्नियुक्तिः, नाम-स्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, तद्रूपोऽनुगमस्तस्या वा अनुगमो व्याख्यानं निर्युक्त्यनुगम:, स च त्रिविधः । निक्षेपो नाम-स्थापनादिभेदभिन्न:, तस्य तद्विषया वा नियुक्तिः पूर्वोक्तशब्दार्था 20 निक्षेपनियुक्तिः, तद्रूपस्तस्या वाऽनुगमो निक्षेपनियुक्त्यनुगमः, तथा उपोद्धननं व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिरुपोद्घातनियुक्तिः, तद्रूपस्तस्या वा अनुगम: उपोद्घातनिर्युक्त्यनुगमः, तथा सूत्रं स्पृशतीति सूत्रस्पर्शिका, सा चासौ नियुक्तिश्च सूत्रस्पर्शकनियुक्तिः । तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, इदमुक्तं भवति- अत्रैव प्रागावश्यक- 25 १. स्पर्शिक' जे१,२,पा१,२ ॥ Page #325 -------------------------------------------------------------------------- ________________ ६१५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यद्व्याख्यानं कृतं तेन निक्षेपनिर्युक्त्यनुगमोऽनुगत: प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते च। उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामनुगन्तव्य:, तद्यथा- उद्देसे गाहा, 5 किं कइविहं गाहा, व्याख्या- उद्देशनमुद्देश: सामान्याभिधानरूपो यथा अध्ययनमिति. वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो विशेषाभिधानं यथा सामायिकमिति । अत्राह- ननु सामान्य-विशेषाभिधानद्वयं निक्षेपद्वारे प्रोक्तमेव तत् किमितीह पुनरुच्यते ? नैतदेवम्, यतोऽत्र सिद्धस्यैव तस्य तत्र निक्षेपमात्राभिधानं कृतमित्यदोषः । तथा निर्गमनं निर्गम: कुत: सामायिकं निर्गतमित्येवंरूपो वक्तव्य:, 10 तथा क्षेत्र-कालौ च ययोः सामायिकमुत्पन्नं तौ वक्तव्यौ । यद्वक्ष्यत्यावश्यके वइसाहसुद्धएक्कारसीएँ पुव्वण्हदेसकालंमि। महसेणवणुज्जाणे अणंतर परंपर सेसं ॥१॥ [आवश्यकनि०७३४] ति । तथा कुतः पुरुषात् तन्निर्गतमिति वक्तव्यम्, तथा केन कारणेन गौतमादयः सामायिकं भगवत: समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यम्, यदभिधास्यति15 गोय[म] माई सामाइयं तु किंकारणं निसामिती [आवश्यकनि०७४५] त्यादि, तथा प्रत्यायतीति प्रत्यय: केन प्रत्ययेन भगवतेदमुपदिष्टम् ? केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच् कृण्वन्ति, इत्येतद्वक्तव्यमित्यर्थः, तथा च वक्ष्यति केवलनाणि त्ति अहं अरहा सामाइयं परिकहेइ । तेसिं पि पच्चओ खलु सव्वनू तो निसामिति ॥१॥ [आवश्यकनि०७५०] त्ति। 20 तथा सम्यक्त्वसामायिकस्य तत्त्वश्रद्धानं लक्षणम्, श्रुतसामायिकस्य जीवादिपरिज्ञानम्, चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं मिश्रं लक्षणम्, निर्देक्ष्यति च- सद्दहण जाणणा खलु विरई मीसं च लक्खणं कहए [आवश्यकनि०७५३] इत्यादि । एवं नैगमादयो नया वाच्याः । तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः, यतो निवेदयिष्यति Page #326 -------------------------------------------------------------------------- ________________ ६१६ अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । .. अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥१॥ [आवश्यकनि०७६२] इत्यादि। तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयम्, भणिष्यति चतवसंजमो अणुमओ निगंथं पवयणं च ववहारो। .. सद्दुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥१॥ [आवश्यकनि०७८९] त्ति । 5 किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति- जीवो गुणपडिवण्णो णयस्स दव्वट्ठियस्स सामइय [आवश्यक नि०७९२]मित्यादि । कतिविधं तदित्यत्र निर्वचनयिष्यति- सामाइयं च तिविहं संमत्त सुयं तहा चरित्तं चे[आवश्यकनि० ७९६] त्यादि । कस्य सामायिकमित्यत्राभिधास्यति- जस्स सामाणिओ अप्पा [आवश्यकनि० ७९७] इत्यादि । क्व सामायिकमित्येतदपि खेत्तदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे 10 [आवश्यकनि०८०४] इत्यादिना द्वारकलापेन निरूपयिष्यति। केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा ॥१॥ [आवश्यकनि०८३०] इति दर्शयिष्यति । 15 कथं सामायिकमवाप्यत इत्यत्र माणुस्स खेत्त जाई कुलरूवारोग्ग आउयं बुद्धी [आवश्यकनि०८३१] त्यादि प्रतिपादयिष्यति । कियच्चिरं कालं तद्भवतीति चिन्तायामभिधास्यति - सम्मत्तस्स सुयस्स य छावट्ठि सागरोवमाइं ठिती।। सेसाण पुवकोडी देसूणा होइ उक्कोसा ॥१॥ [आवश्यकनि०८४९] इति । " कइ त्ति कियन्त: सामायिकस्य युगपत् प्रतिपद्यमानका: पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यम्, भणिष्यति च सम्मत्त-देसविरया पलियस्स असंखभागमेत्ता उ [आवश्यकनि०८५०] इत्यादि । सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति 25 Page #327 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ६१७ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-म‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् कालमणंतं च सुए अद्धापरियट्टओ य देसूणो । 5 आसायणबहुलाणं उक्कोसं अंतरं होई || १ || [ आवश्यकनि०८५३] त्ति । अविरहितं निरन्तरं कियन्तं कालं सामायिक प्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति सम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ । अट्ठ समया चरित्ते सव्वेसु जहण्ण दो समया ॥१॥ कियतो भवान् उत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यति - सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ । 卐 अट्ठ भवा उ चरित्ते अनंतकालं च सुयसमए || १|| [ आवश्यकनि०८५६] त्ति । आकर्षणमाकर्षः एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि प्रतिपत्तय इति वाच्यम्, तच्च वक्ष्यति [ आवश्यकनि०८५४] इत्यादि । - तिण्ह सहस्सपुहत्तं सयपुहत्तं च होइ विरई । एगभवे आगरिसा एवइया होंति नायव्वा ॥ १॥ तिण्ह सहस्समसंखा सहसपुहत्तं च होइ विरईए । नाणभवे आगरिसा एवइया हुंति नायव्वा 11211 [आवश्यकनि०८५७,८५८] इति । फासणत्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयम्, तच्चैवम्सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । 5 सत्त य चउदसभाए पंच य सुयदेसविरईए || १|| [आवश्यकनि०८५९] इत्यादि । निश्चिता उक्तिर्निरुक्तिर्वक्तव्या, तत्र च - सम्मद्दिट्ठि अमोहो सोही सब्भाव दंसणं बोही । अविवज्जओ सुदिट्ठि त्ति एवमाई निरु || १|| [आवश्यकनि०८६१] इत्यादि वक्ष्यति । एवं तावद्गाथाद्वयसंक्षेपार्थः । विस्तरार्थस्त्वावश्यकनिर्युक्ति- टीकाभ्यामवसेय Page #328 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] ६१८ इति । तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनियुक्तिः समर्थिता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति । तत: प्रत्यवयवं सूत्रव्याख्यानरूपाया: सूत्रस्पर्शकनिर्युक्तेरवसर: संपद्यते । सूत्रं च सूत्रानुगमे सत्येव भवति, सोऽप्यवसप्राप्त एव, ततस्तमभिधित्सुराह - सुत्तं उच्चारेयव्वं अखलियमित्यादि । 5 ___ आह- ननु यदि यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शकनियुक्त्या प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ? यावता सूत्रानुगमं निर्दिश्य पश्चात् किमिति नोच्यते ? सत्यम्, किन्तु नियुक्तिसाम्यात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः । प्रकृतमुच्यते- तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग् द्रव्यावश्यकविचारे कृता तथैव द्रष्टव्या, अयं च सूत्रदोषपरिहार: शेषसूत्रलक्षणस्योपलक्षणम्, तच्चेदम्- 10 अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं ॥१॥ [आवश्यकनि०८८०] अस्या व्याख्या- अल्पग्रन्थं च तत् महार्थं चेति समाहारद्वन्द्वः, उत्पादव्ययध्रौव्ययुक्तं सत् [तत्त्वार्थ० ५।२९ ] इत्यादिवत् सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः । यच्च द्वात्रिंशद्दोषविरहितं तत् सूत्रं भवति, के पुनस्ते द्वात्रिंशद्दोषा: ये 15 सूत्रे वर्जनीया: ? उच्यते अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरुत्तं वाहतमजुत्तं ॥१॥ कमभिन्नवयणभिन्न विभत्तिभिन्नं च लिंगभिन्नं च । अणभिहियमपदमेव य सभावहीणं ववहियं च ॥२॥ कालजतिच्छविदोसो समयविरुद्धं च वयणमेत्तं च । अत्थावत्तीदोसो नेओ असमासदोसो य ॥३॥ उवमारूवगदोसो निद्देसपयत्थसंधिदोसो य ।। एते उ सुत्तदोसा बत्तीसं हुंति नायव्वा ॥४॥ [आवश्यकनि०८८१-८८४] १. 'शिक जे२, मां० पा१,२ ॥ २. "र्शिक' पा१ ॥ ३. ग्रंथं महार्थ जे१ । ग्रंथं च महार्थं खं०॥ ४. एते य सुत्त जे२ मां० पा१ ॥ सते. श Page #329 -------------------------------------------------------------------------- ________________ ६१९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तत्रानृतमभूतोद्भावनं भूतनिह्नवश्च, यथा ईश्वरकर्तृकं जगदित्याद्यभूतोद्भावनम्, नास्त्यात्मेत्यादिकस्तु भूतनिह्नव: १। उपघात: सत्त्वघातादिः, तज्जनकं यथा वेदविहिता हिंसा धर्माय' इत्यादि २ । निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थः, यथा अ आ इ ईत्यादि डित्थादिवद्वा ३ । असम्बद्धार्थकमपार्थक, यथा- दश दाडिमानि, 5 षडपूपाः, कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि ४ । यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघात: कर्तुं शक्यते तच्छलम्, यथा नवकम्बलो देवदत्त इत्यादि ५ । जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषकं दुहिलम्, यथा एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुता: ॥१॥ पिब खाद च चारुलोचने यदतीतं वरगात्रि तन्न ते । न हि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥२॥ [ ] इत्यादि ६ । . वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गु निःसारम् ७ । अक्षरपदादिभिरतिमात्रमधिकम् ८, तैरेव हीनमूनम्, अथवा हेतोर्दृष्टान्तस्य वाऽऽधिक्ये 15 सत्यधिकम्, यथा- अनित्यः शब्दः कृतकत्व-प्रयत्नानन्तरीयकत्वाभ्यां घट पटवदित्यादि। एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येक द्वयाभिधानादाधिक्यमिति भावः । हेतु-दृष्टान्ताभ्यामेव हीनमूनम्, यथा- अनित्यः शब्दो घटवदिति, तथा- अनित्यः शब्दः कृतकत्वादित्यादि ९ । पुनरुक्तं द्विधा शब्दतोऽर्थतश्च, तथाऽर्थादापन्नस्य पुनर्वचनं पुनरुक्तम्, तत्र शब्दत: पुनरुक्तं यथा घटो 20 घट इत्यादि, अर्थत: पुनरुक्तं यथा घट: कुट: कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते अर्थादापन्नं रात्रौ भुङ्क्त इति, तत्रार्थापन्नमपि य एतत् साक्षाद् ब्रूयात्तस्य पुनरुक्तता १० । व्याहतं यत्र पूर्वेण परं विहन्यते यथा कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम् [ ] इत्यादि ११ । अयुक्तमनुपपत्तिक्षम यथा तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः [ ] इत्यादि १२ । 25 क्रमभिन्नं यत्र क्रमो नाराध्यते यथा स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणामाः स्पर्श १. यथा जे१,२॥ Page #330 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] ६२० रस-गन्ध-रूप-शब्दा इति वक्तव्ये स्पर्श-रूप-शब्द-गन्ध-रसा इति ब्रूयात् इत्यादि १३ । वचनभिन्नं यत्र वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिता इत्यादि १४ । विभक्तिभिन्नं यत्र विभक्तिव्यत्ययः, यथा वृक्षं पश्य इति वक्तव्ये वृक्ष: पश्य इति ब्रूयादित्यादि १५ । लिङ्गभिन्नं यत्र लिङ्गव्यत्ययः, यथा अयं स्त्रीत्यादि १६ । अनभिहितं स्वसिद्धान्तेऽनुपदिष्टम्, यथा सप्तम: पदार्थो वैशेषिकस्य, प्रकृति-पुरुषाभ्यधिकं 5 साढयस्य, दुःख-समुदय-मार्ग-निरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि १७ । यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदम्, यथाऽऽर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि १८, यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत् स्वभावहीनम्, यथा- शीतो वह्निः, मूर्तिमदाकाशमित्यादि १९ । यत्र प्रकृतमुत्सृज्याऽप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते तद्व्यवहितम् २० । कालदोषो 10 यत्रातीतादिकालव्यत्ययः यथा रामो वनं प्रविवेशेति वक्तव्ये रामो वनं प्रविशतीत्याह २१ । यतिदोषोऽस्थानविरति: सर्वथाऽविरतिर्वा २२ । छवि: अलङ्कारविशेषस्तेन शून्ये छविदोष: २३ । समयविरुद्धं स्वसिद्धान्तविरोद्धि यथा साङ्ख्यस्यासत् कारणे कार्य वैशेषिकस्य वा सदिति २४ । वचनमात्र निर्हेतुकम्, यथा कश्चिद्यथेच्छया कञ्चित् प्रदेशं लोकमध्यतया जनेभ्य: प्ररूपयति २५ । यत्रार्थापत्त्याऽनिष्टमापतति तदर्थापत्तिदोषो 15 यथा गृहकुक्कुटो न हन्तव्य इत्युक्तेऽर्थापत्त्या शेषघातोऽदुष्ट इत्यापतति २६ । यत्र समासविधिप्राप्तौ समासं न करोति तत्रासमासदोष: २७ । उपमादोषो यत्र हीनोपमा क्रियते यथा मेरु: सर्षपोपमः, अधिकोपमा वा क्रियते यथा सर्षपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि २८ । रूपकदोष: स्वरूपभूतानामवयवानां व्यत्ययो यथा पर्वते रूपयितव्ये शिखरादीस्तदवयवान् रूपयति अन्यस्य वा समुद्रादेः 20 सम्बन्धिनोऽवयवाँस्तत्र रूपयतीति २९ । निर्देशदोषो यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथेह देवदत्त: स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतिशब्दं नाभिधत्ते ३० । पदार्थदोषो यत्र वस्तु पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते यथा सतो भाव: सत्तेति १. "कुर्कुटो जे१,२, पा२ ॥ २. 'यत्र समासविधिप्राप्तौ समासं न करोति, व्यत्ययेन वा करोति तत्रासमासदोषः" इति विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ गा० ९९९ ॥ ३. प्ररूपयि खं० । वर्णयि पार ॥ ४. निरूप जे२ विना ॥ Page #331 -------------------------------------------------------------------------- ________________ ६२१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, तच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति ३१ । यत्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोष: ३२ । एते द्वात्रिंशत् सूत्रदोषा:, एतैर्विरहितं यत्तल्लक्षणयुक्तं सूत्रम् ।। अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते । ते चेमे गुणा:निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महुरमेव य ॥१॥ [आवश्यकनि०८८५] तत्र निर्दोषं सर्वदोषविप्रमुक्तम् १ । सारवद् गोशब्दवद् बहुपर्यायम् २ । हेतव: अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् ३ । उपमोत्प्रेक्षाधलङ्कारैरलङ्कृतम् ४ । 10 उपनयोपसंहतमुपनीतम् ५ । ग्राम्यभणितिरहितं सोपचारम् ६ । वर्णादिनियतपरिमाणं मितम् ७ । श्रवणमनोहरं मधुरम् ८ । अन्यैश्च कैश्चिद् षड् गुणा: सूत्रस्य पठ्यन्ते, तद्यथाअप्पक्खरमसंदिद्धं सारवं विस्सओमुहं । अत्थोभमणवज्जं च सुत्तं सव्वण्णुभासियं ॥१॥ [आवश्यकनि०८८६] 15 तत्राल्पाक्षरं मिताक्षरं यथा सामायिकसूत्रम्, असन्दिग्धं सैन्धवशब्दवद्यल्लवण वसन-तुरगाद्यनेकार्थसंशयकारि न भवति, सारवत्त्वं पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षमम्, यथा धम्मो मंगलमुक्कट्ठ [दशवै० १।१] इत्यादि श्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यतो विश्वतोमुखं तत: सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिंश्च व्याख्याने पञ्चैवैते गुणा 20 भवन्ति, स्तोभका: चकार-वाशब्दादयो निपातास्तैर्वियुक्तमस्तोभकम्, अनवद्यं कामादिपापव्यापाराप्ररूपकम्, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वे अष्टौ सूत्रगुणा: प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणांस्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रह प्रतिपादयन्ति । 25 एवं च सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते Page #332 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] ६२२ यदुतैतत् स्वसमयगतजीवाद्यर्थप्रतिपादकं पदं स्वसमयपदम्, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदम् । अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाद्बन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके । अन्ये तु व्याचक्षते प्रकृति-स्थित्यनुभाव-प्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम् कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति । 5 ___ आह- नन्वत्र व्याख्याने बन्ध-मोक्षप्रतिपादकं पदद्वयं स्वसमयपदान्नातिरिच्यते तत् किमिति भेदेनोपन्यास: ? सत्यम्, किन्तु स्वसमयपदस्याप्यभिधेयवैचित्र्यदर्शनार्थो भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं सार्थकमिति । सामायिकव्यतिरिक्तानां नारक-तिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतच्च सूत्रोच्चारणस्य फलं दर्शितम् । इदमुक्तं भवति- यत: " सूत्रे समुच्चारिते स्वसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीयमेव, ततस्तस्मिन् सूत्रे उच्चारितमात्र एव सति केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगता: परिज्ञाता भवन्ति, केचित्तु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थं पदेन पदं वर्तयिष्यामि एकैकं पदं .. व्याख्यास्यामीत्यर्थः । तत्र व्याख्यालक्षणमेव तावदाह- संहिया येत्यादि, तत्रास्खलितपदोच्चारणं संहिता, यथा करोमि भयान्त सामायिकमित्यादि । पदं तु करोमीत्येकं पदम्, भयान्त इति द्वितीयम्, सामायिकमिति तृतीयम् इत्यादि । पदार्थस्तु करोमीत्यभ्युपगमः, भयान्त इति गुर्वामन्त्रणम्, समस्याऽऽय: सामायिकमित्यादिकः । पदविग्रह: समासः, स 20 चानेकपदानामेकत्वापादानविषयो यथा भयस्यान्तो भयान्त इत्यादि । सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं चालना । तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः । एते च चालना-प्रसिद्धी आवश्यके सामायिकव्याख्यावसरे स्वस्थान एव विस्तरवत्यौ द्रष्टव्ये। एवं षड्विधं विद्धि जानीहि लक्षणम्, व्याख्याया इति प्रक्रमाद्गम्यते इति श्लोकार्थः। अत्राह- नन्वस्या: षड्विधव्याख्याया मध्ये कियान् सूत्रानुगमस्य विषय: को 25 15 Page #333 -------------------------------------------------------------------------- ________________ ६२३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति- मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् वा सूत्रालापकनिक्षेपस्य ? कश्च सूत्रस्पर्शकनिर्युक्तेः ? किं वा नयैर्विषयीक्रियते ? उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः कृतप्रयोजनो भवति, सूत्रानुगमेन च सूत्रे समुच्चारिते पदच्छेदे च कृते सूत्रालापकानामेव नाम स्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति, शेषस्तु पदार्थ पदविग्रहादिनियोगः सर्वोऽपि 5 सूत्रस्पर्शकनिर्युक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्राय: स एव पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या सूत्रस्पर्शकनिर्युक्त्यन्तर्भाविन एव नया:, आह च भाष्यकार:होइ कत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविणिओगं ॥१॥ सुत्तप्फासियनिज्जुत्तिणिओगो सेसओ पयत्थाई । पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ २॥ 10 15 20 [विशेषवश्यकभा०१००९-१०१०] अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत् समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः - सुत्तं सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो । 卐 सुत्तफासियनिज्जुती नया समगं तु वच्चति ॥ १॥ [विशेषावश्यकभा० १००१?] इत्यलं विस्तरेण । सेतं अणुगमे त्ति अनुगमः समाप्तः । [सू० ६०६ ] से किं तं गए ? सत्त मूलणया पण्णत्ता । तंजहागमे संग ववहारे उज्जुसुए सद्दे समभिरूढे एवंभूते । तत्थ १ गेहिं माणेहिं मिणइ त्ती णेगमस्स य निरुत्ती १ । सेसाणं पि नयाणं लक्खणमिणमो सुणह वोच्छं ॥ १३६ ॥ | संगहियपिंडियत्थं संगहवयणं समासओ बेंति २ । वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं ३ ॥१३७॥ 'स्पर्शिक० जे१, पार । ** 'गमे च खंसं० ॥ *** 'स्पर्शिक' जे१ ॥ + — Page #334 -------------------------------------------------------------------------- ________________ ६२४ अनुयोगद्वारसूत्रम् [ सू० ६०६] पच्चुप्पन्नग्गाही उज्जुसुओ णयविही मुणेयव्वो ४ । इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सद्दो ५ ॥१३८॥ वत्थूओ संकमणं होइ अवत्थु णये समभिरूढे ६ । वंजण-अत्थ-तदुभयं एवंभूओ विसेसेइ ७ ॥१३९॥ णायम्मि गिण्हियव्वे अगिण्हियव्वम्मि चेव अत्थम्मि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ॥१४०॥ सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥१४१॥ सेतं नए। . ॥ अणुओगद्दाराई सम्मत्ताई ॥ , सोलस सयाणि चउरुत्तराणि गाहाण जाण सव्वग्गं । दुसहस्समणुटुभछंदवित्तपरिमाणओ भणियं ॥१४२॥ नगरमहादारा इवं कम्मदाराणुओगवरदारा । अक्खर-बिंदू-मत्ता लिहिया दुक्खक्खयहाए ॥१४३॥ 10 [चू० ६०६] से किं तं गये ? इत्यादि । णेगमादि सत्त मूलणया । तत्थ 15 णेगमो भणति- णेगेहिं० इत्यादि । गाम-[पएस-]वसहि-पत्थगदिट्ठन्तेहिं णेगमो भाणितव्वो। संगहो इमं भणति- संगहित० इत्यादि । मिम्मय-रयय-सुवण्ण-तंबय-महऽप्प-किण्हादिवण्णविसेसणविसिट्टेसु वि घडेसु एक्कं अविसिटुं घडभावं इच्छति, भूतेसु कंठे गुणं व । ववहारो इमो- वच्चईत्यादि । तीत-मणागत-वट्टमाणेसु सव्वावत्थासु ट्ठियं घडं इच्छति, लोगसंववहारपरत्तणतो ववहारस्स । इमो उजुसुत्तो -पच्चुप्पण्ण० इत्यादि । अतीतकालघडं अणुप्पण्णकालघडं Page #335 -------------------------------------------------------------------------- ________________ ६२५ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-‍ - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् I च अभावत्तणतो असंववहारत्तणतो अणुवलद्धित्तणतो य णेच्छति खरविसाणं व । सद्दणतो - इच्छति० इत्यादि । तं चेव पडुप्पण्णकालियं अत्थं उजुसुत्ताभिप्पायतो विसेसिययरं इच्छति, जहा णिक्खेवे णेच्छइ णाम - ट्ठवणाघडं ज्ञसरीर भव्यसरीरद्रव्यघडं च, जलाहरणादिकज्जसाधणसमत्थं रिक्क मोमंथियं वा जहाकहंचि द्वितं 5 इच्छतीत्यर्थः । समभिरूढो इमो वत्थूतो० इत्यादि । वत्थु त्ति इह एगट्ठियाण अक्खराभिलावभिण्णत्तणतो णियमा अत्थभेदो, अत्थभिण्णत्तणतो य वत्थुभेदो, एवं समभिरूढो एगट्ठिया णेच्छति, जहा- घटः कुटो न भवति, कुडो वा घडो न भवति । कथं ?, उच्यते, घट चेष्टायाम्, कुट कौटिल्ये [ पा० धा० ८१२, १४५४], एवं 10 अभिधाणसमं अत्थं आरुभतीति समभिरूढो भवतीत्यर्थः । 25 एवंभूतो इमं आह वंजण इत्यादि । वंजणं घट, अत्थो से चेट्ठा जलाहरणक्रिया । एवं जया घडो जलाहरणक्रियाजुत्तो भवति तदा वत्युं, ईधरथा अवत्थं, एवं अभिहाणतो अत्थो विसेसिज्जति, अत्थतो वि अभिधाणं, एवं चिन्त्यमानं वस्तु वस्तुभूतं भवति, अतो एवंभूतो भवतीत्यर्थः । 15 ते गमादि सत्त विणया दोसु णएसु अवतरंति णाणणये चरणणये य । णणणये सत्त विगमादयो गया इमेरिसं णाणोवदेसं इच्छंति - णातम्मि गेण्हितव्वे गाधा। णाणाणुसारतो अत्थे णातम्मि परिच्छिण्णे इत्यर्थ: । सो दुहा भवति - घेत्तव्वो अघेत्तव्वो य । घेत्तव्वो आदेयो, सो य असावज्जो मोक्खकरणकज्जसाधको । उक्त विपक्खभूतो अघेत्तव्वो । जतितव्वं ति पयत्तो कातव्वो घेत्तव्वे ग्रहणत्वेन अघेत्तव्वे 20 व्युदासत्वेन । एवमि (इ) त्यवधारणे, घेत्तव्वे अघेत्तव्वे वा प्रयत्न एव । इति उवदंसणे, जो एवंविहो उवदेसो सो सव्वो णाणणयणामगो भवतीत्यर्थः । चेव मादीया सत्त णया चरणगुणठितिमेरिसं पडिवज्जंति- सव्वेसिं ति गाधा । सव्वे त्ति मूल - साह - प्पसाहभेदिणो । अप्पप्पणो अभिप्पाएण वत्थुस्सरूवं णयंतीति या । बहुविधा अगप्पगारा । एगस्स णयस्स भेदा जे ते वत्तव्वया इहरा जेर । इधरा जे२ विना ॥ १. सं३ विना - 1 Page #336 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ६०६] ६२६ भण्णति, अहवा एगस्स वत्थुणो पज्जवा जे ते वत्तव्वता, अधवा वत्तव्वगं तं जीवादितत्त्वं सप्रभेदं णायव्वं । णिसामेत्ता सोतुं अवर्धारितुं वा णिसामितुं । एतम्मि बहुविहणयवत्तव्वयपज्जयम्मि किं सव्वणयविसुद्धं ?, उच्यते- तं सव्व इत्यादि । चरणमेव गुणो चरणगुणो, अहवा चरणं चारित्तं, गुणा खमादिया अणेगविर्धा, एतेसु जो जहट्टितो साधू सो सव्वणयसम्मतो भवतीति । । कृति: श्रीश्वेताम्बराचार्यश्री जिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥ 5 १. भण्णंति जे२ विना ।। २. प्रतिषु पाठाः - °धारितं वा णिसामित्तं सं१ । "रितं वा णिसामित्तं सं१ जे२ विना । रितं वा णिसामितं जे२ ॥ ३. °धा तेसु जे२ विना ॥ ४. कृति श्री श्वेताम्बराचार्यश्री जिणदासगणि- महत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥छ। एवं ग्रन्थश्लोक सहस्र २२६८ बावीससय अट्ठसट्टिप्रमाणं प्रत्यक्षरेण गणनया ॥छ।।मंगलमस्तु।।श्रीः॥छ।।श्री।। -जे१ । कृतिः श्रीश्वेताम्बराचार्यश्री जिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥छ। माछागा।छालाछामा।छ।हा।।छ।।श्रीः॥छ।। - जे२ ॥ कृति श्रीश्वेताम्बराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । संवत् १३३३ वर्षे चैत्रशु ११ बुधेऽद्येह धवलक्कके - खं१ ॥ कृति श्रीवेताम्बराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥छ।। एवं ग्रन्थश्लोक स०२२६८ प्रमाणम् ॥छ। मंगलं महाश्री: शुभं भवतु ॥छ।छ।।छ।। - खं२ । इति श्री श्वेतांबराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । अक्षर-मात्रपद-स्वर-हीनं व्यञ्जसन्धिविवर्जितरेफम् । साधुभिरेव मम क्षमितव्यं कोऽत्र न मुह्यति शास्त्रसमुद्रे ॥१॥ मंगलं महाश्रीः ॥ शिवमस्तु श्री चतुर्विधश्रवणसंघस्य । तीर्थकरगणहारीणां प्रसादतः ॥छ॥ शुभं भवतु लेखकपाठकयोः ॥छ। ग्रंथसं - २१ ॥ कृति श्रीश्वेतांबराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । एवं ग्रंथश्लोक स० २२६८ ॥ शुभं भवतु ।। - सं२ । इति श्रीश्वेतांबराचार्यमहज(जि)नदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः ॥छ। समत्ता अनुयोगद्वार चूर्णिः ॥छ।श्रीः॥ अक्षर-मात्र-पद-स्वर-हीनं व्यञ्जनसन्धिविवर्जितरेफम् । साधुभिरेव मम क्षमितव्यो कोऽत्र न मुह्यति शास्त्रसमुद्रे ॥ मंगलं महाश्रीः ॥ शिवमस्तु श्री चतुर्विधस्य श्रमणसंघस्य ॥छ।। यावद् गिरिनदीद्वीपा यावच्चन्द्रदिवाकरौ । यावत्तु जैनधर्मोऽयं तावन्नन्दतु पुस्तकम् ॥।श्री।छाश्री।छ।। संवत् १४५६वर्षे श्रीस्तम्भनतीर्थे बृहत्पौषधशालायां भट्टारिकश्री जयतिलकसूरि अनुयोगद्वारचूर्णि उद्धार कारापति ॥छ।। - सं३ ॥ Page #337 -------------------------------------------------------------------------- ________________ ६२७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् [हा० ६०६] से किं तं नये इत्यादि । शब्दार्थः पूर्ववत् । सप्त मूलनया: प्रज्ञप्ताः, तद्यथा- नैगम इत्यादि । तत्थ णेगेहिं ति, न एकं नैकम्, प्रभूतानीत्यर्थः, तै: कैः ? मानैः महासत्ता- सामान्य-विशेषज्ञानैमिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः । निगमेषु वा भवो नैगमः, निगमा: पदार्थपरिच्छेदाः । तत्र 5 सर्वत्र सदित्येवमनुगताकारा[वबोधहेतुभूतां महासत्तामिच्छति अनुवृत्त-व्यावृत्ता] वबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्तं विशेषम् । आह- इत्थं तर्हि अयं नैगमः सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवम्, सामान्य-विशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात् तस्येति । आह च भाष्यकारः - जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिण्णे । .. मण्णइ अच्चंतमओ मिच्छद्दिट्टी कणादो व्व ॥१॥ [विशेषाश्यकभा० २१९४] दोहि वि णएहिं णीयं सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अण्णोण्णणिरवेक्खा ॥२॥ [विशेषांश्यकभा० २१९५, सन्मति०का०३ गा० ४९] __ अथवा निलयन-प्रस्थक-ग्रामोदाहरणेभ्योऽध: प्रतिपादितेभ्य: खल्वयमवसेय इत्यलं प्रसङ्गेन । गमनिकामात्रमेतत् । सेसाणमित्यादि, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत, वक्ष्ये अभिधास्ये इत्ययं गाथार्थः ।। ___ संगहित गाहा, आभिमुख्येन गृहीत: उपात्त: सगृहीतः, पिण्डित: एकजातिमापन्नः अर्थः विषयो यस्य तत् सगृहीतपिण्डितार्थ सङ्ग्रहस्य वचनं 20 समासत: सझेपत: ब्रुवते तीर्थकर-गणधरा इति । एतदुक्तं भवति- सामान्यप्रतिपादनपर: खल्वयं सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषम् । तथा च मन्यते- विशेषा: सामान्यतोऽर्थान्तरभूताः स्यु: ? अनर्थान्तरभूता वा ? यद्यर्थान्तरभूताः, न सन्ति, सामान्यादर्थान्तरत्वात्, खपुष्पवत् । अथानन्तरभूताः, सामान्यमानं तदव्यतिरिक्तत्वात्, स्वरूपवत् । पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । 25 वच्चइ इत्यादि । व्रजति इच्छति निर् आधिक्ये, चयनं चयः, अधिकश्चयो १. वेक्खो जेमू१ ॥ 15 Page #338 -------------------------------------------------------------------------- ________________ ६२८ 10 卐 __ . अनुयोगद्वारसूत्रम् [ सू० ६०६] निश्चय: सामान्यम्, विगतो निश्चयो विनिश्चयः विगतसामान्यभावः, तदर्थं तन्निमित्तम्, सामान्याभावायेति भावना, व्यवहारो नय:, क्व? सर्वद्रव्येषु सर्वद्रव्यविषये । तथा च विशेषप्रतिपादनपरः खल्वयं सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यम्, तस्य व्यवहारापेतत्वात् । तथा च सामान्य विशेषेभ्यो भिन्नम् अभिन्नं वा स्याद् ? । यदि भिन्नम्, विशेषव्यतिरेकेणोपलभ्येत । 5 अथाभिन्नम्, विशेषमात्रं तत्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति । अथवा विशेषेण निश्चयो विनिश्चय: - आगोपालाङ्गनाद्यवबोधः, न कतिपयविद्वत्सम्बद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु । आह च भाष्यकारः - भमरादिपंचवण्णादिणिच्छए जम्मि वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छियत्थो त्ति जो गज्झो ॥१॥ बहुतरओ त्ति य तं चिय गमेइ संते वि सेसए मुयइ ।। संववहारपरतया ववहारो लोगमिच्छंतो ॥२॥ [विशेषावश्यकभा० २२२०२२२१] इत्यादि । उक्तो व्यवहार इति गाथार्थः । . पच्चुप्पण्णग्गाही गाहा । साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्नं भिन्नव्यक्तिस्वामिकमित्यर्थः, तद् ग्रहीतुं शीलमस्येति 15 प्रत्युत्पन्नग्राही ऋजुसूत्रः ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः । तत्र ऋजु वर्तमानं अतीता-ऽनागतपरित्यागाद् वस्त्वखिलं तत् सूत्रयति गमयतीति ऋजुसूत्रः । यद्वा ऋजु वक्रविपर्ययाद् अभिमुखम्, श्रुतं तु ज्ञानम्, ततश्चाभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् । अयं हि नय: वर्तमानं स्वलिङ्ग-वचन-नामादिभिन्नमप्ये वस्तु प्रतिपद्यते, शेषमवस्त्विति । तथाहि- अतीतमेष्यं(ष्यद्?) वा न भावः, विनष्टा- 20 ऽनुत्पन्नत्वाददृश्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु, निष्फलत्वात्, खपुष्पवत्; तस्माद् वर्तमानं स्वं वस्तु । तच्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति- लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नमापो जलम्, नामादिभिन्नं नाम-स्थापना-द्रव्य-भावा इति। उक्त ऋजुसूत्रः । .... इच्छति प्रतिपद्यते विशेषिततरं नाम-स्थापना-द्रव्यविरहेण समानलिङ्ग- 25 Page #339 -------------------------------------------------------------------------- ________________ ६२९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् वचन-पर्याय-ध्वनिवाच्ये(च्यत्वे)न च प्रत्युत्पन्नं वर्तमानं नय: । कः? शप आक्रोशे [पा०धा० १०६९,१२४४], शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव । तथाहि- अयं नाम-स्थापना-द्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात्, खपुष्पवत्, न च भिन्न[लिङ्ग-वचनमेकम्], लिङ्ग-वचनभेदादेव, 5 स्त्री-पुरुषवत् कुट-वृक्षवद्, अतो घट: [कुट:] कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः । ___ वत्थूओ गाहा । वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनः घटाख्यस्य सङ्क्रमणम् अन्यत्र कुटाख्यादौ गमनं भवति अवस्तु, असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिन् ? नानार्थसमभिरोहणात् समभिरूढस्तस्मिन्। 10 इयमत्र भावना- घटः [कुट:] कुम्भ इत्यादिशब्दान् भिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थगोचरानेव मन्यते, घट-पटादिशब्दानिव । तथा च घटना घटः, विशिष्टचेष्टावानर्थो घट इति, तथा कुट कौटिल्ये [पा०धा० १४५४], कुटनात् कुटः, कौटिल्ययोगात् कुट इति, तथा उभ उम्भ पूरणे [पा०धा० १४०५-१४०६], कुम्भनात् कुम्भ:, कुत्सितपूरणादित्यर्थः । ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुन: कुटादेस्तत्र 15 सङ्क्रान्ति: कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण । उक्तः समभिरूढः । __ वंजण इत्यादि, व्यज्यते व्यनक्तीति वा व्यञ्जनं शब्द:, अर्थस्तु तद्गोचरः, तच्च तद् उभयं च तदुभयं शब्दार्थलक्षणम् एवम्भूतो नय: विशेषयति । इदमत्र हृदयम्- शब्दमर्थेन विशेषयति, अर्थं च शब्देन, घट चेष्टायाम् [पा० धा० ८१२] 20 इत्यत्र चेष्टया घटचेष्टं (घटशब्दं?) विशेषयति, घटशब्देनापि चेष्टाम्, न स्थान भरणक्रियाम्, ततश्च यदा योषिन्मस्तकव्यवस्थितश्चेष्टावानर्थो घटशब्देनोच्यते तदा स घट:, तद्वाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं तद्धवनेश्चावाचकत्वमिति गाथार्थः। इत्थं तावदुक्ता नयाः, भेद-प्रभेदास्तु विशेषश्रुतादवसेया: । 25 साम्प्रतं एत एव ज्ञान-क्रियाधीनत्वाद् मोक्षस्य ज्ञान-क्रियानयद्वयान्तर्भावद्वारेण For Private & Personal use only Page #340 -------------------------------------------------------------------------- ________________ ६३० अनुयोगदारसूत्रम् [ सू० ६०६] समासत: प्रोच्यन्ते- ज्ञाननय: क्रियानयश्च । तत्र ज्ञाननयदर्शनमिदम्- ज्ञानमेव प्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात् । तथा चाह- णायम्मि त्ति ज्ञाते सम्यक् परिच्छिन्ने गेण्हितव्वे ति ग्रहीतव्ये उपादेये अगिहियव्वम्मि त्ति अग्रहीतव्ये अनुपादेये, हेये इत्यर्थः । चशब्दः खलुभयोर्ग्रहीतव्याऽग्रहीतव्ययोर्ज्ञातव्यत्वानुकर्षणार्थ: उपेक्षणीयसमुच्चयार्थो वा । एवकारस्त्ववधारणार्थः, 5 तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये [अग्रहीतव्ये च,] तथोपेक्षणीये च ज्ञात एव नाज्ञाते, अत्थम्मि त्ति अर्थे ऐहिका-ऽऽमुष्मिके । तत्र ऐहिक: ग्रहीतव्यः सक्-चन्दना-ऽङ्गनादिः, अग्रहीतव्यो विष-शस्त्र-कण्टकादिः, उपेक्षणीयस्तृणादिः; आमुष्मिको ग्रहीतव्य: सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यात्वादिः, उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति । तस्मिन्नर्थे यतितव्यमेवेति अनुस्वारलोपाद् यतितव्यम् एवं 10 अनेन प्रकारेण, ऐहिका-ऽऽमुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षण: प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्त्तव्यम्, सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात् । तथा चान्यैरप्युक्तम् - विज्ञप्ति: फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥ [ 15 तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञान एव यतितव्यम्, तथा चाऽऽगमोऽप्येवमेव व्यवस्थितः । यत उक्तम् - पढमं नाणं तओ दया, एवं चिट्ठति सव्वसंजए। अण्णाणी किं काहिति किं वा नाहिति छेय-पावयं ॥१॥ [दशवै० ४।१०] इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर-गणधरैरगीतार्थानां केवलानां 20 विहारक्रियाऽपि निषिद्धा । तथा चाऽऽगम: - गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ । एत्तो तइयविहारो णाणुण्णाओ जिणवरेहिं॥१॥कल्पभा०६८८, ओघनि०१२१] न ह्यन्धेनान्ध: समाकृष्यमाण: सम्यक् पन्थानं प्रतिपद्यत इत्यभिप्राय: । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं 25 .] Page #341 -------------------------------------------------------------------------- ________________ ६३१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टचरणवतोऽपि न तावदपवर्गप्राप्ति: सञ्जायते यावज्जीवा-ऽजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माद् ज्ञानमेव प्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणमिति स्थितम् । इति जो उवएसो सो यो णामं ति, इति एवमुक्तेन न्यायेन यः उपदेशः 5 ज्ञानप्राधान्यख्यापनपर: स नयो नाम, ज्ञाननय इत्यर्थः । अयं चतुर्विधेऽपि सम्यक्त्वादिसामायिके सम्यक्त्वसामायिक-श्रुतसामायिक द्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरति-सर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वाच्च नेच्छति, गुणभूते वेच्छतीति गाथार्थः । उक्तो ज्ञाननय:, अधुना क्रियानयावसर: - तद्दर्शनं चेदम् - क्रियैव प्रधानमैहिका10 ऽऽमुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह - णायम्मि गिण्हितव्वे इत्यादि । अस्याः क्रियानयानुसारेण व्याख्याज्ञाते ग्रहीतव्ये [अग्रहीतव्ये] चैवार्थे ऐहिका-ऽऽमुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते । तथा चान्यैरप्युक्तम् - 15 क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यत: स्त्री-भक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥[ ] तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितम् । यत उक्तम् - चेइय-कुल-गण-संघे आयरियाणं च पवयण-सुए य ।। 20 सव्वेसु वि तेण कयं तव-संजममुज्जमतेणं ॥१॥ [आवश्यकनि० १११४] इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर-गणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम् । तथा चाऽऽगमः - सुबहु पि सुतमहीतं किं काहिति चरणविप्पमुक्कस्स ? । .. अंधस्स जह पलित्ता दीवसतसहस्सकोडी वि ॥१॥ [आवश्यकनि० ९८] 25 दृशिक्रियाविकलत्वात् तस्येत्यभिप्राय: । एवं तावत् क्षायोपशमिकं Page #342 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [ सू० ६०६] ६३२ चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादहतोऽपि भगवत: समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोदिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति । तस्मात् क्रियैव प्रधानमैहिका-ऽऽमुष्मिकफलकारणमिति स्थितम् । इति जो उवएसो सो णओ णामन्ति, इति एवमुक्तन्यायेन 5 य उपदेश: क्रियाप्राधान्यख्यापनपर: स: नयो नाम, क्रियानय इत्यर्थः। अयं च सम्यक्त्वादौ चतुर्विधेऽपि सामायिके देशविरति-सर्वविरतिसामायिकद्वयमेवेच्छति, क्रियात्मकत्वादस्य, सम्यक्त्वसामायिक-श्रुतसामायिके तु तदर्थमुपादीयमानत्वादप्रधानत्वाद् नेच्छति, गुणभूते वेच्छतीति गाथार्थ: । उक्त: क्रियानय: । __ इत्थं ज्ञान-क्रियास्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह- 10 किमत्र तत्त्वम्, पक्षद्वयेऽपि युक्तिसम्भवात् ?। आचार्यः पुनराह- सव्वेसि पि गाहा, अथवा ज्ञान-क्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह- सव्वेसि पि गाहा, सर्वेषामिति मूलनयानाम्, अपिशब्दात् तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां क: कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत् सर्वनयविशुद्धं 15 सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः । ॥ समाप्तेयं शिष्यहिता नामानुयोगद्वारटीका ॥ ॥ कृति: सिताम्बराऽऽचार्यजिनभटपादसेवकस्याऽऽचार्यहरिभद्रस्य ॥ कृत्वा विवरणमेतत् प्राप्तं यत् किञ्चिदिह मया कुशलम् । 20 अनुयोगपुरेशत्वं लभतां भव्यो जनस्तेन ॥१॥ [हे० ६०६] अथ नयद्वारमभिधित्सुराह - से किं तं नए इत्यादि । अथ कोऽयं पूर्वोक्तशब्दार्थो नय: ? तत्रोत्तरोत्तरभेदापेक्षया सप्तव मूलभूता नया मूलनयाः, तद्यथा नैगम इत्यादि । तत्र नैगमं व्याचिख्यासुराह- णेगेहिमित्यादि गाथा, व्याख्या- न 25 एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मानैः महासत्ता-सामान्यविशेषादिज्ञानैर्मिमीते मिनोति वा Page #343 -------------------------------------------------------------------------- ________________ ६३३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् वस्तूनि परिच्छिनत्तीति नैगमः, इतीयं नैगमस्य निरुक्ति: व्युत्पत्तिः, अथवा निगमा लोके वसामि तिर्यग्लोके वसामीत्यादय: पूर्वोक्ता एव बहवः परिच्छेदास्तेषु भवो नैगमः । शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽहमिति गाथार्थः । .. यथाप्रतिज्ञातमेवाह- संगहियगाहा, व्याख्या सम्यग् गृहीत उपात्त: सगृहीत: 5 पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत् सगृहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं समासत: संक्षेपतो ब्रुवते तीर्थकर-गणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनं सगृहीतसामान्यार्थमेव भवति, अत एव सगृह्णाति सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽयमुच्यते, युक्तिश्चात्र लेशत: प्राग्दर्शितैव ।। 10 वच्चईत्यादि, निराधिक्ये, चयनं चय: पिण्डीभवनम्, अधिकश्चयो निश्चय: सामान्यम्, विगतो निश्चयो विनिश्चयो विसामान्यभावः, तदर्थं तन्निमित्तं व्रजति प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारो नय इत्यर्थः, क्व ? सर्वद्रव्येषु सर्वद्रव्यविषये, लोके हि घट-स्तम्भा-ऽम्भोरुहादयो विशेषा एव प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो 15 लोकव्यवहारानङ्गत्वात् सामान्यमसौ नेच्छतीति भावः, अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसावुच्यते, युक्तिश्चात्रापि लेशत: प्रागुक्तैव । अथवा विशेषेण निश्चयो विनिश्चयः आगोपालाङ्गनाद्यवबोधो न कतिपयविद्वत्सम्बद्धः, तदर्थं व्रजति व्यवहारनय: सर्वद्रव्येषु, इदमुक्तं भवति- यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवर्णानि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथाऽपि गोपालाङ्गनादीनां यत्रैव 20 क्वचिदेकस्मिन् स्थूले नीलवर्णादौ विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान्, लोकव्यवहारपरत्वादेवेति गाथार्थः । पच्चुप्पन्न गाहा, साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानकालभावीत्यर्थः, तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिMणितव्यः, तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु अकुटिलं वर्तमानकालभावि वस्तु 25 सूत्रयतीति ऋजुसूत्रः, अतीतानागतयोर्विनाशानुत्पत्तिभ्यामसत्त्वाद् असदभ्युपगमश्च कुटिल Page #344 -------------------------------------------------------------------------- ________________ ६३४ अनुयोगद्वारसूत्रम् [ सू० ६०६] इति भावः, अथवा ऋजु अवक्रं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञानमेवैकमिच्छतीत्यर्थः, उक्तं च - सुयनाणे य नेउन्नं केवले तयणंतरं । अप्पणो य परेसिं च जम्हा तं परिभावगं ॥१॥ [ ] ति, अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति परकीयस्य 5 स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति, अपरं च- भिन्नलिङ्गैर्भिन्नवचनैश्च शब्दैरेकमपि वस्त्वभिधीयत इति प्रतिजानीते, यथा तट: तटी तटमित्यादि, तथा गुरुर्गुरव इत्यादि, तथा इन्द्रादेर्नाम-स्थापनादिभेदान् प्रतिपद्यते, वक्ष्यमाणनयस्त्वतिविशुद्धत्वाल्लिङ्ग-वचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नाम-स्थापनाद्रव्याणि च नाभ्युपगमिष्यतीति भावः इत्युक्त ऋजुसूत्रः । 10 अथ शब्द उच्यते, तत्र शप आक्रोशे पा०धा० १०६९, १२४४], शप्यते अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थं मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः, अयं च प्रत्युत्पन्नं वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति, तथाहि- तटस्तटी तटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात्, स्त्री-पुरुष-नपुंसकशब्दवदित्यसौ प्रतिपद्यते, तथा गुरुर्गुरव 15 इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात् पुरुष: पुरुषा इत्यादिवदिति, नामस्थापना-द्रव्यरूपाश्च नेन्द्राः, तत्कार्याकरणात्, खपुष्पवदिति, प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिङ्ग-वचनानां तु बहूनामपि शब्दानामेकमभिधेयमसौ मन्यते यथेन्द्रः शक्रः पुरन्दर इत्यादि, इति गाथार्थः । वत्थूओ इत्यादि, वस्तुनः इन्द्रादे: सङ्क्रमणमन्यत्र शक्रादाविति दृश्यम्, 20 भवति अवस्तु असंभवीत्यर्थः, क्वेत्याह- नये समभिरूढे, समभिरूढनयमतेनेत्यर्थः, तत्र वाचकभेदेनापरापरान् वाच्यविशेषान् समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्र भावार्थ:- इन्द्र-शक्र-पुरन्दरादिशब्दान् अनन्तरं शब्दनयेन एकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येकं भिन्नाभिधेयान् प्रतिपद्यते, १. अथ ऋजु जे२ पा१ मामू० ॥ २. अवस्त्वसंभवतीत्यर्थः खं० विना ॥ Page #345 -------------------------------------------------------------------------- ________________ ६३५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् भिन्नप्रवृत्तिनिमित्तत्वात्, सुर-मनुजादिशब्दवत्, तथाहि इन्दतीति इन्द्रः, शक्नोतीति शक्रः, पुरं दारयतीति पुरन्दर:, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसङ्गः घट-पटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं च सति यदा इन्द्रशब्दः शक्रशब्देन सहैकार्थ उच्यते तदा वस्तुन: परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे 5 सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्याय: स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गादित्यलं विस्तरेण । उक्तः समभिरूढः । वंजणअत्थेत्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं य: शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमैवं भूतं 10 प्राप्तमिति कृत्वा, ततश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवंभूतः, अथवा एवं यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्, तमेवं भूत: प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते । स एवंभूतो नय: किमित्याह- , व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं शब्द:, अर्थस्तु तदभिधेयवस्तुरूप:, व्यञ्जनं चार्थश्च व्यञ्जनार्थो, तौ च तौ तदुभयं चेति समासः, व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देश: 15 प्राकृतत्वात्, व्यञ्जनार्थतदुभयं विशेषयति नैयत्ये स्थापयति, इदमत्र हृदयम् शब्दमर्थेनार्थं च शब्देन विशेषयति यथा घट चेष्टायाम् [पा०धा०८१२], घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इति, अत्र तदैवासौ घटो घटः यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् नान्यदा, घटध्वनिरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते, 20 घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति भावः इति गाथार्थः । उक्ता मूलनया: । एषां चोत्तरोत्तरभेद-प्रभेदा आवश्यकादिभ्योऽवसेयाः । एते च सावधारणा: सन्तो दुर्नयाः, अवधारणविरहितास्तु सुनया:, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं बहुभाषितया ।। अत्राह कश्चित्- ननूक्ता एते नया:, केवलं प्रस्तुते किमेतैः प्रयोजनमिति १. स्तमेव जे१, जेमूर, पा२ ॥ २. प्राकृतत्वात्तद्वयंजनार्थ जे२ विना ॥ Page #346 -------------------------------------------------------------------------- ________________ ६३६ अनुयोगद्वारसूत्रम् [ सू० ६०६] नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्रयोजनम् । पुनरप्याह- नन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाध्ययनस्य वा ? यद्याद्यः पक्ष: स न युक्तः प्रतिसूत्रं नयविचारस्य न नया समोयरंति इह [आवश्यकनि० ७६२] मित्यनेन निषिद्धत्वाद्, अथापर: पक्ष: सोऽपि न युक्तः, समस्ताध्ययनविषयस्य नयविचारस्य 5 प्रागुपोद्घातनिर्युक्तौ नए समोयारणाणुमए इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययनमस्ति यन्नयैर्विचार्यते, अत्रोच्यते, यस्तावत् प्रतिसूत्रं नयविचारनिषेधः प्रेर्यते तत्राविप्रतिपत्तिरेव, किं च आसज्ज उ सोयारं नए नयविसारओ बूया [आवश्यकनि० ७६१] इत्यनेनापवादिकः सोऽनुज्ञात एव, यदप्युच्यते समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातेत्यादि तत् समयानभिज्ञस्यैव वचनम्, 10 यस्मादिदमेव चतुर्थानुयोगद्वारं नयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव च तेषां तत्रोपन्यासः, यदप्युक्तम्- न च सूत्रव्यतिरिक्तमध्ययनमित्यादि, तदप्यसारम्, समुदायसमुदायिनोः कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि- प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्यं शिबिकावाहकपुरुषसमुदाये उपलभ्यते, एवं च प्रत्येकसमुदितावस्थयोः कार्यभेदः शिबिकावाहनादिषु सामर्थ्यासामर्थ्य लक्षणो 15 विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि न भेदकस्तर्हि सर्वं विश्वमेकं स्यात्, ततश्च सहोत्पत्त्यादिप्रसङ्गः, तस्मात् कार्यभेदाद्विरुद्धधर्माध्यासाच्च समुदाय-समुदायिनोर्भेदः प्रतिपत्तव्यः, एवं सङ्ख्या-संज्ञादिभ्योऽपि तद्भेदो भावनीयः, तस्मात् कश्चित् क्वचित् सूत्रविषय: समस्ताध्ययनविषयश्च नयविचारो न दुष्यति, भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव विचार्यते ? आहोस्वित् कियद्भिरेव ? यदि सर्वैरिति पक्ष: 20 स न युक्तः तेषामसङ्ख्येयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि- यावन्तो वचनमार्गास्तावन्त एव नया:, यथोक्तम् - जावइया वयणपहा तावइया चेव होंति नयवाया ।.. जावइया नयवाया तावइया चेव परसमया ॥१॥ [सम्मति० ३।४७] १. सू० ६०४ ॥ Page #347 -------------------------------------------------------------------------- ________________ ६३७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणाम्, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात्, सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्यात् - असंख्येयत्वेऽप्येषां 5 सकलनयसङ्ग्राहिभिर्नयैर्विचारो विधीयते, ननु तेषामपि सङ्ग्राहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि- पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतान्युक्तानि यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद्, उक्तं च- एक्केक्को य सयविहो सत्त नयसयां हवंति एमेवे [आवश्यकनि० ७५९] त्यादि, सप्तानां च नयशतानां सङ्ग्राहकाः पुनरपि विध्यादयो द्वादश नया: यत्प्ररूपकमिदानीमपि द्वादशारं 10 नयचक्रमास्ते, तत्सङ्ग्राहिणोऽपि सप्त नैगमादिनयाः, तत्सङ्ग्राहिणौ पुनरपि द्रव्य पर्यायास्तिको नयौ ज्ञान-क्रियानयौ वा निश्चय-व्यवहारौ वा शब्दा-ऽर्थनयौ वेत्यादि इति सङ्ग्राहकनयानामप्यनेकविधत्वात् सैवानवस्था । अहो अतिनिपुणमुक्तम्, किन्तु प्रक्रान्ताध्ययने सामायिकं विचार्यते, तच्च मुक्तिफलम्, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयम्, तच्च ज्ञानक्रियात्मकमेव ततो ज्ञान-क्रियानयाभ्यामेवास्य 15 विचारो युक्ततरो नान्यः । तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविष्करणार्थमाह - णायम्मि गाहा । व्याख्या- ज्ञाते सम्यग् अवगते गिण्हियव्वे ग्रहीतव्ये, उपादेय इत्यर्थः, अग्रहीतव्ये अनुपादेये, स च हेय उपेक्षणीयश्च द्वयोरप्यग्रहणाविशेषात्, चशब्द उक्तसमुच्चये, अथवा अग्रहीतव्यशब्देन हेय एवैको गृह्यते उपेक्षणीयं 20 त्वनुक्तमप्ययमेव चकार: समुच्चिनोति एवो गाथालङ्कारमात्रे, अत्थंमि त्ति अर्थे ऐहिकामुष्मिके, तत्र ऐहिको ग्रहीतव्य: सक्-चन्दना-ऽङ्गनादिः, अग्रहीतव्योऽहि-विषकण्टकादिः, उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्य: सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यात्वादिः, उपेक्षणीयस्तु स्वर्गविभूत्यादिः, एवंभूतेऽर्थे यतितव्यमेवेति, अत्रैवकारोऽवधारणे, तस्य च व्यवहित: प्रयोगः, तद्यथा ज्ञात एवेति, तदयमर्थः25 ग्राह्याग्राह्योपेक्षणीयेऽर्थे ज्ञात एव तत्प्राप्ति-परिहारोपेक्षार्थिना यतितव्यं प्रवृत्त्यादिलक्षण: Page #348 -------------------------------------------------------------------------- ________________ ६३८ अनुयोगद्वारसूत्रम् [ सू० ६०६] प्रयत्न: कार्य इति, इति एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः, स किमित्याह- नय इति प्रस्तावाज्ज्ञाननयो नामेति शिष्यामन्त्रणे इत्यक्षरघटना । भावार्थस्त्वयम्- इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थं प्रतिपादयतिनन्वैहिका-ऽऽमुष्मिकफलार्थिना तावत् सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्तौ फलविसंवाददर्शनाद्, आगमेऽपि च प्रोक्तम्- पढमं नाणं तओ दये[दशवै० 5 ४।१०]त्यादि जं अन्नाणी कम्मं खवेइ[कल्पभा० ११७०] त्यादि, तथा अपरमप्युक्तम् पावाओ विणियत्ती पवत्तणा तह य कुसलपक्खंमि । विणयस्स य पडिवत्ती तिन्नि वि नाणे समप्पंति ॥१॥ [ ] तथा अन्यैरप्युक्तम्विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । 10 मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनाद् ॥१॥ [ ] इति । इतश्च ज्ञानस्यैव प्राधान्यं यतस्तीर्थकर-गणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम् गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ। एत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ॥१॥ कल्पभा० ६८८, ओपनि० १२१] न यस्मादन्धेनान्ध: समाकृष्यमाण: सम्यक् पन्थानं प्रतिपद्यत इति भावः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्ति: संजायते यावदखिलजीवादि- 20 वस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम्, तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनम्, प्रयोगश्चात्र- यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्कुरः, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिक-श्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात्, देशविरति-सर्वविरतिसामायिके तु नेच्छति, 25 ___15 Page #349 -------------------------------------------------------------------------- ________________ ६३९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थः । विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यते- तत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेतामेव गाथामाह- नायम्मीत्यादि, इयं च क्रियानयमतेनेत्थं व्याख्यायते- इह ज्ञाते ग्रहीतव्ये 5 अग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेव प्रवृत्त्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकार: स्वस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यत: सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानय, शेषं पूर्ववत्, अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयति- ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणम्, 10 यत आगमेऽपि तीर्थकर-गणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तम्, सुबहु पि सुयमहीयं किं काही चरणविप्पमुक्कस्स?।। अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥१॥ [आवश्यकनि० ९८] नाणं सविसयनिययं न नाणमित्तेण कज्जनिप्पत्ती। .. मगण्णू दिलुतो होइ सचिट्ठो अचिट्ठो य ॥२॥ [आवश्यकनि० ११५७] जाणतोऽवि य तरिउँ काइयजोगं न जुंजई जो उ। । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ॥३॥ [आवश्यकनि० ११६०] जहा खरो चंदणभारवाही[आवश्यकनि० १००]त्यादि तथा अन्यैरप्युक्तम् क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । 20, यतः स्त्री-भक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेद् ॥१॥ [ ] इति । एवं तावत् क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्, अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम्, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः संपद्यते यावदखिलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्थायां सर्वसंवररूपा चारित्रक्रिया न प्राप्तेति, तस्माद् 25 क्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम्, प्रयोगश्चात्र-यद् यत्समनन्तरभावि तत् Page #350 -------------------------------------------------------------------------- ________________ ६४० अनुयोगद्वारसूत्रम् [ सू० ६०६] तत्कारणम्, यथा अन्त्यावस्थाप्राप्तपृथिव्यादिसामग्र्यनन्तरभावी तत्कारणोऽङ्कुरः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति। ततश्चैष चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थः । , ननु पक्षद्वयेऽपि युक्तिदर्शनात् किमिह तत्त्वमिति न जानीम इति 5 शिष्यजनसम्मोहमाशङ्कय ज्ञान-क्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह - सव्वेसिपि गाहा, व्याख्या- न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्य-विशेषवादिनां नाम-स्थापनादिवादिनां वा नयानां वक्तव्यतां परस्परविरोधिनी प्रोक्तिं निशम्य श्रुत्वा तदिह सर्वनयविशुद्धं सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यम्, यत् किमित्याह- यच्चरणगुणस्थितः साधुः, चरणं चारित्रक्रिया, गुणोऽत्र 10 ज्ञानम्, तयोस्तिष्ठतीति चरण-गुणस्थ:, ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधु: मुक्तिसाधको न पुनरेकेन केनचिदिति भावः । तथाहि- यत्तावज्ज्ञानवादिना प्रोक्तं यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्या: पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाह-पाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-सन्धुक्षण- 15 ज्वालनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि, तस्मात् सर्वत्र ज्ञान-क्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धेनिनिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति । एवं क्रियावादिनाऽपि यद् यत्समन्तरभावि तत् तत्कारणमित्यादिप्रयोगे 20 यस्तदनन्तरभावित्वलक्षणो हेतुरुक्त: सोऽप्यसिद्धोऽनैकान्तिकश्च तथाहि- स्त्री-भक्ष्यभोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद्, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात् केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धरसिद्धो हेतुः, यथा च १. शिष्यकजन खमू० पार ॥ २. स्थितिप जे२ पा१ मां० ॥ Page #351 -------------------------------------------------------------------------- ________________ ६४१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-ल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तदनन्तरभावित्वलक्षणो हेतुः क्रियाकरणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञान-क्रियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्डो धावमाणो य अंधओ ॥१॥ संयोगसिद्धीए फलं वयंति न हु एगचक्केण रहो पयाइ । अंधो य.पंगू य वणे समेच्चा ते संपउत्ता नयरं पविट्ठा ॥२॥ [आवश्यकनि० १०१-१०२] इत्यादि । अत्राह- नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्ति: प्रत्येकमसती समुदायेऽपि 10 कथं स्यात्? न हि यद् येषु प्रत्येकं नास्ति तत् तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च पत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥१॥ 15 विशेषावश्यकभा० ११६३] उच्यते- स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह . च 20 देसोवगारिया वीसुं न सव्वहच्चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायंमि संपुण्णा ॥१॥ .. [विशेषावश्यकभा० ११६४] अत: स्थितमिदं ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति तत्त्वम् । तथा च पूज्या: Page #352 -------------------------------------------------------------------------- ________________ अनुयोगद्वारसूत्रम् [सू० ६०६ ] नाणाहीणं सव्वं नाणनओ भणइ किं व किरियाए ? | किरिया चरणनओ तदुभयगाहो य सम्मत्तं ॥ १॥ [विशेषावश्यकभा० ३५९१] तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव स च ज्ञान - क्रियायुक्त एवेत्यतो व्यवस्थितमिदं तत् सर्वनयविशुद्धं यच्चरण- - गुणव्यवस्थितः साधुरिति । तदेवं 5 समर्थितं नयद्वारम्, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थ चानुयोगद्वारशास्त्रं समाप्तम् ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत् किञ्चिदिह वितथम् ||१|| सूत्रमतिलङ्घय लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोष- गुणयोस्त्यागोपादानविधिकुशलैः ||२|| छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? | सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ||३॥ कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥४॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥५॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति || ६ || युग्मम् । एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुङ्गत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः । ६४२ 10 15 20 Page #353 -------------------------------------------------------------------------- ________________ ६४३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सम्यग्-ज्ञान-विशुद्धसंयम-तपः-स्वाचारचर्यानिधिः शान्त: श्रीजयसिंहसूरिरभवन्निःसङ्गचूडामणिः ॥७॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः ॥८॥ श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयैः । ट्ठम इव यः संसिक्तः कस्तद्गुणकीर्तने विबुध: ? ॥९॥ तथाहि - आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनिर्यदुज्ज्वलवच:पीयूषपानोद्यतैगीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥१०॥ कृत्वा येन तप: सुदुष्करतरं विश्वं प्रबोध्य प्रभोस्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं यस्याऽऽशास्वनिवारितं विचरति श्वेतांशुगौरं यश: ॥११॥ यमुनाप्रबाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥१२॥ विस्फूर्जत्कलिकालदुस्तरतमःसन्तानलुप्तस्थिति: सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुयोतितो मार्गः सोऽभयदेवसूरिरभवत्तेभ्य: प्रसिद्धो भुवि ॥१३॥ 15 Page #354 -------------------------------------------------------------------------- ________________ ६४४ अनुयोगद्वारसूत्रम् [ सू० ६०६] तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्टयै । .. श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥१४॥ ॥ अनुयोगद्वारवृत्तिः समाप्ता ।। अत्र प्रत्यक्षरगणनया ग्रन्थाग्रम् ५७०० । शिवमस्तु श्री चतुर्विधसंघस्य ॥ 888888888888 १. अयं पार मध्ये पाठः ॥ २. इतः परं पार मध्ये मौलिलालित इति पाठो वर्तते, ततः परं त्रुटितं पत्रम् ॥ __ ग्रन्थाग्रं ५७०० । संवत् १३०१ वर्षे आषाढ सुदि १० शुक्रे अद्येह धवलक्ककनगरनिवासिना प्राग्वाटवंशोद्भवेन व्य० पासदेव सुत गन्धिक श्रे० धीणाकेन बृहद्माता सीद्धाश्रेयोऽर्थ ससूत्रा मलधारिश्रीहेमचन्द्रसूरिविरचिता अनुयोगद्वारवृत्तिलेखयांचक्रे ॥छ।। मंगलं महाश्रीः । शुभं भवतु चतुर्विधश्रीश्रवणसंघस्य ॥छ। - खं० ॥ ग्रंथाग्रं ५८८८ । संवत् १४८० वर्षे कार्तिकवदि १२ रवौ महं भीमासुतहरिदासेन लिखितं। शुभं भवतु कल्याणमस्तु मंगलमस्तु श्रीसंघस्य भद्रं भूयात् ॥छ।।श्रीः॥छ|श्रीः॥छ।।श्रीः॥छ।। श्रीः॥छ।।श्रीः॥ - पा१ । इतः परं पा१ मध्ये ४३ श्लोकप्रमिता महती प्रशस्तिवतेते । ग्रंथाग्रं ५८०० । मंगलमस्तु श्रीसंघस्य ॥छ।। श्री श्रीमालकुले सुधांशुविमले जातः पुरा विश्रुतो मन्त्रीशः सउंराभिधो जिनपदाम्भोजैकभृङ्गः सुधीः । जायाऽजायत तस्य निर्मलमतिर्जासीति राशीकृतश्रेयांसौ भुवि रत्ल-सामल इति ख्यातौ तदीयौ सुतौ ॥१॥ सामलस्य गृहिणी किल सीता देव्यभूदकुटिलाशयसौम्या। बाल्यतोऽपि जिनधर्मवासिता भासितोभयकुला सुनिर्मला ॥२॥ पुत्री तयोर्गुणवती ........ श्रीजैनशासनसुधारसतृप्तचित्ता वारु इति स्फुटतपोनियमादिपुण्यसंसाधनेऽतिनिपुणप्रगुणस्वभावा ॥३॥ अनुजौ जयतस्तस्याः काला-कर्माभिधावुभौ । श्रीमद्देव-गुरूपास्तिपुण्यकर्मणि कर्मठौ ॥४॥ गिरिमा ध्वारौपशारदशशिभ्यः । ज्ञानाराधनपुण्यं श्रुत्वा श्रीअमरसिंहसूरिभ्यः ॥५॥ अनुयोगद्वाराणां वारुनाम्न्या विशुद्धभावेन । भुज-बाणरत्नवर्षेषु पुस्तकोऽलेख्यताषाढे ॥ स्वस्त्यस्तु निर्मलधियां भविनां जिनेन्द्रवाणीरसप्रणयिनां दृढभक्तिभाजां । ये पाठयन्ति च पठन्त्यपि लेखयन्ति ये वाचयन्ति च जिनागममेकचित्ताः ॥७॥ शुभं भवतु । संवत् १४५२ वर्षे आषाढसुदि ९ गुरौ Page #355 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयभागस्य अथ प्रथमं परिशिष्टम्- सूत्रपाठान्तरादि [सू० ३१३-३२९] १. चूर्णिकृता विभंगनिप्फण्णे य इति पाठानुसारेण व्याख्यातमस्ति, नोपलब्धोऽयमत्र पाठः कस्मिंश्चिदप्यादर्श ॥ २. जाव दसपएसिए संखिजपएसिए असंखिजपएसिए अणंत संवा० वी० ॥ ३. विभंग जे० । चूर्णी विभंगनिप्फण्णे पाठ आदृतोऽस्ति ॥ ४. धन्नमाणे य रसमाणे य । से किं तं धनमाणे ? संवा० ॥ ५. कुलवो, चत्तारि कुलवा सं० ॥ ६. पत्था आ संवा० ॥ ७. दोणे सं० संवा० ॥ ८. आढगाणि सं० ॥ ९. द-ओवारि सं० डे० । 'दउव्वारि जे० ॥ १०. निव्वत्ति सं० संवा० ॥ ११. विवड्डीए खं० वा० ॥ १२. णे भवइचउस संवा०॥ १३. या ४ चउपलपमाणा, बत्ती वा० ॥ १४. या माणी अद्धमाणी । दो चउ सं० ॥ १५. °या, चत्तारि चउभातियाओ माणी। एएणं रस सं० ॥ १६. सं० विनाऽन्यत्रवारग-घडग-कलसग-कक्करि-दइय-कुंडिय-करोडिसंसि वा० संवा० । वारक-घडक-कलसियगग्गरि-दइय-करोडि-कुंडियसंसि' खं० ॥ १७. निव्वत्ति सं० संवा० ॥ १८. माणप्पमाणे । सं० ॥ १९. पलं, चत्तारि करिसा पलं दो अद्धपलाइं, पंचु सं० ॥ २०. पंचपलसतिया वी० मु० ॥ २१. पत्ता-ऽगुरु-त' वा० वी० सं० ॥ २२. अगरु' संवा० ॥ २३. 'गुड संवा० ॥ २४. ओमाणि खं० वा० । उवमिणिजइ संवा०॥ २५. चूर्णिकृता हत्थेण वा इति पाठो नादृतोऽस्ति ॥ २६. धणुणा वा सं० संवा० ॥ २७. नालियं च अ संवा० ॥ २८. ण तोमाण' खं० वा० ॥ २९. भूमिम्मि हत्थ जे० वा० । वत्थम्मि हत्थ संवा० ॥ ३०. छित्ते खं० संवा० ॥ ३१. °ण तोमाण खं० वा० ॥ ३२. खत्त-चित-कर सं०॥ ३३. करकचिय-कड' संवा० वी० ॥ ३४. एगो दस सयं संवा० ॥ ३५. दस जाव कोडी सं० ॥ ३६. एएणं कमेणं ग ने० । एएणं कमेणं गणयप्प डे०॥ ३७.भयग-भइ-भत्त' संवा० ॥ ३८. 'यनिस्सयाणं संवा० ॥ ३९. °णनिव्वत्ति सं० संवा० ॥ ४०. कागिणी संवा० वी०॥ ४१. °ओ, चत्तारि कागिणीओ संवा० ॥ ४२. चउक्कओ क संवा० वी० ॥ ४३. °सओ, कागण्यपेक्षया इत्यर्थः । खं० वा० ॥ ४४. °यालीसओ मंड जे० । °यालीस कागणीओ मंड वा० ॥ ४५. "सट्ठीओ सुवण्णो । खं०॥ ४६. रयत-तंब-मणि संवा० ॥ ४७. 'लाइयाणं संवा० वी० ॥ ४८. विभंगणिप्फण्णे जे० । चूर्णिकृतैष एव पाठ आदृतोऽस्ति । [सू० ३३०-३३२] १. 'गाढे जाव दसपदेसोगाढे संखे संवा० वी० । 'गाढे जाव असंखि सं०॥ २. विभंगणिप्फण्णे जे० । चूर्णिकृतैष एव पाठ आदृतोऽस्ति ॥ ३. वितत्थि जे० वा० ॥ सू० ३३३-३३८] १. तं खेत्तप्पमाणेणं आयं सं० ॥ २. जे अ जया सं० ॥ ३. मणूसा सं०॥ ४. तेसिं तया संवा० ॥ ५. अप्पअप्पणो खं० वा० । अप्पप्पणो संवा० ॥ ६. °लायं मुहं खं० ॥ ७. “हाई पमाणजुत्ते पुरिसे, दोणिए संवा० ॥ ८. 'माणजुत्ता खं० विना ॥ ९. णमुव्विद्धा संवा० वी०॥ १०. चउत्तरं मज्झि वा० । चउत्तरा मज्झि संवा० वी० ॥ ११. अवस्स पेसत्तण खं० वा० वी० । अवसा दासत्तण संवा० ॥ १२. °लायं पाओ, खं० ॥ १३. °ओ धणू, दो धणु सर्वास्वपि प्रतिषु ॥ १४. एएणं आयंगुलेणं किं खं० वा० जे० सं० । एएणं अंगुलप्पमाणेणं किं संवा० ॥ १५. Page #356 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् जे जया संवा० ॥ १६. मणूसा सं०॥ १७. तेसिं तया संवा० ॥ १८. सं० विनाऽन्यत्र-तया आरामुजाणकाणण-वण-वणसंड-वणरातीओ अगड-तलाग-दह-नदि-वावि-पुक्खरिणि-दीहिय-गुंजालियातो सरा सरपंतीओ सरसरपंतियाओ देउल-सभा-पवा-थूभ-खातिय-फरिहातो पागार-ऽद्यालय-चारियदार-गोपुर-संघाडग-तिय-चउक्त-चच्चर-चउमुह-महापह-पहा सकड-रह-जाण-जुग्ग-गिल्लि-थिल्लिसिबिय-संदमाणियाओ घर-सरण-लेण-आवणा आसण-सयण-खंभ-भंड-मत्तोवगरणा लोहीलोहकडाह-कडच्छुयमादीणि अजकालियाई खं० वा० संवा० वी० । किञ्च-संवा० वी० आदर्शेषु किञ्चित् पाठभेदो दृश्यते, तथाहि-वण नास्ति । नईओ । खातिय स्थाने चेइया मत्तो भोयणोवगरणा । कडुलय वा० कडिल्लय मु०। सरसरपंतियाओ बिलपंतीओ देवकुल' वी०। तलाग स्थाने तडाग, देउल स्थाने देवकुल, फरिहातो स्थाने परिहाओ, सिबिय स्थाने सीय, तथा 'आवणाऽऽसण संवा० ॥ १९. 'तडाग' सं०॥ [सू० ३३९-३५७] १. 76 एतच्चिह्नमध्यवर्ती पाठः वा० एव वर्तते ॥ २. सं० विनाऽन्यत्र-तत्थ णं जे सुहुमे से ठप्पे । तत्थ णं जे से वावहारिए से णं अणंताणं (अणंताणताणं वा०) सुहुमपरमाणु' खं० वा० । तत्थ सुहुमो ठप्पो । सुहुमअणंताणं परमाणु' संवा० वी० डे० ॥ ३. गमेणं वाव संवा०॥ ४. निप्फजति संवा०॥ ५. इणमटे संवा०॥ ६. नो इजाव कमति संवा० ॥ ७. नो इणमढे समढे जाव कमति संवा० ॥ ८. नो इण जाव कमति संवा० वी० ॥ ९. तत्थ परियावजेज ? णो संवा० ।। १०. कुहेज सं० ॥ ११. णो ति जाव कमति संवा०॥ १२. तिणढे समढे० । से किं तं सुहमे परमाणू ? सत्थेण सुति सं० ॥ १३. आई सं० । आइं संवा० ॥ १४. °हारियाणं पर सं० ॥ १५. से सुहुमे एगे सं०॥ १६. मणूसाणं जे० ॥ १७. मणुस्साणं संवा० । मणूसाणं सं०॥ १८. हरिवास-रसं०॥ १९. मणूसाणं सं०॥ २०. 76 एतचिह्नमध्यवर्ती सोपयोगः सूत्रपाठः सं० एव वर्तते ॥ २१. मणसाणं सं०॥ २२. रविदेहम सं०॥ २३. रविदेहम सं०॥ २४. मणुस्साणं संवा० ॥ २५. एतच्चिह्नमध्यवर्ती सोपयोगः सूत्रपाठः संवा० एव वर्तते ॥ २६. एगे अंगुले संवा० ॥ २७. छन्नउई अंगुलाई दंडे त्ति वा धणु त्ति वा जुए त्ति वा ना संवा० ॥ २८. मुसलए ति वा सं० ॥ २९. "स्साणि गा' सं० ॥ ३०. 'मणुस्स सं० संवा० ॥ ३१. °णा मवि सं० वी० विना ॥ ३२. पन्नरस धणूइं दोन्नि रयणीओ बारस अंगुलाई। एवं सव्वाणं दुविहा भवधारणिजा-जहण्णेणं अंगुलस्स असंखेजइभागो, उक्कोसेणं दुगुणा दुगुणा । उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेजइभागं उक्कोसेणं दुगुणा दुगुणा । एवं असुरकुमाराईणं जाव अणुत्तरविमाणवासीणं सगसगसरीरावगाहणा भाणियव्वा । ३५६. से समासओ तिविहे पण्णत्ते संवा० वी० । पण्णरस धणूई अड्ढाइजातो रयणीओ य। एवं सव्वपुढवीणं पुच्छा। सव्वासिं भवधारणिजा जहण्णेणं अंगुलस्स असंखेजड़भागं, उत्तरवेउब्विया य जहण्णेणं अंगुलस्स संखेजतिभागो । दोण्ह वि उक्कोसकं इमं-सक्करप्पभाए भवधारणिजा पण्णरस धणूणि अड्ढाइजातो रतणीओ, उत्तरवेउब्विया एगत्तीसं धणूणि एगा रयणी। वालुतप्पभाए भवधारणिजा एगत्तीसं धणूणि एगा रयणी, उत्तरवेउब्विया बावट्ठी धणूणि दो रयणीओ । पंकप्पभाए भवधारणिजा बावष्टिं धणूणि दो रयणीओ, उत्तरवेउविता पणवीसं Page #357 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् धणुसतं। धूमप्पभाए भवधारणिजा पणुवीसं धणुसतं, उत्तरवेउब्विया अड्ढातिजाइं धणुसयाति। तमाए भवधारणिजा अड्ढाइजाइं धणुसयाणि, उत्तरवेउव्विया पंच धणुसताइं । अहेसत्तमाए भवधारणिजा पंच धणुसयाइं उत्तरवेउव्विया धणुसहस्सं । ३४८. असुरकुमाराणं सं० ॥ ३३. एवं जाव थणितकुमाराणं । ३४९[१] पुढवि सं० ॥ ३४. उक्कोसेण वि अंगु० असं० । एवं जाव वाउकातिय । वणस्सतिकातियाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को० सातिरेगं जोयणसहस्सं। [अग्रे सूत्रं त्रुटितम्] सं० ॥ ३५. एतद् द्वीन्द्रियादिविषयं समग्रमपि सूत्रं सं० प्रतौ लेखकप्रमादात् त्रुटितम् ।। ३६. सम्मुच्छिमतिरिक्खजोणियाणं एवं चेव । एवं गब्भवक्कंतियाण वि । जलयराणं ओहियाण एवं चेव । सम्मुच्छिम गम्भवक्कंतियाण वि चउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को० छग्गाउयाणि । सम्मुच्छिमचउप्पताण पुच्छा, जह० अंगु० असं० उक्को० गाउयपुहुत्तं । गब्भववंतियचउप्पयपुच्छा, गो० ! जह० अंगु० असं०, उक्को० छ गाउताणि । उरपरिसप्पथलयराणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को० जोयणसहस्सं। सम्मुच्छिमउरपरिसप्पाणं पुच्छा, गो० ! जह अंगु० असं०, उक्को० जोयणपुहुत्तं । भुयपरिसप्पाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को० गाउयपुहुत्तं । एवं गन्भवक्वंतियाण वि । सम्मुच्छिमाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को० धणुपुहुत्तं । खहयराणं ओहियाण सम्मुच्छिमाणं गब्भवक्वंतियाणं एतेसिं तिण्ह वि जह० अंगु० असं०, उक्को० धणुपुहुत्तं । [५] एत्थं सं० । अस्मिन् पाठभेदे सूत्रमिदमारम्भे किञ्चित् खण्डितं वर्त्तते ॥ ३७. मणूसाणं भंते ! जे० । मणूसाण ओहियाणं गम्भवक्वंतियाण य जह० अंगु० असं०, उक्को० तिण्णि गाउयाणि । [२]. सम्मुच्छिममणूसाणं जह० अंगु० असं०, उक्को० अंगुलस्स असंखेजति' सं० ॥ ३८. 76 एतच्चिह्नान्तवर्ती सूत्रपाठो जे० प्रतौ मुद्रितादर्श चैव वर्त्तते ॥ ३९. वाणमंतराणं भंते ! देवाणं केवतिया सरीरोगाहणा पं०? गो०! दुविहा पं० तं०-भवधारणिज्जा उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिजा सा जह० अंगु० असं०, उक्को० सत्त रयणीओ; तत्थ णं जा सा उत्तरवेउब्विया सा जह० अंगु० असं०, उक्को० जोयणसहस्सं । एवं जोइसियाण वि सोहम्मीसाणाण वि उत्तरवेउव्विया जाव अच्चुओ कप्पो ताव । एवं चेव भवधारणिजे सणंकुमारमाहिदेसु जह० अंगु० असं०, उक्को० छ रतणीओ, बंभलोग-लंतएसु पंच रतणीओ, महासुक्कसहस्सारेसु चत्तारि रयणीओ, आणय-पाणय-आरण-अच्चुएसु तिण्णि रयणीओ, सव्वेसिं जह० अंगु० असं० । गेवेजयदेवाणं पुच्छा, गो०! गेवेजयदेवाणं भवधारणिजे सरीरए से जह० अंगु० असं०, उक्को० दो रयणीओ । अणुत्तरोववातियाण जह० एवं चेव, उक्कोसेणं एगा रयणी । से समासतो तिविधे पं० तं० सूतियंगुले पयरंगुले घणंगुले। अंगुलायता एगपदेसिया सेढी सूतीअंगुले, एवं जहेव आयंगुले । अप्पाबहुगं पि तहेव । से तं उस्सेहंगुले । ३५८. से किं तं पमाणं सं०॥ [सू० ३५८-३६२] १. कागिणि संवा० वी० ॥ २. गुणियं पं० संवा० सं० । गुणियं पमाणंगुलं लम्भइ । वी० ॥ ३. पादो, दुवालस अंगुलाई विहत्थी, खं० जे० वा ॥ ४. पाया विहत्थी, सं० संवा० ॥ ५. वितत्थीओ सं० संवा० विना ॥ ६. °वलीणं खं० जे० वा० ॥ ७. कुंडाणं सं०॥ ८. Page #358 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्व द्वितीयविभागस्य प्रथमं परिशिष्टम् उच्चत्तुव्वेह संवा० ॥ ९. लोगा, अणंतेणं लोगो गुणिओ अणंता लोगा । एतेसिं मु०। लोगा। अप्याबहुयं तं चेव । से तं पमाणं संवा० वी० । लोगा । से तं पमाणं' सं० ॥ १०. विभंग' जे० चू०॥ [सू० ३६३-३६७] १. पयेस संवा० ॥ २. विभंग सं० जे० । चूर्णिकृत्सम्मतोऽयं पाठः॥ ३. °ए जाव दससमयद्वितीए संखेजसमयद्वितीए असंखेज संवा० । ए जाव असंखेज सं०॥ ४. विभंग' सं० जे० । चूर्णिकृत्सम्मतोऽयं पाठः ॥ ५. समहो सं० संवा० ॥ ६. संवत्सर सं०॥ ७. °ए केति तुण्णा' सं० ॥ ८. "ल-फलिहणिभ सं० ॥ ९. 'बाहू घणणिचियबट्टपाणिखंधे चम्मेदृग' संवा० वी० ॥ १०. 'समाहितचियकातगत्ते उर' सं० ॥ ११. महं पड सं० संवा० वी०॥ १२. हत्थमते संवा० ॥ १३. 'वतं एवं वदासि वा०॥ १४. सगराह सं० ॥ १५. "ए हवे? नो यणमटे ख०॥ १६. इणट्रे संवा०॥ १७. निष्फजइ संवा० ॥ १८. उपरिल्ले तं० सं० संवा०। हारिवृत्तिसम्मतोऽयं पाठः ॥ १९२०. काले स्थाने समए संवा० वी० ॥ २१. "ए भवइ ? णो तिणढे समढे, कम्हा ? संवा० ॥ २२. पम्हे अ संवा० वी०॥ २३-२४. काले स्थाने समए संवा०॥ २५. "ए भवइ ? नो इणढे समटे, कम्हा संवा०॥ २६-२७. काले स्थाने समए संवा० ॥ २८. एत्तो सुहु संवा० वी० ॥ २९. आवलिया ति प सं०॥ ३०. °य त्ति वु संवा०॥ ३१. णिस्सासो सं० ॥ ३२. वुच्चए सं० ॥ ३३. सयाणि बावत्तरं च सं० । सयाई तेवत्तरिं च ऊसासा संवा० ॥ ३४. संवत्सरं, पंच सं०॥ ३५. संवत्सरिए सं० । संवत्सरे जुए संवा० ॥ ३६. जुयए, वी०॥ ३७. वैक्रमीयषोडशशताब्दीलिखितास्मत्सविधवर्तिप्राचीनपत्रान्तः एतत्सङ्ख्याताङ्कक्रमान्तर-स्वरूपान्तरनामान्तराण्युपलभ्यन्ते । तज्ज्ञानार्थं तद्गतः पाठोऽत्रोल्लिख्यते - "चतुरशीतिलक्षवषैः पूर्वाङ्गम् । पूर्वाङ्गं पूर्वाङ्गेण गुणितं पूर्वम् । पूर्वं चतुरशीतिगुणं पर्वाङ्गम् । पर्वाङ्गं चतुरशीतिलक्षगुणं [पर्व । पर्व चतुरशीतिगुणं नियुताङ्गम् । नियुताङ्गं चतुरशीतिलक्षगुणं] नियुतम् । नियुतं चतुरशीतिगुणं कुमुदाङ्गम् । कुमुदाङ्गं चतुरशीतिलक्षगुणं कुमुदम् । कुमुदं चतुरशीतिगुणं पद्माङ्गम् । पद्माङ्गं चतुरशीतिलक्षगुणं [पद्मम् । पद्यं चतुरशीतिगुणं] नलिनाङ्गम् । नलिनाङ्गं चतुरशीतिलक्षगुणं नलिनम्। नलिनं चतुरशीतिगुणं कमलाङ्गम् । कमलाङ्गं चतुरशीतिलक्षगुणं कमलम् । कमलं चतुरशीतिगुणं तुटिटाङ्गम् । तुटिटाङ्गं चतुरशीतिलक्षगुणं तुटिटम् । तुटिटं चतुरशीतिगुणं अटटाङ्गम् । अटटाङ्गं चतुरशीतिलक्षगुणं अटटम् । अटटं चतुरशीतिगुणं अममाङ्गम् । अममाङ्गं चतुरशीतिलक्षगुणं अममम् । अममं चतुरशीतिगुणं हाहाहूहूअङ्गम् । हाहाहूहूअङ्गं चतुरशीतिलक्षगुणं हाहाहूहू । हाहाहूहू चतुरशीतिगुणं मृदुलताङ्गम् । मृदुलताङ्गं चतुरशीतिलक्षगुणं मृदुलता । मृदुलता चतुरशीतिगुणा लताङ्गम् । लताङ्गं चतुरशीतिलक्षगुणं लता । लता चतुरशीतिगुणा महालताङ्गम् । महालताङ्गं चतुरशीतिलक्षगुणं महालता । महालता चतुरशीतिगुणा शीर्षप्रकम्पितम् । शीर्षप्रकम्पितं चतुरशीतिलक्षगुणं हस्तग्रहेलिका । हस्तप्रहेलिका चतुरशीतिगुणा अचलात्मकम् । ततः परमसङ्ख्यम् ।" __३८-३९. रासीई संवा० ॥ रासीती डे० ॥ ४०. खं० वा० विनाऽन्यत्र- तुडिए एवं अडडंगे अडडे अपपंगे अपपे हूहुयंगे हूहुए उप्पलंगे उपपले पउमंगे पउमे णलिणंगे गलिणे अत्थणीपुरंगे Page #359 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् अत्थणीउरे अउअंगे अउए णउअंगे णउए पउतंगे पडते चूलियंगे चूलिया चउरासीतिं चूलिया सं० । तुडिए एवं अडडे २ अपपे २ हुहुए २ उप्पले २ पउमे २ नलिणे २ अत्थिणिउरे २ अजुए २ पजुए २ नउए २ चूलिया २ सीसपहेलियंगे २ संवा० वी० ॥ ४१. अउए पउयंगे पउ णउयंगे णउए चूलि सं० जे० विना ॥ ४२. संवा० विनाऽन्यत्र - एतावता चेव गणिए खं० वा० । एतावए चेव गणिए जे०। एताव ता गणिए सं० ॥ ४३. जे० वा० विनाऽन्यत्र - एतावदे च गणि खं० । एताव ता गणि सं० । एताव ताव गणि संवा० ॥ ४४. ए, तेण परं सं० संवा० ॥ ४५. ए पवत्तति । खं० ॥ [सू० ३६८-४०४] १. °ए से इमे से जहा इति पाठानुसारेण हारिवृत्तिः । नोपलब्धोऽयं पाठः क्वचिदादर्शे ।। २. परिक्खेवेणं खं० वा० जे०, चूर्णिकृदादृतोऽयं पाठः ॥ ३. 'एणं, से पुण पल्ले एगा खं० वा० जे० ॥ ४. तेहियाणं जाव खं० वा० जे० ॥ ५. ते णावि अग्गी डहेज्जा णावि वाऊ सं० । हारिवृत्तिसम्मतोऽयं पाठः सम्भाव्यते ॥ ६. नो विद्धंसेज्जा संवा० । हारिवृत्तिसम्मतोऽयं पाठः ॥ ७. पूइदेहत्ता इति चूर्णिकृत्सम्मतः पाठः, नोपलब्धोऽयं क्वचित् ॥ ८. संवा० विनाऽन्यत्र - णं समए २ गते एग खं० वा० जे० । णं समए गए गए एग सं० ॥ ९ °ए णिम्मले गिट्ठि सं० ॥। १०. एतच्चिह्नमध्यगतः पाठः सं० संवा० नास्ति ॥ ११. नत्थि किं पिप संवा० ।। १२. 'णा कज्जति । सेत्तं संवा० वी० ॥ १३. सिया जाव भरिते वालग्गकोडीणं, सं० संवा० वी० ॥ १४. णं जाव भरि वालग्ग संवा० ॥। १५. 'यणं उव्वेहेणं तं मुद्रिते ॥ १६. कजंति, सं०। कीर, संवा० वी० ॥ १७. सुमपण सं० ॥। १८. ते णावि अग्गी डहेज्जा जाव णो पूतित्ताए हव्वमागच्छेज्जा, सेसं तव जाव निट्ठिए भवति । से तं सं० ॥ १९. 'जा जाव निट्ठिए भवति संवा० ॥ २०. पूइदेहत्ताए चू० ॥ २१. णं समए समए गए एग खं० जे० ॥ २२. एएसिं णं प सं० विना ॥ २३. 'स्स खं० वा० ॥ २४. उद्धारो संवा० ॥ २५. 'रसुहुमसमया संवा० ॥ २६. य बायरे य । तत्थ खं० वा० ॥ २७. सिया जाव णो पूतित्तो संवा० वी० ॥ २८. णं जाव णो पूतित्ताए सं० ॥ २९. तते णं वासस गते गते सं० ॥ ३०. 'णं जाव निट्ठिए सं० ॥ ३१. पल्ले खीणे भवइ । से त्तं संवा० वी० ॥ ३२. 'णिया ववहारद्बुदहिस्स उ एगस्स संवा० वी० ॥ ३३. ' हारियअद्धा' संवा० ॥ ३४. 'यणं ? जाव पनवणा कज्जइ । से त्तं वाव' संवा० वी० ।। ३५. सिया जोयणं जाव वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई जाव सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा, वि अग्गी हेजा जाव ततो णं वाससए वाससए गते एगमेगं वालग्गं अवहाय जावतिएणं निट्ठिए भवति । से तं सं० । सिया जाव एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ, तए णं सेवालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता जाव तओ वाससए वाससए गए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले निट्ठिए भवइ । से त्तं संवा० वी० ।। ३६. तं सुहुमद्बुदहिस्स एगस्स संवा० वी० ॥ ३७. सुहुमद्धाप संवा० ॥ ३८. 'मणुस्स' सं० ॥ ३९. आउताइं मविज्जंति खं० जे० सं० ॥ ४०. तेत्तीसं सागरोवमाइं जहा पण्णवणाए ठिईपए सव्वसत्ताणं । से तं Page #360 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् अद्धापलिओवमे। ४१. से किं तं संवा० वी० ॥ ४२. °वमाइं। अपजत्ताणं [रयणप्पभापुढवि] णेरतियाणं पुच्छा, गो० ! जहन्नेणं दसवाससहस्साई उक्कोसेणं सागरोवमं, अपजत्ता० रयण पुच्छा, गो० ! जहं० अंतो० उक्को० अंतोमुहुत्तं, पजत्ता० रयण पुच्छा, गो० ! दस वाससहस्साई अंतोमुहुत्ताई (°मुहुत्तूणाई) उक्कोस० सागरोवमं अंतोमुहुत्तूणं । एवं सव्वपुढवीणं अपज्जत्ताणं जहन्नेणं वि उक्कोसेण वि अंतोमुहुत्तं, पजत्ताणं जा जस्स ठिती सा अंतोमुहुत्तूणा कायव्वा । सक्करप्पभाते पुच्छा, गो०! जहन्नेणं सागरोवमं उक्को० तिण्णि सागरोवमाइं । वालुतप्पभाते पुच्छा, गो० ! जहं० तिण्णि उक्को० सत्त सागरोवमाणि। पंकप्पभाते पुच्छा, गो० ! जहं० सत्त सागरोवमाइं उक्को० दस सागरोवमाइं। धूमप्पभाए पुच्छा, गो० ! जहं० दस सागरोवमाई उक्को० सत्तरस सागरोवमाई। तमाए पुच्छा, गो० ! जहं० सत्तरस सागरोवमाई उक्को० बावीसं सागरोवमाइं। अहेसत्तमाए पुच्छा, गो० ! जहं० बावीसं सागरोवमाई उक्को० तेत्तीसं सागरोवमाइं सं० ॥ ४१. सागरोवमं । [अपजत्ताणं असुरकमाराणं पुच्छा, गो०! जहं० अंतो० उक्को० अंतो०]। पजत्ताणं असुरकुमाराणं पु, गोयमा ! जहं० दस वाससहस्साइं अंतोमुहुत्तूणाई उक्को० सातिरेगं सागरोवमं अंतोमुहुत्तूणं । सव्वदेवाणं सव्वदेवीणं य अपजत्ताणं जहन्नेण वि अंतोमुहत्तं उक्कोसेण वि अंतोमुहुत्तं । पजत्ताणं पुच्छा, जा जस्स ठिती सा अंतोमुहुत्तूणा भाणियव्वा। असुरकुमाराणं भंते ! देवीणं पुच्छा, गो० ! जहं० दस वाससहस्साणि उक्को० अद्धपंचमाणि पलितोवमाणि । णागकुमाराणं पुच्छा, गो० ! जहं० दस वाससहस्साणि उक्को० देसूणातिं दो पलिओवमातिं । णागकुमारीणं भंते ! देवीणं पुच्छा, गो० ! जहन्नेण सं० ॥ ४२. पुढविकायियाणं भंते ! पुच्छा, गो० ! जहन्नेणं अंतो० उक्को० बावीसं वाससहस्साई । अपजत्तपुढविकाइयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो० । पजत्तपुढविकाइयाणं पुच्छा, [जहं०] अंतो० उक्को० बावीसं वाससहस्साइं अंतोमुहत्तूणाई । सुहुमपुढविकाइयाणं भंते ! पुच्छा, गो० ! जहं० अंतो० उ० अंक, अपजत्ताणं एवं चेव, पजत्तयाणं एमेव । बायरपुढविकातियाणं पुच्छा, गो० ! जहं० अंतो० उक्को० बावीसं वाससहस्साइं। अपजत्तबायरपुढविकाइयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो०, पजत्तबायरपुढविकाइयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतोमुहुत्तूणाई । बायरआउक्कातियाणं ओहियाणं अपजत्तयाणं पजत्तयाणं [..........] तं जहाओहियतेउक्काइयाणं पुच्छा, गो० ! जहं० अंतो० उक्कोसेणं तिन्नि राइंदियाई, एवं णव गमा भाणियव्या जधा आउक्काइयाणं । वाउक्काइयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० तिण्णि वाससहस्साई [अग्रे पाठः पतितः) सं० ॥ ४३. बेइंदियाणं पुच्छा, गो० ! जहं० अंतो० उक्को० बारस संवच्छराई । अपजत्तबेइंदियाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो०, पजत्तबेइंदियपुच्छा, गो० ! जहं० अंतो० उक्को० बारस संवच्छराइं अंतोमुहुत्तूणाई । एवं तेइंदियाण वि तिण्णि गमा, णवरं एगूणपण्णं राइंदियाणि । चउरिंदियाण वि एवं चेव, णवरं छम्मासा। सं० ॥ ४४. पंचेंदियतिरिक्खजोणियाणं भंते ! पुच्छा, गो० ! जहं० अंतो० उक्को० तिण्णि पलितोवमाई। [अपजत्तयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो०], पजत्तयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० तिण्णि पलितोवमाणि अंतोमुहत्तूणाई । सम्मुच्छिमपंचिंदियतिरिक्खजोणियाणं पुच्छा, Page #361 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् [गो० ! जहं० अंतो० उक्को० पुव्वकोडी । अपजत्तयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो०, पजत्तयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० पुव्वकोडी अंतोमुत्तूणा। गम्भवक्कंतियपंचिंदियतिरिक्खजोणियाणं पुच्छा, गो० ! जहं० अंतो० उक्को० तिण्णि पलिओवमाइं। अपजत्तयाणं पुच्छा, गो०! जहं० अंतो० उक्को० अंतो०, उक्को तिण्णि पलिओवमाइं। अपजत्तयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो०, पजत्तयाणं पुच्छा,] गो० ! जहं० अंतो० उक्को० तिन्नि पलिओवमाइं अंतोमुहुत्तूणाई । सं० ॥ ४५. जलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा, गो० ! जहं० अंतो० उक्को० पुव्वकोडी । एवं जहा ओहियाणं णव गमा तहेव भाणियव्वा, णवरं सम्मुच्छिमाण वकोडी। एवं सव्वत्थ णव गमा भाणियव्वा। चउप्पदथलयरपंचिंदियतिरिक्खजोणियाणं जहं० अना० उक्को तिण्णि पलितोवमाणि । सम्मुच्छिमाणं जहं० अंतो० उक्को० चउरासीतिवाससहस्साणि। उरपरिसप्पाणं ओहियगम्भववंतियाणं जहं० अंतो० उक्को० पुव्वकोडी, सम्मुच्छिमाणं तिपण्णं वाससहस्साणि । भुयपरिसप्पाणं ओहियगम्भववंतियाणं पुव्वकोडी, सम्मुच्छिमाणं बायालीसं वाससहस्साणि । खहयराणं ओहियगम्भववंतियाणं पलिओवमस्स असंखेजतिभागं, सम्मुच्छिमाणं बावत्तरिं वाससहस्साणि । संगहणिगाहाओ-सम्मुच्छ पु सं०॥ ४६. मणूसाणं पुच्छा, गो० ! जहं० अंतो० उक्को० तिण्णि पलिओवमाणि । अपजत्तगगब्भवक्वंतियमणूसाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो०, पजत्तमणूसाणं पुच्छा, गो० ! जहं० अंतो० उक्को तिण्णि पलिओवमाणि अंतोमुत्तूणाणि। सम्मुच्छिममणुस्साणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो०, अपजत्तपजत्तया ण पुच्छिति। गम्भववंतियमणूसाणं पुच्छा, गो० ! जहं० अंतो० उक्को० तिण्णि पलिओवमाणि, अपजत्तगब्भवक्कंतियमणूसाणं पुच्छा, गो०! जहं० अंतो० उक्को० अंतो०, पजतगब्भवक्कंतियमणूसाणं पुच्छा, गो० ! जहं० अंतो० उक्को तिण्णि पलिओवमाणि अंतोमुहुत्तूणाई सं० ॥ ४७-४८. णं पुच्छा, गो० ! सं० ॥ ४९. अस्मिन् ज्योतिष्कसूत्रे सर्वत्र जाव इत्यस्य स्थाने सं० आदर्श पुच्छा, गो० ! इति पाठो वर्त्तते॥ ५०. जहं० अट्ठभाग सं०। जहं० पलिओवमट्ठभागो उक्को० प्रज्ञा० सूत्र १०१ पत्र १७४-२ ॥ ५१. जोतिसिणीणं सं०॥ ५२. अब्भहियं सं० जे० ॥ ५३. जाव गो० ! जहं० सं० ।। ५४. जहं० अट्ठभाग सं० प्रज्ञा० ॥ ५५. उक्को० अट्ठभागपलिओवमं साहियं । सं० ॥ ५६-५७. दोन्नि सासं०॥ ५८. लंतए कप्पे देवाणं पच्छा. गोयमा ! जहं० सं०॥ ५९. सुक्के पुच्छा, गो० ! जहं० सं० ॥ ६०. स्सारे पुच्छा, गो० जहं० सं० ॥ ६१. °ए पुच्छा, गो०! जहं० सं०॥ ६२. एगूण सं०॥ ६३. °ए पुच्छा, गो०! जहं० सं०॥ ६४. आरणे पुच्छा, गो० ! जहं० सं० ॥६५. ए पुच्छा, गो०! जहं० सं०॥ ६६. जगदेवाणं पुच्छा, गो० ! सं० ॥ ६७. वमाणि। एतेणाभिलावेणं एकेकं सागरोवमं आरोवेतव्वं जाव उवरिमउवरिमगेवेजगदेवाणं पुच्छा, गो० ! जहं० तीसं सागरो" सं० ॥ ६८. राजियदेवाणं पुच्छा, गो०! सं० ॥ ६९. सव्वट्ठसिद्धणिलयाणं देवाणं पुच्छा, गो० ! अजहण्णमणुक्कोसं तेत्तीसं सागरोवमाणि, सव्वट्ठअपजत्ताणं जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं, पजत्तयाणं जा जस्स ठिती सा तेसिं अंतोमुत्तूणा कायव्वा । से तं सुहुमे सं०॥ ७०. सिया जाव णो पूइत्ताए संवा० वी० ॥ ७१. भेणं जाव भरिए वाल' सं० ।। Page #362 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् ७२. 'यणं उव्वेहेणं तं मुद्रिते ॥ ७३. जावइयेणं कालेणं से पल्ले जाव निट्ठिए से तं वावहारिए [खेत संवा०] जाव पण्णवणा कज्जइ । से तं वावहारिए खेत्त [सू० ३९५] संवा० वी० ॥ ७४. सिया जाव असंखे संवा० वी० ॥ ७५. °यामेणं जाव भरिए वाल सं० ॥ ७६. कीरति जाव सरीरोगा सं० ॥ ७७. ते णो वि अग्गी दुहेजा जाव नो पूतित्ताते हव्व सं० ॥ ७८. "जा जाव हव्व' संवा० ॥ ७९. खीणे जाव णिट्ठिए सं० ॥ ८०. ३९७. एवं वयंतं पण्णवर्ग चोयए एवं वयासी संवा०॥ ८१. "मते मंचे सिया खं० जे० वा०॥ ८२. णं गुम्मा पक्खि खं०॥ ८३. माया, एवं बिल्ला आमलगा बयरा चणगा [मुग्गा] सरिसवा गंगावालुया पक्खि संवा० वी० ॥ ८४. माया, एवमेव संवा० ॥ ८५. तं सुहुमखेत्तसागरस्स उ एगस्स संवा० वी० ॥ ८६. सुहुमखेत्त संवा० ।। ८७. °वमेहिं दिट्ठिवाए संवा० वी० ॥ ८८. हा दव्वा पन्न' संवा०॥ ८९. अत्रेदमवधेयं धीधनैःमुद्रितक्रमानुसारी पाठः केवलं सं० आदर्श एव वर्त्तते, शेषप्रतिषु पुनः प्रथमं जीवसूत्रं तदनन्तरं च अजीवसूत्रं लिखितमास्ते । अपि च श्रीहरिभद्रसूरिभगवता श्रीमलधारिपादैश्च स्वस्ववृत्तौ सं० आदर्शवत् प्रथममजीवसूत्रं तदनन्तरं च जीवसूत्रं व्याख्यातमस्ति, किन्तु भगवता चूर्णिकृता शेषप्रतिगतपाठवद् जीवसूत्रव्याख्यानानन्तरमजीवसूत्रं विवृतमस्तीति । अपि च वी० आदर्शे-“जीवदव्वा णमित्यादि जीवदव्वा णं नो संखेज्जा नो असंखेज्जा अणंता इत्येतदन्त आलापकः अजीवदव्या णं भंते! इत्यादि ते णं णो संखेजा नो असंखेजा अणंता इत्यन्तालापकानन्तरं दृश्यः, वृत्तौ तथैव दर्शनात् ।" इति टिप्पण्यपि वर्त्तते॥ ९०. अरूवीअ संवा० वी० विना ॥ ९१. रूवीअ संवा० वी० विना ॥ ९२. अरूवीअ संवा० वी० विना॥ ९३. देसे धम्मत्थिकायस्स पदेसे, एवं अधम्मत्थिकाए ३ आगासत्थिकाए ३ अद्धा संवा० वी० ॥ ९४. खंधा देसा पदेसा पर खं० ॥ ९५. वुच्चइ जाव अणंता संवा० ॥ ९६. जाव दसपएसिया खंधा संखिजपए० असंखिजपए० अणंतपए० संवा० वी० ॥ ९७. से तेणट्टेणं गो० सं० संवा० ॥ ९८. जा जाव अणंता सं० संवा० ॥ ९९. व्वा जाव अणंता संवा० ॥ १००. रा असंखेजा णागकुमारा असंखेजा सुवण्णकुमारा असं० विजुकु० असं० अग्गिकु० असं० दीवकु० असं० उदहिकु० असं० दिसाकु० असं० वायुकु० असं० थणियकुमारा असंखेजा पुढविकाइया असंखेजा आउक्काइया असंखेजा तेउक्काइया असंखेजा वाउक्काइया अणंता वणस्सइकाइया असंखेजा बेंदिया असंखेजा देया असंखेज्जा चउरिदिया असं० पंचेंदियतिरिक्खजोणिया सं०॥ १०१. जाव थणि संवा०॥ १०२. °या, एवं आउ० तेउ० वाउ०, अणंता वणस्सइकाइया जाव असंखिज्जा बेंदिया तेंदिया चउरिंदिया पंचिंदिय[तिरिक्खजोणिया] मणुस्सा असंखेजा वाणमंतरा, एवं जोइसिया वेमाणिया, अणंता सिद्धा से तेणटेणं संवा० वी० ॥ सू० ४०५-४१३] १-२. सरीरगा सं० संवा० ॥ ३-४. सरीरगा सं० ॥ ५. कम्मए । एवं असुरकुमाराणं । पुढविकाइयाणं पुच्छा, गो० ! ततो सरीरगा पं० । तं०- ओरालिए तेयए कम्मए। एवं वाउक्कायवजाणं जाव चउरिंदियाणं । वाउक्कातियाणं पुच्छा, गोयमा ! वाउकातियाणं चत्तारि सरीरगा पं० तं०- ओरालिए वेउव्विए तेयए कम्मए । एवं पंचिंदियतिरिक्खजोणियाण वि । Page #363 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् मणूसाणं पंच वि । वाणमंतर-जोइसिय-वेमाणियाणं जहा नेरइयाणं । ४१३. केवतिया णं भंते ! सं०॥ ६. कइविहा णं भंते ! सं० विना॥ [सू० ४१४] १. अणंता जहा ओरालियमुक्केल्लगा तहेव भाणि सं० ॥ २. सेसं पि जहा संवा०॥ [सू० ४१५] १-२. सिय सं० संवा० ॥ ३. हत्तं । तत्थ णं जे ते मुक्केल्लया ते णं अणंता जहा ओरालियमुक्केल्लगा । ४१६. के सं०॥ [सू० ४१६-४१७] १. व्वओ सव्वसि वा० ॥ २. अणंता जाव खेत्तओ सं० ॥ ३. भागो। एवं कम्मगसरीरा वि । ४१८. [१] नेरतियाणं सं० ॥ [सू०४१८] १. ते णं अणंता जहा ओरालियमुक्किलगा तहा सं० ॥ २. जहा ओरालियमुक्किलगा। [३.] रतियाणं सं० ॥ ३. 76 एतचिह्नमध्यवर्ती पाठः खं० जे० वा० नास्ति ॥ ४. य । दो वि जधा एतेसिं चेव ओरालियबद्धेल्लग-मुक्केल्लगा । तेया-कम्माई जहा एतेसिं चेव वेउव्विया। ४१९.[१] असुर' संवा० ॥ ५. तेय-कम्मसरीरा संवा० ॥ [सू० ४१९] १. गो० ! दुविधा पं०। तं०- बद्धेल्लगा य मुक्केल्लगा य, दो वि जधा नेरतियाणं। वेउब्वियाण पुच्छा, गो०! दुविहा सं० ॥ २. असंखेजा जहा नेरतियाणं जाव पयरस्स सं० संवा० वी० ॥ ३. जहा एएसिं चेव ओरा संवा० । जहा ओरालिया आहारगा जहा ओरालिया तेसिं (एएसिं) चेव दुविहा वि । तेया-कम्माणं जहा एतेसिं चेव वेउव्विया । एवं जाव थणियकुमारा। ४२०. [१] पुढ सं० ॥ ४. [३] आहारगा जहा ओरालिय तेसिं चेव दुविहा वि । [४] तेय' संवा०॥ [सू० ४२०] १. °या तोरालि' खं० वा० ॥ २. जहा ओरालिया बद्धेल्लगा तहा भासं०॥ ३. सरीरपुच्छा, गो० ! सं० ॥ ४. जहा ओरालियमुक्केल्लगा । आहारगस सं० ॥ ५. व तेयाकम्माइं जहा सं० संवा० ॥ ६. "लिया । एवं आउक्काइयाणं तेउक्काइयाणं । वाउकातियाणं णवरं इमो विसेसो-वेउब्वियस्स पुच्छा, गो० ! दुविधा पं० । सं० ॥ ७. सिया, अवसिढे जहा पुढविकातियाणां वणस्सतिकातियाणं जहा पुढविकातियाणं । नवरं तेया-कम्मगा जहा ओहिया। ४२१. [१] बेंदियाणं सं० ॥ ८. →6 एतच्चिह्नमध्यवर्ती पाठः संवा० वी० एव वर्त्तते ॥ [सू० ४२१-४२२] १. जा जहा रतियाणं वेउव्वियसरीरा जाव पयरस्स असं० ॥ २. 'ए असं० सं० संवा० ॥ ३. पलिभा चू० संवा० ॥ ४. जहा ओरालियमुक्केल्लगा । वेउव्वि सं० ॥ ५. जहा ओहिया ओरालिया मुकिल्लगा । तेय-कम्माइं जहा सं० ।। ६. 'रालिया । एवं जाव चउरिंदिया। ४२२. [२] पंचें सं० संवा० ॥ ७. °ण वि एवं चेव, णवरं वेउविएसु णाणत्तं । वेउब्वियाणं पुच्छा गो० ! सं० ॥ ८. 76 एतचिह्नमध्यवर्ती पाठः संवा० एव वर्तते ॥ ९. रा तहा भाणि वी० ॥ १०. "जा जहा असुरकुमाराणं, गवरं तासि णं सेढीणं विक्खंभसूयी अंगुलपढमवग्गमूलस्स असंखेजतिभागो। मुक्केल्लगा तहेव । ४२३. [१] मणूसाणं सं०॥ ११. खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखिजइभागो तासि णं सेढीणं विक्खंभ मु० ॥ Page #364 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् १० [सू० ४२३] १. संखेजाओ कोडाकोडीओ सं० संवा० । प्रज्ञापनोपाङ्गेऽप्ययमेव पाठः । व्याख्यातं च तत्र मलयगिरिपादैः “सङ्ख्येयाः कोटीकोट्यः' इति । पत्र २८° ॥ २. कोडीओ एगूणतीसं ठाणाइं तिजम संवा० वी०। सम्मतोऽयं वाचनाभेदः चूर्णिकृतां श्रीहरिभद्रपादानां चापि ॥ ३-४. अहवण छ सं०॥ ५. अवसप्पि संवा० ॥ ६. उक्कोसेणं रूसंवा० ॥ ७. रति, तीसे सेढीए काल-खेत्तेहिं अवहारो मग्गिजइ- कालओ असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरति, खेत्तओ संवा० वी० ॥ ८. जहा ओरालियमुक्केल्लगा। वेउव्वियपुच्छा, गो० ! दु सं० ॥ ९. "या णं मुक्केल्लया । [३] मणू' संवा० । या । आहारगसरीरा जहा ओहिया । तेया-कम्मगा जहा एतेसिं चेव ओरालिया। ४२४. [१] वाणमंतराणं जहा नेरतियाणं ओरालिता आहारगा य । वेउव्वियसरीरं पि जहा रतियाणं, णवरं तासि णं सेढीणं विक्खंभसूयी संखेजजोयणसयवग्गपलिभागो पयरस्स । मुक्केल्लगा जहा ओहिया ओरालिया । [तेया-]कम्मगा जहा एतेसिं चेव वेउव्विया । ४२५. [१] जोतिसियाणं एवं चेव । णवरं तासि णं सेढीणं विक्खंभसूयी बेछप्पण्णंगुलसतवग्गपलिभागो पयरस्सा ४२६. [१] वेमाणियाणं एवं चेव । नवरं तासि णं (४२६. [२]) सं० ॥ [सू० ४२४] १. +6 एतचिह्नमध्यवर्ती पाठः संवा० वी० एव वत्तते ॥ [सू० ४२६] १. मो०! दुविहा पन्नत्ता । तं जहा-जहा ने संवा० ॥ २. °लबीयव संवा०॥ ३. अधवणं संवा० वी० । अहवण अं सं० ॥ ४. °त्ताओ सेढीओ । सेसं तं चेव । से तं सुहुमे सं०॥ ५. विभंग जे० सं० चू०॥ [सू० ४२७-४३४] १. संखापमाणे संवा० वी० ॥ २. 'प्पमाणे ५ । से तं संवा० ॥ ३. सुब्भिगंध सं० । सुन्भिगंधे य दुब्भिगंधे य । से तं संवा० वी० ॥ ४. दुब्भिगंध सं० ॥ ५. 'प्पमाणे कडुय० कसाय० अंबिल० महुररसगुणप्पमाणे । से तं रसगुणप्पमाणे । एवं फासे अट्ट, तं जहाकक्खड० मउय० गरुय० लहुय० सीय० उसिण० णिद्ध० लुक्ख० । से तं फासे । ४३४. से किं तं संठाणए ? २ पंचविहे पण्णत्ते । तं०-परिमंडल० वट्ट० तंस० चउरंस० आयए । से तं संठा' संवा वी० ॥ ६. 'प्पमाणे मउयफासगुणप्पमाणे गरुयफासगुणप्पमाणे लहुयफासगु० सीयफासगु० उसिणफासगु० णिद्धफासगुणप्पमाणे लुक्खफास सं० ॥ [सू० ४४०-४५७] १. कायी पसं० ॥ २. खतेण वा मसेण वा । से तं खं० वा० । खतेण वा मसेण वा लंछणेण वा तिलकालएण जे० ॥ ३. अत्र द्वयोरपि वृत्तिकृतोः वा लंछणेण वा मसेण वा तिल' इति क्रमेण पाठोऽभिमतः, न चोपलब्धोऽसौ कुत्रापि ॥ ४. लक्खेण [लक्खणेण] वा कालतिलएण सं० ॥ ५. ढेकिएणं सं० । ढक्किएणं मु०॥ ६. कंकाइएणं संवा० । किंकाइएणं जे० मु० ॥ ७. हेसिएणं सं० संवा० वी० ॥ ८. हत्थिं गुल संवा० सं० ॥ ९. तंतू पडकारणं सं० ॥ १०. कारणं, एवं वी० संवा० ॥ ११. कडकारणं सं० ॥ १२. कारणं, मप्पिंडो संवा० वी० ॥ १३. घडो मपिंड संवा० वी० ॥ १४. निघसेणं, उप्पलं गंधेणं, लवणं रसेणं, मतिरं आसातिएणं सं०। निहसेणं, पुष्पं संवा० ॥ १५. आसाएणं सं० ॥ १६. छीहाए सं० ॥ १७. “विषाणं तु शृङ्गे कोलेभदन्तयोः" इति हैमानेकार्थसंग्रहोक्तेर्दन्तार्थोऽपि विषाणशब्दः॥ १८. हारिवृत्तौ सीहं दाढाए इति Page #365 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् पाठानुसारेण “सिहं दंष्ट्रया" इति व्याख्यातं दृश्यते । नोपलब्धोऽयं वाचनाभेदः क्वचित्।। १९. चमरी सं० । चमरिं वी० ॥ २०. वालगंडेणं, वाणरं गंगूलेणं, सीह केसरएणं, महिलं वलय संवा० वी० । वालगंडेणं, दुपयं माणुसमादि, चउप्पतं वसहमादि, बहुप्पदं गोम्मिमादि, गंगोलि वाणरमादि, केसरिं सीहमादि, कवुधिं वसभमादि । परियरबंधेण भडे जा' सं० ॥ २१. कवुधेणं वा० ॥ २२. णियत्येण सं० संवा० वी० ॥ २३. वुटिं संवा० वी० ॥ २४. 'यारेणं, गेज्झतंतग्गतो मणो सं० ॥ २५. पद्यमिदं सं० संबा० नास्ति॥ २६. हम्मे ? खं० वा० जे० । "हम्मवे ? संवा० वी० ॥ २७. दुविहे पण्णत्ते सं० संवा० वी० ॥ २८. पुरिसो। से तं साम सं० । पुरिसो, एवं करिसावणो । से तं साम संवा० वी०॥ २९. पुरिसे बहूणं पुरिसाणं मज्झे पुव्वदिदं पुरिसं पच्च सं० संवा० वी० ॥ ३०. पुरिसे, एवं करिसावणे। तस्स सं० संवा० वी०॥ ३१. उत्तणाणि सं० संवा० ॥ ३२. पणसव्वसस्सं संवा० वी० ॥ ३३. मेतिणी सं० ॥ ३४. °सर-णदि-दह-तला सं० जे० संवा० । 'सराणि दह-तला वी० ॥ ३५. उरऽण्ण-पाणं खं० वा० डे० वी० ॥ ३६. साहिजा जहा संवा० ॥ ३७. सुभिक्खं सं० संवा०॥ ३८. तिरियं वा० खं०॥ ३९. विवज्जासेणं ति सं० । विवच्चासेणं ति संवा० ॥ ४०. 'णयी-दह' संवा० ॥ ४१. दुब्भिक्खे जे०।. ४२. गहणं ? गहणं? धूमायंति दिसाओ सज्झाविति मेतिणी अपडिबद्धा । वाया णं णेरुतिया कुवुट्टिमेते पकुव्वेति ॥१॥ अग्गेयं सं० वा० । किञ्चात्र वा० आदर्श सज्झाविति स्थाने संचिक्खि]य इति, णं स्थाने खलु इति मेते पकुव्वेंति स्थाने 'मेवं निवेयंति इति च पाठभेदा दृश्यन्ते । अपि च नेयं गाथाऽऽदृता वृत्तिकृदादिभिरपीति न स्थापिता मूले ॥ ४३. अग्गिं वा वायं वा अण्ण' खं० वा०॥ ४४. हम्मं । से तं अणु' खं० वा० ॥ [सू० ४५८-४६६] १. ओवमे खं० वा० जे० ॥ २. साहम्मोवणीए पायसाहम्मोवणीए सव्वसाहम्मोवणीए । ४६०. से किं तं किंचिसाहम्मे ? २ जहा मंदरो तहा सरिसवो एवं समुद्दगोप्पओ आइच्च-खजोओ चंद-कुंदो । से तं संवा० वी० ।। ३. 'प्पतो जहा गोप्यतो तहा सं०॥ ४. खज्जोगो जहा खजोगो तहा सं० ॥ ५. "हम्मोवणीए ? २ यथा गौस्तथा गवयः । से तं पाय संवा० वी० ॥ ६. हम्मं नत्थि तहा वि तस्स तेणं ओवम्मं कीरइ । तं जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टि० बलदेव० वासुदेव० साहुणा संवा० वी० ॥ ७. तहा वि तस्स उवमं कीरति। तं जहा-अर सं० ॥ ८. ओवमं खं० सं० वा० ॥ ९. जहा- चित्तं अर' खं० ॥ १०. वइहम्मो सं० ॥ ११. सामलेरो तहा बहुलेरो जहा बहुलेरो तहा सं० जे० ॥ १२. वायसो तहा पायसो जहा पायसो तहा सं० जे० ॥ १३. हम्मे ओवम्म नत्थि मु० ॥ १४. ओवमं खं० सं० वा० ॥ १५. नीचेण नीचसरिसं संवा० वी० ॥ १६. कदं दा सं० ॥ १७. 76 एतच्चिह्नान्तर्गतः पाठः खं० सं० वा० संवा० नास्ति ॥ [सू० ४६७-४७०] १.यणं हंभिमासुरुक्खं कोडिल्लयं जाव सं० ॥ २. "ए आगमे ? आगमे जं संवा० ॥ ३. भगवंतेहिं जाव दरिसीहिं पणीयं सं० संवा० वी० ॥ ४. आयारो सूयगडो जाव सं०॥ [सू० ४७१] १. चक्खुदरिसण सं० ॥ २. चक्खुदंसिस्स संवा० ॥ ३. पडमाइएसु संवा० Page #366 -------------------------------------------------------------------------- ________________ १२ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् वी० ॥ ४. 'रधमादि सं० ॥ ५. °दव्वेसु न पुण सव्वपजवेसु, केव' संवा० वी० ॥ ६. °दव्व-पजवेहिं । से तं वी० ॥ [सू० ४७२] १. छेओवट्ठाव० परिहार० सुहुमसंपराय० अहक्खायचरित्त' संवा० वी० ॥ २. "प्पमाणे। से किं तं सामातियचरित्तगुणप्पमाणे ? २ दुविहे पं० । सं०-[इत्तरिए य] आवकहिए य । से [त्तं] सामाइयचरित्तगुणप्पमाणे । से किं तं छेओवट्ठावणियचरित्तगुणप्पमाणे ? २ दुविहे पं० । तं० -सातियारे य निरतियारे य । [सेत्तं छेओवट्ठावणियचरित्तगुणप्पमाणे । से किं तं परिहारविसुद्धियचरित्तगुणप्पमाणे ? दुविहे पं० । तं०- निविसमाणे य निविट्ठकाए य । [से तं परिहारविसुद्धियचरित्तगुणप्पमाणे |] से किं तं सुहमसंपरागचरित्तगुणप्पमाणे ? २ दुविहे पं०। तं०- संकिलिस्समाणयं च विसुद्धमाणयं च-पडिवाति य अपडिवाति य । [से तं सुहुमसंपरायचरित्तगुणप्पमाणे ।] से किं तं अहक्खायचरित्तगुणप्पमाणे ? २ दुविहे पं० । तं०- छउमत्थे य केवले य । [से तं अहक्खायचरित्तगुणप्पमाणे |] से तं चरित्त सं० । 'प्पमाणे सामाइयचरित्तगुणप्पमाणे दुविहे पन्नत्ते । तं जहा- इत्तरिए य आवकहिए य । छेओवट्ठावे दुविहे पन्नत्ते । तं जहा-साइयारे य निरइयारे य । परिहारे दुविहे पन्नत्ते । तं जहा-निविस्समाणे य निविट्ठकाए य । सुहुमसंपराए दुविहे पन्नत्ते । तं जहा-पडिवाई य अपडिवाई य । अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नत्ते । तं जहा-छउमत्थे य केवली य । से तं चरित्त संवा० वी०॥ ३. 'हारे दुविहे संवा० ॥ ४. व्विस्समाणे य णिविट्ठकाए य । संवा० ॥ ५. 'पराए दुविहे संवा० ॥ ६. 'हा-पडिवाई य अपडिवाई य । अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नत्ते । तं जहाछउमत्ये य केवलिए य । खं० वा० संवा० वी०। यद्यपि हरि० वृत्ति-मल० वृत्तिसम्मतोऽत्र मूले स्थापितः सूत्रपाठोऽखण्डतया नोपलभ्यते कस्मिंश्चिदप्यादर्श तथापि सं० आदर्शगतं पाठं [दृश्यतां १७९ पत्रं टि० ८] किञ्चित् परावृत्त्यात्रोपन्यस्तोऽयं पाठ इत्यवधेयं विद्वद्भिः । अपि च चूर्णिकृत्सम्मतो वाचनाभेदो यद्यपि कचिदप्यादर्श नोपलभ्यते तथापि स इत्थंरूप आभाति- “तं जहा- संकिलिस्समाणयं च विसुज्झमाणयं च । अहक्खायचरित्तगुणप्पमाणे दुविहे पन्नत्ते । तं जहा- छउमत्थे य केविलिए य ।" इति ॥ [सू० ४७३-४७४] १. "प्पमाणे ? २ सत्तविहे पण्णत्ते । तं जहा-णेगमे १ संगहे २ ववहारे ३ उजुसुए ४ सद्दे ५ समभिरूढे ६ एवंभूए ७ । से किं तं गमे ? २ तिविहे [सू० ४७३] संवा० वी० ॥ २. सदिटुंतेण य । ४७४. से खं० वा० ॥ ३. °ए य पुरि सं० ॥ ४. विहुत्तं ग' संवा० । 'विसमहुत्तो ग मु० ॥ ५. कहिं भसंवा० । कत्थ गच्छसि सं० ॥ ६. छिंदति सं०॥ ७. विसुद्धतरो णेगमो संवा०। विसुद्धो नेग मु०, मल० वृत्तावयमेव पाठ आदृतोऽस्ति, नोपलब्धोऽयं क्वचिदादर्श । हारिवृत्तौ पुनः मूलगत एव पाठः सम्मतः ॥ ८. तच्छिज्जमाणे पेहाए वदे संवा० । तत्थेमाणं पासित्ता खं० सं० वा० ॥ ९. तच्छसे सं० । तच्छसि संवा० ॥ १०. तच्छामि सं० ॥ ११. अत्र मलधारिपादानां विलिहमाणं विलिहसि विलिहामि इतिरूपः सूत्रपाठः सम्मतः, न चोपलभ्यतेऽयं क्वचिदादशैं। चूर्णिकृतां हरिभद्रपादानां च पुनः विउपसर्गरहित एव पाठो मान्यः ॥ १२. लिहति सं०। Page #367 -------------------------------------------------------------------------- ________________ __ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् 'लिहिसि संवा० ॥ १३. °द्धस्स गम खं० वा० सं० जे०॥ १४. उडियस्स प संवा०॥ १५. एवामेव सं० ॥ १६. पत्थयस्स अत्थाहिगा सं० संवा० विना ॥ [सू० ४७५] १. "ए कंचि वएजा संवा० ॥ २. पुरिसं पासित्ता व सं० ॥ ३. वससि? तं अवि वा० । वसति ? अवि सं० जे० संवा० ॥ ४. जहा- अहेलोए तिरियलोए उड्ढलोए सं० संवा० वी० ॥ ५. एतेसु सं० वी० डे० ।। ६. वसति सं० । एवमग्रेऽपि ॥ ७. एतेसु सं०॥ ८. एरवए जाव विदेहे, एएसु सव्वेसु संवा० वी० ॥ ९. रम्मवासे देवकुरु उत्तरकुरु सं० ॥ १०. भरहे दु' डे० वी० । भरहवासे दु संवा० ॥ ११. य, एएसु दोसु भवं संवा० वी० ॥ १२. °णभरहद्धे अ° संवा० वी० ॥ १३. णभरहद्धे असंवा० वी० ॥ १४. गामाऽऽगर-णगर जे० मु०॥ १५. र जाव सण्णिवे संवा० ॥ १६. 'वेसायं, तेसु खं० ॥ १७. तेसु वि स खं० जे० ॥ १८. गाई घरसयाई, तेसु सं० जे० संवा० वी० ॥ १९. तेसु वि स खं० जे० ॥ २०. वससि ? तं विसुद्धणेगमो सं० ॥ २१. गाई कोट्टगाई संवा० वी० ॥ २२. तेसु वि स खं० जे० ॥ २३. "स्स संथारसमारूढो वसति । एवमेव ववहारस्स वि। संगहस्स वसमाणो वसति । उज्जसं० ॥ - [सू० ४७६] १. इ-जन्नं भ" संवा० ।। २. खरो कीओ सो य दासो मे से य खरो मे सं० संवा० वी० ॥ ३. "एसो जाव खंधप संवा० ॥ ४. जम्हा पंचण्हं गोच्छियाणं खं० ॥ ५-६. भणेहि संवा० ॥ ७. 'पदेसो जाव खंधप” संवा० ॥ ८. भविस्सति सं० ॥ ९. 'पदेसो जाव खंधप' संवा०॥ १०. सद्दो भण' सं० संवा० ॥ ११. वि सिया धम्मपदेसो सिया अधम्म सं० संवा० वा०। हारिवृत्तिमान्योऽयं वाचनाभेदः ॥ १२. सिया एवं जाव खंधप संवा०॥ १३. 'पदेसो सिया अधम्मपएसो सिया आगास सं० वा० संवा० । हारिवृत्तिसम्मतोऽयं पाठः ॥ १४. °पएसो सिया आगासपएसो सिया जीव सं० वा०। हारिवृत्तिसम्मतोऽयं पाठः ॥ १५. °पएसो सिया जीवपएसो सिया खंध सं० वा० । हारिवृत्तिसम्मतोऽयं पाठः॥ १६. 'पएसो सिया जाव खंधपएसो ५ एवं अण' सं० वा० संवा० । हारिवृत्तिसम्मतोऽयं पाठः ॥ १७. धम्मे, जाव खंधे पदेसे डे० वी० ॥ १८. वयंतं संपतिसइं समभि' सं० संवा० वी० हारि०॥ १९. णसि एवं-धम्मे खं० जे० वा०॥ २०. धम्मे, अधम्मे पदेसे से पदेसे अधम्मे, आकासे पदेसे से पदेसे आकासे, जीवे पदेसे से पदेसे णोजीवे, खंधे पदेसे से पदेसे नोखंधे सं० ॥ २१. इत्थं खलु दो मु०॥ २२. धम्मे जाव खंधपएसे खंधे । एवं भणंतं समभिरूढं संवा० वी० ॥ २३. भणंतं समभि सं० । वयंतं समभिरूढं संपइएवंभूओ मु० ॥ सू०४७७-४९६] १. संखपामाणे संवा०॥ २. सं० विनाऽन्यत्र- भावसंखा। नाम-ठवणातो पुव्ववन्नियातो जाव से तं भवियसरीरदव्वसंखा । से किं तं जाणयसरीर-भवियसरीरवइरित्ता दव्वसंखा? खं० जे० वा० । भावसंखा । से किं तं नामसंखा ? २ जस्स णं जीवस्स वा जाव से तं नामसंखा । से किं तं ठवणसंखा ? २ जण्णं कट्ठकम्मे वा पोत्थकम्मे वा जाव से तं ठवणसंखा । नाम-ठवाणाणं को पइविसेसो? नामं पाएणं आवकहियं, ठवणा इत्तिरिया वा होजा आवकहिया वा । से किं तं दव्वसंखा ? २ दुविहा पं०। तं०- आगमओ य नोआगमओ य जाव से किं तं जाणगसरीरभवियसरीरवइरित्ता दव्वसंखा संवा० वी० ॥ ३. वा जाव से तं Page #368 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् १४ ना संवा० ॥ ४. वा जाव से तंठ संवा० ॥ ५. नामं पाएणं आव संवा० ॥ ६. तित्तिरिया संवा० विना ।। ७. वा होज्जा । ४८१. से संवा०॥ ८. ४८२ तः ४८६ सूत्रपर्यन्तपाठस्थाने केवलं जाव इत्येव संवा० ॥ ९. एगा सं० ॥ १०. एवमेव सं० विना ॥ ११. आसी सं० ॥ १२-१३. मगोदे सं० । मगोए संवा० ॥ १४. →6 एतच्चिह्नान्तर्वर्ति निगमनवाक्यं मुद्रित एव वर्त्तते ॥ १५. ओवम्मसंखा संवा० वी०॥ १६. कवाडेहिं सं० संवा० ॥ १७. वच्छेहिं सं० संवा० ॥ १८. 'कवाडाभवच्छा सं०॥ १९. वच्छा वंदामि जिणे चउव्वीसं संवा० वी० ॥ २०. °मणुस्स-दें सं० । मणुय-दें संवा० ॥ २१. पज्जर? रि]यापेरंतं सं० ॥ २२. 'प्पत्तं पवडयमाणं भणइ संवा० ॥ २३. जह अम्हे तह तुन्भे तुम्भे वि जे०॥ २४. तुझे सं० । तुम्हे संवा० वी० ॥ २५. तुझे सं० । तुन्भे संवा० वी० ॥ २६. होहिया जहा जे० सं० विना॥ २७. आलावो खं० ॥ २८. "तएहिं उव खं० जे० वा० ॥ २९. विसाणं, जहा ससविसाणं तहा खरविसाणं। से तं जे० सं० ॥ ३०. ओवम्मसंखा संवा० वी० ॥ ३१. संखायसंखा जे० । संखेयसंखा खं० । संघायसंखा इति वी० नास्ति ॥ ३२. गाहासंखा संखायसंखा सिलोग' संवा० ॥ ३३. संखा अक्खरसंखा संखेयसंखा जाव खं० जे० वा० । किञ्चात्र-संखायसंखा इति जे० वा० पाठः ॥ ३४. अणुतोगद्दार' सं० ॥ ३५. 76 एतन्मध्यगतः पाठः जे० सं० एव वर्तते ॥ ३६. वायसमयपरि सं० ॥ ३७. गाणियओ संवा० वी० । गाणितिओ जे० सं० ॥ ३८. विजयं सं० संवा० ॥ [सू० ४९७-५०६] १. °ए । एवं जुत्तासंखेजए वि ३ । एवं असंखेजासंखेजए वि ३॥ ५०३. से किं तं अणंतए ? संवा० वी० ॥ २.°ए। एवं जुत्ताणंतए ३ । ५०६. से किं तं अणंताणंतए? संवा० वी०॥ [सू० ५०७-५०८] १. केत्तिल्लयं वा० वी० ख० ॥ २. °णुक्कोसाइं सं० संवा० ॥ ३. केवइयं ख० वा० ॥ ४. जोयणलक्खाई० जंबुद्दीवप्पमाणं भाणियव्वं । से णं पल्ले सिद्ध संवा० वी० ॥ ५. द्धत्थेहिं सं० ॥ ६. उद्धारो संवा० ॥ ७-८. एक्के सं०॥ ९. समुद्दे एवं सं० विना । समुद्दे एगे दीवे एगे समुद्दे, एवं संवा० ।। १०. द्धत्थेहिं सं० ॥ ११. तत्थ अन्ने आमलगा पक्खित्ता ते वि माया अन्ने वि पक्खित्ता ते वि माया एवं पक्खिप्पमाणेहिं २ होहिय से आमलगे जंसि पक्खित्ते से मंचे भरिजिहिड, होहिय से आमलए जे तत्थ न माहिई । संवा० वी०॥ १२. णं अण्णे आ सं० ॥ १३. 'माणेहिं २ होहिति से सं० ॥ १४. भरिजाहिय जे खं० ॥ सू०५०९-५१४] १. एवमेव खं० वा० ॥ २. रूवे पक्खित्ते खं० वा० ॥ ३. कोसाइं सं० संवा० वी० । एवमग्रेऽपि क्वचित् क्वचित् ॥ ४. रूतूणो खं० ॥ ५. रूतूणं खं० ॥ ६. केत्तिल्लयं खं जे० वा० ॥ ७. होति सं• संवा० ॥ ८. 'णुक्कोसाई सं० संवा० ॥ ९. केत्तिल्लयं खं० जे० वा०॥ १०. रूतूणो खं० ॥ ११. रूतूणं खं० ॥ १२. 'याए अण्ण संवा० ॥ १३. भवइ संवा० ॥ १४. णुकोसाइं संवा० ॥ १५. केत्तिल्लयं खं० जे० वा० ॥ १६. रूतूणो खं०॥ सू० ५१५-५१९] १. केत्तिल्लयं खं० जे० वा० ॥ २. अन्नुन्नम्भासो वा० ॥ ३. भवइ संवा०॥ ४. केत्तिल्लयं खं० जे० वा० ॥ ५. रूतूणो खं०॥ ६. भवइ संवा० ॥ ७. रूतूणं खं० ॥ ८. केत्तिल्लयं Page #369 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् खं० जे० वा० ॥ ९. °या होंति, तेण खं० वा० ॥ १०. `णुक्कोसाइं सं० संवा० वी० ॥ ११. केत्तिल्लयं खं० जे० वा० ॥ १२. रूतूणो खं० ॥ १३. रूतूणं खं० ॥ १४. केत्तिल्लयं खं० जे० वा० ॥ १५. "णुक्कोसाइं सं० संवा० वी० ॥ [सू० ५२०] १. 'माणे ति सं० । 'माणे इति पदं परिसमाप्तम् जे० ॥ [सू०५२१-५२४] १. अग्घवि वा० डे० वी० ॥ २. सं० जे० विनाऽन्यत्र- जति विनविजति परू खं० वा० । जति परूविजति विनविजति दंसि संवा० वी०॥ ३. उवदंसिज्जति इति पदं श्रीहरिभद्रपादैः मलधारिभिश्च नास्त्यादृतम् । चूर्णी व्याख्याऽभावान्न सम्यग् निर्णय इति ॥ ४. °या । एवं परसमए वि, ससमयपरसमए वि । से तं ससमयपरसमयवत्तव्यया [सू. ५२४] संवा० वी० ।। ५-६. अग्यवि वा०॥ सू० ५२५] १. इयाणिं इति सं० संवा० नास्ति ॥ २. तत्थ इति सं० संवा० नास्ति ॥ ३. णेगम-संगह-ववहारा संवा० वी० ॥ ४. तिण्हं सद्दणयाणं ससमयवत्तव्वया, नत्थि पर चूर्णिकृदादृतः सूत्रपाठः। नोपलब्धमिदं वाचनान्तरं कस्मिंश्चिदपि सूत्रादर्श ॥ ५. °णया सव्वं ससमय खं० सं० जे० वा० ॥ ६. "या, नत्थि ससमयपरसमयवत्तव्वया । कम्हा ? खं० ने० संवा० ॥ ७. °म्भावे उम्मग्गे अणुवदेसे अकिरिया मिच्छा" इत्येवंरूपः पाठश्चूर्णिकृत्सम्मतः, नोपलभ्यतेऽसौ क्वचिदादर्शे ॥ [सू०५२६-५३३] १. गारो । सामाइयस्स अत्थाहिगारो- सावज संवा० वी० ॥ २. रती गाहा । से तं खं० जे० वा० । रती इत्यादि । से तं सं० ॥ ३. 'गारे त्ति पयं समत्तं सं० ।। ४. खं० वा० विनाऽन्यत्र- "यारे । से किं तं णामसमोयारे ? णाम-ठवणाओ पुव्ववण्णिताओ, [जाव] जाणगसरीरभवियसरीरवतिरित्ते दव्वसमोयारे तिविहे सं० । 'यारे । नाम-ठवणाओ गयाओ, जाव जाणगभवियसरीरवइरित्ते दव्वसमोयारे तिविहे संवा० वी० ॥५. [परसमोयारेणं] परभावे जहा संवा० ॥ ६. खंभो जे० संवा० वी० ॥ ७. 76 एतचिह्नमध्यवर्त्तिपाठस्थाने एवं चउन्माइया तदुभयसमोयारेणं माणीए समोयरति। से तं दव्वसमोयारे संवा० । एवं जाव अद्धमाणी तदुभयसमोयारेणं माणीए समोयरइ आयभावे य । से तं जाणयसरीर निगमनपदानि ज्ञेयानि वी० ॥ ८. आयभावे य । लोए वि एवं चेव, णवरं अलोए समोयरति आयभावे य । से तं खेत्तसमोयारे । एवं कालसमोयारे वि । नवरं समए आयसमो सं० वी० ॥ ९. खं० वा० विनाऽन्यत्र- य । आवलिया आयसमोतारेणं आयभावे समोतरति, तदुभयसमोयारेणं आणापाणूए समोयरति आतभावे त । एवं जाव सागरोवमे आषसमोयारेणं सं० संवा० वी० ॥ १०. ओसप्पिणीए समोयरइ आयभावे य । एवं उस्सप्पिणिपोग्गलपरिय-अतीतद्ध-अणागयद्ध-सव्वद्धाए समोयरइ आयभावे य । से तं काल संवा० वी० ॥ ११. य । एवं कोह-माण-माया-लोभे णेयव्वं । कोहे माणे माया लोभे रागे य मोहणिजे का । पगडी भावे जीवे जीवत्थिय सव्वभावा य ॥१॥ एसा गाहा भासेयव्वा । से तं भावसमो' संवा० वी०॥ १२. एवमंगिल्लकाहिगारेणं इमाइं पयाइं णेयव्वाइं । कोहे माणे माया लोभे रागे य मोहणिजे य । पगडी भावे जीवे जीवत्थिय सव्वदव्वा व ॥२॥ एसा गाहा भासेयव्वा । से तं भावसमो सं० ॥१३. °डीओ उदइए भावे आयसमो इति चू०। नोपलभ्यतेऽसौ पाठः क्वचिदादर्शे ॥ Page #370 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् १६ १४. →6 एतच्चिह्नान्तर्वर्त्ति समाप्तिवाक्यं खं० जे० वा० एव वर्त्तते ॥ [सू० ५३४-५९२] १. नाम-ठवणाओ गयाओ । जाव जाणगसरीरभवियसरीरवइरित्ते दव्वज्झयणे पत्तय-पोत्थयलिहिए । से तं दव्वज्झयणे सं० संवा० वी०, नवरं गयाओ स्थाने पुव्ववण्णियाओ सं० ॥ २. ज्झीणे । दो गयाओ । ५४९. से किं तं दव्व संवा० वी० ॥ ३. 'याओ। जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वज्झीणे सव्वाकाससेढी । से तं दव्वज्झीणे [सू० ५५४] सं० ॥ ४. य । जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वज्झीणे सव्वागाससेढी । [सू० ५५४] संवा० वी० ॥ ५. पयिप्पती, सो य दिप्पती दीवो सं० संवा०। पयप्पई, सो य दिप्पई दीवो वी० ।। ६. °णाओ गयाओ जाव जाणगसरीरभविय [सू० ५६५] सं० संवा० वी०, नवरं गयाओ स्थाने पुव्ववन्नियाओ सं०॥ ७. 'याओ जाणगसरीरभवियसरीरवतिरित्ते दव्वाए तिविहे पण्णत्ते [सू० ५६५] सं० संवा० वी०॥ ८. 'ल-रयणाणं सं० संवा० ॥ ९. [ ] चतुरस्रकोष्ठकगतः पाठः सर्वैरपि चूर्णिवृत्तिकृद्भिरादृतोऽस्ति, न चोपलब्धः कस्मिंश्चिदप्यादर्श इति । किञ्च चूर्णिकृता संतसारसावतेजस्स इति पाठ आदृतोऽस्ति ॥ १०-१३. आये इति संवा० नास्ति ॥ ११. अस्साणं संवा० ।। १२. जालंकाराणं सं०॥ १४. लोतिए । एवं कुप्पावयणिए तिविहे तव्वे । से तं कुप्पाव सं० संवा० वी० ॥ १५. सिस्साणं सिस्सीणं । से तं संवा० ॥ १६ ते ? २ वत्थाणं पत्ताणं । से तं संवा०॥ १७. सिस्साणं सिस्सियाणं संवा० ॥ १८. सभण्डात्तोवकरणाणं सं० संवा० वी० ॥ १९. ए दव्वाए। से तं जाण' सं० संवा० ॥ २०. णाम-ट्ठवणज्झवलो पुव्ववनियाओ सं० । नाम-ठवणाओ गयाओ संवा० वी०॥ २१. °याओ ! जाव जाणगसरीरभवियसरीरवििरत्ता दव्वझवणा जहेव आए तहेव तिविहेण वि भेदेण भाणियव्वा। णवरं झवण त्ति अभिलावो । भावज्झवणा दविहा पण्णत्ता । तं जहा- पस था सू० ५९०] सं० संवा० वो०, नबर अभिलावो स्थाने आलावो संवा० ॥ २२. पसत्था य अप्पमन्था य । से किं तं पसत्था ? २ कोहे ४ झवणा । से तं पसत्था । से किं तं अपसन्था? णाण' सं० : पसत्था भावज्झवणा य अपसत्था भावज्झवणा य । से किं तं पसत्था नावग्झवणा? २ कोहस्स माणस्स मायाए लोभस्स ज्झवणा। से तं पसत्था भावज्झवणा । से किं त अपसन्था भावज्झवणा? नाण [सू० ५९२] संवा० वी० ॥ २३. 'त्था भावज्झवणा । से तं ना आगम स० सवा० जी० ॥ मु. ५९३-६००] १. 'पणे निक्खेवे ? २ सं० संवा० वी० ॥ २. °इए नाम-ठवणाओ पुवन्नियाा सं० । इए। दो गयाओ संवा० वी० ॥ ३. 'याओ। जाव जाणगसरीरभवियसरीरवतिरित्ते दवसामाइए पत्तय-पोत्थयलिहिए । से तं दव्वसामाइए । से किं तं भावसामाइए ? २ दुविहे पण्णत्त। तं जहा-आगमओ य नोआगमओ य । आगमओ जाणए उवउत्ते । [सू० ५९८] सं० संवा० बी०॥ ४. एहिं तं० सं० ॥ ५. भोति सं० ॥ ६. एयं के संवा० ॥ ७. सव्वसत्ताणं सं० संवा० ।। ८. वेती सम सं० ॥ ९. व सत्तेसु सं० । °व दव्वेसु संवा० ॥ १०. चूर्णिकृता उदग इति पाठः स्वीकृतोऽस्ति, नोपलब्धोऽयं क्वचिदादर्शे ॥ ११. जलय-सा खं०॥ १२. °र-णभतलतरु' ज० वी० । °र-गगण-तरु चू० ।। १३. °मिय-ध संवा० । मित-ध खं०॥ १४. यतो स संवा० वी० Page #371 -------------------------------------------------------------------------- ________________ १७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य प्रथमं परिशिष्टम् सं० ॥ १५. प्फण्णे णिक्खेवे सं० संवा० ॥ १६. 76 एतच्चिह्नमध्यगतः पाठः सं० संवा० वी० नास्ति॥ १७. अओ अत्थि तइओ अणुओगदारो संवा० ॥ १८. अणुगमो सं० संवा० ॥ १९. तहिं वा णि' सं० संवा० जे०॥ २०. तत्थ णि सं० विना ॥ २१. व णिक्खिप्पिहिइ संवा० । व णिक्खिप्पिहति वी०॥ [सू० ६०१-६०५] १. दोहिं दारगा जे० वी० । दोहिं मूलगा संवा० ॥ २. कहं संवा०॥ ३. कहिं संवा० ॥ ४. 'मुक्कं वायणोवगयं, तओ तत्थ संवा० ॥ ५. पदं वा, एवं बंध-मोक्खसामाइयपदं वा, तओ तम्मि संवा० वी० ॥ ६. केवतिया अत्था सं० ॥ ७. णट्टयाए पदं पदेणं वत्तव्या? व]इस्सामि संवा० ॥ ८. वत्तइस्सामो हारिवृत्तौ । वत्तवइस्सामि चू० ॥ ९. चूर्णिकृता विद्धिलक्खणं इत्येकपदत्वेन व्याख्यातं वर्तते । तथाहि-“वर्धनं वृद्धिः, व्याख्या इत्यर्थः, जम्हा सुत्तं अत्थो य विकप्पेहि अणेगधा वक्खाणकरणतो वद्धति ।" इति । तथा आचाराङ्गचूर्णावपि "पंचहा [छविहं] वृद्धिलक्षणम्" इत्येवं निष्टङ्कितं दरीदृश्यते ॥ सू०६०६] १. सुणे वो वा० विना । मलधारिटीकायाः खं० आदर्श एतत्पाठानुसारिणी टीका दृश्यते ॥ २. "सितत्तं पच्चु सं० ॥ ३. अवत्थू सं० संवा० वी० ॥ ४. “यव्वे य इत्थ अत्थम्मि । संवा०॥ ५. खं० वा० विनाऽन्यत्र- ॥छ।।१८०० ॥छ।। सम्मत्ताणि अणुयोगद्दाराणि सं० । अनुयोगद्वाराणि समाप्तानि डे० ने० । १४००॥छ।। इति श्रीअनुयोगद्वारसूत्रं समाप्तम् ।।वी०॥ ६.16 एतचिह्नमध्यगतः पाठः सं० जे० संवा० नास्ति ॥ ७. एतस्या गाथायाः प्राग् वा० डे० प्रत्योः गाथैकाऽधिका दृश्यतेअणुओगद्दाराणं सुत्ते एयं सिलोगपरिमाणं । सव्वक्खरगणणाए सहसो य सयाणि चत्तारि ॥१॥ अस्यां गाथायां सहसो य सयाणि स्थाने सहसोलसयाणि डे० । सम्भाव्यते किल-इयं गाथा सङ्क्षिप्तवाचनासत्कश्लोकसङ्ख्याप्रमाणवेदिका स्यादिति ॥ ८. राणि होति उ इमम्मि गाहाणं । दुसवा० मु० ॥ ९. इव उवक्कमदाराणु मु० ॥ १०. "र-बिंदुग-मत्ता मु० ॥ ११. एतदनन्तरं वा० प्रतौ अणुयोगद्वारसूत्रं सगाहा १६०४ ग्रंथाग्रं श्लोक २००० ॥छ।। इति वर्त्तते । अनुयोगद्वारसूत्रं ग्रं० १८९९ ॥ इति डे० । ग्रन्थाग्रम् १४०० ने० वी० ॥ खं० प्रतौ किमपि नास्ति ॥ Page #372 -------------------------------------------------------------------------- ________________ १८ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ द्वितीयं परिशिष्टम् अनुयोगद्वारसूत्रान्तर्गतगाथानामकारादिक्रमः गाथा सूत्राङ्कादि । गाथा सूत्राङ्कादि अक्खरसमं पयसमं २६० गा.५० | एएसिं पल्लाणं..... ३७९गा.१०९ अग्गि १ पयावइ २ सोमे ३ २८६ गा.८९ / उत्तरार्धम् तं वावहारियस्स अद्धासागरो०] अज्झप्पस्साऽऽणयणं ५४६ गा.१२५ एएसिं पल्लाणं... ३९४गा.११३ अब्भस्स निम्मलत्तं ४५३ गा.११८/ [उत्तरार्धम् तं वावहारियस्स खेत्तसागरो०] अब्भुयतरमिह एत्तो २६२[४]गा.६९ | एएसिं पल्लाणं... ३९७गा.११४ अभिई २० सवण २१ धणिट्ठा २२ २८५गा.८८ [उत्तरार्धम् तं सुहुमस्स खेत्तसागरो०] अवणय गिण्ह य एत्तो २६१गा.६१ एएसिं पल्लाणं.... ३८१गा.११० असुइ-कुणव-दुईसण २६२[७]गा.७४ [उत्तरार्धम् तं सुहुमस्स अद्धासागरो०] असुइमलभरियनिज्झर २६२[७]गा.७५ एतेसिं पल्लाणं... ३७४गा.१०८ अह कुसुमसंभवे काले २६०[३]गा.२९/ [उत्तरार्धम् तं सुहुमस्स उद्धारसागरो०] अंकारंतं धनं २२६गा.२३ कत्तिय १ रोहिणि २ मिगसिर ३ २८५गा.८६ अंगुल विहत्थि रयणी ३३२गा.९५ कम्मे १ सिप्प २ सिलोए ३ ३०२गा.९२ अंति य इं ति य उ ति य २२६गा.२० / किं १३ कइविहं १४ आकारता माला २२६गा.२२ कस्स १५ कहिं १६ ६०४गा.१३४ आकारतो राया २२६गा.२१ किं लोइयकरणीओ २६२४६]गा.७३ आदिमउ आरभंता २६०[१०]गा.४५ कुरु-मंदर-आवासा १६९गा.१४ आभरण-वत्थ-गंधे १६९गा.१३ केसी गायति महुरं २६०[११]गा.५४ आवस्सगस्स एसो ७४गा.७ कोहे माणे माया ५३३गा.१२४ आवस्सयं अवस्सकरणिज्ज २९गा.२ गण काय निकाय खंध . ७२ गा.५ इजिताकारितै यैः ४४७गा.११७ | गब्भम्मि पुव्वकोडी ३८७[५]गा.११२ इच्छा १-मिच्छार-तहकारो ३ २०६२] गा.१६ | गंधारे गीतजुत्तिण्णा २६०[५]गा.३४ उत्तरमंदा रयणी २६०[८]गा.४० चउचलणपतिट्ठाणा २६०[४]गा.३१ उद्देसे १ निद्देसे य २ ६०४गा.१३३ | चंडाला मुट्ठिया मेता २६०[५]गा.३८ उर-कंठ-सिरविसुद्धं २६०[१०] गा.४९ / छ दोसे अट्ठ गुणे २६०[१०गा.४६ उरग-गिरि-जलण-सागर ५९९गा.१३१ जत्थ य जं जाणेज्जा ८गा.१ एए णव कव्वरसा २६२[१०]गा.८२ जस्स सामाणिओ अप्पा ५९९गा.१२७ एएसिं पल्लाणं... ३७२गा.१०७ | जह तुब्भे तह अम्हे ४९२[४]गा.१२१ [उत्तरार्धम् तं वावहारियस्स उद्धारसागरो०] |जह दीवा दीवसतं । ५५७गा.१२६ Page #373 -------------------------------------------------------------------------- ________________ १९ गाथा हम पि दुक्खं बुवाओ खलु बुव सुराल जोयणसहस्स गाउयपुहत्त जोयणसहस्स छग्गाउयाई जो समोसव्वभूएसु क्खत्त-देव-कुले णत्थि य से कोइ वेसो णवि अत्थि णवि य होही णामाणि जाणि काणि वि णायम्मि गिहियव्वे गेहिं माणेहिं ततिया करणम्मि कया तत्थ पढमा विभत्ती तत्थ परिच्चायम्मि य तत्थ पुरिसस अंता तं पुण णामं तिविहं तिण्णि सहस्सा सत्त य तो समणो जइ सुमणो दंडं धणू जुगं गालिया दंदे य बहुवीही वयसरमंता उ नगरमहादारा इव नंदी य खुड्डिमा पूरिमा नासा पंचमं बूया से पढमा होत निद्दोसमणसमाहाण निद्दोसं सारवंतं च पचपन्ना पज्झातकिलामिययं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य द्वितीयं परिशिष्टम् सूत्राङ्का | T ५९९गा. १२९ परमाणू तसरेणू १६९गा.१२ परिजूरियपेरंतं १६९गा. ११ परियरबंधेण भडं २४९गा. २४ पंचमसरमंता उ ३५१[५]गा.१०१ पंचमी य अपायाणे ३५१[५]गा.१०२ पासुत्तमसीमंडिय ५९९गा. १२८ पियविप्पयोग-बंध - वह २८४गा. ८५ पुणं रत्तं च अलंकिय ५९९गा. १३० पुरवरकवाडवच्छा ४९२[४]गा. १२२ भयजणणरूव- सद्दंधकार २०९गा.१७ भिउडीविडंबियमुहा ६० ६गा. १४० भीयं दुयमुप्पिच्छं ६०६गा. १३६ मज्झिमसरमंता उ २६१गा. ६० महुरं विलासललियं २६१गा. ५९ मंगी कोरव्वीया २६२[२]गा. ६४ माणुम्माण - पमाणे २२६गा. १९ माता पुत्तं जहा नहं मित्तो १५ २२६गा. १८ इंदो १६ णिरिती १७ ३६७गा.१०६ |रिसहेणं तु एसज्जं ५९९गा. १३२ रूव-वय- वेस - भासा ३२४गा. ९३ वत्थुम्मि हत्थ मिज्जं २९४गा. ९१ वत्थूओ संकमणं २६० [५] गा. ३७ विणयोवयार-गुज्झ-गुरु ६०६गा. १४३ विम्हयकरो अपुव्वो २६०[९]गा.४१ वीरो सिंगारो अब्भुओ २६०[२]गा. २७ सक्कया पायया चेव २६१गा. ५७ सज्जेण च अग्गजीहाए २६२[१०]गा.८० सज्जं रवइ मयूरो २६० [१०]गा. ५१ सज्जं रवइ मुयंगो ६०६गा. १३८ सज्जेण लहइ वित्तिं २६२[९] गा. ७९ सज्जे १ रिसभे २ गंधारे ३ सूत्राङ्कादि ३३९गा. ९९ ४९२[४]गा. १२० २७१गा.८४,४४६ गा. ११६ २६०[५]गा. ३६ २६१गा. ५८ २६२ [८]गा. ७७ २६२ [९]गा. ७८ २६० [१०] गा. ४८ ४९२ [२]गा. ११९ २६२[५]गा. ७० २६२[५]गा.७१ २६० [१०]गा. ४७ २६०[५]गा. ३५ २६२[३]गा. ६७ २६० [७]गा. ३९ ३३४गा. ९६ २८६गा. ९० २६०[५]गा. ३३ २६२[८] गा.७६ ३२४गा. ९४ ६०६गा. १३९ २६२ [६]गा. ७२ २६२ [४]गा. ६८ २६२[१]गा.६३ २६० [९]गा. ५३ २६०[२]गा. २६ २६० [३]गा. २८ २६० [४] गा. ३० २६०[५]गा. ३२ २६० [१]गा. २५ Page #374 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य द्वितीयं परिशिष्टम् २० गाथा सत्त पाणूणि से थोवे सत्त सरा नाभीओ सत्त स्सरा कतो संभवंति सत्त स्सरा तयो गामा सत्येण सुतिक्खेण वि सब्भावनिम्विकारं समणेण सावएण य समयाऽऽवलिय-मुहुत्ता समं अद्धसमं चेव सम्मुच्छ पुव्वकोडी सव्वेसि पि नयाणं संगहियपिंडियत्थं संतपयपरूवणया... सूत्रातादि गाथा सूत्राङ्कादि ३६७गा.१०५ |संतपयरूवणया... अप्पाबहुं नत्थि १२२गा.९ २६०[१०]गा.४४ संहिता य पदं चेव ६०५गा.१३५ २६०[१०]गा.४३ सामा गायति महुरं २६०[११]गा.५५ २६०[११]गा.५६ सावज्जजोगविरती ७३गा.६,५२६गा.१२३ ३४३[५]गा.१०० सिंगारो नाम रसो २६२[३]गा.६६ २६२[१०]गा.८१ सिंगी सिही विसाणी २७१गा.८३ २९गा.३ सुजुत्तरमायामा २६०[९]गा.४२ ३६५गा.१०३ सुय सुत्त गंथ सिद्धंत ५१गा.४ २६०[१०]गा.५२ सो णाम महावीरो २६२[२]गा.६५ ३८७[५]गा.१११ सोलससयाणि चउरुत्तराणि ६०६गा.१४२ ६०६गा.१४१ हट्ठस्स अणवगल्लस्स ३६७गा.१०४ ६०६गा.१३७ हत्थो ११ चित्ता १२ सादी १३ २८५गा.८७ १०५गा.८,१४९गा.१०, हवति पुण सत्तमी तं २६१गा.६२ १९०गा.१५ हीणा वा अहिया वा ३३४गा.९८ होति पुण अहियपुरिसा ३३४गा.९७ Page #375 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य ___ अथ तृतीयं परिशिष्टम् अनुयोगद्वारसूत्रान्तर्गतविशिष्टशब्दानामकारादिक्रमः [ शब्दादौ ० ईदृक् चिह्न सामासिकपदान्त्यशब्दसूचकम्, शब्दान्ते ० ईदृक् चिह्न सामासिकपदाद्यशब्दसूचकम्, शब्दादौ + एतादृक् चिह्न लुप्तविभक्तिपदसूचकम्, शब्दस्यादौ अन्ते आद्यन्तयोश्चएतादृक् चिह्न पृथक्कृतस्वरसन्धिसूचकम् । ०-, -०, +-, एतानि चिह्नानि तत्तत्सङ्केतद्वयलक्षणसूचकानि । अव्ययव्यतिरिक्ता विभक्तिरहिताश्च शेषशब्दाः सामासिकवाक्यमध्यगता ज्ञेयाः । ] मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि अउए २०२[२],३६७, ५३२ -अग्ग ३६६,३७४,३७९, | ०-अग्गेहिं ३९७ अउयंगे २०२[२],३६७,५३२| ३८१,३९४,३९६ अग्नी २३० अकरेमाणे २८ | अग्गजीहाए २६०[२]गा.२६ अग्रं २३१ अकसिणखंधे ६५,६७ अग्गयं ३३९गा.९९ अचक्खुदंसणगुणप्पमाणे ४७१ अकिरिया ५२५[३]]-अग्गहत्थे ३६६ अचक्खुदंसणलद्धी २४७ अकुलिया २६५०-अम्गं ३७४,३७९,३८१ ४७१ अकुंतो २६५/०-अग्गा ३७४,३७९ ०अचक्खुदंसणावरणे २४४ +अक्ख ३२४गा.९३ अग्गि० २८६ अचक्खुदंसणिस्स ४७१ अक्ख० ३३५ अग्गि २८६गा.८९ | अचित्तदव्वखंधे अक्खर० ६०६गा.१४३ अग्गिए २८६ | अचित्तदव्वोवक्कमे अक्खरसमं २६०[१०]गा.५० अग्गिाकुमारे] २१६[१३] | अचित्ते ६१,७८,२७३,२७५, अक्खरसंखा ४९४ अग्गिदासे २८६ ५६६,५६८,५७० ०-अक्खरं १४ | अग्गिदिण्णे २८६ ५७२,५७३ ०-अक्खरिए २१०,२१२ अग्गिदेवे १७३,२४९ अक्खलियं अग्गिधम्मे ३९१[७] अक्खे ११,४७९ अग्गिम० ६४ अच्चुतए २१६[१६] अक्खे अग्गिरक्खिए २८६ ०अच्चुतेसु ३५५[३]] अक्खेण ३२४ अग्गिसम्मे २८६ अच्चुयकप्पो ३५५[३] अखलियं ६०५ अग्गिसेणे | अच्छिण्णे ३६६ अगड. ३३६ | अग्गिं ४४७/०-अच्छियं २६२[९]गा.७९ अगणिकायस्स ३४३[२] अग्गी २६७,३७२,३७४,३७९ अच्छिं २२६गा.२३ अगलु ३२३ ३८१,३९४,३९६ | अजह ४९८, अगिव्हियव्वम्मि ६०६गा.१४००-अग्गे ३७४,३८१,३९६ ५०० तः ५०२, अगोए २४४ अग्गेयं ४५७ ५०४ तः ५०६ २८६ | अच्चुए १४ ३४५ Page #376 -------------------------------------------------------------------------- ________________ ५५२ ३६७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्गादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि अजहण्णमणुक्कोसयाई ५०७,५०९ अज्झयणे ५३५,५३६,५३९, अट्ठविहा २६१ ५११,५१३,५१५,५१७,५१९ | ५४१,५४२ अट्टविहे १२२,२२३,४३३,४७७ अजहण्णमणुक्कोसं ३९११] ०-अज्झवसाणे २८ | अट्ठसतं ३३४गा.९७ अजहण्णमणुक्कोसेणं १९५[२-३] 0-अज्झवसिते ०-अट्ठाए ४९२[४]गा.१२२ अजिए २०३[२] अज्झीण० अट्ठारस ३९१[७]] अजीवगुणप्पमाणे ४२८,४२९ अज्झीणे ५३५,५४७,५५०, अट्ठावीसं ३९१४८], ५०८ ४३४ ५५७गा.१२६ |-अढे ३४३[१,५],३६६ अजीवणिस्सिया २६०[४] -अट्टालग ३३६ अटेणं ४०३,४०४ अजीवदव्वा ३९९,४०० अट्ठ १०१,२६०[१०]गा.४६, -अटेणं ४०३,४०४ ०अजीवदव्वा ४००तः ४०२ २६०[१०]गा.४८,३४४ अडड० ३६७ अजीवदव्वे २१६ (२,१९] अट्ठ० ११५तः११७ अडडंग० अजीवनामे २१३,२१५ अट्टआढयसतिए ३१८ अडडंगे २०२[२], ३६७,५३२ अजीवस्स १०,३१,५३ अट्ठकण्णिए ३५८ अडडे २०[२],३६७,५३२ २८३,४७८ | अट्ठकम्मपगडीओ ५३३ अडयालीसं ३४५ अजीवाण १०,३१ अट्ठगुण ३३९गा.९९ | अडयालीसाए २८३,४७८ अट्ठणामे २०८ अडविहुत्ते ४७४ अजीवोदयनिष्फन्ने २३६,२३८ अट्ठण्हं २३५,२४३ अाइजाई ३४७[५] अज्जकालिगाई अट्ठपदपरूवणया १८४ | अड्डाइजाओ ३४७२-३] +अजम २८६गा.८९ अट्ठपयपरूवणया ९८,९९/ अड्डाइजाणं ३६७ अजाए ११५तः११७,१४२,१४३, अणच्चक्खरं अज्झप्पस्स ५४६गा.१२५ १८३,१८४,१९९,२०० अणढे ५२५[३] अज्झयण० ५४१ अट्ठपयपरूवणयाए १००,११७, अणणुसय० । २६२[२]गा.६४ अज्झयणछक्कवग्गो २९गा.२ १४४,१८५ -अणती ५९९गा.१२९ अज्झयणसंखा ४९४ अट्ठभाइया ३२०,५३०[२] अणप्फुण्णा ३९६,३९७ अज्झयणस्स ५२६ / अठ्ठभाइयाए ५३०[२] | अणवगल्लस्स ३६७गा.१०४ अज्झयणं ६,७,७४गा.७ अट्ठभाइयाओ ३२० अणवत्था ४७६ अज्झयणं- ५४६गा.१२५ अट्ठभागपलिओवमं ३९०[१,६] अणहिगया ६०५ -अज्झयणं ७५ अट्ठभातिया ३२० अणहिगयाणं ६०५ अज्झयणाई ६ अट्ठमी २६१गा.६२ अणंतए ४९७, ५०३ अज्झयणाणं ७१ अट्ठमी २६१गा.५८ अणंत० ३६७गा.१०६,४०३ अट्ठविह ३०२गा.९२ ४१३,४१६ ३२८ ३३६अध्पदपकवण २१ Page #377 -------------------------------------------------------------------------- ________________ श्री अनुयोगदारसूत्रस्थ द्वितीयविभागस्य तृतीयं परिशिष्टम् २२ मूलशब्दः सूत्राशदि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि अणंतगच्छगयाए १३८,२०४[४] अणागतद्धा २०२[२-३] अणुओगदारसंखा ४९४,४९५ अणंतगुणकक्खडे २२५०अणागतद्धाओ ५३२ अणुओगद्दारा ७५ अणंतगुणकालए ०अणागतद्धासु ५३२ अणुओगद्दाराई ६०६ अणंतगुणतित्ते - २२५ अयागय ५०,४६९ अणुओगद्दारे ६०० अणंतगुणनीलए २२५ अणागय० ४५३,४५७,४६९ ०अणुओगवरदारा ६०६गा.१४३ अणंतगुणसुरभिगंधे २२५ अणागायकालगहणं ४५३,४५४ अणुओगो २ तः ६ अणंतगुणा ४१३,४१६ ४५७ अणुगमे ७५,९८,१०५,११४[३], अणंतगुणाई ११४[२-३] अणाणाए । ११५,१२२,१३०,१४२,१४९, अणंतती २०३१२] अणाणुपुब्बि० १०४[२-३], १५८[३],१९०,१९९,६००, अणंतनाणीहिं ३६७गा.१०६ १०९[१-२],११०[१], ६०१,६०५ गा १३५. अणंतपएसिए ६३,९९,१३६ १११४१-२],११३[२],१९३ -अणुगमेणं १८८ १३७,२१६[१९],२४९ अणाणुपुव्वी ९९,१०१,१०३, | अणुगंतव्वे ६०४ अणंतपएसिया ११६,११८,१२०,१३१,१३४, अणुगाम ३०० अणंतपदेसिए ६७,३१५ १३५,१३८,१४३,१४५,१४७, | अणुचरियं ३०० अणंतपदेसिया ४०३ १६०,१६४,१६७,१६८,१७१, -अणुड्डभ ६०६ गा.१४२ अणंतभाग-० ४१६ १७२,१७५,१७६,१७९,१८४, | अणुणदीयं ३०० अणंतभागूणा १८६,१८८,२०१[१,४], अणुण्णविजंति अणंतभागो ४१३,४१६ २०२[१,४],२०३[१,४], | अणुण्णा २,३,४ अणंतराए २४४ २०४[१,४],२०५[१,४], अणुत्तरविमाणा १७३ अणंतरागमे ४७० २०६१,४],२०७[१,४] अणुत्तरोववाइए २१६[१७,१८] अणंतं ११४१,३] |भणाणुपुव्वी० १०४[१], अणुत्तरोववाइय० ३५५[५] अणंता ४०३,४०४,४१३, १०६[२],१०८[२],११२[२], अणुत्तरोववाइयदासओ ५० ४१४,४१६ ११३[२],११४[१-२-३],१२१, अणुत्तरोववाइयदसा[धरे] २४७ अणंताई १०७[१],१२४,१५१, १४८[१],१५२[२],१५३[२] अणुत्तरोववाइयदेवाणं ३५५[५] १९२ १५८४१-२] अणुत्तरोववाइया २४९ अणताणं ३४२,३४४,३६६ भणाणुपुल्वीओ १०३,१४३,१४७ | -अणुनासं २६०[१०] गा.४७ अणंताणतए ५०३,५०६ १८४,१८८ अणुप्पेहाए १४,४८२ अणंताणतयं ५१८,५१९ अणादिपारिणामिए २४८,२५० | अणुफरिहं ३०० अणंताहिं ४१३,४१४,४१६ अणादियसिद्धतेणं २६३,२६९ |-अणुमए ६०४गा.१३३ अणाउए २४४ अणामे २४४ | अणुमाणे ४३६,४४०,४५७ अणागतकालगहणं ४५०,४५३ अणावरणे २४४ अणुराहा २८५गा.८७ ४१६ Page #378 -------------------------------------------------------------------------- ________________ मूलशब्दः अणुवउत्ता अणुव ओ अणुवचओ अणेग० अणेग - ० सूत्राङ्कादि मूलशब्दः १५[१,३],५७[१,३] अण्णमण्णब्भासो ४८३[१,३],५३९,५६१ ५२५ [३] | अण्णम्मि १४,४८२,५६१ अण्णयरं ५४६गा. १२५ | अण्णाणिएहिं २४४,२६०[५]गा. ३६ अण्णाणी २१०, २१२ | अण्णे १०, २१२ - अण्णे ६५, ६८ अण्णे अगविहा ४९४,४९५ | अति० अणेगविहे ६२ तः ६४, २११, अतिक्रान्तम् २१४,२१५,२२५,२३७, अतो २३९,४१,२४४,२४९ अत्तागमे ११,१५[३],५७[२] | अत्ताणुसट्ठिकारे ४७५,४७९,४८३[३] अत्थ अक्खर अगदविखंधे अणेगा अगाई अगो अणोवणिहिया श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि | मूलशब्दः १३४,१६७, ० अत्थि १७१,१७५,५१०तः ५१९ - अत्थि ३६६ अणोवणहिया [त्ताणुपुवी] अणोवणिहिया ९५,९७,९८ अत्थम्मि १८१,१८२ अत्थस्स अत्था अणोवणिहिया कालाणुपुव्वी १८३,१९८तः २०० अत्थागमे अणोवणिहिया १५८[३] | अत्थाणं ४७५ अत्थनिउरंगे . ५३९ अत्थनिउरे १५९ अत्थाहिगारा अत्थाहिगारे १४१ | अत्थाहिगारो दव्वाणुपुवी ९८,११४[३], ११५,१३० अण्णत्थ २८ अण्णमण्ण० १६७,१७१, १७५, २०१[४],२०२[४],२०३[४] ४५३,४५७ | अत्थि[त्थ] निउरंगे ४९,४६८ | अत्र २३७ अदिती २६०[५]गा. ३४ अद्दा २६०[५]गा.३८ | अद्दाग[दे० ] ५०८ अधम्मत्थिकाए ४७० अद्धतुला २६२[४]गा. ६९ अद्धपलं ४७० अद्धपलाई ६०५ अद्धपलिओवमं २६२[५]गा. ७१ ५३३ ३६७ अधम्मत्थिकायस्स ४७० | अधम्मपदेसो ३०८ - अधिकार ६०६गा. १३९ अधियं २०२[२],३६७ अधोलोए २०२[२],३६७ | अद्धकरिसा ६०६गा. १४० अद्धकरिसो ७३, ६०५ ९२,५२६ | अद्धपंचमाई ५२६ अद्धभारं अत्थि १०१,१०६[१-३], अद्धभारो १११[१-३],११८,१२३, १४५, अद्धमाणी १५०,१८६,१९१,२५२, २५४ अद्धमाणीए २५६,२५८,२६४[४]गा. ६९ अद्धमाणीओ ३९७,४१५,४२३[३],४९२[१] अद्धसमं ४९२[४] गा.१२२,६०० अद्धंगुलयं २४ सूत्राङ्कादि १२२गा. ९,१२३ १२८,१५०,१५५, १९१,१९६[२-३] ५३२ २२९ २८६गा. ८९ २८५गा. ८६ २० १३२,१३३, _२१६[१९],२१८ २५०, २६९,४०१ ४०१ ४७६ १७ ३९० [३] ४७५ ३२२ ३२२ ३२२ ३२२ ३२२ ३८९ ३९० [२-५] ३८४[१] ३३४ ३२२ ३२०,५३०[२] ५३०[२] ३२० २६० [१०]गा. ५२ ५०८ Page #379 -------------------------------------------------------------------------- ________________ २५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् अद्धंगुलं मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्रादि ३५८ अपजत्तय २१६६,१३तः१८], अप्पाबहुं १०५गा.८,१२२गा.९, ०-अद्धा १२७,१५४, ३८६२,३] १३०,१४९ गा. १० १९५१-३,२०२४२-३] अपज्जत्तय० २१६/६,७,९तः१२], १९० गा.१५,१९८ ०-अद्धाओ ५३२ ३५११३],३८५[१-४] अप्पाहेति ४९२[४] गा.१२१ अद्धापलिओवम० ३८०,३८२ ३८६[१],३८७२-४] | अप्पे ३३८,३५७,३६२ अदापलिओवमं ३७९ ३८८[३] अप्फुन्ना ३९४,३९६,५०८ अद्धापलिओवमे ३६९,३७७, अपज्जत्तयाणं ३४९[१-२], अबीयवावए २६५ ३८०,३७९ तः ३८१,३९१[९] | ३५०[१-३],३५१४२-४], अब्भ० अद्धासमए १३२,१३३, ३८५[१-५] अब्भरुक्खा २४९गा.२४ २१६[१९],२१८,२५० अपज्जत्ता २१६[१०] अब्भस्स ४५३गा.११८ २६९,२९२,४०१ अपडिवाइ ४७२ अब्भहियं ३९०[१-२] अद्धासागरोवमस्स ३७९गा.१०९, अपयाणं १९,८२,५६७ |-अब्भहियं ३९०[१] ३८१,गा.११० अपराजित ३९१[९] | अब्भा २४९गा.२४ ०-अद्धासु ___ ५३२ अपराजियए २१६[१८] अब्भास २६२[७] गा.७४ अनिष्फण्ण ४५५ अपरिग्गहियाणं ३९२-३]|-अब्भासो १३४,१३८,१६३ -अन्तर्गतम् ४४७गा.११७ |अपवारि १६७,१७१,१७५,२०१[४], अन्नमन्त्र० १६३,२०४[४] अपसत्थे ८९,९०,२७९ २०२[४],२०३[४],२०४[४], २०५[४],२०६[४] २८१,५७९ २०५[४],२०६[४],२०७[४], २०७[४] अपायाणे २६१गा.५८, ५१० तः ५५१९ अन्नमन्नब्भासो १३८,१६३ २६१गा.६१ अभिंतर ३२० २०४[४], २०५[४] अपुव्वो २६२[४]गा.६८ अब्भुओ २६२४१] गा. ६३, २०६[४],२०७[४] ०-अपेक्षया ३२८ २६२[४] २६२[४]गा.६९ अप्प-० ३६६ अब्भुतो २६२[४] गा. ६८ अनो ५९९गा.१३० अप्पडिहय० अब्भुतरं . २६२[४]गा.६९ अपए ८२ अप्पणो ३३४,३३६ अभवसिद्धिएहिं ४१३ अपएसठ्याए ११४[२-३], | अप्पसत्थं | अभवसिद्धिया १५८[२-३] | अप्पसत्था ५९०,५९२ ५१७तः५१९ अपजत्तए । २१६[४] अप्पसत्थे ५७७ अभिई २८५गा.८८ अपजत्तग० ३५१४२-३], अप्पा ११४[१],१५८[१] अभिगमणत्थाए ६०५ ३५२[३],३८२[२]] ५९९गा.१२७ अभिणंदणे २०३[२] अप्पातंके ३६६ अभिमुहणामगोत्तं ४९१ अन्नं २५०, Page #380 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् २६ ५६९ +अय मूलशब्दः सूत्राकादि मूलशब्दः सूत्राङ्गादि मूलशब्दः सूत्राशादि अभिमुहणामगोत्ते ४८७ अलभमाणं ४५६ अवत्थू १५[५],५७[५], अभिमुहनामगोतं ४९१ | अलंकार २६०[५]गा.३३ ४७६,४८३[५] अभिमुहनामगोत्ते ४९० अलंकियं २६०[१०]गा.४८ / ०अवमाणेसु ५९९गा.१३२ अभिलावो २०० २६०[१०]गा.५१ अवयवेणं २६३,२७१ -अभिलास २६२[३]गा.६६ / ०-अलंकियाणं ४४२,४४६ अभीरू २६०[८]गा.४० अलाउए २६७ अवरण्हे -अमच्च ९० अलालं २६५ / ०अवरविदेहाणं ३४४ अमातिवाहए . २६५ अलिंद ३१९ अवरविदेहे ४७५ अमिलियं १४,६०५ अलोए २५०,५३१ अवव० ३६७ अमुग्गो २६५ अलोगे ३३२गा.९५ अववंग० ३६७ अमुद्दो २६५ अवकरए २९० अववंगे २०२[२],३६७,५३२ अमोहा २४९ अवचओ ५४६गा.१२५ अववे २०२४२,३६७,५३२ अमोहे २४४ अवचिते अवसा ३३४गा.९८ अम्हे ४९२४]गा.१२१ अवचनामे ३१० अवसाणे २६०[१०]गा.४५ २८६गा.९० अवच्चामेलियं १४ | अवस्स० २९गा.[२-३] अयणं ३६७ / ०-अवच्चेण ३०२गा.९२/+अवस्सकरणिज्ज २९गा.२ अयणाई ३६७ अवणय २६१गा.६१ | अवहाय ३७२,३७४,३७९ अयणे २०२[२],५३२ अवत्तव्वए ९९,१०१,१०३, | ३८१,३९४,३९६ १७,१८,३७,३८,६० | ११८,१२०,१४३,१४५,१४७, अवहिया ४२०[३],४२३[२] ४५०,४८५,४८६ | १८४,१८६,१८८ अवहीरइ ४२१[१] ५४१,५४२,५८६ अवत्तव्वग १०६[३],१०८[३], अवहीरति ४२३[१] अरहंत० ४६२ १०९[३],१११[३],११[३] अवहीरमाणा ४२०[३],४२३[२] अरहंता ४९२[२] ११४[३],१५२[३],१९६[३] अवहीरंति ४१३,४१४,४१६, अरहतेहिं ५०,४६२,४६९ अवत्तव्वगाई ९९,१४३,१४७ ४१८/२],४१९[२] अरहा २४४ अवत्तव्वय १९३ ४२०[३],४२१[१], अरिट्ठणेमी २०३[२] अवत्तव्वय० १०४[१-३], ४२२[२],४२३[१-२], अरुणवरे १६९गा.११ ११४[१-२],१२१,१४८[१]/ ४२४[२],४२६[२] अरूवि० ४००,४०१ १५३[२],१५८(१-३] अविकार० २६२[१०]गा.८० अरे २०३[२] अवत्तव्ययाइं १०१,१०३,१८४, |-अविघुटुं २६०[१०]गा.४८ अलत्तए २६७ १८८ अविच्चामेलियं ६०५ अवत्) ६०६गा.१३९ अविरए २३७ अयं Page #381 -------------------------------------------------------------------------- ________________ २७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् २१ ३६६ अश्वः मूलशब्दः सूत्रातादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि -अविरहितं ६०४गा.१३४ असंखेज्जइभाग ३४७[२,६] असंखेजसमयट्टितीयाओ १८४ अविरुद्ध ____३४८[१],३४९[२], | असंखेनं ११०[१],१५४,१५५, अविसंघातिए - ३५०[१-३],३५१४१-२], १९५[१],१९६[२-३] अविसुद्धो ४७४,४७५ ____३५२[१],३५५[१],३८७[४] असंखेजा ३६१,४०४, अविसेसिए २१६ [१-१९] असंखेज्जइभागे १५२[१] | ४१३,४७५ अविसेसिय० २१६[१३तः१८] | असंखेजइभागो ४१४,४१८[२], असंखेजा ४०३,४०४,४१३, अविसेसिये २१६[१४] ४१९[२],४२१[१], | ४१४,४१८[२],४१९[२], अविहिंसा २६२[७]गा.७४ ४२२[२],४२४[२]/ ४२०[३],४२१[१],४२२[२], अवेयणे २४४ असंखेज्जए २४४ | असखज्जए ४९७,४९९| ४२३[१],४२४[२],४२६[२] अव्वईभावे २९४गा.९१,३०० असंखेजएणं ३६१ असंखेजाइं १०७[१],१२४, अव्वाइद्धक्खरं १४ | असंखेज्जगच्छगयाए १७१, १५१,१९२,३७४,३८१, अश्वमहिषम् २९५ १७९,२०१[४] ३९६,४२१[१] २३२,२९५ असंखेज्जगुणा ३७४,३८१,३९६ असंखेजाओ ३६१,४१४, असति २६५ असंखेजगुणाई ११४[१-३], ४१८[२],४१९[२],४२१[१], असतीओ - ३१८ १५८[१-३]| ४२४[२],४२६[२] असब्भावठवणाए ११,४७९ असंखेजगुणे ३३८,३५७,३६२ असंखेज्जाणं ३६७ असब्भावे ५२५[३] असंखेजतिभाग० ३७४,३८१ असंखेज्जासंखेज्जए ४९९,५०२ असंखइमा १६९गा.१२ असंखेजतिभागं १५३[१], असंखेजासंखेजयं ५१२तः ५१५ ०-असंखभागो ३८७[५]गा.११२, ३४७[१,३-५],३४९[१],३५० असंखेजाहिं ४१३,४१४, असंखयं २६६] [१-३],३५१[२], ३५५[४-५] | ४१८[२],४१९[२],४२१[१] असंखिज्जपएसिए १३६,१३७ | असंखेजतिभागे १२५,१२९, ४२२[२],४२३[१], असंखिज्जपएसिया ११६ १५२[२] ४२४[२],४२६[२] असंखिजपएसोगाढा १४३ असंखेजतिभागो ४१९[२] असंखेजे १०९[१-२], असंखेज० ३६४ असंखेजपएसिए १२६,१५३[१] असखेज्जइ० १०८[१-२], असंखेजपएसोगाढे १४३,११७, | असंखेजेसु १०८[१-२]. १०९१-२],११२४१-२], १७८ ११२[१-२],१२५,१२९, ३९६,४२१४१],४२२२२], असंखेजपदेसिए । १५२[१-२],१९३ ४२४[२],४२६[२] असंखेज्जपदेसोगाढे _३३१ असंतएणं ४९२[१,३,५] असंखेज्जइभाग० ३९६,४२०[३], असंखेजसमयट्ठिईए ३६४ असंतएहिं ४९२[२-३] ४२१[१] | असंखेजसमयट्टितीए १८४, | असंतयं ४९२[१,४,५] २०१[२-३] असंलप्पा ५०८ 3 ९९ Page #382 -------------------------------------------------------------------------- ________________ सूत्राकादि श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीय शिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः असायवेयणिज्जे २४४| २४४ अहव ४१८२ अंगबाहिरस्स ३,४ -असि २६२[५]गा.७१ अहवणं ४२३[१],४२६[२] अंगसंखा ४९४ असिद्धे २३७ | अहवा ४०,४९,६५,९२,१०१ अंग असिधारं ३४३[१] १०३,११८,१२०,१३५,१४७, -अंमं असिवा २६७ १७५,२०२[१],२१३,२१६६१,२७७, अंगाई असीति० ___ ३१८ | २७८,४७०,५१० तः५१९,५३०१२] अंगुल० ४१८[२],४१९[२], असुइ० २६२[७]गा.७४,गा.७५ अहं २६१गा.५९ ४२४१],४२२[२], -असुभ २४४ | अहिकार ४८५,५५२,५६३, ४२३[१],४२६२] ०-असुभणामे २४४ ५८५,५८९,५९८ -अंगुल ३३६,४२५[२] असुर० २६२[५]गा.७१ अहिगया ६०५ +भंगुल ३३२गा.९५ असुरकुमार ३४८[२] | अहिगरणिसंठाणसंठिए ३५८ | अंगुलपमाणेणं ३३५,३४५ असुरकुमारा ___४०४ |-अहिगार ५९,४७४,५४१ अंगुखापयरस्स ४२१४१] असुरकुमाराणं ३४८[१],३५३, अहिनकुलम् २९५ अंशुलप्पमाणेणं ३४५ ३८४[१],४०७, |-अहिय ३७२ अंगुलस्स ३४७[१-६], ४१९[१,३,५], ४२४[३] अहिय० ३३४गा.९७ __ ३४८[१],३४९[१-२], असुरकुमारीणं ३८४[१] ०-अहियं ३९ (- ३५०[१-३],३५१४१-३],३५२ असुरकुमारे २१६[१३] अहिया ३३४गा.१८ [१],३५३[१],३५५[४-५] असोगवणे २६८ | अहिः २९५ अंगुलस्स] ३५१[४], -असोय २० अहीणक्खरं ३५२४२-३],३५५[३] अस्सिओ २६०[५]गा.३५ अहेऊ ५२५[श अंगुलाई ३३४,३३५,३४५, अस्सिणि २८५गा.८८ अहो ! १७,३७,४८५,५४१ ३४७[२],३५९,५०८ -अस्सिता २६०[५],गा.३८ अहोनिसिस्स २९गा.३ अंगुलाण ३३४गा.९७ अस्सिलेसा २८५गा.८६ अहोरत्त ३६५मा.१०३ अंगुले ३३३ अस्सोकंता २६०[८]गा.४० | अहोरत्ता ३३३,३३४,३३८ अह २०,२६०[३]गा.२९ अहोरत्ते २०२[२],३६७,५३९ अंगुलेणं ३३४,३३६ अहउत्तरायता २६०[९]गा.४२ | अहोलोए १६१,१६२ -अंमोवंग २४४ अहक्खाय० ४७२ अहोलोयखेत्ताणुपुब्वी १६४ -अंजलि अहक्खायचरित्तगुणप्पमाणे ४७२ | अं २२६गा.२० अंड्यं ४०,४१ अहम० ___ ३३४गा.९७ अंकारंत २२९गा.२३ अंतगडदसाओ अहम्मपएसो ४७६ |-अंकिय ४९श्मा .११९ अंसगडदसा[धरे] २४७ ४७६ | अंगपविठ्ठस्स ग डे २४४ २७ ५० अहम्मे Page #383 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्गादि | मूलशब्दः सूत्राङ्कादि अंतम्मि २२६गा.१८ अंबिलं २६७ |-आगच्छेज्जा ३४३[४]३७२, -अंतर३६६ /०-अंसिए ३५८ | ३७४,३७९,३८१,३९४,३९६ अंतरं १०५,गा.८,११११-३], अंसुए ४३|-आगतं ४४२गा.११५ १२२गा.९,१२८, आ २२६गा.१९ आगता २३१ १४९गा.१०,१९६१-३] |-आइ ८४ आगम० २०९गा.१७ -अंतरं ११११],१५५ आइक्खगाणं १५[१,३,५,७८, अंतराइयकम्मविप्पमुक्के २४४ आइच्चो ४६० | ४८१,४८२,४८३[३,५],५३८, अंतराइयस्स २४६ आइडे ५०८ ५३९,५६१,५८९ ०-अंतराए २४४ | ०आइयाई २०,२७ आगमतो १३,१४,१५[४],२३, अंता २२६गा.१९,०-आइयाए १३८ २४,३४,३५,४६,४७,५६, २२६ गा.२०,२२६गा.२२, | ०-आइयाणं ५७[१,५],६९,७०,८७,८८, २२६गा.२३ / ०-आईणं ८३,९० ४८३[१],५२९,५३९,५४४, अंतो २९ गा[३] | ०-आईया १६९गा.१२ ५४५,५४९,५५०,५५५,५५६, अंतोमुहुत्तं ३८३[२], | 0 -आउए २४४ / ५५६०,५६१,५७५,५७६,५८२, ३८५[१-३],३८७[२], आउकाइए २१६[६] ५८३,५८८,५९७,५९८ ३८८[१-३],४८८ तः ४९० आगकाइयाण] ४०८[२] आगमे ५१गा.४,४३६ अंतो०[मुहुत्त] ३८५[४-५], आउकाइयाणं ३८५[२],४२०[२] आगमेणं २२७,२२८ ३८६१-३],३८७[१-४], -आउज्ज ५६९ 1-आगय० २६२[९]गा.७९ ___३८८२]] ०-आउडितओ ४७४ |-आगर २०,२६७,४७५ अंतोमुहतूणं ३८३२],३८७[४] आउयकम्मविप्पमुक्के २४४ | +-आगरिस ६०४गा.१३४ अंतोमुत्तूणा ३८६३,३८७[२] आउयाई ३८२,४९२[३] | आगारा २६०[१०]गा.४३, अंतोमुहुत्तूणाई ३८३[२], ०-आउसो ! ३६६ २६०[१०]गा.४४, ३८५[१-५],३८६[१-२, -आऊ ३८७[५]गा.११२ २६०[१०]गा.४५ ३८७[३-४],३८८[३] आजादे०] २८६गा.९० आगास० ३९६,३९७ अंधकार २६२[५]गा.७० आए ५३५,५५८,५६१, आगासत्थिकाए १३२,१३३, अंधा २६०[११]गा.५५ ५६७,५७२ , २१६[१९],२१८, अंबए २९१ आकारता २२६गा.२२ २६९,४०१ अंबाडगाणं ८२,५६७ आकारतो २२६गा.२१ आगासत्थिकायस्स अंबाणं ८२,५६७/०-आकारितैः ४४७गा.११७ आगासपएस ३९४ अंबिल २२५ +आकुल ७२गा.५ आगासपएसा ३९७ अंबिलरसणामे २२२ आख्यातिकम् २३२ आगासपएसेसु ४७५ ४०१ Page #384 -------------------------------------------------------------------------- ________________ ३० ४३४ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि आगासपदेसं ३९६ | आणुपुव्वी० १२३ तः १३०, |आमलया ३९७ आगासपदेसा ३९४,३९६ १४८[१],१५१, | आमंतणी २६१गा.६२ आगासपदेसो ४७६ १५३[१] तः १५८[१-२] -आमंतणी २६१गा.५८ आगासे ४७६ आणुपुव्वीओ ९९,१०१,१०३, आय ३२७ आघविज्जइ ५२४ १४३,१४७,१८४,१८८ आय० ५६३ आवविज्जति ५२२,५२३ | ०-आतंके ३६६ | आयतसंठाणनामे २२४ आपवितं ४८५ | आदत्तएणं १८,३८,४८६,५४२ / ०-आयता ३३७,३५६ आघवियं १७,३९,५९,५४१ / ०-आदि ४१,४२,४५,४४६ | आयत्तएणं ५८६ आडंबरो २६०[४]गा.३१ | आदिमउ २६०[१०]गा.४५ | आयभावे ४७१,४७५, आढय ३१८ | आदियाई ५३०१-२],५३१तः५३३ आढयसतं ३१८ / ०-आदियाए १३४,२०१[४], आयय० आढयं ३१८ २०२[४],२०३[४], आययसंठाणगुणप्पमाणे ४३४ आढयाई ३१८ २०४[४],२०५[४], आयरिया ५५७गा.१२६ आण ५१गा.४ २०६[४],२०७[४] | आयसमोयारे ५३०[१-२], आणए ३९१[७] आदी ३४३[५]गा.१०० ५३१तः५३३ आणत० ३५५[३] ०-आदी ४९,६७ | आयंगुलप्पमाणेणं ३३६ आणते १७३,२४९ / ०-आदीणं ८३ आयंगुले ३३३,३३४,३३८ आणयए २१६[१६] | ०-आदीणि ३३६ आयंसग ८४ -आणयणं ५४६गा.१२५ / ०-आदीया ४७५ | आयाणपदेणं २६३,२६६ आणापाणू २०२[२],५३२ / ०-आदीहिं ८५,८६ आयाम० ३६०,३७२,३७४, आणुपुचि २०७[४] +आधार २६१गा.६२/ ३७९,३८१,३९४,३९६,५०८ आणुपुब्वि० १०४[२-३], आपुच्छणा २०६[२]गा.१६ आयारधरे २४७ १०९[१],११०[१],१११[१] | -आभरण १६९गा.१२ आयारो ५०,४६९ १२१,१५८[२-३],१८९,१९१ तः | आभरण. १६९गा.१३ / आये ५६८,५६९,५७२,५७४ १९३,१९५[१],१९६[१],१९७ | आभिणिबोहियणाणलद्धी २४७ | आरण ३५५[३] आणुपुव्वी ९२,९३,९९,१०१, | आभिणिबोहियणाणं १|आरणए २१६[१६] १०३,११६,११८,१२०,१४३, | आभिणिबोहियिणाणावरणे २४४ | आरणे १७३,२४९,३९१[७] १४७,१८४,१८६,१८८ आभिप्पाउय० २८४गा.८५ आरभंता २६०[१०]गा.४५ आणुपुव्वी० १०४[१],१०६[१], आभिप्पाउयनामे २९१ आराम-० ३३६ १०७[१],१०८[१-२], आमलए ५०८ ११२[१],११३[१],११४[१], |आमलगाणं ५०८ आराहणा २९गा.२ आराम २० Page #385 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः आलवंते २६७ | आसायिएणं ४४५ | इड्डरदे०] ३१९ आवकहिए ४७२ आसि ४५१,४८५ | इण ३४३[१] आवकहियं १२,३३,५५,४८० | आसी १७,३७,४५५,५४१ /-इणमो ६०६गा.१३६ आवकहिया १२,३३,५५,४८० आसे २८६गा.९० | इणं ३४३[५],३६६ -आवजेजा ३४३[४] आहत्तधिजं २६६ इति २३२,५३३ आवण ३३६ | आहारए २३७ | -इति १४,२३२,२६४,२६५, ०-आवरणे २४४ ४०५,४११ ३१२,४८२,५२५[३], आवरिसण २१ | आहारगसरीरा ४१५,४१८[3], | ५६१,५८२ -आवलिय ३६५गा.१०३ / ४१९[३],४२०[१],४२४[३] इतो २६१गा.६१,६०० आवलिया २०२[२],३६७, | आहारगसरीरा ४२०[४], इत्तरिए ४७२ ५११ तः ५१३ ४२१[१] इत्तिरिया १२,३३,५५,४८० आवलियाए ४२११],५३२ आहारगं २३८ | इत्थियाए २२६गा.१९ आवलियाओ __ ३६७ | आहारयसरीरा ४२०[३],४२२[२], इत्थी । २२६गा.१८ आवसिया २०६[२]गा.१६ ४२३[३],४२५[३],४२६[२] इत्थीओ २६०[५]गा.३३ आवस्सए ११,१४,१७,१८ |इ ३१,३२,३७,३८,५४, इत्थीणं २२६गा.२२ आवस्सगवइरित्तस्स ५७[१],५९,६०,३४५ इत्थीवेदए २३७ आवस्सगसुयक्खंधे ७१ | इइ ५९९गा.१२७ | इदं २३१ आवस्सगस्स ५,६,२२,७३, | इक्खागे २८७ | इदाणिं ६०० ७४गा.७ | इङ्गित-० ४४७गा.११७ | इब्भ आवस्सयं ७,९,२८,२९, | इच्चाइ ८१,८२ इन्भे २९गा.२,२९गा.३ | इच्छइ ६०६गा.१३८ | इमम्मि २६१गा.६२ आवस्सयं -इच्छइ १५[४] | इमस्स २६१गा.६१ आवस्सये १० | इच्छति ४९१,५२५[२] | इम ३,४,५,२८,४९,५०, आवंती २६६ -इच्छति ५७[४],५२५[१]/ २६१गा.५९,४६८,४६९ आवासा १६९गा.१४ | इच्छंति ४९१,५२५[१], | इमाहिं ६०४ आसएणं ४४२,४४७ ५२५[३] | इमे २०,२१,२२,२७,२९,५१, आसण ३३६ -इच्छंति ५४६गा.१२५ / ७२,७३,७५,२३०,२५२,२५४, -आसम २६७ | इच्छा कारो] २०६[२]गा.१६, २५६,२५८,५२० आसं ४४६ २०६[३] इमेणं १७,१८,३७,३८,४८५, आसाणं ८१,५६७,५६९ इच्छावेइ ४८६,५४१,५४२ आसादी ८४ | इज्जा-० २० ३०९ ६०० Page #386 -------------------------------------------------------------------------- ________________ मूलशब्दः इमो इमौ इय याणि इव - इव इसि० + इस्सरिय - इह इहं इं इंकारतं इंदगो इंदगी इंद इंदस्स इंद कारता ईकारंतो - ईसर ईसरियनामे ईसा सभा उ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः २६०[५] गा. ३६, उक्कोसेणं सूत्राङ्कादि मूलशब्दः २६१गा. ५९, २९६ उ २३० | २६०[५]गा. ३७, २६०[९]गा.४१, २६०[९]गा.४२, २६० [१०]गा. ५३, २६१गा.६२,२६७[७],गा. ७५, ३३४गा. ९७, ३७४गा. १०८ २६२[५]गा. ७१ ४९१,५२५ [१] २२,६०६गा. १४३ इंदियपच्चक्खे इंदियाई २५३, २५५, २५७, २५९ इंदो २८६गा. ९० ई २२६गा.१९ उक्कोसए कुंभे २२६गा. २२ उक्कोसयस्स ४६२,४६६,५९५ २६० [१०] गा. ५३ उऊ ३०२गा. ९२ उक्कालियस्स २६२ [४]गा. ६९ | उक्कावाया ६०० + उक्कित्तण २२६गा. २० २२६गा. २३ | उक्कित्तणाणुपुव्वी २६५ उक्किरमाणं २८६गा. ८९ उक्किरसि २४९ उक्किरामि २१ उक्कुरुडए २६५ उक्कोस० ४३७,४३८ उक्कोसए २२६गा. २१ | उक्कोसयं २० उक्कोसेण २३१ २९गा. ३,२०६[२]गा. १६, ३६७,५३२ |उक्को० [से] ४,५ २४९ ७३गा. ६, ५२६गा. १२३|०-उग्गतेण ९३,२०३ [१,४] उग्गे ४७४ | ०- उग्घाओ ४२३[१] सूत्राङ्कादि ३८३ [-१४], ३८४[१-२],३८५[१-३], ३८६[१-३],३८७[१-३], ३८८[१-३],३८९,३९०[२-५], ३९१[१-९],३९६,४१५, ४७४ उच्चत्त४७४ |उच्चत्तं २९० उच्चत्तेणं ४२३[३],४८८ तः ४९० ३५१[४], ३५२[२],३८५[४-५], ३८७[१,३-४],३८८[२], ३९०[२-६],३९१[३,५,७,८] ४९८,५००,५०१, ० उच्चागोए ५०२,५०४, ५०५,५०९,५११, उच्चारिते ५१३,५१५,५१७,५१९ उच्चारेयव्वं ३१८ उच्छु ५०८ उजुसुओ १७३, २४९ ३५५[२],३९१[३] १७३,१७४,२४९ | ३४८[१],३४९[२],३५० [१-३], ५०७तः५१८ |उजुसुयस्स ३४९[१], उज्जाणं ३०९ ३५१[२],३८५[२] | उज्जुसुए २१६[१६] | उक्कोसेणं ११० [१],१११[१-३], उज्जुसुओ १५४,१५५,१९५[१], १९६[१-३],३४७[१६], उज्जुसुयस्स ३२ ३५१[१-३],३५२[१-३], उज्जुसुयं ३५५[१-५],३७२,३७४, उज्झियए ६०५ २८७ २४९ ३६० ३५१[५]गा. १०१ ३७२, ३७४, ३७९, ३८१,३९४,३९६ २४४ ६०५ ६०५ २६८ • ४९१ ४७४ २० ६०६ ४७६,५२५[२], ६०६गा. १३८ १५[४],५७[४], ४७५,४८३[४] ४७६ २९० Page #387 -------------------------------------------------------------------------- ________________ ३३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ५३३ उद्दीहिं मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि उट्टवाले | उदइय० २५१ | उन्नामियए २७० उट्टिए ४४ | उदउल्ले ३४३[३] उपक्रम २७४ | उदए २३४,२३५,२३८, | उप्पण्णणाणदसणधरे २४४ उट्ठियम्मि २५३,२५५,२५७,२५९ | उप्पण्णणाणदंसणधरेहिं ४६९ उरेणू ३४४ | उदएणं २३५ / ०-उप्पण्णो २६२[६]गा.७२ उडरेणूओ ३४४ उदकं २३१ -उपपत्ति २६२[४]गा.६८ उड्डलोए १६१,१६२,४७५ उदगबिंदु ३४३[५] | उप्पन्न उड्डलोगखेत्ताणुपुव्वी १७२ | उदगमच्छा २४९/०-उप्पन्नो २६२[९]गा.७८ उड्डे ३७२,३७४,३७९, | उदगावत्तं ३४३[५] -उप्पल २० ३८१,३९४,३९६ उदधिाकुमारे] २१६[१३] | उप्पल. १६९गा.१३ उण्णिए ४४ | उदयनिप्फण्णे २३४,२३६,२३८ उप्पलंगे २०२[२],३६७,५३२ उत्तम० ३३४गा.९६,३३४गा.९८ | उदयिए २५४ | उप्पले २०२[२],३६७,५३२ उत्तरकुरा ४७५ | उदरं २९५ | उप्पायं ४५३,४५७ उत्तरकुरुए २७७ | उदू २०२[२] -उप्पिच्छ(दे०] २६०[१०]गा.४७ उत्तरकुरुयाणं ३४४ | ०-उद्दाम २६२[३]गा.६७ | उभओकालं २२,२८ उत्तरगंधारा २६०[९]गा.४१ उद्दामा २२ | उम्मग्गे ५२५[३]] उत्तरढभरहे ४७५ उद्दिस्संति -उम्माण ३३४गा.९६ उत्तरमंदा २६०[८]गा.४० | उद्देसगसंखा ४९४ | उम्माणजुत्ते ३३४ उत्तरवेउव्विया ३४७[१-६], | उद्देसगा ६ उम्माणपमाण ३२३ ३४८[१],३५३,३५५[१,३] उद्देसगो उम्माणपमाणेणं ३२३ उत्तरा, २६०[८]गा.४० | उद्देसे ६०४गा.१३३ उम्माणे ३१६,३२२ २८५गा.८७ | उद्देसो २,३,४,५/०-उम्मादणकरं २६२[३]गा.६७ उत्तरायसा[ता] २६०[८]गा.४० | उद्धार० ३७६ | उम्मिणिजइ ३२२ -उत्तरियाए १३४,१३८, | उद्धारपलिओवम० ३७५ / ०-उम्मिल्लियम्मि २०१[४],२०२[४], उद्धारपलिओवमे ३६९,३७०, | उर० २६०[१०]गा.४९ २०३[४],२०४[४], ३७२तः३७४,३७६ | उरग० ५९९गा.१३१ २०५[४],२०६[४],२०७[४] उद्धारसमया ३७६ | उरपरिसप्प ३८७[३] उत्तालं २६०[१०]गा.४७ / उद्धारसागरोवमस्स ३७२गा.१०७, | उरपरिसप्प० २१६[१०], उत्तिणाणि ३७४गा.१०८,३७६ ३५१[३],३८७[३] उदइए ११३[१],२०७[२-३], उद्धारे । ३७५,५०८ | + उर-भुयग ३८७[५]गा.११२ २३३,२३४,२५२ तः २५९ उद्धारेणं ३७६ उरस्स० ३६६ २० Page #388 -------------------------------------------------------------------------- ________________ २४१ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ३४ मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि उरेण ३६०[२]गा.२६ | उवदंसिज्जति ५२२,५२३ | उवसमिया २४१ उलूकः ३१२ | उवदंसियं १७,३७,४८५,५४१ उवसमे २३९,२४० उल्लावो ४९२[४]गा.१२२ | उवदेसणे २६१गा.५७ | उवसमेणं २४० ०-उल्ले ३४३[३] | उवदेसे ५१गा.४,२६१गा.५९ उवसंत० २४१,२६२[१०]गा.८१ ०-उवइटेणं १८,३८ उवभोगालद्धी] २४७ | उवसंतकसायछउमत्थवीतरागे २४१ उवउत्ते २४,४४७,७०,८८, | ०-उवभोगतराए २४४ | उवसंतकोहे २४१ ५४५,५५६,५७६,५८९,५९८ उवमा ४९२[४]गा.१२२ उवसंतचरित्तमोहणिजे २४१ ०-उवउत्ते २८. उवमिजइ ४९२[१-३] | उवसंतदसणमोहणिज्जे २४१ उवएसो ६०६गा.१४० | उवमिज्जति ४९२[४-५] | उवसंतदोसे २४१ -उवक्कमणं ८६ | उवमिजति ४९२४२-३] उवसंतपेजे २४१ उवक्कमे ७५,७६,८०,८१, -उवयार २६२[६]गा.७२ | उवसंतमोहणिजे २४१ ८२,९२,५३३ ०-उवरागा २४९ उवसंतलोभे ०-उवक्कमे ७८,७९, उवरिमउवरिमगेवेज० ३९१८] | उवसंता २५३,२५५,२५७,२५९ ८२ तः ९० | उवरिमउवरिमगेवेज्जए २१६[१७] उवसंपया २०६[२]गा.१६, उवक्कामिति ८५ उवरिमगेवेजए २१६[१७] २०६[३]] ०-उवगए ३६६ | उवरिममज्झिमगेवेज० ३९१५८] | उवासगदसाओ ५० ०-उवगयं ६०५ | उवरिममज्झिमगेवेजए २१६[१७] / उवासगदसाधिरे] २४७ उवघातनिजुत्तिअणुगमे ६०२, उवरिमहेट्ठिमगेवेज० ३९१४८] उवेति ४९७ ६०४ | उवरिमहेट्ठिमगेवेजए २१६[१७] -उवेंति ३३४गा.९८ उवचिए ६८ उवरिल्लम्मि ___ ३६६ | उव्विद्धा ३३४गा.९७ उवचियाणं ५४६ गा.१२५ | उवरिल्ले ३६६/-उव्वेह ३६० उवट्ठति २२ उवरिं ४२३[१] | उसभखंधे उवणिहिया ९५,९६ | -उवलब्भइ २६०[१०]गा.५२ उसभे २०३२-३] ०-उवणीए ४५९,४६२,४६३, उवलेवण २१ | उसिण २२५ ४६६ उववेया ३३४गा.९६ उसिणफासणामे ०-उवणीते ४५८ | उवसम० २५२ | उस्सण्हसण्हिया ३४४ उवणीयं २६०[१०] गा.५१ उवसमनिप्फण्णे २३९,२४१, उस्सण्हसण्हियाओ ०-उवदंसणया ९८,१०२,१०३, २५२,२५३ | उस्सप्पिणि० ४१४,४१६, ११५,११९,१२०,१४२,१४६, उवसमिए ११३[१],२०७[२], ४१९[२],४२२[२],४२३[१], १४७,१८३,१८७,१८८,१९९ / २३३,२३९,२४१,२५२ तः २५९ ४२४[२],४२६[२] उवदंसिजइ ५२४ उवसमिय २५१ उस्सप्पिणी २०२[२] २२३ ३४४ | Page #389 -------------------------------------------------------------------------- ________________ ३५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् | एक्केक ३५८ ऊहते २३१ मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि उस्सप्पिणी० ४१३,४१८[२], | ऊरणिए २७४ | एक्कं १९५[२],३८३[२],४९० ४२१[१] ऊरणीहिं २७४ | एक्का ३५५[५] उस्सप्पिणीओ ५३२-ऊरु . ३६६ एक्काए ४४६गा.११६ उस्सप्पिणीसु ५३२ ऊर्ध्वकर्णः ३१२ एक्कूणतीसं ३९४८] उस्ससियसमं २६०[१०]गा.५० ऊसास० ३६७गा.१०४ | एक्कूणवीसं ३९१[७] उस्सासा २६०[१०]गा.४४, उसासा २६०[१०]गा.४३ | एक्के २५१,२५८ ३६७गा.१०६ | ऊसासो ३६७ ७४गा.७ उस्सेहगुल. | एक्कक्के ७९ उस्सेहंगुले ३३३,३३९, | एए १०१,११८,२६२[१०]गा.८२ | एक्केक्को ४७६ ३४४,३४६,३५७ | एएण ५९९गा.१३० | एक्को २०४[२-३],३२६, २२६गा.२० | एएणं ३१९,३२१,३२३,३३६, ४२३[३],४७९, उंकारत . २२६गा.२३, ३४५,३४६,३६०,३९७,४०४ ४८३[१],४९७ उंदु०[दे०] २७ एएसि ११४[१],१५८[१], एग० १०८[१-२], उंदुरुक्कादे०] २६०[२], २६०[५],३५७ | १०९[१],१५२[१],१५४,१९३, ऊ २२६गा.१९ | एएसिं ७१,२२६गा.१८,३७२ | १९५[२],१९६[१-२],३६४ ऊकारता २२६गा.२२ | गा.१०७,३७९गा.१०९,३८१गा. | एगक्खरिए २१०,२११ ऊकारतो २२६गा.२१/ ११०,३९४गा.११३,३९७गा. | एगगहणगहितं ४७६ ०-ऊणं १५३[१],३८३[२], ११४,४१९[३],४२०[१], | एगगुणकक्खडे २२५ ३८७[४],५१०,५१२, ४२४[४],४२५[४], एगगुणकालए २२५ ५१४,५१६,५१८ ४२६[४], ४५४ | एगगुणतित्ते २२५ ०-ऊणा ___३८६[३] | एएहिं ३७५,३८०,३८२,३९५ एगगुणनीलए २२५ ३८७[२],४१६ एका ४८३[१,४] | एगगुणसुरभिगंधे २२५ ०-ऊणाई ३८३[२], | एकूणपण्णासं ३८६[२] एगट्ठा ५१गा.४ ३८५[१-५],३८६[१-२], |एको ४८३[३] एगट्ठिया २९,५१,७२ ३८७[३-४],३८८[३] | एक्कतीसं ३४७[४],३९४८-९] | एगणामे २०८,२०९ ०-उणे १५२[१],१९३ | एक्कत्तीसं १५२ ३४७[३] | ...१४३ ०-ऊणो १३४,१३८,१६३, | एक्कभवियं ४९१ एगपएसोगाढाओ १४७ १६७,१७१,१७५,२०१[४], | एक्कवीसतिं २६०११]गा.५६ | एगपएसोगाढे १४३,१४७, २०२[४],२०३[४],२०४[४], एक्कवीसं । ३९१[७] १७७,१७८ २०५[४],२०६[४],२०७[४], | एक्कसमयठितीए २०१[३] | एगपदेसिया ३३७,३५६ ५१०,५१२,५१४,५१६,५१८ एक्कसेसे २९४गा.९१ एगपदेसोगाढे ३३१ Page #390 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् एगमेगा मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि एगभविए ४८७,४८८ | एगुत्तरियाए २०१[४],२०२[४], | एयाए १८७ २०१[४], एगमेगस्स ३५८ २०३[४], २०४[४],२०५[४], २०२[४],२०३[४], एगमेगं ३७२,३७४,३७९, २०६[४],२०७[४] २०४[४],२०५[४], ३८१,३९४,३९६ | एगूणपण्णासं २६०[११] गा.५६ २०६[४],२०७[४] ३५८ एगे १५[३],५७[१,३-४], | एयावए ३६७ एगमेगे ३७४,३८१,३९६, ३४२,३४४,३४५,३५५[४-५], | एरण्णवए २७७,४७५ एगसमयट्टितीए १८४,१८८,३६४ | ३६६,३६७गा.१०४,५०८ | एरवए २७७,४७५ एगसमयहितीयाओ १८४,१८८ | एगो ११,१५[१,३-४], | 0-एरवयाणं ३४४ एगसमयठितीए २०१[१]| ५७[३-४],१२४,३०१,४१५ एलइज्जं २६६ एगसेसे ३०१ एताव ३६७ | -एव ६८,७३गा.६,१५९,१९७, ३७२गा.१०७, एते २३०,४०७,४०८[२],४१४ | १९८,२६०[१०]गा.५१,३८७[५] ३७४गा.१०८,३७९,गा.१०९, एतेणं ३१९,३२१,३२३,३२५, गा.१११,४७६,६०६गा.१४० ३८१गा.११०,३९४गा.११३, ३२७,३२९,३३५,३३६, | एवइयाणं ५०८ ३९७गा.११४ ३५८,३६०,३६७,४०३ एवतिए ५०८ एग १५[१,४],१०९[२], | एतेसि २६०[६],३३८,३६२ | एक एवतिया ३७६ ११०[१],१११[१-३],१५२[२], एतसिं २१६१४ तः १८. | एवमेव १५[२],५७[२],४७४, १५३[१],१५४,१५५,१९५[१-३] | २२६गा.२०,२५१,३७४गा.१०८, ४७५,५३९ १९६[३],३६६,५०८,५२५[३] । ३८७[५],४१८[४],४१९[४], एव १५[१],५७[१], ३४४,३६७,४८३ ४२१[१],४२३[४] १०१,१०७[२],१०८[३], एगाइ २७१गा.८४ ३७३,३८२,३९८ १०९[३],११०[२], एगाइयाए २३० ११२[३],११३[२], एगादियाए १३४,१६३,१६७, ७४गा.७,२२६गा.२०, ११८,१२१,१२३ तः १७१,१७५,२०१[४],२०२[४], २६१गा.६१,२६२[४] १३०,१४५,१४७,१४८[२], २०३[४],२०४[४], गा.६९,३६६ १५०,१५१,१५२[३], २०५[४],२०६[४],२०७[४] | एत्थ २८५,३८७[५],४७६ १५४,१८६,१८८, +एगाहिय-बेहिय-तेहिय ३७२ एत्थं २८६,३५१[५],५३३ १९३,१९४,२१६ [४,७,१०], ___३७४,३८१,३९४,३९६ एध ३११ २२५,२४७,२८५,२८६,३२८, एगाहिय-बेहिय-तेहिया ३७९ / एमेव ५९९गा.१२९ ३४७[५],३४८[२],३४९[१], एगिदिए २१६[५,६] एयाई २०० ३५०[१],३५१[२],३६६, एगुर्ता:याए १३४,१३८, | | एयाए १००,१०२,११७,१३४, ३८३[४],३८४[३], १६३,१६७,१७१,१७५, १३८,१६३,१६७,१८५, ३८५[२],३९१[७],३९७, १३८ | एतौ Page #391 -------------------------------------------------------------------------- ________________ ३७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ३२५ ३६६ ३६६ मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि एवं ४०३,४०४,४०७, ओगाहेजा ३४१४१,५] ओवमिए ३६७,३६८ ४०८[२],४२०[१-२,|-ओट्ठ १४ | ओवम्म ४६२,४६६ ४२२[१],४६२,४७४ तः | ०-ओट्ठ! २६२[५]गा.७१ ओवम्मे ४३६,४५८,४६६ ४७६,४८३[१],५०८,५३२,५३३ ओमाण ३२४गा.९३, | ओष्ठौ २९५ एवं२४७ ३२४गा.९४ ओसप्पि ३६५गा.१०३ एवंभूओ ४७६,६०६गा.१३९ ओमाणप्पमाण ३२५ ओसप्पिणि ५३२ एवंभूते ६०६ ओमाणप्पमाणेणं ओसप्पिणी २०२२] एवामेव ३९७[२],४८३[२],५०९ ओमाणे ३१६,३२४ ओसप्पिणीहिं . ४१३,४१४, एस २५३,२५५,२५७,२५९ ओमिणिज्जति ३२४ ४१६,४१८[२],४१९[२], ___३६७गा.१०४, ३६७गा.१०५, ओरालिए ४०५, ४२१[१],४२२[२],४२३[१], ४९२[४]गा.१२२,५०८ ४०८[१,३],४११ ४२४[२],४२६[२] एसजं २६०[५]गा.३३ ओरालिय० ४२०[३-४], ओसारिए एसा २८५गा.८८ ४२३[२] ओसारेजा एसो ७४गा.७,५९९गा.१३० ओरालियसरीर० २३८ ओहनिप्फण्णे ५३४,५३५,५९२ २२६गा.१९ ओरालियसरीरस्स ४१५ ओहिणाणपच्चक्खे ४३९ ओअंताओ २२६गा.२१ ओरालियसरीरा __४१३, ओहिणाणावरणे २४४ ओकार० २२६गा.१९ ४१८[१-२],४१९[१-३], ओहिसण. ४७१ ०-ओकिण्ण २६२[५]गा.७१ ४२०[१,३],४२१४१], | आहिदसणावरणे २४४ ०-ओगाढा १४३ ४२२[१],४२३[१],४२४[१], औहिदंसणिस्स ४७१ ०-ओगाढाई १४७ ४२५[१],४२६[१] ओहिदंसणगुणप्पमाणे ०-ओगाढे १४३,१४७,१७७, ओरालियसरीरेहिं ४२१[१] ओहिदसणलद्धी १७८,३३१ ओरालियस्स ४१४ ओहिदसणं ओगाढो ४७५ ओरालियं २३८ ओहिदसणावरणे ०-ओगाहणा ३४६, ओरालिया ४१८[१,३], | ओहिदंसणिस्स ४७१ ३४७[१-४,६],३४८[१], ४२२[२],४२३[१-४], ओहिनाणं ३४९[१-२],३५२[१],३५५ ४२४[२],४२६[२] ओहिय० ४२५[२] [१,४-५],३७४,३८१,३९६ /०ओरालिया ४२५[२] ओहिया ४१८[१-३], ओगाहणाओ ३७४,३८१, ओवणिहिया १३१,१३५,१३६, | ___४१९२],४२०[१,३-४], ३९६ १३९,१४०,१६०,१७६,१७९ / ४२१[१],४२२[२],४२३[१-४], ०-ओगाहणाओ ३७४,३८१, तः १८१,२०११],२०२[१] ४२४[२],४२६[२] ३९६ ओवमसंखा ४७७,४९२२१,५] ओहियाणं ३४९[१-२, ४७१ २४७ ४७१ २४४ १ Page #392 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् कई कइणो ककुहेणं २० मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ३८५[१-५] | कण्णा २१२ कप्पासियं औपसर्गिकम् २३२ | ०कण्णिए ३५८ | कप्पिंदा १६९गा.१३ ६०४गा.१३४ | कण्हलेसे २३७ कप्पे ३५५[२],३९१४२-७] कइ० ११२[१-२],१९७,३९९ कतरे २५३,२५५,२५७,०कप्पो ३५५[३] २६०[५]गा.३४ | २५९,३३८,३५७,३६२ कप्पोवगे २१६[१६] कइविधा ३९९ | कतरेणं ४७६ कब्बड २६७,४७५ कइविहं ६०४गा.१३४ | कतरेहिंतो ३३८,३५७,३६२ कमति . ३४३[१-५] कई ४४६गा.११६ | कति ४०५त:४०७,४०८[१] | कमल ककुही २७१गा.८३ कति० १०८[१],१२५,१२९, ०कमलं २६२[१०]गा.८१ ४४६ १५२[१],१५६,२६०[१०] | कमलागर० कक्खड० ४३३ गा.४३,४००त: ४०२ कमसो २६०[१०]गा.४७, कक्खडफासगुणप्पमाणे ४३३ | कतिविहा ४००तः४०२ ३३९गा.९९ कक्खडफासणामे २२३ | कतो २६०[१०]गा.४३ कम्म २४४ कक्खडे २२५ कत्तिए २८५ कम्मए ४०५तः४०७, कज्जइ ३९६ कत्तिदासे २८५ ४०८[१,३],४११ कजति ५३,१४६,१८५,१८७, कत्तिदिण्णे २८५ कम्मगसरीरा २८३,३७४,३८१,४७८ कत्तिदेवे २८५/०कम्मगसरीरा ४१८[४], कज्जवए दे०] २९० | कत्तिधम्मे २८५ ४१९[४],४२०[१,४], कजेणं ४४२ | कत्तिय २८५गा.८६ ४२१[१],४२२[२],४२३[४], १४,४८२,५२५ कत्तियाहिं २८५ ४२४[४],४२५[४],४२६[४] कट्ठकम्मे ११,३२,५४,४७९ | कत्तिरक्खिए २८५ कम्मगं २३८ कट्ठकारे ३०४ कत्तिसम्मे २८५ कम्मगा कड ३२५,४७१ कत्तिसेणे २८५/कम्मणामे कडस्स ४४४ कत्थ ४७४ कम्मदार-० ६०६गा.१४३ कडी २७५ कत्थइ २८ कम्मधारए २९४गा.९१,४७६ कडुगा. २९८ कपित्थं ३१२ कम्मधारएणं ४७६ कडुच्छुय[दे०] ३३६ कपिः ३१० कम्मधारयसमासे कडुयरसणामे २२२ | कप्पाणं ३६० ०कम्मपगडीओ ५३३ कडेण २७५ ०कप्पाणं ३५५[३] कम्पपगडीणं २३५,२४३ कडो २१५,४४४ | कप्पातीतए २१६ [१६,१७] | कम्ममासओ ३२८ कणगसत्तरी ४९ कप्पासिए ३०३ | कम्ममासया ३२८ ४१७ ४१२ ३०३ २९७ Page #393 -------------------------------------------------------------------------- ________________ ३९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् २ . कयं मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि कम्मयसरीरा ४१७ करिरए २९१ कहं ५७[५],६०४गा.१३४ ०कम्मयसरीरा ४२०[३] | करेत्ता २० कहा २६२[५]गा.७० कम्मस्स २४० काति २१,२७,२८ कहिं १०४[१-३],१२१, कम्माई ५२० करोडि ३२१] १४८[१],१८९,४७५,५२५[१], कम्माणं ५४६गा.१२५ करोति ३१२ ६०४ गा. १३४ कम्मे ३०२गा.९२ कलहप्पिया २६०[५]गा.३७ | ४९१ कम्हा १४,१५[५],३५, | ०कलंबा २९६ | कंचि ४५०,४७५ ५७[५],३६६,४७६,४८२, कलंबो २९६ कंठ २६०[१०]गा.४९ ४८३[५],५२५[३],६०० / ०कलाओ ४९ | कंठ-० कयरम्मि ११३[१],१३०,१५७ | कलाहिया २६०[५]गा.३४ | कंठुग्गतेण २६० कयरे ११४[१],१५८[१] कलिं २६२[७]गा.७५ | कंठोट्ठविप्पमुक्कं १४,६०५ कयरे २५३,२५५ कलुणो २६२[१]गा.६३, कंडाणं ३६० कयरेहिंतो ११४[१],१५८[१]] २६२[९]गा.७८,२६२[९] | कंपण २६२[८]गा.७७ २६०[५]गा.३२, | ०कलुसं २६२[७]गा.७५ | कंबलाणं ५७३ २६१गा.६०,४६२,४६६ कलं २०,२१ का २६०[१०]४३ कया २६१गा.५७,२६१ कल्लाल० २६७ / ०काईए २३७ गा.६०,४९२४]गा.१२ कवाड ___४९२[२] गा.११९ / ०काइयाणं ३८५[२] करग ३२१ कवाडएहिं ४९२[२] काई ४४१गा.११५ करगचित ३२५ कविहसिया २४९ काउलेसे] २३७ करण २६२[६]गा.७२ कविं २७१गा.८४ | काउस्सग्गो ७४ करणम्मि २६१गा.५७, कव्व० २६२[१], | काक० ४६६ २६१गा.६० २६२[१०]गा.८२ काकस्सरं २६०[१०]गा.४७ ०करणीओ २६२[६]गा.७३ |कसाय २२५ | काकेण ४६६ २८ | कसायरसणामे २२२ कागणिरयणे करिसा ३२२ कसाया २५३,२५५,२५७,२५९ | कागणी करिसावणा ३०१,४४९ ०कसायी २३७ कागणी-० ३२८ करिसावणाणं ४५० | कसिणखंधे ६५,६६ कागणीओ ३२८ करिसावणे ४५०कसिणं ४७६ | कागो करिसावणो ३०१,४४९ कसिणा ४५३गा.११८ | काणण ३३६ करिसो ३२२ | कस्स ६०४गा.१३४ काणा २६०[११]गा.५५ करिस्सामि ३६६,५०८ कहगाणं ८० | काणि २०९गा.१७ ०करणे ३५८ ३२८ २९९ Page #394 -------------------------------------------------------------------------- ________________ ३६६ कारणं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि काम० २६२[२]गा.६५ ३८५[५],४९६,६०४गा.१३४ | कित्तइस्सामि ७४गा.७ +काय ७२गा.५ ०कालं ३८३[२-४], किन्नरखंधे कायव्वयं २९गा.३ ३८४[१],३८५[१], किमिरागे कायाणादे०] ८० ३८७[३-४],३८८[१], | किर ३४३[५]गा.१०० काये ३८९,३९१[२-४,७-९] | ०किलामिययं २६२[९]गा.७९ +कारण ६०४गा.१३३ | कालाणुपुव्वी ९३,१८०,१८३, | किसल० ४९२[४]गा.१२२ कारणं १९८ तः २०१[१],२०२[१,४] | किसलयाणं ४९२[४]गा.१२१ ४४४ कालाणुपुव्वीए १८६,१९४,२०० किं ३तः६,९तः११,१३,१४, कारणेणं ४४२,४४४ | कालियसुयपरिमाणसंखा ४९३, | १६तः२८,३०तः३२,३४तः३९, +काल २६१गा.६२, ४९४ ४१तः५०,५२तः५४,५६तः६४, ६०४गा.१३३ | कालियस्स ६६तः७१,७६,७८तः९१, काल ४५०तः४५७|काली २६०[११]गा.५५ ९३,९५,९८तः१०२,१०४ ०कालए २२५ | काले २०६[२]गा.१६, तः १०९[१],११२४१-२], कालओ ११०[१],१२७, २६०[३]गा.२९,३६६ ११३[१],११५तः१२६,१२९, ४१३,४१४,४१६,४१८[२], काले १८,३८,६०, १३१तः१३४,१३६तः१३९, ४२१४१],४२२[२],४२३[१],४२६[२] ४८६,५४२,५८६ १४२तः१५२१],१५३,१५९ ०कालगहणं ४५६,४५७ | कालेणं ३६६,३७२,३७४, तः१६३,१६५तः१६७,१६९ कालतो १११[१-३], ३७९,३८१,३९४,३९६, तः१७१,१७३तः१७५,१७७ १२८,१५४,१५५,१९५[१-३], ४२०[३],४२३[२] | तः१८०,१८३,१८४,१८६तः१९३, १९६[१-२],४१६,४१९[२], कालो १०५गा.८,१२२ २००तः२१२,२१४,२१५,२१७ ४२४[२],४८८तः ४९० गा.९,१४९गा.१० तः२२५,२२७तः२५१,२६०[१], कालनाणी ४९६ कालोय १६९गा.११ २६१,२६२[१],२६२[४] कालप्पत्तं ४९२[४]गा.१२० | कालोवक्कमे ७६,८६ गा.६९,२६३तः३१८,३२०, कालप्पमाणे ३१३,३६३,४२६[४] | कावालियए २८८ ३२२,३२४,३२६,३२८,३३० कालवण्णनामे २२० काविलं तः३३४,३३९,३४०,३४२,३५८, कालसमोयारे ५२७,५३२/किकिरि ३६०,३६३तः३६६,३६८तः३७०, कालसंजोगे २७२,२७८ | किच्चिरं ६०४गा.१३४ ३७३तः३७५,३७७,३८०तः३८२, कालस्स८६ किट्टिसे ३९२,३९५,३९६,३९८,४०३, कालं ११०[१],१११[१-३], | किण्णरे २१६[१४] ४०४,४२७तः४५३,४५५त:४६९, १५४,१५५,१९५[१], | किण्ह० २९७ ४७१तः४७९,४८१,४८२, १९६[२-३],३८३[१-२], | किण्हो ४८४तः४९२[१],४९३तः५०६, ४९ ३२१ २९७ Page #395 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि कीरइ मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः ५२६तः५३६,५३८तः५४७, कुप्पावयणियं. २१,२५,२७ ४७६,६०५ किं ५४९तः५५८,५६०तः५८०, कुप्पावयणिये ५७० केकाइएणं ४४३ ५८२तः५९३.५९३तः६०६/०कमारे २१६[१३] केण ४०३,४०४ किं | कुरु० १६९गा.१४ केणइ ४४१गा.११५ किंचि ३७३,३८०,३९५,४५९ कुल ३३४गा.९६ केत्तियं ५०७,५०८,५१०तः५१९ किंचि० ४५९,४६०, | कुलओ ३१८ / केमहालिया ३४७[१-४,६], ४६३,४६४,५०८ | कुलनामे २८७ ___३४८[१],३४९[१-२], किंपुरिसखंधे ६२ कुलपुत्तं ४४७ ३५२४१],३५५[१,४-५] किंपुरिसे २१६[१४] कुलया ३१८ | केरिसी २६०[११]गा.५४ किंसुय २० कुलिय ८५ | केवइ० ३८८[१],३९१[४,८-९] कीओ ४७६ / ०कुले २८४गा.८५ | केवइयं ३८५[५] कीडयं ४०,४३ | कुवुट्ठी ४५५,४५७ केवइया ४१५,४१७,४१८ १००,१०२, कुसले ३६६ [२-३],४१९[३],४२०[१,३-४], ११७,४६२,४६६ / ०कुसवरा १६९गा.१२ ४२१[१],४२२[२], कीरए १० कुसुमसंभवे २६०[३]गा.२९ | ४२३[१,३],४२४[२,४], कीरति ३१,८६,१४६ कुसुभए ४२५[१-२],४२६[२] ४४६ | कुंकुम ३२३ | केवचिरं ११०[१],१११४१-३], कुक्कुडो २६०[३]गा.२८ २६०[३]गा.२९ १२७,१५४,१५५, कुच्छी ३३२गा.९५, कुंड० ४५१,४५५ १९५[१-३],१९६[१-२], ३३५,३४५,३५९ कुंडले १६९गा.११ ४८८त:४९० ३३५,३५९ कुंडानि २२८ केवति० ३८३[२-४], कुच्छेज ३४३[५] कुंडिय ३८४[१],३८५[१], कुच्छेज्जा ३७२,३७४, ५३०[१] ३८७[३-४],३८९, ३७९,३८१,३९६ कुंथू २०३[२] ३९१[२-३,७] कुडय० २९६ कुंदो ४६० केवतियं ३८३[१-२] २६२[२]गा.६५ ३१८ | केवतिया ३७६,४१३,४१४, २६२[७]गा.७४ १७,१८,३७,३८,६०, ४१६,४१८[१],४१९[१-२], कुणसु २६१गा.५९ ४८५,४८६,५४१,५८६ ४२०[३],४२३[२],४२६[१] ४४ | कूडा १६९गा.१४ केवलणाणपच्चक्खे ४३९ कुप्पावयणिए ५६५ कूडाणं ३६० केवलणाणं कुप्पावयणिते ४५०,४७४,४७५, ०केवलणाणावरणे २४४ २६७ कुक्कुडं कुच्छीओ ३२१ कुणइ कुणव कुतवे Page #396 -------------------------------------------------------------------------- ________________ केवलिए श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ४२ मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि केवलदसण ४७१ कोडाकोडीओ ३६१,४२१४१] खइयं २५३,२५५,२५७,२५९ केवलदसणगुणप्पमाणे ४७१ कोडिमा २६०[९]गा.४२ खए २४२,२४३ केवलदसणं ४७१ कोडिलयं ४९ |खएणं २४३ केवलदसणावरणे २४४ | कोडिसयाइं २०४[२-३] | खओवसमनिप्पन्ने २५२तः२५७ केवलदंसणिस्स ४७१ कोडी २०४[२],३२६,३५८ | खओवसमनिप्फन्ने २४७ केवलदंसी २४४ | ०कोडीओ २०४[२],४२३[१] खओवसमिए २०७[२], केवलं ३७३,३८०,३९५ कोडीणं ३७४,३७९, २३३,२४५,२४७,२५७तः२५९ केवलि ५९९गा.१२७, ३८१,३९४,३९६ खओवसमिय २५१ ५९९गा.१२८ | कोडीसयं २०४[२] खओवसमिया २४७ ४७२ | कोडुबिए ३०९ | खओवसमियाई २५३,२५७,२५९ केवली २४४ कोडुंबिय २० | खओवसमे २४५,२४६ केसरी २७१गा.८३ कोमल २० खओवसमेणं २४६ केसरेणं ४४६ कोरव्वीया २६०[७]गा.३९ | खज्जोतो ४६० केसिंचि ६०५ | कोरब्वे २८७ | खतिए २०७[२] केसी २६०[११]गा.५४ | कोलालिए ३०३ खतियं केसु ६०४गा.१३४ | कोसे ५०८/खतेण ४४१ को १२,१७,१८,३३,३७,३८, कोह २६२[२]गा.६५ खत्तिए २८७ ५५,६०,३९७,४७६,४८०, | कोहकसायी २३७ | खमणो २६४ ४८५,४८६,४९१,५०८, | कोहज्झवणा ५९१ | खमति २६४ ५२५[१],५४१,५४२,५८६ कोहंडाणं ३९७ | खयनिप्पण्णे २५२ तः २५५ कोइ ५९९गा.१३० | कोहाए ५७९ खयनिप्फण्णे २४२,२४४ कोइला २६०[३]गा.२९ कोही २८१ खयोवसमनिप्पन्ने २५३ कोट्टकिरियाए २१ कोहे ५३३,५३३गा.१२४ खयोवसमिए २५२तः२५६ कोट्टिमकारे ३०४ ०कोहे २४१,२४४ खयोवसमियाई २५३,२५५ कोट्ठए ३९७ कोहेणं २८१ खरविसाणं ४९२[५]] कोट्ठगा ४७५ | कोंकणए २७७ | खरं २६०[११]गा.५४, कोडंबिय कोंचवर-० १६९गा.१२ २६०[११]गा.५५ कोडाकोडी ३७२गा.१०७, क्रियाभिः ४४७गा.११७ | खरो ४७६ ३७४गा.१०८,३७९गा.१०९, खइए २३३,२४२,२४४, खलियस्स ७३गा.६, ३८१गा.११०,३९४गा.११३, २५२ तः २५९ ५२६गा.१२३ ३९७गा.११४ खइय २५१ | खलु १६९गा.१२, २५३ Page #397 -------------------------------------------------------------------------- ________________ ४३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नतीयं परिशिष्टम् २४४ मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ३३४गा.९८,३४३[१-५], | णाणावरणे २४४ खीणवेयणे २४४ ४९२[४]गा.१२२ | खीणउच्चागोए २४४ खीणसुभनामे २४४ खल्लादे०] ३१२ | खीणओहिणाणावरणे २४४ | खीणसुयणाणावरणे २४४ खस्य ३१२ खीणओहिदसणावरणे २४४ खीणंतराए खहयर० २१६[८,११], खीणकेवलणाणावरणे २४४ | खीणाउए २४४ ३५१[४],३८७[४] | खीणकेवलदसणावरणे २४४ | खीणावरणे २४४ ०खहयराणं ३५१[४] खीणकोहे २४४ खीणासुभणामे २४४ खंड ३२३ खीणगोए २४४ खीणुवभोगंतराए २४४ खंड-० खीणचक्खुदंसणावरणे २४४ | खीणे ३७२,३७४,३७९, खंडाई ३७४,३८१,३९६ खीणचरित्तमोहणिजे २४४ ३८१,३९४,३९६ खंदस्स २१ खीणणीयागोए २४४ | खीरावर] १६९गा.११ +खंध ७२गा.५ खीणणेरइयाउए २४४ | खुज्जे २०५[२] खंधदेसा ४०२ | खीणतिरिक्खजोणियाउए __२४४ खुड्डिमा २६०[९]गा.४१ खंधपदेसो ४७६ खीणथीणगिद्धे २४४ खुरधारं ३४३[१] खंधप्पदेसा ४०२ | खीणदंसणमोहणिजे २४४ खुरी २७१गा.८३ खंध खीणदाणंतराए २४४ खुरेणं ४४६ खधा ४०२,४०३ | खीणदेवाउए २४४ खेड २६७,४७५ खंधे ५३,५४,५७[१],५९,६०, खीणदोसे २४४ +खेत्त १०५गा.८,१२२गा.९, ६३,६७,७२,४७६ | खीणनामे २४४ १४९गा.१०,६०४गा.१३३ ०खंधे ६२तः७१ | खीणनिद्दानिद्दे २४४ खेत्तओ ४१४,४१८[२], ३३६ | खीणनिद्दे २४४ ४२१[१],४२२[२], खाइए ११३[१] खीणपयलापयले २४४ ४२४[२],४२६[२] खाइय ३३६ खीणपयले २४४ खेत्ततो ४१३,४१६,४१९[२], खाओवसमिए ११३[१] खीणपेजे २४४ ४२१[१],४२३[१] खाय० ३२५ | खीणभोगंतराए २४४ खेत्तपलिओवम० ३९५,३९८ खायती २६०[५]गा.३५ | खीणमणपज्जवणाणावरणे २४४ | खेत्तपलिओवमे ३६९,३९२, खायं ३२४गा.९४ | खीणमणुस्साउए २४४ ३९४तः३९६,४२६[४] खित्ते ३२४गा.९४ खीणमोहे २४४ | खेत्तप्पमाणे ३१३,३३० खीणअचखुदंसणावरणे २४४ | खीणलाभंतराए २४४ | खेत्तसमोयारे ५२७,५३१ खीणअसायवेयणिजे २४४ | खीणलोभे २४४ खेत्तसंजोगे २७२,२७७ खीणआभिणिबोहिय- | खीणवीरियंतराए २४४ खेत्तसागरोवमस्स ३९४गा.११३, खंभ Page #398 -------------------------------------------------------------------------- ________________ खेत्ता २२३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ४४ मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ३९७गा.११४ गणहराणं ४७० गयस्स २६१गा.६१ खेत्तं १५३२] गणिए ३६७ गयं ४४३ ४७५ गणिज्जति ३२६ गयं १७,३७,४५६ खेत्ताई ८५ | गणिपिडगं ५०,४६९ गया २२,२९८ खेत्ताणुपुव्वी ९३,१३९,१४२, गणिमप्पमाण ३२७ गयाए १३४,१३८,१६३, १५८[३],१५९, गणिमप्पमाणेणं ३२७ |१६७,१७१,१७५,१७९,२०१[४], १६०,१७६,१७९ | गणिमाया ३१० २०२[४],२०३[४],२०४[४], खेत्ताणुपुव्वी० १५०,१५२[१] गणिमे ३१६,३२६,३२७ २०५[४],२०६[४],२०७[४] खेत्ताणुपुल्वीए १४५,१९३,१९७ | गणियस्स ३६७ गयाओ . | ও २०० गणियं ४९६ | गरुय २२५ खेत्ते ५०८ गणिया ९० | गरुयफासणामे खेत्तोवक्कमे ७६,८५ गणी २४७ गवमादि ४४६ खोयावर] १६९गा.११ | गणे २८४गा.८५ गवयो गओ २६०[३]गा.२९ गति० २४४ गवेलगा २६०[३]गा.२८ गच्छ १३४,१३८,१६३,१६७ गते । ३७९,३८१,३९४,३९६ | गहणं ४५०तः४५७ १७१,१७५,१७९,२०१[४], गत्त ३६६ गहविमाणाणं ३९०[४] २०२[४],२०३[४]२०४[४], | गब्भ ४१ गहसमं २६०[१०]गा.५० २०५[४],२०६[४],२०७[४] गब्भघरे ४७५ गहाय ३६६,४७४ गच्छसि ४७४ | गब्भम्मि ३८७[५]गा.११२ गहे २१६[१५] गच्छंति २० गब्भवक्कंतिय २१६९-१२], | गंगा० ३९७ गच्छामि ४७४ ३८७[२-४],३८८[३] गंगाए ३४३[४] गच्छेज्जा ४७४ | गब्भवक्कंति० २१६[९-१२], गंगावालुया ३९७ गजियं २४९ ३५१४२-३],३५२[३], गंडेणं ४४६ गण ५९९गा.१३१ ___३८७२-४],३८८[३] +गंथ ५१गा.४ ७२गा.५ गब्भवक्कंतिया २१६[१०] | गंथिकम्मे ४७९ गणणं ४९७ | गब्भवक्कंतियाण ३५१[४] गंथिमे गणणाणुपुव्वी २०४[१,४] गमेणं १४५,१४७, गंथे गणणानुपुव्वी १८६,३४८[२] गंध २०,२१,२२१ गणणासंखा ४७७,४९७,५१९ गमेसु ३५१[४] .२२६[७]गा.७४ गणनामे २८९ गयक्खंधे ६६ गंध० ४२९,४३१ गणहर० ४७० गयखंधे ६२ गंधगुणप्पमाणे ४२९,४३१ +गण २६६ Page #399 -------------------------------------------------------------------------- ________________ सूत्राङ्कादि गंधं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः गंधणामे २१९,२२१ २६०[११]गा.५५ गीयं २६०[१०]गा.४९ गंधव्वणगरा २४९गा.२४ गावो २६०[५]गा.३२ गीवा ५३०[१] गंधव्वे २१६[१४] गाहं ४९२[४]गा.१२० गुज्झ २६२[६]गा.७२ २६०[५]गा.३३ गाहाए २७१गा.८४, गुड-० गंधारग्गामस्स २६०[९] ४४६गा.११६ गुण २२,२२५,३३९गा.९९, गंधारग्गामे २६०[६] गाहाओ ३५१[५] ४३० तः ४३६, ४७० तः गंधारं २६०[२]गा.२६, गाहाण ६०६गा.१४२ ४७२, ६०६गा.१४१ २६०[३]गा.२८,२६०[४]गा.३० गाहासंखा ४९४ | गुण ४२७,४२८,४७२ गंधारे २६०[१]गा.२५ गाहाहिं २६२[१०]गा.८२ गुणणामे २१७,२१९,२२४ गंधारे २६०[५]गा.३४ ६०४ गुणधारणा ७६गा.६, गंधे २३८ गाहिति २६०[१०]गा.४६ ५२६गा.१२३ गंधे १६९गा.१३,२२५ | गिज्जते २६०[१०]गा.४९ गुणप्पमाणे ४२७,४२८, गंधेणं ४४५ गिजंते २६०[१०]गा.५३ ४३४,४७२ गंधो २२५ गिण्ह २६१गा.६१ / ०गुणप्पमाणे ४२८तः४३६, गाउअ० ३५१[३] गिव्हियव्वे ६०६गा.१४० ४७१,४७२ गाउय० ३५१४३],३५१[५] गिम्हए २७८ गुणवओ ७३गा.६,५२६गा.१२३ गा.१०१,३५१[५]गा.१०२ गिरि ५९९गा.१३१ / ०गुणं ३९४,३९६ गाउयं ३३२गा.९५. गिरिणगरं ३०७ गुणा २६०[१०]गा.४८,२९८ ___३३५,३४५,३५९ गिरिम्मि २९६ / ०गुणा ३७४,३८१,३९६,४१६ गाउयाई ३३५,३४५, | गिरिस्स ३०७ | ०गुणाई ११४[१,३], ३५०[२-३],३५१[३], गिरी २२६गा.२१,२९६ १५८[१-३] ३५२[१,३],३५९ ४५३गा.११८ गुणाण २०९गा.१७ -गाउयाई ३५१[५] | गिल्लिादे०] ३३६ | गुणिओ ३६१ गा.१०२ गिहाई ४७५ गुणितं ३३७,३६१ गाणिओ ४९६ | गिहिधम्म २१ गुणिता ५१८ ३११ गीतजुत्तिण्णा २६०[५]गा.३४ | ०गुणिता ३७२गा.१०७ गाम० ४७५ गीतं २६०[१०]गा.४४ गुणितो ३६१ गाम-० २६७ गीयस्स २६०[१०]गा.४३, गुणियं ३५६ गामा २४९,२६०[६] २६०[१०]गा.४४,२६०[१०] गुणिया ३३७,३५६,३६१, २६०[११]गा.५६,२९८ गा.४५,२६०[१०]गा.४७, ५१२,५१३,५१९ गायति २६०[११]गा.५४, २६०[१०]गा.४८ ०गुणिया ३७२गा.१०७, गाधृ Page #400 -------------------------------------------------------------------------- ________________ ४६ गुणे गुणेहिं गुरु० गुल २२९ - २२ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ३७४गा.१०८,३७९गा.१०९, ३५५[४],३७६,३८३[१-४], | ३८७[२],३९०[५], गुणिया ३८१गा.११०, | गो०[यमा] ! ३८४[१-२], | गोयमा ! ४१५,४१६, ३९४गा.११३,३९७गा.११४ ३८५[१-५],३८६[१,३], ४१८[३],४२२[२],४२६[१] गुणे २६०[१०]गा.४६ ३८७[१-४],३८८[१-३], | गोयरग्ग० ४५२,४५६ ३३८,३५७,३६२ ३८९,३९०[६], गोरी २६०[११]गा.५५ गुणेणं ४४२,४४५ ३९१[१-४,७-९],३९९, गोवयति २६५ ३३४गा.९६ ४००,४०१,४०२,४०४ गोव्वतिय २६२[६]गा.७२ तः ४०७,४०८[१,३], गोहिया २६०[४]गा.३१ ९१,२६२[६]गा.७३ ४१०,४११,४१३, गोहिं २७४ गुरुवायणोवगयं १४,४८२,६०५ ४१७,४१८[२],४१९[१,३], ग्रन्थे ३११ ३२३ ४२०[१,३,४],४२२[२], घटो गुलगुलाइएणं ४४३ ४२३[२-३],४२४[२,४], घट्ठा गुलो २४९गा.२४ __४२५[१-२],४२६[२],४६१ घड० ४७१ गुंजद्ध २० गोट्ठियाणं ४७६ घडग ३२१ गुंजा ३२८ | गोण्णे २६३,२६४ घडस्स ४४४ ३२८ | गोतम २१ घडी २७५ गुंजालियाओ ३३६ गोतमा! ११४[१],३४७[१], घडे ५३०[१] गृह्यते ४४७गा.११७ ३४८[१],३८६[१-२], घडेण २७५ गेवेज्जए २१६[१७] ___३८७[२,४],३८८[३],३९०[१], | घडो २१५,४४४ गेवेज्जग० ३५५[४] ३९१४२,५,६,८],४०३,४०४, घण ४२६[२] गेवेज्जगदेवाणं ३५५[४] ४१८[१],४१९[२],४२१४१] | घणघणाइएणं ४४३ गेवेज्जय० ३५५[४] गोत्तकम्म २४४ घणपमाण ४१८[२]] गेवेजयदेवाणं ३५५[४] ४८७,४९० / ०घणंगुलाण ३३८,३५७,३६२ गेवेजविमाणा १७३ ३३६ घणंगुले ३२७,३३८,३५६, गेवेजविमाणेसु ३९१[८] गोप्पयं ४६० ३५७,३६१,३६२ गेवेजे २४९ गोमिए २७४ घय० ५४१ ४६१ | गोमुही २६०[४]गा.३० | घयकुंभे १७,१८,३७,३८,६०, गोघातगा २६०[५]गा.३८ गोम्हियादि[दे०] ४४६ ४८५,४८६,५४१,५४२,५८६ गो०[यमा] ! १६१[२], | गोयमा ! १५८[१],३४७[२,६] घय[बर] १६९गा.११ ३४७[३-४],३४९[२], ३४९[१],३५१४१-२], घयं २४९गा.२४ ३५०[१-३],३५१[३-४], ३५२[१-३],३५५[१,५], घर गुंजाओ Page #401 -------------------------------------------------------------------------- ________________ ४७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि घोडमुहं मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः घरा २४९ चउजमलपयस्स ४२३[१] चउरिंदियाण ४२११२] घरे ४७५,५३०[१] | चउणामे २०८,२३१ चउरिदियाणं ३५०[३],३८६[३] घरेसु २६७ | चउण्हं २४६ / ०चउरिंदियाणं ४०९ घाइकम्माणं २४६ चउत्थं २६०[१०]गा.५२ +चउरुत्तर ३३४गा.९७ पाणिंदियपचक्खे ४३८ चउत्थी २६१गा.५७,२६१गा.६० चउरुत्तराणि ६०६गा.१४२ घेप्पति ३७५,५०८ | चउथी २६०[९]गा.४१ चउवीसगच्छगयाए २०३[४] ४९ | चउपएसिए ९९ चउवीसत्थओ घोससमं चउपयं ४४६ | चउवीसं ___३४५,३९१[८] घोसं १४,६०५ | चउप्पएसिया ११६ | चउव्विहं ९,३० घोसा ४९२[२]गा.११९ | चउप्पय २१६[१०],३८७[३] | चउब्विहा ४०२,४९२[१] च १०१,१०३,१२२गा.९, | चउप्पय० २१६[१०],३५१[३], | चउव्विहा ५८०,५९१ २०९गा.१७,२२६गा.२३,२३२, ३८७[३] चउब्विहे ५२,२२७,२७२, २६०[२]गा.२६,२६०[३]गा.२९, +चउप्पय २७१गा.८३ २८२,२९३,३१३,४३६, २६०[१०]गा.४४,२६०[१०] चउप्पयाणं ७९,८१,५६७ ४७१,५३५,५३६,५४७, गा.४७ तः ५२,२६०[११]गा. | चउभाइया ३२०,५३०[२]] ५५८,५७९,५९३ ५४-५५,२७१गा.८४,२९५,३११, चउभाइयाए ५३०[२] चउव्वीसं ४९२[२]गा.११९ ३१२,३२४गा.९३गा.९४,३३२ | चउभाइयाओ ३२० चउसट्ठिया ३२०,५३०[२] गा.९५,३३६,३३९गा.९९, चउभागपलिओवमं ३९०[२-६] चउसट्ठियाओ ३२० ३४९[१],३६७गा.१०६, चउभागविवड्डिए ३२० | चउसठ्ठीए ३२८ ४४६ गा.११६,४४७गा.११७, चउमुह ३३६ चउसु ३५५[३] ४४८,४५५,४७४,५०८, चउरं २६०[११]गा.५४, | चउहत्थं ३२४गा.९३ ५५७गा.१२६| गा.५५ | चक्कवट्टि ४६२ चइत ४८५,५५२ चउरंससंठाणणामे २२४ | चक्कवट्टिणा ४६२ चइय ५४१,५८५ चउरासीइं ३६७ | चक्कवट्टिमाया चउ० २६०[४]गा.३१ चउरासीई ३६७ | चक्खुदंसणगुणप्पमाणे ४७१ चउक्क ३३६ | चउरासीति० ३८७[३] चक्खुदसणलद्धी । २४७ चउक्कयं ८गा.१ चउरासीति ३६७, चक्खुदंसणं ४७१ चउक्कसंजोएणं २५१ ३८७[५]गा.१११ / ०चक्खुदंसणावरणे २४४ चउक्कसंजोगा २५१ चउरिदिए २१६[५] | चक्खुदंसणिस्स चउक्कसंयोगा २५६ | चउरिदिया ४०४ | चक्खुरिदियपच्चक्खे ४३८ चउक्को ३२८ / ० चउरिंदिया २१६[७] चच्चर ३३६ ४७१ Page #402 -------------------------------------------------------------------------- ________________ चत्त २६८ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्रातादि चणगा __३९७ | चंडाला २६०[५]गा.३८ | चूलियंगे २०२[२],३६७,५३२ चतिय ३७,५६३ १६९गा.१४ चूलिया ३६७,५३२ चतुणामे __ २२७ चंद० २४९ चूलियासतसहस्साई ३६७ १७,३७,४८५,५४१, | चंद-० २४९ चेव १८,३८,६६,६७,७१,८४, ५५२,५६३,५८५ चंदपरिवेसा २४९ १०५गा.८,११३[२],१३४, चत्तारि २,४९,७५,२२६गा.१९, चंदप्पहे २०३[२]/ १३८,१४५,१४७,१४९गा.१०, ३१८,३२८,३३५,३४५,३५०[३], चंदया २४९ १५८[३],१६३,१६७,१७१, ___ ३५५[३],३५९,४०८[३],४६८ | चंदविमाणाणं ३९०[२] १७५,१८६,१८८,१९०गा.१५, चमर ४४६. चंदे २१६[१५] १९४,२०१[४], चम्मखंडिय २१ चंदो ४६० २०२[४],२०३[४],२०४[४], चम्मेट्टग० ३६६ | चंदोवरागा २४९ २०५[४],२०६[४],२०७[४], चम्मेदृग-दुहणचंपकवणे २२६गा.१८,२२६गा.१९, मुट्ठियसमाहय | चाउरंतचक्कवट्टिस्स ३५८ २४९गा.२४,२५१,२६०[१]गा. निचियात्तकाये ३६६ चातुरंगिज्जं २६६ २५,२६०[१०]गा.५२,गा.५३, चरग० २१,२७ | चालणा ६०५गा.१३५ २८५गा.८७,२८६गा.९०, चरण ६०६गा.१४१ चाविय ३५१४२,३६७,४०७, ०चरणे २६[२]गा.६४ | चिक्खल्लादे०] ३१२ ४०८२],४१८[४], चरित्त ४७२ चिण्हो २६२[२]गा.६४ ४१९[३-४],४२०[१,३], चरित्त० ४३५,४७२ चित् ३१२ ४२१[१],४२२[१],४२३[२,४], चरित्तगुणप्पमाणे ४७२ | चितो ४७४ ४२४[४],४२५[४],४२६[४], चरित्तज्झवणा ५९२ चित्तकम्मे ११,४७९ ४५४,४८६,५११,५१७,५३९, चरित्तमोहणिजे २४१,२४४ चित्तकारे ३०४ ५४२,५५०,५९९गा.१३०, चरित्तलद्धी २४१ चित्ता २८५गा.८७ ६०५गा.१३५,६०६गा.१४० चरित्ताए ५७८ चिंता २६२[५]गा.७० चोदए ३९७ चरित्ताचरित्तलद्धी २४७ चीणंसुए चोद्दस ३९१[७] चरित्ती २८० | चीरिग २१,२७ चोद्दसपुव्वी २४७ चरित्तेणं २८० | चुत १७,३७,५४१, चोद्दसविहे २३८ चरिय ५५२,५६३ चोयए ३६६ चलण २६०[४]गा.३१ चुय० ४८५,५८५ चोययादे०] ३२३ चलंत० ४९२[४]गा.१२० २६८ | चोरा २६०[५]गा.३८ ५०,४६९ चूलिए २०२[२] च्च ३४७[२] १७ चहियादे०] Page #403 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् छ २७ ३६६ मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ३३५,३४५,३५१[३] | छव्वीसं १०१,१४५,१४७, | जति ४८३[५]] ३५५[३],३५९ | १८६,१८८,३९१[८] जत्थ ८गा.१,५२२तः५२४ छ- २६०[१०]गा.४६, | छंद ६०६गा.१४२ जप्प २६०[१०]गा.४७,३४७[२], छंदणा २०६[२]गा.१६ | जमईयं २६६ ३५१[५]गा.१०२ | छिज्जइ ३६६/०जमलपयस्स ४२३[१] ०छउमत्थवीतरागे २४१ छिज्जति ३६६ | जमे २८६गा.९० छउमत्थे २३७,४७२ छिज्जेज ३४३[१] जम्मण १८,३८,६०,४८६, छक्काय० २२ | छिण्णे ५४२,५५३,५६४,५८६ छगच्छगयाए १३४,२०५[४], | छिंदमाणं ४७४ जम्मि २९६,५०८ . २०७[४] छिंदसि ४७४ | जम्हा २९गा.३,३६६, छ8 २६०[३]गा.२९ छिंदामि ४७४ ४७६,५२५[३] छट्ठा २६०[९]गा.४२ छेए ३६६| जयंत ३९१[९] छट्ठी २६०[७]गा.३९ | छेत्तुं ३४३[५]गा.१०० जयंतए - २१६[१८] २६१गा.५८,२६१गा.६१ | छेदोवठ्ठावणलद्धी । २४७/जया ३३४,३३६ ४२३[१ छेदोवट्ठावणिय० ४७२ | जलण ५९९गा.१३१ छणामे २०८ | छेयणगदाइ ४२३[१] | जलणो २६४ छण्णउति ३३४गा.९७ जइ ३,४,५,६,१५[५],३५, | जलति २६४ छण्णउति० ४२३[१] ५७[५],४१५,४२३[३],४७६, जलयर __ २१६[९],३८७[२] छण्णामे २५९ ५९९गा.१३२ जलयर० २१६[८,९], ३५१[२], छण्हं ७१,४७६ | जइण ३६६ ३८७[२] छत्तकारे ३०४ | जइयव्वं६०६गा.१४० जलंते २०,२१ छत्तले ३५८|जक्खस्स २१ जल्लाण दे०] छत्ती २७५ जक्खालित्ता २४९ | जवमज्झे ३४४ छत्तेण २७५ जक्खे १६९गा.१४,२१६[१४] जवो ३३९गा.९९ छनामे २३३ जण २६२[२]गा.६४, जस्स १०,१४,३१,३५,५३, छन्नउती ३४५ ४९२[४]गा.१२२ ५७[१],२८३,४७४,४७८ छप्पण्ण ४२५[२] जणण २६२[५]गा.७० | ४८२,५२६,५३९,५५०,५६१, छम्मासा ३८६[३] जणे . ५९९गा.१३२ ५८३,५९९गा.१२७ ६०५गा.१३५ जणो २६२[६]गा.७३ जह २६१गा.६२,२६२[८] छविहे ७६,९२,२१८ जण्णइज्ज .२६६ गा.७७,२६२[१०]गा.८१, २३३,२९२,५२७,५३३ जण्णदत्तो ४९२६४]गा.१२१,५५७ छट्टो छविह २१४ Page #404 -------------------------------------------------------------------------- ________________ सूत्राङ्कादि श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः जह गा.१२६,५९९गा.१२९ जहन्नेणं १५४,३४७[२-६], जहा ३३३,३३७,३३९,३४०, जहण्ण० ४२३[१] ३४८[१],३४९[१], ३४७[१-४,६],३४८[१], जहण्णए ४९८,५००तः५०२, ___३५०[१-३],३५१[१-२], ३५१[४-५],३५५[१-३], ५०४तः५०६ ३५२४१-२],३५५[१,४-५], ३५६,३६१,३६३,३६८तः३७०, जहण्णएणं ५१२ ३८३[१-३],३८४[१-२], ३७७,३८४[३],३८५[२], जहण्णपदे ४२३[१] ३८५[१-२,४-५],३८६[१-३], ३८७[५],३९२,३९७,३९९तः जहण्णय० ५१०,५११, ३८७[१-२,४],३८८[१-३], ४०२,४०९तः४१९,४२०[२] ५१४तः५१७ | ३८९,३९०[१-६],३९१[२-८], तः४४२,४४८तः४५६, जहण्णयअसंखेजा ४२३[३],४९० ४५८तः४७३,४७५ संखेजयं ५१४,५१५ | जहा १,९,१३,१७,१८,२३, तः४७७,४८१,४८४तः४८७, जहण्णयपरित्ताणतयं ५१६,५१७ २५,२९,३०,३४,३६,३७, ४९१तः५०६,५०८,५२१, जहण्णयपरित्तासंखेजयं ५१०,५११ ३८,४०,४८त:५२,५६,५८, ५२५[१-२],५२६,५२७, जहण्णयं ५०७,५०९,५१०, ६०तः६५,६९,७२तः७६,७८, | ५२९तः५३६,५३८,५४०तः ___५१३तः५१९ ७९,८७,८९,९२,९३,९५, ५४२,५४४,५४७,५४९तः जहण्णयं अणंताणतयं ५१९ ९७,९८,१०५,११५,१२२, ५५३,५५५,५५८,५६०, जहण्णयं असंखेजा १३१,१३५,१३९,१४१,१४२, ५६२तः५६७,५७०,५७१, संखेजयं १४९,१५३[२],१५६,१५९, ५७५,५७७तः५८०,५८२तः जहण्णयं जुत्ताणतयं ५१७ १६०,१६४,१६८,१८०,१८२, ५८८,५९०तः५९३,५९७, जहण्मयं परित्ताणतयं ५१५ १८३,१९०,१९३,१९७, ६०१तः६०३,६०६ जहण्णयं संखेजयं ५०७ १९९तः२०१[१],२०२[१], जहाणामए ३६६,३९६,४५० जहण्णेण ३८५[२] २०३[१],२०४[१],२०५[१], जहाणामते ३९७ जहण्णेणं ११०[१],१११[१-३], २०६[१],२०७[१],२०८, जहानामए ३७२,३७४,३७९, १५५,१९५[१],१९६[१-३], २१०तः२१६[१],२१७तः ३९४,४७५,५०८ ३४७[१,५-६],३५१[३,,४], २२५,२३२तः२३४,२३६ जहानामते ३८१ ३५२[३],३५५[३],३८३[४], तः२३९,२४१,२४२,२४४तः | जं गा .१,१७,२८,३२, ३९१४१,९],४१५,४८८,४८९, २४९,२६०[१],२६१, ३७,४९,५०,५४,८५,८६, जहन्नए कुंभे ३१८ २६२[१-१०],२६३,२७२, २६०[१०]गा.५२,२६२[४]गा. जहन्नएणं ५१३,५१८,५१९ २७३,२७९,२८२,२८४, ६९,२६२[६]गा.७३, जहन्नयं ५१०,५१२ २८६,२९२तः२९४,३०१, ३४३[५]गा.१००,४६८, जहन्नयं जुत्तासंखेजयं ५११ | ३१३,३१४,३१६,३१७,३२०, ४६९,४७६,४७८,४८५, जहन्नेण ३४९[२] ३२२तः३२४,३२६,३२८,३३०, ४९६,५४१,५५२,५६३, Page #405 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् जंतुणो जाए मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि जं ५८५,६०६गा.१४१ जाणगसरीरभविय जाणि २०९गा.१७ जं- ११,३२२,३२४,३२६,३२८ सरीरवइरिते ५८,६१,६५,६८ जाणिज्जा ४४६गा.११६ ___३६७गा.१०४ जाणगसरीरभविय | जाणिय ५९९गा.१२९ जंबुद्दीव-० ४७५ सरीरवतिरित्ता ४८४ | जाणेज्जा ८गा.१,२७१गा.८४ जंबुद्दीवाओ १६९गा.१२ जाणगसरीरभविय जाति २४४ जंबुद्दीवे १६९गा.११,१७० | सरीरवतिरित्ते १९,७८,८४ जामाउए ३०६ ४७५,५३१ ०जाणगस्स १७,५९,४८५,५६३ जायं २६२९]गा.७९ २२६गा.२२ जाणणासंखा ४७७,४९६ जाव २१,२७,३२,३५,५३, १८१,१८२, जाणति ४९६ ५४,५७[१],५९,६०,६३,६६, ३४७[१-४,६],३४८[१], जाणते ३५,४७ ६७,७८,९५,९९,११६,१३६, ३५५[१],५२५[२] १३७,१४३,१४५,१४७, २८५ जाणयसरीरदव्व १५२[१],१५३[१], जाण ३३६,६०६गा.१४२ ज्झयणे ५४०,५४१ १६७,१७०,१७४,१७७, जाणई ४९६ जाणयसरीरदव्व १७८,१८४तः१८९,२००, जाणए १५[५],२४,५७[५], ज्झवणा ५८४,५८५ २०११२-३],२०२२३],२०४[३], ७०,८८,४८३[५],५४५, जाणयसरीरदव्व २०६[३],२०७[३],२१६[४,१९], ५५६,५७६ ज्झीणे ५५१,५५२ २२५,२३७,२४१,२४४,२४७, ०जाणए ५८९,५९८ जाणयसरीरदव्वसंखा ४८४ २४९,२९२,३१५,३३१, ०जाणएहिं ५०,४६९ जाणयसरीरदव्वसुयं ३६,३७ ३४८[२],३४९[१], जाणओ ४७४ जाणयसरीरदव्वाए ५६२,५६३ ३५२[२-३],३५५[३],३६४, जाणग० वइरित्ता १३८ जाणयसरीरभविय ३७२,३७९,३८०,३८१, जाणगसरीरदव्वखंधे ८,५९ सरीरवइरित्तं ३६,३९,४५ ३८३[२],३८४[२-३],३५५[३], जाणगसरीरदव्वसंखा जाणयसरीरभविय- ४८७,४९१ ३६४,३७२,३७,३८०,३८१, जाणगसरीरभविय| सरीरवइरित्ता ५८४,५८७ ३८३[२],३८४[२-३], सरीरवहितं १६,२२ जाणयसरीरभविय ३८५[१-५],३८६[१-३], जाणगसरीरदव्वावस्सयं १६,१७ | सरीरवइरित्ते ५३०[१-२], ३८७[१-४],३८८२-३], जाणगसरीरभविय ५६२,५६५,५७४,५८७ ३९०[१-६],३९१४१-६,८], सरीरवइरित्तं १६,२२ जाणयसरीरभविय- ५४०,५४३, ३९४,३९६,४०३,४०४,४०७, जाणगसरीरभविय सरीरवइरित्ते ५५१,५५४,५९६ | ४०८[३],४१०,४११,४१९[५], सरीरवइरित्ता ९५ ०जाणयस्स ३७,५४१, ४२२[२],४२५[२],४३०, ५५२,५८५ , ४३२तः४३४,४६८,४६९, Page #406 -------------------------------------------------------------------------- ________________ ३६६ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ५२ मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि जाव ४८२,४८५,४९५,५०७, जीवनामे २१३,२१४ जुत्ताणतए ५०३,५०५,५१९ ५०९,५११,५१३,५१५, जीवपदेसो ४७६ जुत्ताणतएणं ५१८,५१९ ५१७,५२३,५२४,५२९, जीवलोगम्मि २६२[४]गा.६९ जुत्ताणतयं ५१६तः५१८ ५३९,५४१,५५०,५५२, जीववग्गस्स ४१६ जुत्तासंखेज्जए ४९९,५०१,५१३ ५५३,५६१,५६३,५६४, जीवविप्पजढं १७,४८५ जुत्तासंखेजएणं ५१२,५१३ ५७०,५८३,५८५,५८७,५९५ / जीवस्स १०,३१,५३,२८३,४७८ जुत्तासंखेजयं ५१०तः५१२ जावइएणं ३७९,३८१,३९६ / ०जीवस्स ३७४,३८१ जुत्ते ३३४ जावइया १५[१],५७[१],३७६, | ५२० / ०जुत्ते ३२० ५०८,५३९,५६१ जीवाण १०,३१,२८३,४७८ जुयल जावतिएणं . . ३७२,३९४ | ०जीवाणं ४१६,५९९गा.१२९ जुवाण ! २६१गा.६२ जावतितेणं ३७४ | जीविया० २८४गा.८५ जुवाणं ४४१गा.११५ जावतिया ४८३[१] जीवियाहेडं २८४गा.८५,२९० | जुवाणाणं २६२[३]गा.६७ जिण १७,३७,२६४[४] जीवे १८,३८,६०,२५३, जुवाणे ३६६ गा. ६९, ५४२,५८६ / २५५,२५७,२५९,४७६,४८६, जूया ३३९गा.९९,३४४ जिण-० १८,३८, ५३३,५३३ गा. १२४,५४२, जूयातो जिणदिटेणं १७,३७,४८६, ५५३,५६४,५८६ जूवया २४९ ५४२,५८६ | जीवेसु ५९९गा.१३० जे १८,२०,२१,२२,२७,३८ ४९२[२]गा.११९ जीवेहिं ४१६ ६०,२५१तः२५३,२५६,२५८, जिणाणं २२ जीवोदयनिप्फने २३६,२३७ | २६०[५]गा.३४,२६०[५]गा.३८, २४४ जुग० ३६५गा.१०३ | २६७,३३४गा.९८,३३६,३४१, जितं १४,५३९,५५०,५८३ | जुगवं ३६६ ३७१,३७२,३७८,३७९,३९३, जिभिंदियपच्चक्खे ४३८ | जुगं ३२४गा.९३ ३९४,३९६,३९७,४१३तः जियं ३५,५७[१],४८२ | जुगाई ३६७ ४१६,४१८[१-३],४१९[२], जीव० ३७,२६०[३],३९९,४०४, जुगे २०२[२],३३५ ४२०[१-३],४२४१], ४२८,४३५,४७२,४८५ ३४५,३६७,५३२ ४२२[२],४२३[१-३],४२४[२], जीवगुणप्पमाणे ४२८,४३४,४७२ जुगेण ३२४ ४२५[२],४२६४२],५०८, जीवस्थिकाए १३२,१३३,२१८, | जुग्ग ३३६ ५२०,५४२,५५३,५६४,५८६ २५०,२६९,५३३ जुण्ण २४९गा.२४ जेट्ठा २८५गा.८६ +जीवत्थिय . ५३३गा.१२४ | जुत्तं ३६६ जीवदव्वा ३९९,४०४ ० जुत्तं २६०[१०]गा.५१ जेसु ४७५ जीवदव्वे २१६२,३] जुत्ता ३३४गा.९६ | जो २६०[१०]गा.४६, ३४४ जिणा जिणे ४७६ जेणं Page #407 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् जो ५० मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि २६२[२]गा.६५, झवेता २६०[१०]गा.४५ ठवणावस्सयं ९,११ २६२[४]गा.६८,२६२[१०] | टंकाणं ३६० | ठवणासंखा ४७९ गा.८०,४७६,४९६,५२६, ट्रक १०१ ठवणासामाइए ५९३ ५९९गा.१२८,६०६गा.१४० / ०ट्ठवणाओ ५३७ | ठवणासुयं ३०,३२ जोइसिए २१६[१३,१५] ट्ठिईए १८४,१८८ ठवणिज्जाई जोइसिया ४०४ | ट्ठिईए ३६४ | ठवणोवक्कमे जोइसियाणं ४१२,५२५[१-२] | ट्ठिईयाई १८४ ठविज्जइ जोइसीणं ३९०[१] ट्ठिओ ६०६गा.१४१ ठविज्जति ३२,५४ जोग ७३गा.६,५२६गा.१२३ / द्वितीए १८४,१८८, | ठाणधरे २४७ जोगी २०१[२-३],३६४ | ठवेजति ४७९ जोणि १८,६०, द्वितीयाई . १८८ ठाणं जोणी २६०[१०]गा.४३, द्वितीयाओ १८४,१८८ ठाणाई ५०७,५०९,५११, जोणी० ३८,४८६,५४२,५५३, | ठप्पा १८१ ५१३,५१५,५१७,५१९ ५६४,५८६ | ठप्पाइं २ | ठिई ३८८[१] जोतिसियाणं ३५४,३९०[१] ठप्पे ३४१,३७१,३७८,३९३ ठिईए १८४,१८८,३६४ जोयण ४२४[२] |ठवणज्झयणे ५३६ | ठिईपए १५३ जोयण ३४८[१],३४९[२], | ठवणज्झवणा ५८० ठिईयाई १८४ ३५१[१-३],३५१[५]गा.१०१, ठवणज्झीणे ५४७ / ०ठिओ ६०६गा.१४१ ३५१[५]गा.१०२,३५५[१], | ठवणप्पमाणे २८२,२८४,२९१ | ठितं १४,५३९,५५०, ३६१,४२११],५०८ ठवणसमोयारे ५२७ ५६१,५८३ जोयणं ३३५,३४५,३५९,३७२, ठवणसंखा ४७७ ठिती ३८३[१-४],३८४[१], ३७४,३७९,३८१,३९४,३९६ | ठवणा ११,१२,३२,३३, ३८५[१,५],३८७[३-४], जोयणाई ३३६,३५०[१] ५४,५५,४७९,४८० ३८९,३९१[२-४,७-९] ०ज्झवणा ५८२ तः ५९२ | ठवणाए ५५८ ठिती० २०० ४४७गा.११७ ०ठवणाए ११,४७९ ०ठितीए १८४,१८८,३६४ झल्लरी २६०[४]गा.३० | ०ठवणाओ ७७,९४,५२८, | ठितीयाओ १८४,१८८ झवण५९६ ५३७,५४८,५५९,५८१,५९४ | ०ठितीयाई १८८ झवणा ५३५,५८०,५९२ | ठवणाखंधे ५२,५४ ठियं ३५,५७[१],४८२ झवणा० ५८५,५८९ ०ठवणाणं १२,१३,५५,४८० | डहेज्जा ३४३[२],३७२,३७४, झवणा ५८३ |ठवणाणुपुव्वी | ३७९,३८१,३९४,३९६ ०झवणा ५८२तः५९२ | ठवणानाम २८४गा.८५ डोडिणि०[दे०] ९० ज्ञेयैः Page #408 -------------------------------------------------------------------------- ________________ ५४ ६०६ णए श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ढंकिएणदे०] ४४३ | णपुंसगस्स २२६गा.२० ३२४,३२६,३२८,३३४, ण १५[५],३५,३८,१०६, णपुंसगं २२६गा.१८ दे०अ०] ३३६,३३८, १९१,१९६२-३],३६६,४४४, णपुंसाणं २२६गा.२३ ___ ३४१,३४३[१-५], ४७६,४८३[५],५०७तः५०९, णमी २०३[२] ३४७[१-४,६],३४८[१], ५११,५१३,५१५,५१७, णमो[अ०] २६१गा.६० ३५५[१],३५७,३५८,३६२, ५४२,५८६,५९९गा. | णय० ४२७,४७६ ३७१,३७२,३७४,३७६,३७८, १२९,५९९गा.१३२,६०० णयप्पमाणे ४२७,४७६ ३७९,३८१,३९१२-६,८], ण५७[४], णयविही ६०६गा.१३८ ३९३,३९४,३९६,३९७, __ १११[१-३],१२३,१५०,१५५ ०णया ३९९तः४०५,४१३तः -ण ४७६ ०णयाणं ४७४ ४१८[१-३],४१९[२], णउए ३६७,५३२ णये ६०४गा.१३३ ४२०[१-३],४२१[१], णउयंगे ३६७,५३२ णये ६०६गा.१३९ ४२२[२],४२३[१-३], ७५,६०६ णर २६०[५]गा.३६ ४२४[२],४२५[२],४२६[२], णओ ४९१,५२५[१], | णरदावणिए ३०३ ४६८,४७८,४७९,४८२, ६०६गा.१३८ णलिणंगे २०२[२],५३२ ४८५,४८८त:४९०, णक्खत्त० २८४गा.८५ | णलिणे २०२[२],५३२ ५२२तः५२४,५२५[२], ०णक्खत्तेसु २८५ | णव २६२[१],२६२[१०]गा.८२ ५३०[१],५३९,५४१,५५०, णगर २६७,४७५ णवणामे २०८ ५६१,५८३,६०० ३०७ | णवपुव्वी २४७ | णंगूली २७१गा.८३ णगरा २४९ णवरं २०० णागकुमाराणं ३८४[३] णग्गोहमंडले २०५[२] णवविहे १०५,१४९,१९०णाण २४४,४६९ णज्जइ ४७६ | णवि ४९२[४]गा.१२२ णाण ४३५,४३६,४७० णज्जति २६२[४]गा.६९ णवेसु २६७ / ०णाणलद्धी २४७ णज्जिहिति ६०५ णही २७१गा.८३ णाणा० १०८[२],१०९[१], मूलशब्दः सूत्राङ्कादि णदे०अ०] ६,१०,११,१४,१७, १५२[१],१५३[१],१५४, णत्थि ३७३,४२०[१],४६२, २८,२९,३१,३२,३५,३७,५१, १५५,१९६२-३] ५२५४२-३],५९९गा.१३० | ५३,५४,५७[१],७२,७३,७५, णाणाई २,५७८ णदि ४५१,४५५ ८५,८६,१००,१०२,११४[१], | णाणाए णदीओ २९८ ११७,११९,१५८[१],१८१, णाणाघोसा ०णदीओ १६९गा.१३ १८२,१८५,१८७,२५१तः२५९, णाणावरणिज्ज० णपुंसगवेदए २३७ २६०[२,५-९],२८३,३२२, णाणावरणिज्जकम्मविप्पमुक्के २४४ णगरं ५७८ २४४ Page #409 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् णाते णामं मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ०णाणावरणो २४४ | णिक्खिवे ८गा.१/ १८२तः१८९,१९१तः१९३, णाणावंजणा २९ णिक्खेवं ८गा.१ णेगम० १९५तः१९८, २८७ | णिक्खेवे ४९१,५२५[१] णाम २६२[२]गा.६५ णिग्धाया २४९ / णेगम-ववहारा ५२५[१] णाम ५५,५३७,५९४ | णिट्ठिए ३७४,३९६ णेगमस्स १५[१],५७[१],७४७, णामकम्म मिट्टिते ३७२ ४७५,४८३[१],६०६गा.१३६ ०णामगोत्ते ४८७/णिद्ध २२५ णेगमं ४७६ णामज्झयणे ५३६ |णिद्धफासणामे २२३ णेगमे ६०६ णामज्झीणे ५४७ |णिद्धा ४५३गा.११८ णेगमो ४०६,४७४,४७५ णामप्पमाणे २८२ |णिभ ३६६ | णेगेहिं ६०६गा.१३६ णामसमं १४ ०णिभा ! २६२[५]गा.७१ | णेच्छति ४८३[४] णामसमोयारे ५२७ णियमा १०६१],११०[१], णेयव्वा १५९ णामसामाइए ५९३ ११३[१],१५०,१५२[१], णेरइए २१६[३-४],२३७ १२,५३,२२६गा.१८, १५३[१],१५६ ०णेरइए २१६[४] णाम २८३,४७८ णियमे ५९९गा.१२७ | णेरइय० ३४६ णामा २८५ |णिरवसेसं ८गा.१ णेरइया णामाणि २०९गा.१७ |णिरंतराए २४४ ०णेरइयाउए २०८,२५२त:२५७, |णिरावरणे २४४ | णेरइयाणं ३४७१,४],३८३[१], २५९,२८४गा.८५ णिरिती २८६गा.९० ४०६,४१८[३] णायगा २६०[५]गा.३६ णिवसणेणं ४४६गा.११६ ०णेरइयाणं ३४७[३],३८११२], णायम्मि ६०६गा.१४० णिव्वत्ति ३८३[३-४] णायव्वा २६०[९]गा.४२ | णिविट्ठकायिए ४७२ णेरतिय० ३८२ णायव्वो २६२[१०]गा.८० | णिव्विसमाणए ४७२ | णेसाए २६०[१]गा.२५ +णालिया ३३४गा.९३ ०णिस्सिया २६०[३-४] | णेसायं २६०[२]गा.२७, णालियाए ३२४ णीएणं २६०[३]गा.२९ णाही २६०[१०]गा.४६ | णीय० ४६६ | णो २,६,१३,१४, ०णिक्खंते १८,४८६,५६४,५८६ / ०णीयागोए २४४ १०४[१-३],१२९, णिक्खित्ते ६०० णेगम० ९७तः१०४,१०८[१], ३४३६२-५],३७२ णिक्खिप्पइ ६०० १०९१-२],११४[१-३], ३७४,३८१,३९४,३९६,४७० णिक्खिप्पिस्सइ ६०० १४२तः१४८,१५०तः१५२४१], | णोआगमओ ५३८,५४३,५८८ णिक्खिविस्सामि १५३[१],१५४तः१५८[१], णोआगमतो २३,३६,४५,५८, ४०४ २४४ णामे ४०, Page #410 -------------------------------------------------------------------------- ________________ मूलशब्दः णोआगमतो गोइदियपच्चक् खं णोजीवे णोसामाइयपयं तइया तओ तगर तगराए तगरायडं तच्चित्ते तच्छेमाणं तच्छेमि तच्छेसि तट्ठा ततिय० ततिया तिये ततो तत्थ तत्तिया तत्तव्वज्झवणे तत्तो श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः ५२९,५४०,५४४, ५७९,५९०, ५९६ तत्थ ४३७,४३९ ४७६ ४७६ ६०५ २६१गा. ५७ ३७२,३९६,४०७ ३५५, ३६६, ३७१, ३७२, ३७४,३७८,३७९, तमपुढवि० ३८१,३९३,३९४,३९६, ३९७, तमप्पभा ४१३तः४१६,४१८[१-३], तमा ४१९[२],४२०[१,३], तमाए ४२१[१],४२२[२], |तमाए ४२३[१-३],४२४[२], तम्मणे ४२५[१-२],४२६[२], तम्मि ४७५,४८२,४९१,४९२[२], तम्हा ३२३ ३०७ ३०७ तदुभय २८ ४७४ तदुभयसमोयारेणं ४७४ ४७४ तदुभयस्स २८६गा.८९० तदुभयं ४२३[१],४२६[२] | तदुभयागमे २६१गा. ६० तदुभयाण ६०० तद्धित २०, ३७९, ३८१, तद्धितणामं ३९४,५०८,६०५ तद्धियए ५११ तपणो २८ तपति १०,३१,२८३,४७८ तया ६०६गा. १३९ तयो ४७० २८५गा.८६, ३५१[५] + तप्पुरिस गा.१०१,३५१[५]गा.१०२ तप्पुरिसे २, ८गा. १,१४,७५, तप्पुरिसेणं १८१,१८२,२२६गा. १९, तब्भावणाभाविते २५१, २५२, २५४, २५६, तमतमप्पभा २५८,२६१गा.५९,२६२ [२] तमतमा गा.६४,३४१, ३४३[१-५], तमतमाए ३४७[१-४,६],३४८[१], तमतमापुढवि० ५०८,६०५,६०६ ५३०[१-२], ५३१ तः ५३३ | तयज्झवसिते ५३०[१-२], | तयट्ठोवउत्ते ५३१,५३२ | तयप्पियकरणे १०,३१,२८३,४७८ सूत्राङ्का ३४७[६],३८३[४] ३८३[४] १६५ २४९ ३४७[५] २१६[४] २८ ६०५ ७,२९गा. ३, ३६६, ५२५[२-३],५४६गा. १२५, ६०० २८ २८ २८ ३३४, ३३६ २६०[६], २६० [११]गा.५६, ४०६, ४०८ ३०८ ५९९गा. १३१ ३६६ १७,५९९गा. १३१ ३६६ २९३ | तरंगवतिकारे ३०२गा. ९२ तरु० ३०२ तरुणे २६४ तल २६४ तल० २९४गा. ९१ | तलजमलजुयल२९९,४९६ | परिघणिभबाहू ४७६ | तलव[ दे०] २८ तलवरे[ दे० ] १६५ तलाग १६७,२४९ | ० तलागाई २१६[४] | तल्लेस्से २१६[४], तव० ५६ ३६६ २० ३०९ ३३६ ४५१,४५५ २८ २६२ [२]गा. ६४ Page #411 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् तवे मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ५९९गा.१२७ | ११६,११८,१२०तः१२२, ५८२तः५९३,५९६तः६०६ तसकाइए २३७/त १३१तः१३४,१३६तः१३९, -तं १०,११,१७,१८,२०, तसरेणू ३३९गा.९९,३४४ १४२,१४३,१४५,१४७, २१,२२,२४,२६तः२९,३१, तसरेणूओ ३४४ १४८[१],१४९,१५०, ३२,३५,३७,३८,४१तः४५,४७, तसेसुं ५९९गा.१२८ १५९तः१८०,१८२तः१८४, ४९,५०,५१,५३,५४,५७[५], तस्स २९,५१,६८,७२, १८६,१८८तः१९०,२००तः ५९,६०,६२,६३,६४,६६,६७, ७५,२६१गा.६१,२६२[९]] २१६[१],२१७तः२५१, ६८,७०,७१,७२,८०तः८६,८८, गा.७९,३५८,३६६,३९४, २६०१-९],२६१,२६१गा. ९०,९१,९९,१०१,१०३, ३९६,३९७,४५०,४६२, ५९,२६१गा.६२,२६३तः३१८, १०४[३],११४[३],१३०, ४६६,५९९गा.१२७, ३२०,३२२,३२४,३२६,३२८, १३२तः१३४,१३६तः१३८, ५९९गा.१२८ ३३०तः३३४,३३७,३३९, १४३,१४५,१४७,१४८, तह २८५गा.८७, ३४०,३४२,३४३[५]गा.१००, १५८[३],१५९तः१६३, ४९२[४]गा.१२१ ३४७[१-४,६],३४८[१], १६५तः१६७,१६९तः१७१, तहक्कारो २०६[२]गा.१६ ३५१[५],३५५[१],३५६,३५८, १७३तः१७५,१७७तः१७९, १४७,१५९,१९४, ३६१,३६३तः३६६,३६८ १८४,१८६,१८८,१८९,१९८, १९८,२००,३०१,३५१[४], तः३७०,३७२गा.१०७,३७४, २००,२०१[४],२०२[२-४],२०३ ३५४,३५५[२-३], ___३७७,३७९,३८१, [२-४],२०४[२-४],२०५[२-४] ३८४[३],४१४,४१५,४१७, ३८७[५],३९२,३९४,३९४गा. २०६२-४],२०७[२-४], ४१८[१-४],४१९[१-५], १३३,३९६,३९७गा.११४, २०९,२११,२१२,२१४,२१५, ४२०[१,३-४],४२१४१-२], ३९९तः४०२,४०५तः। २१६१९],२१८,२२०तः२२६, ४२३[४],४२४[४], ४०८[१],४०८[३],४११, २२८तः२३२,२३५,२३७,२३८, ४२५[१,३-४],४२६[१,४], ४१३तः४१८[१-३], २४०,२४१,२४३,२४४,२४६, ४४९,४६०तः४६२,४६४तः४६६, ४१९[२-३],४२०[३], २४७,२४९,२५०,२६२[१०], ४९२[५],५०८,५५२,५८३, ४२१४१],४२२[२], | २६४तः२७१,२७४तः२७८,२८०, ५८७,५९५ ४२३[१-३],४२४[२], २८१,२८३,२८६,२८८तः२९२, तहिं ६०० ४२५[२],४२६[२],४२७/ २९५तः३०१,३०३तः३१२,३१५, तहेव ९४,३३२गा.९५ त:४७९,४८१,४८२,४८४| ३१९,३२१,३२३,३२५,३२७, तहेव- २६०[१०]गा.४८ त:४८७,४९१,४९२[१-२], ३२९,३५७,३६२,३६४,३७२, १,१०,११,१३,१४, ४९३तः५०६,५२०तः५२४, ३७३,३७६,३७९,३८१, १६तः३२,३४तः५४,५६तः९९, ५२६तः५३६,५३८तः५४७, ३९१[९],३९४तः३९६,४२६[४], १०१,१०४[१],१०५,११५, | ५४९तः५५८,५६०तः५८०, ४३०तः४३४,४३८,४३९,४४१, तहा Page #412 -------------------------------------------------------------------------- ________________ ४७६ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ५८ मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ४४३तः४४७,४४९,४५१तः४५३, तालिएणं ४४३ २६०[१०]गा.५२, -तं ४५५तः४५७,४६०तः४६२, ताव १८,३८,३४८[२], | तिण्णि २९८,३२८,३४७[२], ४६४तः४६६,४६८तः४७२, ३६७,४१९[५],५४२,५८६ | ३५०[२],३५५[३],३६७,३६७ - ४७४तः४७९,४८३[५],४८५, |तावइया ५६१ गा.१०६,३८३[३-४], ४८६,४९१,४९२[५],४९४तः४९६, | तावइयाई ५७[१],५३९ ३८५[३-४],३८७[१,३], ५१९,५२०,५२२,५३०[५],५३२,५३३, तावतियाओ ४८३[१] ३८७[५]गा.११२,३८८[१,३], ५३९,५४१तः५४३,५४५,५४६,५५०, तावसए २८८ ४०७,४०८[२],४१५, ५५२तः५५४,५५६,५५७,५६१, तासि ४१८[१],४१९[२], ४२३[३],४९१,५०८, ५६३,५६४,५६७तः५७०, ४२१[१],४२४[२], ५२५[३],५७० ५७२तः५७४,५७६,५७८,५७९, ४२५[२],४२६[२] | तिह ३४९[२],३८५[१-५] ५८३,५८५त:५८७,५८९,५९१, ५३,२६२४६]गा.७३, | तिण्हं १५[५],५७[५],२२६ ५९२,५९५,५९६,५९८तः६००,६०४ | ३६४,४७८,४७९,४८२, | गा.१८,२२६गा.२०,४७४,४७५ ४८५,४८६,५४१ | तित्त २२२,४३२ तंतवो ४४४ ति० १६३,२०८,२२६,२५१, तित्तरसगुणप्पमाणे ४३२ [तंतिए ३०४ २५४,२६२[४]गा.६९,२९८, | तित्तरसणामे २२२ तंतु० ४४४ ३६४,३७२,३७४,३७९, तित्ते २२५ तंतुम्मि ३९४,३९६ | तित्थकागो २९९ तंतुवाए ३०४ तिकडुगं २९८ | तित्थगराणं ३६६ | तिकालजुत्ता २६२[४]गा.६९ | तित्थयरमाया ३१० ३६६ | तिगच्छगयाए १६३ | तित्थे २९९ तंतूणं ३६६ तिगसंजोगा २५१,२५४ | तिनामे २१७ ० तंदुला २४९गा.२४ तिगिच्छ ७३गा.६ तिन्नि १५७,३५२४१,३], तंबोल २० | तिगुणं २९८,३७२,३७४, २६०[१०]गा.४५,४१२, तंससंठाणनामे २२४ ३७९,३९४,३९६ ___ ४८३[१] ५७[१] | तिजमलपयस्स ४२३[१] तिपएसिए ६३,९९,१०३, १५[१],१५८[३] तिणढे ३४३[२-४] १३६,१३७ ताणा २६०[११]गा.५६ तिणामे २०८,२२६ | तिपएसिया ९९,११६,१२० तारारूवे २१६[१५] तिण्णि १५[१],५१[१]१४८[२], तिपएसोगाढा । १४३ ताराविमाणाणं ३९०[६] १५५,१५६,१८९,१९१, तिपएसोगाढाओ १४७ ताल २६०[१०]गा.४९ १९२,१९५[१],२६०[१०] तिपएसोगाढे १४३,१४७ तालसमं २६०[१०]गा.५० ____ गा.४४,२६०[१०]गा.४६, तिपदेसिया ३६६ ४७० तंतुस्स तंतू । ताई ताई Page #413 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् २९८ २२ मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि तिपहं २९८ | २०५[१],२०६[१],२०७[१], तुडिय० ३६७ तिपुक्खरं २९८ | तिविहा ४८४,४८७,५२१, तुडियंग० ३६७ तिपुरं ५२५[२],५८४,५९२ तुडियंगे २०२[२],३६७,५३२ तिभागं ४८९ | तिविहे ५८,६१,६५,७८,७९, | तुण्णाए ३०४ तिभागे २१७,२७३,३३३,३३७, तुण्णाग० ३६६ तिमहुरं ३५६,३६१,३६९,४२७,४३५, तुप्पोट्ठा तिय ४३९,४४०,४५९,४६३,४७०, तुब्भे ४९२[४]गा.१२१ तियसंजोएणं २५१ ४७३,४७५,४९८तः५०५, ४९२[४]गा.१२१ तिरिक्खजोणिए २१६[३,५],२३७ ५३०[१],५३४,५४०, तुरगा २९८ तिरिक्खजोणिए २१६[८-११] ५५१,५६२,५६५तः५६७, तुलमाणे ३३४ तिरिक्खजोणिय ४९२[३] | ५७०,५७१,५७८,६०२ तुला ३२२ तिरिक्खजोणिय० ३४६, ०-तिव्वज्झवसाणे २८ तुलाओ ३२२ ४९२[३] तिसमयट्ठिईए १८४,१८८ तुल्ला ११४[१],१५८[१] ०तिरिक्खजोणियाउए २४४ | तिसमयट्टितीए २०११२],३६४ तुल्ले - ३३८,३५७,३६२ तिरिक्खजोणियाण ४२२[१] तिसमयद्वितीयाओ १८४,१८८ | तुंबवीणियाणं तिरिक्खजोणियाणं ३५१५२,४], | तिसरं २९८ मूलशब्दः ____३८७२-४],४२२[२] तिसु ३५१[४] | तूणइल्लाणं तिरियजोणिय ३८२ तीत० ५०,४५०,४५१, | ते १४५,१८६,१८८, तिरियलोए १६१,१६२,४७५ ४५४,४५५, २२६गा.१९,२२९,२५२,२५४, ४७५,५३१ तीतकालगहणं ४५०,४५१, २५६,३३४गा.९८,३७२,३७४, तिरियलोयखेत्ताणुपुव्वी १६८ ४५४,४५५ ३७९,३८१,३९६,३९७,४०३, तिलएण ४४१ | तीतद्धा २०२[२],५३२ ४१३तः४१६,४१८[१-३], तिलये १६९गा.१३ | तीय० ४५५,४६९ ४१९[२],४२०[१,३], तिविधे १९ | तीयकालगहणं ४२१[१],४२२[२], तिविहं १६,२५,३६,२२६ | तीसं ३६७,३९१८] ४२३[१-३],४२४[२], गा.१८,४५०,४५४, | तीसे ३६६ ४२५[२],४२६[२], ४९१,५२५[१] तु २६०[३]गा.२८,२६०[५] | ४७६,५६१ तिविहा १३१,१३५,१६०, गा.३३,२८४गा.८५, तेइंदिए २१६[५] १६४,१६८,१७२,१७६, ३०२गा.९२,३५१[५]गा.१०१, तेइंदिय० २१६[७] २०१[१],२०२[१], ३७३,३८०,३९५ तेइंदियाणं ३५०[२],३८६२], २०३[१],२०४[१], तुडिए २०[२],३६७,५३२ ४२१[२] सूत्राङ्कादि ४५५ Page #414 -------------------------------------------------------------------------- ________________ तेण तेत्तिया ८४ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि तेउकाइए २१६[६] तसिं २०९गा.१७,६०५ थणियकुमारा ४०४ तेउकाइयाणं ३८५[३],४०८[२], तेसु __ ४७५ थणियकुमाराणं ३८४[३], ४२०[२] तेहत्तरं ३६७गा.१०६ ४०७,४१९[५] तेउलेसे] २३७ +तेहिय ३७२,३७४, | थणियकुमारे २१६[१३] तेण २६१गा.६०,४७०,५०९, ३८१,३९४,३९६ थणियं ४५३गा.११८ ५११,५१३,५१५,५१७, ०तेहिया ३७९ थलयर २१६[१०], ५१९,५९९गा.१२९ तेहिं ३९४,३९६,३९७,५०८ ३५१३],३८७[३] तेण४६२,४६६ | तेंदिय ४०९ थलयर० २१६[८,१०] ३६६,४५१तः४५३, तो ४७६,५९९गा.१३२,६०५ ०थलयराणं ३५१[३] ४५५तः४५७ | तोरण ३३६ थंभो ५३०[१] ५१७ तोरणाणं ३६० थावरेसु ५९९गा.१२८ तेत्तीस ३८३[१,४],३९१४१,९] |-तं २६०[११],२६१,२८५, थासग० तेयए ४०५तः४०७, २८७,३७९,३८०, थिर-० ३६६ ४०८[१,३],४११ ३८४[२],५२९,५३१ | थिरग्गहत्थे ३६६ ४१२ | त्ति १०,११,१४,१७, | थिल्लिादे०] ३३६ तेयग० ४१८[४],४१९[४], १८,३५,३७,७१, ०थीणगिद्धे २४४ ४२०[१,३-४],४२२[२], ३४८[२],१८९,२०७[४], थूभ ३३६ ४२३[४],४२४[४], २५३,२५५,२५७,२५९, थोवाई १५८[१-३] ४२५[४],४२६[४]| २६१गा.५९,२६१गा.६१,गा.६२. थोवाणि ३६७गा.१०५ तेयगसरीरा ४१६,४१७ २६२[१०]गा.८०,२८३,३१२, थोवे २०२[२], तेयगं २३८ ३६७,३६७गा.१०४,४८८तः | ३६७गा.१०५,३५७,३६२,५३२ तेयसा २०,२१ ४९०,५२०,५३९,५४१, | दइय ३२१ तेया० ४२१[१] ५४२,५५०,५६१,५८६,६०० | दक्खवणे २६८ ५०८/त्ती ६०६गा.१३६ | दक्खे ३६६ तेलोक्क० ५०,४६९ त्थत् ३१२ दढपाणि ३६६ तेल्ल २० |त्थणिय . ४९२[२]गा.११९ | दण्डस्य २३१ तेवण्णं ३८७[३] ०त्थोवाई १५८[१-३] दधि तेवण्णा ३८७[५]गा.१११ ०त्थोवे ३५७,३६२ दन्ताः तेवन्नं ३८७[३] थण २६२[८]गा.७७ | दन्तोष्ठम् तेवीसं ३९१८] थणितकुमाराणं ३४८[२] दरिसणावरणिज्जतेसि ३३४,३३६ थणिय ___४९२[२]गा.११९ कम्मविप्पमुक्के तेयग तेरस Wwwww २३१ २९५ Page #415 -------------------------------------------------------------------------- ________________ ६१ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य ततीयं परिशिष्टम् ४७६ मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि दव्वओ __ ४१३,४१६ | दव्वसंखाओ ४८३[१,३] | ५७४,५८७ दव्वखंधाई ५१[१] दव्वसंजोगे २७२,२७३,२७६ / ०दव्वाण ११४[१],१५८[१], दव्वखंधाणि ५७[३] | दव्वसामाइए ५९३,५९५,५९६ २०९गा.१७ दव्वखंधे ५२, | दव्वसुयं ३०,३४,३५, दव्वाणं ३२३,३२५,३२७,३२९ ५३[३-४],५६गा.६५, ३६,३९,४५ दव्वाणं १११[१] ५७१-५],५८,६१, दव्वस्स ४७६ | ०दव्वाणं १०९[२],१११४२-३], ६३,६५,६८ | दव्वं १०९[२],११०[१], ११२[१-२],११४[१], ०दव्वखंधे ११४१-३],१५२[२], १२९,१५२[२],१५६, दव्वजाए १५३[१],१५५, १५८[१],१९६१-३],१९७ दव्वज्झयणाई ५३९ १९५[१,३],२३८ / ०दव्वाणं १५५ दव्वज्झयणे ५३६,५३८तः५४०, ०दव्वं १०८[१-२], ०दव्वाणि १०८[३],१०९[३], ५४३,५५०,५५२,५५३, १०९[१],१५२[१],१५४, ११२[३],११३[२], ___ ५६३,५८३,५८५ | १९३,१९५[२],१९६[१-२] | १५२[३],१५३[२],१९३ दव्वज्झवणा ४९१,५८०, दव्वं- १४,४८२,५६१ दव्वाणुगमेणं १८८ ५८२,५८४,५८७ | दव्वा ३९९ दव्वाणुपुवि० १४५,१४७,१८६ दव्वज्झीणे ५४७,५४९,५५०, ०दव्वा ३९९तः४०२, | दव्वाणुपुव्वी ९३,९५,१३०, ५५१,५५४ ४०४,५३०[१], १३१,१३५,१३६,१३८ दव्वट्ठ-पएसट्टयाए ११४[१-३], ५३३गा.१२४ | दव्वाणुपुव्वीए १५६ १५८[१,३] | दव्वाई ३९८ | दव्वाया ५६१ दव्वट्ठयाए ११४[१,३], ०दव्वाई १०४[१-३], | दव्वावस्सए १५[३],१९,२० १५८[१,३] १०६[१-३],१०७[१], | दव्वावस्सयं ९,१३,१४, दव्वणामे २१७,२१८ १०८[१-२],१०९[१-२], १५[१,३-५],१६,२०,२१,२२ दव्वपमाणं १०५गा.८,१२२गा.९, ११०[१],१११[१-३], | दव्वावस्सयाई १५[१],२०,२१ १४९गा.१० ११२[१-२],११३[१], | दव्वावस्सयाणि १५[३] दव्वप्पमाणे २८२,२९२,३१३, ११४[१-३],१२१, दव्वे २१६[२]] ३१४,३२९ १२३तः१३०,१४८[१],१५०, ०दव्वे २१६[२,१९] दव्वसमोयारे ५२७,५२९, १५१,१५२[१], | दव्वेसु ४७१ ५३०[१-२] १५३[१-२],१५४,१५६, ०दव्वेसु ५३३ दव्वसंखा ४७७,४८१,४८२, १५७,१५८[२-३],१८९, ०दव्वेसुं ६०६गा.१३७ ४८३[१,३-५],४८४, १९१तः१९५,१९७ ०दव्वेहिं १०४[१-३],१२१, ४८७,४९१ | दव्वाए ५५८,५६०तः५६२, | १४८[१],४७१ Page #416 -------------------------------------------------------------------------- ________________ ६२ दासेणं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः . सूत्राकादि | मूलशब्दः सूत्राङ्कादि दव्वोवक्कमे ७६,७८,७९,८३,८४ दससहस्साई ३२६ / ०दारए ३६६ ०दव्वोवक्कमे ८३ दह १६९गा.१३,३३६,४५५ ०दारएणं ३६६ दस २०४[२],२५१,२५२, | दंडं ३२४गा.९३,३२४गा.९४, ०दारा ६०६गा.१४३ २५४,२९८,३२२,३६७, ३३५ दाराई २०० ३८३[४],३८४[१-२], दंडे ३४५ | दाराणं ३६० ३८५,३८९,३९१४६-७],४७५ दंडेण २७५,३२४ दास ४६६ दस० ३७२गा.१०७, | दंतकारे ३०४ दासाणं ५६७,५६९ ३७४गा.१०८,३७९गा.१०९, दंतपक्खालण दासीणं ५६७,५६९ ३८१गा.११०,३८३४१-२],३९४ | दंतोट्टेण २६०[२]गा.२७ दासेण ४७६ गा.११३, ३९७गा.११४,४०१ दंदे २९४गा.९१,२९५ ४६६ दसकोडिसयगच्छगयाए २०४[४] | दंसण ५०,२४४,४६९ | दासो ४७६ दसगच्छगयाए २०६[४] दंसण. ४३५,४७१ | दाहिणभरहे ४७५ दसगं __ ३२६ | दंसणगुणप्पमाणे | दिगुसमासे २९८ दसगुणिता ३७२गा.१०७ | दसणज्झवणा ५९२ दिग्गु २९४गा.९१ दसगुणिया ३७४गा.१०८, ०दंसणमोहणिजे २४१,२४४ | दिट्ठसाहम्मवं ४४०,४४८,४५७ ३७९गा.१०९,३८१गा.११०, ०दसणलद्धी २४७ | दि8 ४५० ३९४गा.११३,३९७गा.११४ | दसणाए ५७८ | दिट्टतेणं दसणामे दसणावरणिज्जस्स २४६ | दिलुतो १७,१८,३७,३८,६०, २६३,३१२ | दंसणी ३९७,४७६,४८५,४८६, दसनालियं ३२४गा.९३ | दंसणेणं ५०८,५४१,५४२,५८६ दसपएसिए ६३,९९,१३६,१३७ | दंसिज्जति ५२२ दिहिवाए ३९८ दसपएसिया ११६ | दंसियं १७,३७ | दिहिवाओ ५०,४६९ दसपएसोगाढा १४३ / ०दंसी २४४ दिट्ठिवायघरे २४७ दसपएसोगाढे १४३,१७७ दाएति २६२[३]गा.६७ | दिट्टिवायसुय० ४९५ दसपुरं २९८ | दाघा २४९ दिट्ठिवायसुयदसवाससहस्साई ३८३४१-२] | दाढाए ४४६ परिमाणसंखा ४९३,४९५ दसविहा ९३,२०६[२]गा.१६ दाढी २७१गा.८३ दिट्ठी० ३७४,३८१,३९६ दसविहे २०८,२६३ | दाणलद्धी २४७ दिट्ठीयं २६२[१०]गा.८१ दससतसहस्साई ३२६ / ०दाणंतराए २४४ "दिटेणं १७,३७,४८६, दससमयट्टिईए १८४/०दामं २६२[३]गा.६७ ५४२,५८६ दससमयहितीईए २०१[२] | दार २६२[६]गा.७२,३३६ दिणयरे ३८७ २० दसनामे २८० २८० २० Page #417 -------------------------------------------------------------------------- ________________ ६३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् दिहिया मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि दिप्पए ५५७गा.१२६ दुनामे २१३,२१६[१], दुवालस ३३४,३५९ दिप्पंति ५५७गा.१२६ | दुनामे २१६[१९] दुवालसंग ५०,४६९ दिवस० ३६५गा.१०३ दुपए ८० | दुवालसंसिए ३५८ दिवसे २०२[२] | दुपएसिए ६३,९९,१०३,१३६, दुविहं १३,२३,३४,४६,४८, दिसा[कुमारे] २१६[१३]] १३७,२१६[१९],२४९,३१५ ४४९,४९१,५२५[२] दिसादाघा २४९ दुपएसिय-० ६७ दुविहा ९५,९७,१३९,१४१, दीव० ३७५,३७६,४७५,५०८, | दुपएसिया ९९,११६, १८०,१८२,३४७[१-४,६], ५५७गा.१२६ १२०,४०३ ३४८[१],३५५[१],३९९, दीवाकुमारे] २१६[१३] दुपएसोगाढा १४३ ४००,४१३तः४१७,४१८ दीवा ५५७गा.१२६ दुपएसोगाढाई १४७ [१-३],४१९[२-३],४२० दीवाणं ३६० दुपएसोगाढे १४३,१४७, [१-३],४२१[१],४२२[२], दीवे ५०८,५३१ १७७,३३१ ४२३[१-३],४२४[२-३], दीवेंति ५५७गा.१२६ दुपदेसिए १०३ ४२५[२],४२६[२],४८१, दीवो ५५७गा.१२६ दुपदेसिया ४९३,५२५[२],५४४,५४९, ३३६,४५१ +दुपय २७१गा.८३ ५५५,५८२,५८८,५९०, ३६४ दुपयं ४४६ दुविहे ५६,६९,७८,८७, २४४ दुपयाणं ७९,८०,५६७ ८९,२१०,२१३,२१६[१], दुक्खक्खयट्ठाए ६०६गा.१४३ | दुप्पभिति ४९७ २३४,२३६,२३९,२४२, ५९९गा.१२९ दुब्बलयं २६२[९],गा.७९ २४५,२४८,२७९,३१४, दुगसंजोगा २५१,२५२ दुभिक्खं ४५६ ३१७,३३०,३४०,३६३, दुगुणकक्खडे २२५ दुभो २२६गा.२१ ३६८,३७०,३७७,३९२, दुगुणकालए २२५ दुयसंजोएणं २५१ ४२८,४३१,४३७,४५८, दुगुणतित्ते २६०[१०]गा.४७ ४६७,४७५,५०६,५२९, दुगुणनीलए २२५ | दुरभिगंधगुणप्पमाणे ४३१ ५३०[२],५३१त:५३३, दुगुणसुरभिगंधे २२५ दुरभिगंधनामे २२१ ५३८,५६०,५७५,५७७, २६२[७]गा.७५ | दुरभिगंधो २२५ ५९७,६०१ दुणामे २०८,२०९ | दुरूव-० १६३,१६७,१७१,१७५ | दुसमयट्ठिईए १८४ दुण्णि २६०[१०]गा.५३ दुरूवूणो १३४,१३८,१६३,१६७, दुसमयट्टिईयाई १८४ २६०[११]गा.५४, १७१,१७५,२०१[४],२०२[४], दुसमयद्वितीए । १८८,३६४ २६९[११]गा.५५ २०३[४],२०४[४],२०५[४], | दुसमयद्वितीयाई १८८ दुइंसण २६२[७]गा.७४ २०६[४],२०७[४] दुसमयठितीए २०१२] दु० दुक्ख दुक्खं दुग्गंधि Page #418 -------------------------------------------------------------------------- ________________ ६४ दुसहस्सं ३०३ २७७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्रातादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि ६०६गा.१४२ | देस-० १५३[१],१५५[१], | दोनिान०] ११०[२],१२६, दुहण ३६६ | देस-० १९३,३८४[२] दोनिान०] ३९१२] दुंदुभित्थणियघोसा ४९२[२] देसपदेसो ४७६ | दोस २६२[१०]गा.८२ गा.११९ | देसा ४०१ -दोसा २६०[१०]गा.४७ दूसमए २७८ | देसूणं १५३[१],३८४[२] ०दोसे २४१,२४४ दूसमदूसमए २७८ | देसूणाई ३८४[२] | दोसे २६०[१०]गा.४६ दूसमसुसमए २७८ | देसूणे १५२[१],१९३ | दोस्सिए देअहे ३०४ | देसे ६८,४७६ | द्वारम् देती २६०[५]गा.३५ / ०देहं १९,३७,४८५, धणाणि २६०[५]गा.३३ देयरं २६२[८]गा.७७ ५४१,५५२,५६३,५८५ धणिट्ठा २८५गा.८८ देवकुरा ४७५ | दो ५७[१],१९५[३], | धणु ३३२गा.९५ देवकुरु० ३४४ १९६[२],३२२,३३५,३५९, धणु० ३५१[३-४],३५१[५] देवकुरुए ३६७,४७६,४८३[१] गा.१०१ देवकुल० ३३६ | दो० ५०७ धणुएण ३२४ देवकुलं २० | दोस्त्रिी०] २८५गा.८६, धणुप्पमाणेणं देवत २८६ २८५गा.८८,३१८,३२०, धणुसतं देवदत्तस्स ४७५ ३३५,३४७[४-५], धणुसयं ३४७[५] देवदत्तो २१४ ३५५[४],३५९,४८३[१] धणुसयाई ३४७[१,६] देवय २८४गा.८५ | दोन०] ३२२,३३५, धणुसहस्सं ३४७१,६] देवयणामे २८६ ३६७,३९१३-५],४१५ धणुसहस्साई ३३५,३४५,३५९ देवयाहिं २८६ | दोणपागं २७१गा.८४, | धj ३२४गा.९४ देवस्स ४४६गा.११६ धणू ३२४गा.९३ ०देवाउए २४४ | दोणमुह २६७,४७५ ३३५,३४५,३५९ देवाणं ३९०[१-६, | दोणिए ३३४ धणइं ३४७[२-५] ३९१[१-६-८-९] दोणो ३१८ धणूसयाई ३४७[६] देवाणं ३४६,३५५ दोण्णि १५[१],१०७[२], धणे ४७६ [१,३-५],२३८,४९२[३] १२१,१२३तः१२५, धण्णमाणप्पमाण ३१९ देवीणं ३८४[१,३],३८९, १२७तः१३०,१५०,१५१, धण्णमाणप्पमाणाओ . ३२० ३९०[१-६],३९१[१-३] १५४,२६०[१०]गा.४६, धण्णमाणप्पमाणे- - ३१८ २१६[३,१३],२३७ ३८४[२],५०८ धण्णमाणप्पमाणेणं १६९गा.१४ दोण्हं ३५११५]गा.१०१ धण्णा २६२[७]गा.७५ ३४५ ५०८ Page #419 -------------------------------------------------------------------------- ________________ ६५ मूलशब्दः धणाणं धणे धन्न० धन्नमाणप्पमाणे धन्नं धम्मकहाए धम्मचिंतग धम्मत्थिकाए धम्मत्थिकायस्स धम्म धम्मपदेसो धम्मे धम्मो ०धरे ०धरेहिं धवल० धवलो धाउए धातुए धायइ० ०धारणा धावति धिति० धीः धुव २१६[१९],२१८,२५०, २६९,२९२,४०१ धूमप्पभा धूमप्पभाए धूमप्पभापुढवि० धूमिया श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः ३१९ धूमेणं ४४७ नपुंसकं ४७६ धूव २०,२१ | नमोक्कार ३१७ ३१७ धेव २२६गा. २३ वतं १४,४८२ धेवयसरमंता २१ धोयण १३२,१३३, न ४०१ ४७६ ४७६ वयं २०३[२],४७६ | नउए २६६ नउयंगे २४४, २४७ नए ५०, ४६९ नओ २९७ | नकुलः २९७ नक्खत्त ३११ नक्खत्त० २९३ १६९गा. ११ नक्खत्तनामे ७३गा. ६ नक्खत्ते २३२ | नगर० २६२[२]गा.६४ नट्टणं २११ नटुं २९गा. २ नत्थि १६५, २४९ २१६[४],३४७[५] २६० [४] गा. ३१ नय २६० [१]गा. २५ | नयप्पमाणे २६० [२]गा. २७ | ० नयाणं २६०[५]गा.३६ २० नलिणंगे ८ गा. १, १५[४], नलिणि १८,१९६[१],२६०[५] नलिणे गा. ३२,२६० [१०]गा. ५२, नव ३४३[५]गा.१००,३६६, नवतुरगं ४६४,४६५,४७१,४७६, नवनामे ४९७,५०८,५९९गा. १२९ नवरं २०२[२] | नवाणं २०२[२] | नहतल ६०६ नणं ६०६गा. १४० नंदी ३८३ [४] २४९ नदी २९५ २८६ नाओ १६९गा. १४, नागकुमाराणं २८५गा. ८८ नागकुमारीणं २८५ नाग[ कुमारे] २१६[१५] नागवणे ६०६गा. १४३ | नागसुहुमं ८० नागस्स ४४१गा. ११५ नागे १२२गा. ९,१२८, १३०, नाडग-० ३८०,३९५,४१५,४१८[१, ३], नाण ६०६गा. १४१ ४७३ १५[५],६०६गा. १३६, ६०६गा. १४१ ३६७ २० ३६७ ४२१[१],४२३[३],४६६, नाणज्झवणा ५२५ [३] नाणं २३१, ३३६ | नाणा० सूत्राङ्कादि २२६गा. २३ २७ २९८,३९१[३] २९८ २६२[१,१०] १५३[२] ५४६गा. १२५ ५९९गा. १३१ ४४६ १६९गा. ११, २६०[९]गा.४१ २९गा. २ ३८४[२] ३८४ [२] २१६[१३] २६८ ४९ २१ १६९गा. १४ ४९ ५० ५९२ १ १०८[१],१०९[२], Page #420 -------------------------------------------------------------------------- ________________ मूलशब्दः नाणा० नाणाघोसा नाणावर णिज्जस्स नाणावंजणा नाणी ० नाणीहिं नाणं नाभीओ नाम नाम० सूत्राङ्कादि मूलशब्दः ११०[१],१११[१-३], नामावस्सयं १५२[२],१९३, नामिकम् १९५[१-३],१९६[१] |नामे ५१,७२ २४६ ० नामे ५१, ७२ नामेण २८० नामोवक्कमे ३६७गा.१०६ | नायधम्मकहाओ २८० | नायाधम्मकहा[धरे ] २६० [१०]गा. ४४ नारीणं २९गा.३,२६० [७]गा.३९, नालिया २६२[३]गा.६६,२६२[४] नालिया-० गा.६८,२६२[६]गा.७२, नालियाए नामखंधे ० नामगोत्ते नामज्झवणा नामज्जा नामनिष्फण्णे नामप्पमाणे नामसंखा नामसु नामं नामाए नामा ०नामा नामाउडिओ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः ९, १० निज्जुत्तिसंखा २३२० निज्झर २५१,२५३, निट्ठिए २५७तः २५९, ३१२ निण्णामे ६०६गा. १४० नावाए १२,३३,७७,९४, नाविए ४८०, ५२८, नासाए ५४८,५५९, ५८१ निउणसिप्पोवगए ५२, ५३ निउ ४९० निकसेणं ५८० + निकाय २९,५१, ७२ निक्खते ५३४,५९३,५९९ निक्खेवनिज्जुत्ति २८३ अणुग ४७७, ४७८ निक्खेवे ३०,३१ निगोए १०,३१,३३,५५,९२, निम्गमे २०९गा. १७,४८०० निग्धायणं २८६ निचि ४७४ निच्छीरं ५५८ निज्जुत्तिअणुगमे ९३, ९४ ४४५ ७२गा. ५ निप्पन्ने ३८,६०,५४२,५५३ ० निप्पन्ने निप्फज्जइ ६०२,६०३ ० निप्फणे २४४ नित्तणाई २६३, २७० निदंसणं ७६ निदंसिज्जति ५० निदंसियं २४७० नाि २६०[५]गा. ३२० निद्दे ३३५,३४५ निद्देसे ८६ निद्दोस० ३२४गा. ९४ निद्दोसं २७६ | निप्पज्जइ २७६ | निप्पज्जति २६० [२]गा. २७ निप्पज्जंति ३६६ निप्पण्ण० ३६६ ० निप्पण्णे २४४ ४५५ २२६गा. २० ५२२ १७,३७ २४४ २४४ २६१गा. ५७,२६१गा. ५९ ३६२[१०]गा. ८० २६०[१०]गा.५१ ५३४, ६०० २४४ | ० निप्पण्णो ६०४गा. १३३ ० निप्फन्ने २६२ [२]गा. ६५ ३६६ निप्फावा ४९२[४]गा. १२० निप्फावो ६०१,६०२, निमंतणा ६०५गा. १३५ निमित्तं ६६ सूत्राङ्कादि ४९४ २६२ [७]गा. ७५ ३७९,३८१,३९४ ३६६ ३४२ २५१ ४५१ ३५२तः ३५५, ३६२, ३६३, ३६५ ७१ २५२तः २५९ ४७४ २३४,२३६,२३८, २४२, २४४,६०० २६२ [७]गा. ७४ २३६तः २३८, २४५, २४७ ३२८ ३२८ २०६[२]गा. १६ ४९६ Page #421 -------------------------------------------------------------------------- ________________ ६७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः ४५३गा. ११८ निव्वेयणे २४४ २४४ निसामेत्ता ६०६गा. १४१ २०६[२]गा. १६ २६०[१०]गा. ५० २६० [९]गा. ४२ निसीहिया १०६[३],१०८[१-२], निस्ससिअ ० १०९[१-२],११२[१], निहसे १२३तः१२६,१२९,१३०, निहि १५१,१५२[२],१९१, १९३ निंदणा ७२.५ निंब २२ नीर ४७२ ० नील ३६० नील[] २४९ नीलवण्णनामे ३६० ० नीसासे मूलशब्दः निम्मलत्तं निम्मोहे नियमो नियमा नियरे ० निरणुकंपा निरतियारे निरय० निरया निरयाणं निरयावलियाणं निरवसेसं निरंकुसा निरंतरा निराउ नरावरणे निरुत्तिए निरुत्त Paralega निल्लेवे निविसमा निव्वत्ति ० निव्विकारं निव्वित्ति ० निव्विसंसियाणं निव्वेय० ३६० नीसासो ४७६ नेगम० २२ १६९गा. १२ नेगमो २४४ नेत्र० २४४ नेमित्तिओ २९३,३१२ नेयव्वं ६०४गा. १३४, नेरइय० ६०६गा. १३६ ० नेरइयाउए ३६७गा. १०४ | ०नेरइयाणं ३७२,३७४, ३७९, ०नेरयियाणं ३८१,३९६ सातं २६७ नैपातिकम् ३२५,३२९ | नेरइयाणं २६२[१०] गा. ८१ ३१९,३२१,३२७ ३२७ नो २६२ [७]गा. ७४ सूत्राङ्कादि ११२[१-२],१२१,१२४तः १२६, २०९गा. १७ १६९गा. १३ ७३गा. ६,५२६गा. १२३ २९१ ३७२,३७४, ३८१, ३९६ २२५ २३७ २२० ३६७गा. १०४ ३६७ १०६[१-३], नोखंधे १०७[१],१०८[२] | नोगोणे ४७४ | नोजीवे १४८,१५१,१५२[५],१९२, २६५,३४३[१-५],३६६, ३७२, ३७९,३८१,३९६,४०३, ४०४, नोआगमओ ४४७गा. ११७ | पइप्पए ४२०[३],४२३[२],४८२ १६,२२,२५,२८, ३४,४६,४८,५०,५६, ६८, ६९, ७१, ७८, ८४, ८७, ८९,९१,४८१,४८४, १९८ पउए ४९२[३] | पउम० ४९१,५३०[२],५४६, ५४९, ५५१, ५५४,५५५, ५५७, ५६०,५६२, ५७४, ५७५, ५७७,५८२,५८४,५८७, ५९२,५९७,५९९ ४९६ |पइविसेसो २४४ उमप्पभे ३८३ [४] पउमंगे ३४७[६] | पउमे २६० [५] गा. ३८ पउयंगे २३२ पउर ३४७ [२],४१२, ०पए _४१८[१-२],४२४[१], पएस ४२५[१,३],४२६[१,३] पएस १२९,१०४[१,३], |पएस० १०७[१],१०८[२],१०९[२], पएसझ्याए. ४७६ २६३, २६५ ४७६ ५५७गा. १२६ १२ २०२[२], ३६७,५३२ १६९गा. १३ २०३[२] २०२[२], ३६७,५३२ २०२[२],३६७,५३२ २०२[२],३६७,५३२ ४५२ ४२३[१] १४३, १४७ १७७, १७८ ४७३ ११४[१-३], Page #422 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः । सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः १५८[१-३] पगडीणं २३५,२४३ पजत्ता । पएसदिट्ठतेणं ४७३ | पगतीए २३० पज्जवणामे ०पएसा ३९७ पगास २० पज्जवसंखा ०पएसिए ६३,९९,१३६, पच्चक्खाणं ७४/०पज्जवसाणा १३७,२१६[१९],२४९ / पच्चक्खे ४३६,४३७,४३९ पज्जवा ०पएसिया ९९,११६,४०३ पच्चभिजाणेजा ४४१गा.११५, पजवाणं ०पएसोगाढा ४५० ०पज्जवेहि ०पएसोगाढे १४३,१७७,१७८ +पच्चय ६०४गा.१३३ / ०पज्जवेहिं पओयणं १००,१०२,११७, पच्चुप्पण्ण ४६९ पज्जाओ ११९,१४६,१४७,३१७, पच्चुप्पण्णं ६०६गा.१३८ | पज्जाया ३१९,३२१,३२५,३२७, पच्चुप्पन्नग्गाही ६०६गा.१३८ पज्झात० ३२९,३३६,३४६,३६०, पच्छा २० पटू ३७३,३७५,३८०,३८२,३९८ पच्छाणुपुव्वी १३१,१३३,१३५, पटो २६२[८]गा.७६ १३७,१६०,१६२,१६४, ०पटो ३६५गा.१०३ १६८,१७०,१७२,१७४,१७६, पट्ट० २६२[२]गा.६५ | १७८,२०१४१,३],२०२[१,३], | पट्टकारे ३६७ २०३,[१,३],२०४[१,३], | पट्टणपक्खालण २०/२०५[१,३],२०६[१,३],२०७[१,३] पट्टसाडियं पक्खित्तं ५०९,५११,५१३, पच्छिम० . ६४ | पट्टसाडियाए ५१५,५१७,५१९ पज्जत्तए २१६[४] पट्टे पक्खित्ता ३९७ पज्जत्तग० ३५१[३], पट्ठवणं पक्खित्ते ५०८ - ३८३[२],३८७[४] पड पक्खित्तेहिं ४२३[१] पज्जत्तगाणं ३४९[२] पड० पक्खिप्पमाणे ५०८ पजत्तय २१६[१३,१८] पडसाडियं पक्खिप्पमाणेहिं ५०८|पज्जत्तय० २१६४६,७,९-१२]. | पडसाडिया पक्खी २७१गा.८३ /३५१[२],३५२[३],३८५[१-५], पडसाडियाए पक्खीणं ३८७[५]गा.१११ | ३८६[२],३८७[२-४],३८८[३] | पडस्स पक्खीसु ३५१[५]गा.१०२ पज्जत्तयाण ३८५[१,४-५] पडत पक्खे २०२[२],५३२ पज्जत्तयाणं ३४९[१-२], | पडतं पक्खो ३६७ ३५०[१-३],३५१४२-४], पडिक्कमणं पगडी ५३३गा.१२४ ३८५[२-३],३८६[१,३] | पडिग्गहाणं ६८ सूत्राङ्कादि २१६१०] २१७,२२५ ४९४,४९५ ४७५ ५१गा.४ २०९गा.१७ ४७१ ४७१ ५९९गा.१३० ७२गा.५ २६२४९]गा.७९ २३० २२९,२९७ २९७ ३६६ पकास० पक्ख ३०४ पक्खा २६७,४७५ ३६६ ३६६ ४३ ३,४,५ २२,३२५,४७१ ३६६ ३६६ ३६६ ३६६ ४४४ ४९२[४]गा.१२० ४९२[४]गा.१२१ ७४ ५७३ Page #423 -------------------------------------------------------------------------- ________________ ४७६ ६९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राद्वादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राद्वादि पडिचंदया २४९ पडेण २७५ ४२३,[१-३],४२५[२], पडिपक्खपदेणं २६३,२६७ पडो २१५,४४४ पण्णत्ता ४२६[२],४७५,४८७, पडिपुच्छा २०६[२]गा.१६ | पढम ४१८[२],४१९२], ४९२[१],४९३तः४९५, पडिपुण्णघोसं १४,६०५ ४२२[२],४२३[१]/ ५२१,५८०,५८२,५८४,५८८, पडिपुण्णं १४,४७६,६०५ | पढम ५९०तः५९२,६०६ पडिपुण्णो ५११,५१३,५१५, ०पढमवग्गमूलस्स ४१९२] पण्णत्ताओ २६०[७],२६०[८], ५१७,५१९ पढमा २६१गा.५७, २६०[९] •पडिबुद्धं २६२[८]गा.७७ २६१गा.५९,५०८ पण्णत्ते १९,५२,५६,५८, ०पडिभागेणं ४२१[१] पणगजीवस्स ३७४,३८१,३९६ | ६१तः६४,६९,७६,७८,७९, पडिमाणप्पमाण ३२९ पणपण्णं ३९१[१,३] ८७,८९,९२,१०५,१४९, पडिमाणप्पमाणेणं ३२९ पणमिय २६२८],गा.७७ १९०,२०८,२१०तः२१६[१], पडिमाणे ३१६,३२८,३२९ पणीतं ५० २१७तः२२५,२२७,२३२, पडिमिणिज्जइ ३२८ पणीयं २३३,२३४,२३६तः२३९, पडिवत्ती ७३गा.६,५२६गा.१२३ पणुवीसतिविहो २४१,२४२,२४८,२४९, पडिवाई ४७२ पणुवीसं ३९११८],३४७[५] | २६३,२७२,२७३,२७९, पडिसूरया २४९ / पण्णत्तं १,९,१३,१६,२३, | २९२,३१४,३१७,३३७,३३९, पडिसोयं ३४३[४] २५,३०,३४,३६,४०,४३, | ३४०,३५६,३५८,३६१,३६३, पडी २७५ ४४,४६,३१३,४४२,४४८ ३६६,३६८तः३७०,३७७, पडुक्खेवं २६०[१०]गा.४९ / पण्णत्ता ९३,९८,११५,१३१, ३९२,४२७तः४४०,४५८, ३,४,५, १३९,१४२,१६०,१६४,१६८, ४५९,४६३,४६७,४७०, १०८[१-२,१०९[१-२], १७२,१७६,१८०,१८२,१८३, ४७१तः४७३,४७५,४७७, ११०[१],१११४१-३], १९९,२०१[१],२०२[१], ४९८त:५०६,५०८,५२७, १५२[१-२],१५३[१],१५४, २०३[१],२०४[१],२०५[१], ५२९,५३०१-२],५३१, १५५,१९३,१९५[१-३], २०६[१],२०७[१],२६०[१], ५३३तः५३५,५३६,५३८, १९६१-३] ३४७[३-४], ३४८[१], ५४०,५४४,५४७,५४९, पडुप्पण्णकालगहणं ४५०,४५२, ३५५[१],३७६,३८३[१], ५५१,५५५,५५८,५६०, ४५४,४५६ ३८९,३९१[९],३९९तः४०२, ५६२,५६५तः५६७,५७०, ०पडुप्पण्णं ४१८/२],४२३[१], ४०५,४०७,४०८[१],४१३, ५७१,५७५,५७७तः५७९, ४२६२] ४१४,४१६,४१७, ५९३,५९७,६०१,६०२ ०पडुप्पण्णो ४२३[१] ४१८[१-३],४१९[२-३], पण्णरस ३४७४२-३],३६७ पडुप्पन्न ४२०[४],४२१[१],४२२[१], पण्णरसगच्छगयाए १७५ पडुच्च ५० Page #424 -------------------------------------------------------------------------- ________________ ३६० श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ७० मूलशब्दः सूत्राकादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि पण्णवर्ग ३६६,३९७ | पत्थयो ४७४ ३५२[१],३५५[१,४-५],३७६ +पण्णवण ५१गा.४ | पत्थो ३१८ पन्नत्ता ३८३[४],३८५[१,५], पण्णवणा ३७३,३८०,३९५ पद १८४,२६०[१०]गा.४९ ३८७[३,४],३९१३-४,७], पण्णवयं ३६६ पदत्याधिकार १७,३७ ४००,४०२,४०६,४०८[३], पण्णविज्जइ ३९५ पदत्थो ६०५गा.१३५ ४११,४१७,४१८[१-२], पण्णविज्जति ३७३,३८०,५२२ पदविग्गहो ६०५गा.१३५ ४१९[१-३],४२०[१,३], पण्णवियं १७,३७,५९ पदसंखा ४९४ ४२१[१],४२३१-३], पण्णा २६०[५]गा.३४ पदं १४,२०७[४],४८२,५३९, ४२४[२],४२६[१] पण्णासाए ३९०[१-२] ५४१,५५०,५८३,६०५, पन्नत्ते ६५,१२२,२४५ पण्हावागरण[धरे] २४७ ६०५गा.१३५ पन्नासं ३९१२] पण्हावागरणाई ५० पदे ४२३[१] पप्पुय- २६२[९]गा.७९ पतरस्स ४१४,४२४[२] पदेणं ६०५ | पब्भाराणं पतरं ३६१/०पदेणं २६७ | पभाए २० पतरंगुले ३३८ पदेसणिप्पण्णे ३३०,३३१ ०पभितयो •पतिट्ठाणा २६०[४]गा.३१ पदेसदिलुतेणं ४७६ /०पभितिओ पतिविसेसो ३३,५५,४८० | पदेसनिप्पण्णे ३६३ | पमाण ४१८[२] पत्त० ३२३,६०० पदेसनिप्फण्णे ३१४,३१५,३६४ पमाण० ३३४ पत्तट्टे ३६६ ०पदेसं ३९६ पमाण ४२६[२] पत्तय० ३९,५४३,५९६ पदेसा ४०१ |पमाणनामे ३१२ पत्तलक्खणे ६०००पदेसा ३९६ पमाणं ९२ ४९२[४]गा.१२० / ०पदेसिए ६७,९९,१०३,३१५ ०पमाणं १०५गा.८, ०पत्तं ४९२[४]गा.१२० पदेसिया १०३,४०३ १२२गा.९,१४९गा.१० पत्थओ ४७४ पदेसे ४७६ | पमाणंगुलं ३५८ पत्थग० ४७४/०पदेसा ३९६ | पमाणंगुले ३३३,३५८,३६२ पत्थगदिट्टतेणं ४७४ पदेसो ४७६ पमाणंगुलेणं ३६० पत्थगस्स ४७४ | ०पदेसो ४७६ |पमाणाणं ३४३[५]गा.१०० ०पत्थडाणं ३६० / ०पदेसोगाढे ३३१/०पमाणे २८४,३१७, पत्थय४७४ | पद्यानि २२८ ४२८तः४३६, पत्थयदिडतेणं ४७३ पन्नत्तं ४८ ४७०त:४७२ पत्थयं ४७४ पन्नत्ता ९७,१३५,१४१, ०पमाणे ३३४गा.९६ पत्थया ३१८, ३४७[१-२,६],३४९[१-२, पमाणे २८३,३१३,५२० २० पत्तं Page #425 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् पम्हे पय मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि पमाणेणं २६३,२८२,३६७ | पयहिऊण २६२[२]गा.६५ | परस्मैभाषा ३११ ०पमाणेणं ३३५३३६, |पयं १७,१८,३५,३७,३८, | परं ३६७,४७०,५०७,५०९, ३४५,३५९ ५७[१],५९,६०,३१२, | ५११,५१३,५१५,५१७,५१९, पम्हम्मि ३६६ ४८५,४८६,५२०,५४२, | ५५७गा.१३६ पम्हालेसे] २३७ ५६१,५८६,६०५ परं- ३८७[५]गा.११२ पम्हाणं ३६६ पयाणम्मि २६१गा.६० | परंपरागमे ४७० ३६६ / ०पयाराई २६०[१०]गा.५२ | परि २३२ ९८,९९,१००, | पयावइ २८६गा.८९ | ०परिअट्टा ३६५गा.१०३ १०५गा.८,११२गा.९, पयांसि २२८ परिकम्मे ७९ ११५तः११७,१४२तः१४४, |पयोगपरिणामिए २३८ परिक्खेव ३२५ १४९गा.१०,१५०, पयोयणं ३२३,३७३,३९५ | परिक्खेवा ३६० १८३तः१८५,१९०गा.१५, | परक्कम २६२[२]गा.६४ | परिक्खेवेणं ३७४,३७९,३८१, १९९,२०० | परमाउं ३८७[५]गा.११२ ३९४,३९६,५०८ पयईए २२७ | परमाणु० ४०२,४०३ | परिघ ३६६ पयत्थ-० ५९,४८५ परमाणुपोग्गला १०३,११६, परिच्चायम्मि २६२[२]गा.६४ पयत्थ- ५४१,५५२,५८५, | १२०,४०२,४०३ | परिजितं १४,५३९,५५० ५८९,५९८ / ०परमाणुपोग्गलाणं ३४२,३४४ परिजियं ३५,४८२,५८३ पयत्थाहिगार० ५९ | परमाणुपोग्गले ९९,१०३, | परिजूरिय० ४९२[४]गा.१२० पयरस्स ४१८[२],४१९[२], १३६,१३७,२१६[१९], ०परिणते ३६६ ४२४[२],४२५[२], २४९,३१५,३४२ / ०परिणामिए २३८ ४२६[२] परमा ३३९गा.९९,३४०, | परिणामियनिप्पन्ने २५३,२५४ ०पयरस्स ४२१[१] ३४३[५]गा.१०००परिणामियं २३८ पयरं ३३२गा.९५,३३७, परसमए ५२३,५२४,५२५[३] | परिणिव्वुए २४४ ३५६,४२११] परसमयपयं ६०५ परित्ताणतए ५०३,५०४,५१७ पयरंगुल ३३८,३५७,३६२ | परसमयवत्तव्वयं ५२५[१-२] परित्ताणतयं ५१४तः५१७ पयरंगुले ५२१,५२३, परित्ताणतयं ५१७ ३५७,३६१,३६२ ५२५[२-३] परित्तासंखेजए ४९९,५००,५११ ०पयलापयले २४४ परसमयं ५२५[२] परित्तासंखेज्जयं ५०९तः५११ ०पयले २४४ | परसमोयारे ५३०[१] | परिमंडलसंठाणगुणपयसम २६०[१०]गा.५० परसमोयारेणं ५३०[१] प्पमाणे ४३४ ०पयस्स ४२३[१] | परसुं ४७४ | परिमंडलसंठाणनामे २२४ Page #426 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ७२ मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि परिमाण ४९४,४९५ १४४,१८५ ३८१गा.११०,३९४गा.११३, परिमाणओ ६०६गा.१४२ | परूवणं २२६गा.१८,३६६,५०८ | पल्लाणं ३९७गा.११४ परिमाणसंखा ४७७,४९३ परूविज्जति ५२२ पल्ल ३७२,३७४,३७९,३८१, ०परिमाणसंखा ४९४,४९५ परूवियं १७,३७,५९, ३९४,३९६,५०८ परियट्टणाए १४,४८२| २०९गा.१७ पवगाणं परियर० २७१गा.८४, परूविया २०९गा.१७/पवण ३६६ ४४६गा.११६ | पलं २६५,३२२ पवणो २६४ परियावज्जेज ३४३[५] पलालं २६५ पवित २६४ परिरएणं ३७२ पलासए २९१ पवत्तइ २,३,४ परिवंदइ २६२[६]गा.७३ | पलासो २६५ पवं - २० परिवाडी २८५गा८८ पलिउवम-० ३८७[५]गा.११२ पवा ३३६ ०परिवेसा २४९ पलिओवम० ३९८,४९२[३] | पवाल ५६८ परिव्वायगे २८८ पलिओवमस्स ३८७[४], | पवालादीणं ३२९ परिसप्पथलयरपंचेंदिय ४२०[३] पवुच्चइ ३६७ तिरिक्खजोणिए २१६[१०] | पलिओवमं ३८४[२],३८९, पव्वइओ २६२[२]गा.६५ परिहाओ ३३६ ३९०[१-४],३९१[१-३] पव्वता २४९ परिहारविसुद्धिय० ४७२/०पलिओवमं ३९०[१,६] | ०पव्वयाणं ३६० परिहारविसुद्धियलद्धी २४७ पलिओवमाइं ३८४[१], | पव्वाय २६२४९]गा.७८ ०परिहीणा २२६गा.१९, ३८७[१,३],३८७[५]गा.११२, पविट्ठा ५२५[२] ३३४गा.९८ ३८८[१,३],३९११,३] | पसती ३१८ परीमाणं ३७२गा.१०७,३७४ पलिओवमाति ३८४[२] पसतीओ ३१८ गा.१०८,३७९गा.१०९, पलिओवमे २०२[२],३६८, पसत्थं ४५३ ३८१गा.११०,३९४गा.११३, ३६९,४२६[४],५३२ पसत्था २६०[१०]गा.५३, ३९७गा.११४ /०पलिभागो ४२४[२],४२५[२] ५९०,५९१ परूढाणं ३७२,३७४,३९६ / ०पलिया ३६५गा.१०३ | पसत्थे ८९,९१,२७९, ०परूवणया ९८,९९,१०५गा.८, |पलिविद्धंसिज्जा ३७२,३७४, २८०,५७७ ११५,११६,१२२गा.९, ३७९,३८१,३९६ पसंत २६२[१०]गा.८१ १४२,१४३,१४९गा.१०, पलोयंती . २६२[८]गा.७७ पसंतभावेणं २६२[१०]गा.८० १५०,१८३तः१८५, | पल्लस्स ३९४,३९६,३९७ | पसंतो २६२[१]गा.६३, १९०गा.१५,१९९,२०० पल्लाणं ३७२गा.१०७,३७४ २६२[१०]गा.८० ०परूवणयाए १००,११७, | गा.१०८,३७९गा.१०९, |पसिद्धी ६०५गा.१३५ Page #427 -------------------------------------------------------------------------- ________________ ७३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः २६२[५]गा. ७१ ३३४गा. ९६ | पंचविहे २९८ ३३६ ३८३[४] | पंचविहो २६२[८]गा. ७० |पंचसवच्छरिए २४४ पंचहिं ३८३[४] | पंचुत्तरपलसतिया १६५, २४९ पंचेंदिय २१६[४],३४७[५] पंचेंदियतिरिक्ख २००,२५१,२५६,२९८, पंचेंदियतिरिक्ख३२८,३४७[१,६], जोणिए ३५५[३],४०५,४११ | पंचेंदियतिरिक्खजोणिया ३६७ | पंचेंदियतिरिक्ख २५८ जोणियाण २५१ पंचेंदियतिरिक्ख २५१ जोणियाणं मूलशब्द: पसुं ०पसूया पहा ० पहा • पहासु • पहासो पही पंभापुढ पंकप्पभा पंकप्पा पंच पंच० पंचकसंजोगे पंचगसंजोएणं पंचगसंजोगे पंचणदं पंचनामे पंचह पंचनामे पंचम० पंचमस्सरभंता पंचमं पंचविहं पंचविहा १४२,१८३,१९९ २१९,२२०, २२२, पं० [णत्ता] २२४,२३२,३१६,४२९,४३०, २६०[५]गा. ३६ २६०[२]गा. २७, पंडर० २६० [३]गा. २९, पंडरंग २६० [४] गा. ३१ पंडरंगए ४३२, ४३४,४३८, ४७२ ४७६ ३६७ पंथम्म २९८ २०८ ० पंचेंदियतिरिक्ख ४७६ जोणियाणं २३२ ४२३[१] | ०पंचेंदियाणं पंचमिया २६०[९]गा. ४१ | पंडियवीरियलद्धी पंचमी २६१गा. ५८, २६१गा. ६१ ०पंडुपत्ताणं पंचमे २६० [१]गा. २५ पंडुयपत्तं १,४०,४३,४४,४४२ पंडुरे ९८,११५, पं० [णत्ता] ३९०[३] | पाउप्पभायाए ३२२ ० पाउरणा ३५१[४] | पाउसए ३८७[४] | पागार ० | पाडलिपुत्ते २१६[८-११] | पाण० [दे०] ४०४ | पाणए पाणयए ३५१[१],३८७[१], | ०पाणं ४१०,४२२ [२] | पाणि पाणत ४२२[१] | पाणते पाणु ३५१[२४], पाणि ३८७[२-४] | पाणेणं[ दे० ] ३५१[२-४], पात्रं ३८७[३] |० पात्रं २२ पादसंखा २१ पादो २८८ पाय० सूत्राङ्कादि ३८४[१],३८८[१], ३९१[२,८],४०५तः ४०७,४१४तः४१६, ४२०[१],४२५[१-२], ४३९,४८१,४८४ ३२४गा. ९४ २०, २१ २२ २७८ ३३६ २४७ ४९२[४]गा. १२२ | पायपुंछणाणं ४९२ [४] गा. १२१ पायया २० पायवेहम्मे ३८३[२-३], पायसमा ४७५ ४६६ ३९१[७] ३५५ [३] १७३, २४९ २१६[१६] ४५२ ३६६ ३६७गा. १०४ ३६७गा. १०५ ४६६ २९५ २९५ ४९४ ३३५, ३४५, ३५९ ४५९, ४६१, ४६३, ४६५ ५७३ २६०[१०]गा.५३ ४६३, ४६५ २६० [१०]गा. ४४ Page #428 -------------------------------------------------------------------------- ________________ २७० श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् - ७४ मूलशब्दः सूत्राङ्गादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राकादि पायसाहम्मे ४५९,४६१ | पाहुडियासंखा ४९५ ३८५[१-२] पायसो ४६५ / पि १९८,२१६[१३-१४], पुढवि ३८३४२-४] पाया ३३५,३५९ २८६,३८५[२],४७४, पुढविकाइए २/ 50 २१६[६],२३७ पायाला २४९ / ६०६गा.१३६,६०६गा.१४१ पुढविकाइयाणं ३४९[१], पायालाणं ३६० | पिउपियामहस्स ४२०[१-४] पारिणामिए ११३[१] पिओ ५९९गा.१३०/०पुढविकाइयाणं ३८५[१] पारिणामिए २०७[२],२३३, | पिटुंतरोरुपरिणते ३६६ पुढवीकाइया ४०४ २५०,२५३,२५५, पिट्टि ३६६ पुढवीकाइयाणं ३८५[१], २५७,२५९ पिति २८६गा.८९ ४०८[१],४०९ पारिणामिए २४८तः२५० | पिय० २६२[९]गा.७८ पुढवीणं ३४७[४],३६० पारिणामियनिप्पण्णे २५२ | पियती २६०[५]गा.३५ पुण ३,४,५,७४गा.७, पारिणामियनिप्पन्ने २५२तः२५९ | पियं ५९९गा.१२९/ २२६गा.१८,२६०[४]गा.३०, •पारिणामियाणं २५१ पिलुयए २९१ २६०[११]गा.५४, पावइ ५०७तः५०९, पिसाए २१६[१४] २६०[११]गा.५५, ५११,५१५ | पिंगला २६०[११]गा.५५ २६१गा.५९,२६१ पावकारिणो २६०[५]गा.३८ | पिंछेणं ४४६ गा.६२,३३४गा.९७, पावति ५१३,५१७/ +पिंड ७२गा.५ ४४१गा.११५,४७१ पावमणो ५९९गा.१३२ पिंडत्थो ७४गा.७ पुणव्वसू २८५गा.८६ पास ३६६ पिंडियत्थं ६०६गा.१३७ | पुण्णं . २६०[१०]गा.४८ पासंड० २८४गा.८५ पीलुं २२६गा.२३ पुण्णाणि ४५१ पासंडत्था २१,२७/ पीवर० २६२[१०]गा.८१ पुत्तय ! २६२[९]गा.७९ पासंडनामे २८८ पुक्खरणि ३३६ पुत्तं ४४१गा.११५ पासाद ३३६ पुक्खरा २९८ पुत्ता २६०[५]गा.३२ पासित्ता १७,४५१तः४५३, ०पुक्खरे १६९गा.११ पुन्नागवणे २६८ ४५५तः४५७,४७४ पुक्खलसंवट्टयस्स ३४३[३] २०,२१ पासुत्त० २६२[८]गा.७७/ पुच्छणाए १४,४८२ पुष्पं ४४५ २०३[२-३] पुच्छा १०९[२],१५२[२], पुरवरकवाडवच्छा ४९४२] पासेत्ता ४७४ १९३,१९६[३],१९७, गा.११९ पाहण्णयाए २६३,२६८ ३४७[५],३५०[१-३], पुरवरेहिं ४९२२] पाहुडपाहुडियासंखा ३५१४१-३],३५२[३], पुरा २९८ पाहुडसंखा ४९५ ३५५[३],३८३[४], पुराणं पासे ४९५ Page #429 -------------------------------------------------------------------------- ________________ ७५ पुरिसं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि पुरिसइजं २६६ १३६,१६०,१६१,१६४,१६५, ४०२,४०३ पुरिसवेदए २३७ पुव्वाणुपुल्वी १६८,१६९,१७२, ०पोग्गले ९९,१०३ पुरिसस्स २२६गा.१९ १७३,१७६,१७७, ०पोत्तिं । २६२[६]गा.७३ पुरिसं ४५०,४७५ २०१[१-२],२०२[१-२], पोत्थकम्मे ११,४७९ २२६गा.१८ २०३[१-२],२०४[१-२], | पोत्थकारे ३०४ पुरिसा ३०१,४४९ २०५[१-२,२०६[१-२], | पोत्थय ३९,५४३,५९६ ०पुरिसा ३३४गा.९६, २०७[१-२] प्पओयणं ३८०,३९५ ____३३४गा.९७,३३४गा.९८ पुव्वासाढा २८५गा.८६/०प्पत्तं ४९२[४]गा.१२० पुरिसाणं २२६गा.२१,४५० / ०पुव्वी २४७|प्पमाण ४२६[२] ०पुरिसाणं ३३४गा.९८ पुव्वे २०२[२],३६७,५३२ ०प्पमाणे - २८४,३१७, पुरिसे ३३४,४५०,४७४, २८५गा.८६ ४२८तः४३६,४७०तः४७२ ४७५,६०४गा.१३३ +०पुहत्त ३५१[५]गा.१०१, ०प्पमाणेणं ३३६,३४५,३५९ पुरिसो ३०१,४४९ ३५१[५]गा.१०२/०प्पयाराइं २६०[१०]गा.५२ पुव्व० ४४१गा.११५,४५०, पुहत्तं १५[४],५७[४],४८३[४] प्पवाल ५६८ ५२८,५३७,५४८,५५९, ०पुहत्तं ३५१[३-४], ०प्पवालादीणं ३२९ ५८१,५९४ ३५१[५]गा.१०१ ०प्पसूया ३३४गा.९६ पुव्वकोडी ३८७[२-३], पुहवीपती २६०[५]गा.३६/०प्पहासो २६२[८]गा.७६ ३८७[५]गा.१११, पुंजे ७२गा.५ ०प्पहीणे २४४ ३८७[५]गा.११२,४८८ पूइएहिं ५०,४६९ प्रतिष्ठा० ३११ पुव्वकोडी० __४८९ पूइत्ताए ३७२,३७४,३७९, पथमम् ५३३ पुव्वकोडीतिभागं ४८९ ३८१,३९४,३९६ | फग्गुणीओ २८५गा.८६ २६ पूरिमा २६०[९]गा.४१ फणिह[दे०] २० ४४०,४४१ / पूरिमे ११,४७९ फलिह-०[दे०] पुव्वविदेह० ३४४ पूसे २८६गा.९० फलिह० ४९२[२]गा.११९ पुव्वविदेहए २७७ ०पेजे २४१,२४४ फलिहभुया ४९[२]गा.११९ पुव्वविदेहे ४७५ परंतं ४९२[४]गा.१२० | फास २२३ पुव्वसयसहस्साइं ३६७ पेसत्तणं ३३४गा.९८| फास० ४२९,४३३ पुव्वसंखा ४९५ पोग्गलत्थिकाए १३२,१३३, | फासगुणप्पमाणे पुव्वंग ३६७ २१६[१९],२१८,२५०,२६९ +फासण ६०४गा.१३४ पुव्वंगे २०२[२],३६७,५३२ | पोग्गलपरियट्टे २०२[२],५३२ फासणामे २१९,२२३ पुव्वाणुपुव्वी १३१,१३२,१३५, ०पोग्गला . ९९,१०३,११६, | फासिंदियपच्चक्खे ४३८ पुव्वण्हे पुववं ४२ Page #430 -------------------------------------------------------------------------- ________________ मूलशब्दः फासिंदियलद्धी फा फासे फुल्ल - ० फुल्ला फुल्लिय० फुसणा फुति बत्तीसा० बत्तीसिया बत्तीसिया बत्तीसियाओ १०५गा. ८,१२२गा. ९, बहुपय १४९गा.१०,१५३[२], १९४ बहुया १०९[१२] | बहुविह० १२६,१५३[१] | बहुव्रीहिसमासे बदराणि ० बद्धं बद्धाउए बद्धाउयं बल्ल हिं बद्धेल्लयां श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ७६ सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः २४७ | बलागाहिं २३८ | हवे सूत्राङ्कादि ४४७ | बादरवणस्सइकाइयाणं ३८५ [५] ३०१,४४९ | ०बादरवणस्सइकाइयाणं ३८५ [५] २८६गा.८९ बादरवाउकाइयाणं ३८५ [४] २३१ | ०बादरवाउकाइयाणं ४४५ बहस बबूलए बयरा बल बलदेव० बलदेवेण बलदेवमाया बलवं २० बहु २९६ | बहुए २९६ | + बहुपय २६२[१०]गा.८२ बहुव्वीही ३२०,५३०[२] | बहुसो ५३०[२] बहूणं ३२० बंध ५३० [१] | बंधण २६०[१०]गा.४९ बंधपयं ४८७,४८९० बंधेण ४९१ ४२१[१]] +बंभ ४१३तः ४१७, बंभलोए ४१८[१-३],४१९[२-३], बंभलोग० ४२०[१,३],४२१[१],४२२[२], बंभलोगए ४२३[१-३],४२४[२], बादर० ४२५[२],४२६[२] बादरआउकाइयाणं २९१ | ०बादरआउकाइयाणं ३९७ बादरतेउकाइयाणं ३६६ | ०बादरतेउकाइयाणं ४६२ | बादरपुढविकाइए ४६२ | ०बादरपुढविकाइए ३१० | बादरपुढविकाइयाणं ३६६ | ०बादरपुढविकाइयाणं ३३८,३५७, ३६२ ० बादरवाउकातियाणं २७१गा. ८३ | बादराणं ४४६ बाधृ ११४[१],१५८[१]] बायाला ६०६गा. १४१ बायालीसं २९६ बारस २९४गा. ९१ २६२[९]गा.७९ | बालपंडितवीरियलद्धी ४५० बालवीरियलद्धी २६२[९]गा. ७८ | बावत्तरि० २४४ बावत्तरं ६०५ बावत्तरिं २७१गा.८४, बावीसं ४४६गा. ११६ २८६गा. ९० बासट्ठि १७३,३९१[६] | बाह - ० ३५५[३] | ० बाहाए २१६[१६] | बाहुलेरो ३४९[१-२] | ०बाहू ३८५ [२] बितिय ३८५[४] ३८५[४] ३४९[१] - ३११ ३८७[५]गा. १११ ३८७[३] ३२८, ३४५, ३५०[१],३८५[१] २४७ २४७ ४९ ३८७ [४] ३८७[५]गा. १११ ३८३[४],३८५[१], ३९१[७-८] ३४७[४-५] २६२[९]गा.७९ ४४६ ४६४ ३६६ ४२६[२] ४२६[२] ३८५[२] | बितिय० ३८५[३] बितिय० ४१८ [२] ३८५ [३] बितिया २६१गा. ५७,२६१गा. ५९ २१६[६] | बिब्बोय २६०[३]गा.८६ २१६[६] | बिलपंतियाओ ३८५ [१] बिल्ला ३८५[१५] बिंदुकारे ३३६ ३९७ ३०८ Page #431 -------------------------------------------------------------------------- ________________ ७७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ३७९ बुद्धि २४९ ३६० ४७६ १५३ ३ १.३.१ ३. AFRIKARAN मूलशब्दः सूत्राङ्गादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राद्वादि बिंदुया २९८ भइयव्वो • ४७६ भरिते ३७४,५०८ बिंदू ६०६गा.१४३ भग २८६गा.८९ भरिय २६२[७]गा.७५ बीभच्छो २६२[१]गा.६३ | भगवओ ३५८|भरिया ५०८ बीभत्सो २६२[१], भगवंताणं ६०५ भरिये २६२[७]गा.७४ भगवंतेहिं ५०,४६९/ +भव ६०४गा.१३४ बीयवावए २६५ भगिणीवती ३०६ भवइ ३५,३२१,३६६, बुद्धवयणं ४९ भडं २७१गा.८४,४४६गा.११६ ३९४,४७६ ४९,४६८ भण २६१गा.५९/भवणपत्थडाणं ३६० बुद्धे २४४ भणइ ४७५,४७६, भवणवासी २१६[१३] बूया २६०[२]गा.२७ ४९२[४]गा.१२०/भवणा बे० ४२५[२] भणति ४७४,४७६ |भवणाणं बेइंदिए २१६[५,७] भणसि ४७६ भवति १५[५],५७[५], बेइंदिए २१६५,७] भणाहि २६०[८]गा.४०,३१९, बेइंदियाईणं ३५०[१] भणिईओ २६०[१०]गा.५३ ३२५,३२७,३२९,३३४, बेइंदियाणं ३५०[१],३८६[१], भणिओ ३६७गा.१०६ ३५८,३६६,३७२,३७९, ४२१४१-२],४२२[२] भणितीओ २६०[१०]गा.४६ ३८१,३९६,४५०,४५४, बेछप्पण्णंगुलसय० ४२५[२] भणियं २६१गा.६०, ४८३[५],५०९,६०० बेनाए ३०७ ६०६गा.१४२ भवधारणिज्जए ३५५[४-५] बेनायडं ३०७/०भणियाओ ५५९,५८१,५९४ भवधारणिज्जा ३४७[१-६], बेहिय ३७२,३७४,३७९, भतियव्वो ४७६ ३४८[१],३५३,३५५[१,३] ३८१,३९४,३९६ भत्त ३२७,४५२ भवसिद्दिया २५० ४९२[४]गा.१२० भद्दवया २८५गा.८८ भवं ४७४,४७५ ६०६गा.१३७ भमुहक्खेवेण २६०[२]गा.२७ भवंति २९,५१,७२,७३,७५, ४०९ भय० २६२[५]गा.७० २९४,३३४,३३६, बेंदिया ४०४ भर २६२[८]गा.७७, ३५११५],३८७[५],४७६,६०५ २२६गा.२० | भरणी २८५गा.८८ भविय० ४९२[४]गा.१२२ बोधव्वं ३३२गा.९५ भरह-० ३४४ भवियसरीरदव्वखंधे ५८,६० बोधव्वो २६२[१]गा.६३ भरहे ४७५,५३१ भवियसरीर०बोहए २० भरिए ३७२,३८१,३९४, | दव्वज्झयणे ५४०,५४२ बोंडयं ४०,४२ ३९६,३९७,५०८ भवियसरीरदव्व२४४ भरिजिहिइ ५०८ ज्झवणा ५८४,५८६ बेंट बेति. बेंदिय० बोद्धव्वा बोंदिादे०] Page #432 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः मूलशब्दः भवियसरीरदव्वज्झीणे ५४१, ५५३ भवियसरीरदव्वसमोयारे ५२९ भंगोवदंसणया भवियसरीरदव्वसंखा ४८४, ४८६ भवियसरीरदव्वसामाइए भवियसरीरदव्वसुय भवियसरीरदव्वाए भवियसरीरदव्वाये भवियसरीरदव्वावस्सयं भविस्स भविस्सति भवे भंग० २०६[२]गा. १६, २६१गा. ५८, २६१गा. ६२, ३५१[५]गा.१०२,३७२गा. १०७, भंग - ० ३७४गा.१०८,३९७गा. १०९, ३८१गा.११०,३८७[५]गा. १११ ३९४गा.११३,३९७गा. १९४ ९८, १००, १०१, १०२, भंगसमुक्कित्ता ५९५ भंड भंगसमुत्तिया भंगा ३६,३८ | भंडवेतालिए ५६२ भंते ! ५६४ १६,१८ १८,६०,४५३, ४५७, ४७६ ३८, ४८६, ५४२,५८६ ११५,११९,१२०,१४२, १४६, १४७, भागे १८३,१८७,१८८,१९९ ०भागे १०१,११५,११७,११८, १४२,१४४, १४५, १८३, भाग १०१,११८,१४५, १४७,१८६,१८८ भंगोवदंसणया ९८,१०२,१०३, ११५,११७तः ११९ ० भाइया ९८, १०२, १०३, ० भाइयाए ११५,११९,१२० | ०भाइयाओ ९८, १००, + भाग ३३६ ३०३ ११४[१],१५८[१], ३३८,३४३[१-५], भागेसु ५२०,५३०[२] ५३०[२] ३२० १०५गा. ८, १२२गा. ९,१४९गा. १० ३७४,३८१,३९०[१,६], १८५,१८६,१९९ ३९६,४१६,४२०[१],४२१[१] १०२, ० भागमेत्ता ११९,१४६ ० भागं ३४७[१,४,६],३४८[१], ३४९[१-२],३५१[१],] ०भागो ३५५[१-४-५],३७६, ४१८[२],४१९[२],४२१[१], ३८३[१-४],३८४[१], ४२२[२],४२४[२],४२६[२] ३८५[१,३],३८७[३-४], भाणितव्वा १९४ ३८८[१],३८९,३९०[१-६], भाणियव्वं १४८[२],१८९, ३९१[१-६,८-९],३९९तः ४०८, ४१३तः४१८[१-२], ४१९[१-३],४२०[१,३-४], ४२१[१-२],४२३[१-३], ४२४[२,४],४२५[१-२], ४२६[१-२],४८८तः४९० भाणियव्वा ३७४ ७८ सूत्राङ्का ३५५[१,४-५],३८७[४] १०९[१-२],११२[१-२], १२५,१२६,१२९, १५२[१-२],१५६,१९३, १९७ ११२[१-२],१२५, १२९,१५२[१],१९३ ४१३,४१४,४१६, १५३[१] १०८[१-२], २३८,३४८[२],३४९[१], ३५१[४],३५३,३५५[२], ३८४[३],३८५[२],३९१[७], ४१९[५],४२१[२], ५३९,५५०, ५५२,५८३ १४५, १४७, १५३,१८६,१८८, २१६[६,७,१३तः १८], २२५, १०९[१-२],१५३[१], ३४७[१-६],३४८[१], ३४९[१-२],३५०[१-३], भाणियव्वाणि ३५१[२],३५२[१], २८५,२८६,३४७[५],३५०[१], ३५३[३],३८३[४],४०७, ४०८[२],४१२,४१४, ४१५, ४१७,४१८[१-४], ४१९[१-४],४२०[१-४], ४२१[१],४२२[१],४२३[४], ४२४[४],४२५[१,३-४], ४२६[१,४],५८७ १०९[३], ११३[२],१५२[३], Page #433 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि १९३,२०० १५७,२६१गा.६२,५३३ ०भूएसु ५९९गा.१२८ भाणियव्वो २२५ भावेण ५९९गा.१३२ | भूते २१६[१४] भातिया ३२० भावेणं १७,१८,३७,३८,४८६, भूयपुव्वो २६२[४]गा.६८ भारह २६,४९,४६८ ५४२,५८६ भूयस्स भारहे २७७ भावो १९८ भूये १६९गा.१४ भारो ३२२ भावोवक्कमे ७६,८७तः९१ भेत्तुं ३४३[५]गा.१०० +भाव १०५गा.८, | भाषितेन ४४७गा.११७/०भेदा २१६[१४,१६,१७,१८] १२२गा.९,१४९गा.१० ०भासए २६७ ०भेदेहिं २१६[६] भावखंधस्स ७२गा.५ भासा २६२[८]गा.७६ ०भेया २१६[१३,१५] भावखंधे ५२,६९,७०,७१ भासियं ५९९गा.१२७, भेरिं ४४३ भावज्झयणे ५३६,५४४तः५४६ | ५९९गा.१२८ भोगालद्धी] २४७ भावज्झवणा ५८०,५८८, ०भासिया २६०[१०]गा.५३ ०भोगंतराए २४४ ५८९,५९२ भिउडी० २६२[५]गा.७१ भोगे २८७ भावज्झीणे ५४७,५५५तः५५७ भिक्खं ___४५६ भ्रमति ३१२ भावप्पमाणे २८२,२९३,३१२, भिक्खू २८८ भ्रमरः ३१३,४२७,५२० | भिच्छुडग २१ मइ भावसमोयारे ५२७,५३३ भिज्जेज ३४३[१] मउय० २२५,२६०[१०]गा.४९ भावसंखा ४७७,५२० भितग० ३२७ मउयफासणामे २२३ भावसंजोगे २७२,२७९,२८१ भिति ३२७ मए २६१गा.६० भावसामाइए ५९३,५९७तः५९९ भित्ति ३२५ मगुंदस्स २१ भावसामाइय० ५९८ भीम० २६२[५]गा.७१ मग्गो २९गा.२ ०भावसुय ३०,४६तः५० भीयं २६०[१०]गा.४७ मग्गो २६६ भावाए ५५८,५७४, | +०भुयग ३८७[५]गा.११२ मघाओ २८५गा.८६ ५७६,५७७,५७९ भुयगवर० १६९गा.१२ मच्छबंधा २६०[५]गा.३७ भावाणं २५१ भुयगे ३५१[५]गा.१०२ मच्छंडियादीणं ३२३ भावाणुपुव्वी ९३,२०७[१,४] भुयपरिसप्प ३८७[३] ०मच्छा २४९ भावावस्सयं ९,२३तः२८ भुयपरिसप्प० २१६गा.१०, मज्झगारम्मिादे०] २६०[१०] भावावस्सयाई ३५१४३-४],३८७[३] गा.४५ ०भाविते २८ ०भुया ४९२[२]गा.११९ | मज्झजीहाए २६०[२]गा.२६ ५३३गा.१२४ भू ३११ मज्झमज्झेण ३४३४२-३] भावे ११३[१],१३०, भूए १७० ०मज्झा २६२[८]गा.७७ ३१२ ४९ भावे Page #434 -------------------------------------------------------------------------- ________________ ८० २० गेवेज्जए २८९ २८९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मज्झिम० ६४ मणुयाणं ३४४ मल्ल मज्झिमउवरिम मणुस्सा ३३४,३३६ मल्ल२१६[१७] ०मणुस्साउए २४४ | मल्लदासे मज्झिमउवरिममणुस्साणं ३४४,३५२[१], | मल्लदिने २८९ गेवेजविमाणेसु ३९११८]] ३८८[१] मल्लदेवे २८९ मज्झिमए कुंभे ३१८ ०मणुस्साणं ३५२४२-३], मल्लधम्मे मज्झिमगेवेजए २१६[१७] __३८८[३] | मल्लरक्खिए मज्झिमग्गामस्स २६०[८] मणुस्से २१६[३,१२],२३७ | मल्लसम्मे २८९ मज्झिमग्गामे २६०[६] •मणुस्से २१६[१२] मल्लसेणे २८९ मज्झिममज्झिमगेवेज० ३९१[८] मणूस ३४६,३८२,४९२[३] मल्लाणं मज्झिममज्झिमगेवेजए २१६[७] | मणूसा ४०४ मल्ली २०३[२] मज्झिमसरमंता २६०[५]गा.३५ मणूसाणं ३४४,४११, मल्ले २८९ मज्झिमस्सरं २६०[५]गा.३५ ४२३१-३] मविनंति ३३६,३४६,३६०, मज्झिमहेट्ठिमगेवेजए २१६[१७] मणूसे २५३,२५५,२५७,२५९ ३८२,३९८ मज्झिमहेट्ठिम मणूसेहिं ४२३[१] मसी २६२[८]गा.७७ गेवेज्जविमाणेसु ३९१८] ०मणो ५९९गा.१३२ मसेण ४४१ मज्झिम २६०[२]गा.२६, मति ४६८ महर्ति ३६६ २६०[३]गा.२८,२६०[४]गा.३० मतिअण्णाणलद्धी २४७| महरट्ठए २७७ मज्झिमिल्ला ३३४गा.९७ ०मत्ता ६०६गा.१४३ महा २६[२]गा.६५ मज्झिमे २६०[१]गा.२५ मत्तोवगरण ३३६ महाणईए ३४३[४] मज्झे ४५० मत्स्यंडीणं ८३/०महादारा - ६०६गा.१४३ २२ मदिरं ४४५ महापह मडंब २६७,४७५ २३१ महाभेरी २६०[४]गा.३१ मण २६२[१०]गा.८० ३७,३८ महामेहस्स ३४३[३] मण २६२२८]गा.७६ | मनः ४४७गा.११७ महावीरस्स ३५८ मणपज्जवणाणपच्चक्खे ४३९ ५९९गा.१२९ महावीरो २६२४२]गा.६५ मणपज्जवणाणलद्धी २४७ | मयूरो २६०[३]गा.२८,२९९ महासत्तु २६२।२]गा.६५ मणपज्जवणाणं मरण ___ २६२[३]गा.२८,२९९ महासुक्क० ३५५[३] ०मणपज्जवणाणावरणे २४४ मल २६२[७]गा.७५ महासुक्कए २१६[१६] २८ | मलए ४३ महासुक्के १७३,३९१[७] मणि ३२९,५६८ मलयवतिकारे ३०८ महिय ५०,४६९ मट्ठा ३३६ | मम मणं Page #435 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्रा मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि महिया २४९ मंडिते ८४ मालवए २७७ महिलं ४४६ मंडिय० २६२[८]गा.७७ | माला २१२,२२६गा.२२,३१२ महिलियं २७१गा.८४, मंदर १६९गा.१४ माले २३० ४४६गा.११६ मंदरो ४६० मासा ३६७ महिषः ३१२ मा ४७६ | ०मासा ३६५गा.१०३ महिष:२९५ माउलुंगा ३९७ मासे २०२[२],५३२ महिसं ४४६ मागहए २७७ मासो ३६७ महिसीहिं २७४ मागहाणं ८० माहणे ३०५ महिसो २९९ माडंबिए ३०९ माहिति ५०८ महुकुंभे १७,१८,६०, माडंबिय २० माहिसिए २७४ ५४१,५४२,५८६ माढरं ४९ माहिंदए २१६[१६] महुर० ४३२ माण ३१७,३३४ | माहिंद ४५३ महुररसगुणप्पमाणे ४३२ माम-० ३३४गा.९६, माहिंदे १७३,३५५[३] महुररसणामे २२२ ५९९गा.१३२| ३९१५] महुरं २६०[१०]गा.४८, माणजुत्ते ३३४ मिओ ४७४ २६०[११]गा.५४, | माणज्झवणा ५९१ +मिगसिर २८५गा.८६ २६०[११]गा.५५, माणाए ५७९ मिगो २९७ २६२[३]गा.६७,२६७ | माणी ३२० मिगो २९७ महुरं- २६०[१०]गा.५१ माणी २८१ | मिच्छदिट्ठीहिं ४९ ०महुरा २२५ माणीए ५३०[२] मिच्छा[कारो] २०६[२]गा.१६ महुराणि २९८ माणे ३१६,३१७,३२१ | मिच्छादसणलद्धी २४७ २२६गा.२३ ५३३,५३३गा.१२४ मिच्छादसणं- ५२५[३] महोरगखंधे ६२ | माणेणं २८१ मिच्छादिट्ठी २३७ महोरगे २१६[१४] माणेहिं ६०६गा.१३६ मिच्छादिठ्ठीएहिं ४६८ मह्याम् ३१२ माता ३९७,४४१गा.११५ मिज्जसमारूढो ४४७ मंखाणं ८० मातिवाहए २६५ मिजं ३२४गा.९४,४७४ मंगी २६०[७]गा.३९ माते ५०८ मिणइ ६०६गा.१३६ मंचए ५०८ मायज्झवणा ५९१ मितं १४,५३९,५५०,५८३ ५०८ माया ३९७,५३३,५३३गा.१२४ | मित्ता २६०[५]गा.३२ मंडण २६२[३]गा.६६ मायाए २८१,५७९ मित्तो २८६गा.९० मंडलओ २८१ मिप्पिंडकारणं ४४४ ३२८ मायी Page #436 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मियं ३१९ / ०मेत्तेणं मिश्रम् मीसा मुक्क मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मिप्पिंडो ४४४ | मुत्तोली० [दे०] ३१९ ५१४तः५१७ मियलोमिए ४४ मुयंगो २६०[४]गा.३० / ०मेत्ते ३६६ ५७[१], मुरव ४२०[३] २६०[१०]गा.५१,४८२ मुसलं ३१२,३२४गा.९३ | मेदिणिं ४५१ २३२ मुसले ३४५ | मेरा २६२[६]गा.७२ मीसए ६१,७८,८४,२७३, ०मुसले ३३५ मेहला० २६२[३]गा.६७ २७६,५६६, मुसलेण ३२४ | मेहा ४५३गा.११८ ५६९तः५७१,५७४ | मुह २० | मेहावी ३६६ मीसदव्वखंधे ६४ मुह० २६२[१०]गा.८१ मोक्खपयं ६०५ २६२[१०]गा.८२ मुहधोयण० २० | मोत्तिय ३२९,५३८ २२ मुहं २६२[९]गा.७९,३३४ | मोरं ४४३,४४६ मुक्केलगा ४२३[२] ०मुहा ! २६२[५]गा.७१ मोहणिज्जकम्मविप्पमुक्के २४४ मुक्केल्लया ४१३तः४१७, ०मुहाई ३३४ मोहणिजस्स २४०,२४६ ४१८[१-३],४१९[२-३], मुहुत्तपमाणेणं ३६७ मोहणिजे ५३३,५३३गा.१२४ ४१९[२-३],४२०[१-३], मुहुत्ता ३६७/०मोहणिज्जे २४१ ४२१[१],४२२[२],४२३[१-३], | ०मुहुत्ता ३६५गा.१०३ ०मोहे' २४४ ४२४[२],४२५[२],४२६[२] | मुहुत्ते २०२[२], य २,३,४,८गा.१,१३, मुग्गा ३९७ ३६७गा.१०५,५३२ २९गा.४,२९गा.५,३४,४६, मुच्छणा २६०[११]गा.५६ मुहुत्तो ३६७गा.१०६ ४९,५९,६९,७२गा.५, २६०[७-९] मुहुर्मुहुः ३१२ ७३गा.६,७८,७९,८७,८९, मुच्छा २६०[९]गा.४१ मुंजकारे ३०४ ९५,९७,१०१,१०३, मुट्ठिय ३६६ मूलणया ६०६ १०५गा.८,११८,१२०, मुट्ठिया २६०[५]गा.३८ मूलो २८५गा.८७ १२२गा.९,१३१,१३९, मुट्ठियाणं ८० मे ४७६ १४१,१४७,१४९गा.१०, मुणिणो २६२[१०]गा.८१ मेखला ३१२ १५३[२],१६९गा.१२तः१४, मुणिसुव्वए २०३[२] | मेता २६०[५]गा.३८ १७०,१८०,१८२, मुणेयव्वं २६०[१०]गा.४७ | मेतिथि ४५५ २०६[२]गा.१६,२१०, मुणेयव्वा २६२[१०]गा.८२, | ०मेत्तं ३६६ २१३,२१६[१-२,४,६-१३, ३३४गा.९६ ०मेत्ता ३७४,३८१,३९६ १६,१७,१९],२१७,२२१, मुणेयव्वो ६०६गा.१३८ ०मेत्ताओ ४१८२],४२६[२]] २२२,२२६गा.१८तः२२, २४४ ०मेत्ताणं २३४,२३६,२३९,२४२, मुच्छणाओ Page #437 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि २४५,२४८,२४९गा.२४, ५३३गा.१२४,५३४,५३८,५४४, रयणप्पभा १६५,१६६,२४९ २६०[४]गा.३१, य ५४६गा.१२५,५४९,५५५, रयणप्पभा० ३८३[२] २६०[५]गा.३२-३३, ५५७,५६०,५७०,५७१,५७५ रयणप्पभाए २१६[४] २६०[५]गा.३८,२६०[७],| ५७७,५८२,५८५,५८८,५९०, रयणप्पभापुढवि ३८३[२] गा.३९,२६०[८]गा.४०, ५९९गा.१२८तः१३२, रयणप्पभापुढवि० २१६[४], २६०[९]गा.४१त:४२, ६००,६०१,६०४,६०५, ३८३[२]] २६०[१०]गा.४४तः४६, ६०५गा.१३५,६०६गा.१३६ रयणप्पभापुढवीए ३४७[२] २६०[१०]गा.५१, | यल ३७ रयणी २६०[७]गा.३९, २६१गा.६१तः६२, ५१गा.४| २६०[८]गा.४०,३३२गा.९५, २६२[२]गा.६४,२७९, रक्खसे २१६[१४] ३३५,३४५, २८४गा.८५,२८५गा.८६, रजत ३२९, ३४७[३-४],३५५[५],३५९ २८५गा.८८,२८६गा.८९-९०, रज्जं २६२[२]गा.६५ रयणीए २०,२१ २९४गा.९१,३१४,३१७, रज्जु ३२४गा.९३ रयणीओ ३३५,३४७[४-५], ३३०,३३२गा.९५,३३९गा.९९, रण्णो ३०६,३५८ ३४७[२-३],३४८[१], ३४०,३४७[१-६],३४८[१], रति० २६२[३]गा.६६, ३५५[१,३],३५९ ३५१[५]गा.१०१-१०२,३५३, ३७२,३७४ ०रयणे १६९गा.१३ ३५५[१],३६३,३६५गा.१०३, रत्त० २९७ | रयत ५६८ ३६७गा.१०६,३६८,३७०, रत्त-० २० रयुग्घाओ २४९ ३७७,३८४[३],३८५[१,३-५], रत्तपटो २९७ | रवइ २६०[३]गा.२८, ३८७[५],गा.११२,३९२, रत्तरयणाणं ५६८ २६०[४]गा.३० ३९९,४००,४१३तः४१८[१-३], रत्तं २६०[१०]गा.४८ रस २२२,४३२ ४१९२-३],४२०[१-३], रत्ता ४५३गा.११८ रस० ३१७,४२९ ४२१४१],४२२[२], | रत्तो २९७ | रसगुणप्पमाणे ४३१ ४२३[१-३],४२४[२], रथो २२९ रसणामे २१९ ४२५[२],४२६[२],४३१, ०रधादिएसु ४७१ रसनामे २२२ ४३५,४३७,४५१,४५३, रमण २६२[३]गा.६६ रसमाणप्पमाण ३२१ ४५५,४५९,४६७,४६८, रम्मगवस्से ४७५ | रसमाणप्पमाणे ३१७,३२० ४७०,४७२,४७५,४८१, ०रम्मगवासाणं ३४४ | रसमाणप्पमाणेणं ३२१ ४९२[४]गा.१२१-१२२,५०६, रम्मयवस्सए २७ | रसमाणे ३२१ ५०८,५२६गा.१२३, रम्मयवासाणं ३४४ ०रसा २६२[१], ५३०[१-२],५३१तः५३३, रय० २६२४१०]गा.८२ २४९ Page #438 -------------------------------------------------------------------------- ________________ २० रसे २८५ २८५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि रसाणं ३२१ राया-० ५१६,५१८ रसिय! २६२[५]गा.७१ रासी ७२गा.५,१२४ रेवति २८५गा.८८ २३८/०रासी ४२३[१] रोद्द! २६२[५]गा.७१ रसेणं ४४५/रासीणं ५१०,५११,५१४तः५१७ रोद्दो २६२[१]गा.६३,२६२[५] रसो २६२[२]गा.६४, | रिभिय २६०[१०]गा.४९ गा.७०,२६२[५] २६२[२],२६२[३]गा.६६, रिसभं २६०[३]गा.२८ | रोद्दो २६२[५]गा.७१ २६२[३],२६२[४]गा.६८, रिसभे २६०[१]गा.२५ रोहिणि २८५गा.८६ २६२[४], २६२[५]गा.७०, रिसहं २६०[२]गा.२६, रोहिणिए २८५ २६२[५],२६२[६]गा.७२, २६०[४]गा.३० रोहिणिदासे २८५ २६२[६],२६२[७]गा.७४, रिसहेणं २६०[५]गा.३३ रोहिणिदिने २६२[७],२६२[८]गा.७६, रुक्कादे०] २७| रोहिणिदेवे २८५ २६२[८],२६२[९]गा.७८, रुक्खं २६०[११]गा.५४, रोहिणिधम्मे २६२[९],२६२[१०]गा.८०, २६०[११]गा.५५ रोहिणिरक्खिए २८५ २६२[१०] रुद्दस्स २१ रोहिणिसेणे २८५ ३३६ रुद्दे २८६गा.८९ रोहिणिसम्मे रहरेणू ३३९गा.९९,३४४ रुन्न० २६२[९]गा.७८ रोहिणीहिं रहरेणूओ ३४४ रुनजोणीयं २६०[१०]गा.४४ रौति ३१२ ४४३ रुयगे ___ १६९गा.११ लक्खण. ३३४गा.९६ रहिए २७६ रुहिरमोकिण्ण! २६२[५]गा.७१ +लक्खण ६०४गा.१३३ रहेणं २७६ रूव २६२[५]गा.७० लक्खणं ३१९,३२१,३२३, रहो २१५ रूव० २६२[८]गा.७६,४२३[१] ३२५,३२७,३२९, रंगमज्झम्मि २६०[१०]गा.४६ रूव- १३४,१३८,५१०, ६०५गा.१३५ राइण्णे २८७ ५१२,५१४,५१६,५१८ लक्खणं- ६०६गा.१३६ राइंदियाई ३८५[३],३८६[२] रूवं ५०९,५११,५१३,०लक्खणे ६०० राईसरे ३०९ ५१५,५१७,५१९ ०लक्खणो २६२[४]गा.६८, राग २०/रूवाई ५०७ २६२[७]गा.७४, ५३३,५३३गा.१२४ रूवि ४७१ २६२[१०]गा.८० रामायणं २६,४९,४६८ रूविअजीवदव्वा ४००,४०२ लच्छी २२६गा.२२ रायकुलं २०|रूवूणं ५१०,५१२, लज्जणियतरं २६४६]गा.७३ रायमाया ३१० ___५१४,५१६,५१८ लजा० २६२४६]गा.७२ राया २२६गा.२१ रूवूणो ५१०,५१२,५१४, लज्जिया २६२६]गा.७३ रह २८५ २८५ Page #439 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् २५ ०ललियं लवणं लसति २८१ मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि लता २१२ लिंगेण ४४१गा.११५ १२६,१५३[१] लत्तए २६७/ | लिंगो २६२[३]गा.६६, लोगा ३६१,४१३,४१६,५०८ लद्धी २४१,२४७ २६२[५]गा.७०, लोगुत्तरिए ४६७,४६९,५६५, लम्बते ३१२ २६२[६]गा.७२, ५७१,५७४ लयसमं २६०[१०]गा.५० २६२[८]गा.७६, लोगुत्तरियं २६२[३]गा.६७ २६२[९]गा.७८ लोगे ४७२,४७५ ४४५ | लीला २६२[३]गा.६६ लोगो ३१६ लवणे १६९गा.११ लुक्खफासगुणप्पमाणे ४३३ | लोगोत्तरियं २२,२८,५० लवाणं ३६७गा.१०५ लुक्खफासणामे २२३ लोडने ३११ लवे २०२[२], लुक्खा २२५ / लोभज्झवणा ५९१ ३६७गा.१०५,५३२ ३३६ लोभाए ५७९ ३१२ लेप्पकम्मे ११,४७९ लोभी लहइ २६०[५]गा.३२ लेप्पकारे ३०४ लोभे ५३३, लहुय २२५ ०लेसे २३७| ५३३ गा.१२४ लहुयफासणामे २२३ | लोइए १९,२०, ०लोभे २४१,२४४ लंखाणं ५६५तः५७०,१९,२० लोभेणं २८१ लंघण ३६६ लोइय० २६२[६]गा.७३ | लोयाययं लंछणेण ४४१ लोइयं २०,२५,२६,४८,४९ लोवेणं २२७,२२९ १७३,३९१[७] लोउत्तरिए १९ लोहकडाह ३३६ ०लंतएसु ३५५[३] लोउत्तरियं ४८ लोहकसायी २३७ लंतयए २१६[१६] लोए १५२[१],१९३ | लोहिय० २२५ लाउए २६७ २५०,५३१, लोहियवण्णनामे २२० लाघवत्थं ६०० ०लोए १०८[१-२],१२५, लोही लाभालद्धी] २४७ १५२[१-२] व २६१गा.५९,२६१गा.६१, ०लाभंतराए २४४ +लोग ३३२गा.९५ २६२[४]गा.६८, लासगाणं ८० | लोगस्स १०८[१-२], २६२[१०]गा.८२, लिक्खा ३३९गा.९९,३४४ १०९[१],१२५,१२६ ३४३[५]गा.१००, लिक्खाओ ३४४ लोगस्स १५२[१], ५९९गा.१३० लिप्सयोः३११ १५३[१],१९३ वइज्जा ४७४ लिहियं ३९,५४२,५९६ लोगं . १५३[१] ०वइरित्तस्स लिहिया ६०६गा.१४३ ०लोगं १०९[१-२], ०वइरित्ता ४८७ ८० ४९ लंतए ३३६ Page #440 -------------------------------------------------------------------------- ________________ मूलशब्दः वइसेसियं वक्कयं वक्क्रतिय वक्खार० वक्खाराणं वक्त्र वग्ग +वग्ग वग्गमूल ०वग्गमूलं ४७५ ०वग्गमूलस्स ०वग्गमूलाई ०वग्गस्स वग्गरिया वग्गो श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ४९ वणवराहो २९९ वत्थ १६९गा.१३ ४०,४५/वणसंड ३३६ +वत्थ २६०[५]गा.३३ २१६९-१२] वणस्सइकाइए २१६[६],२३७ वत्थं ४४५ १६९गा.१३ | वणस्सइकाइया ४०४ वत्थाणं ५७३ ३६० वणस्सइकाइयाण ४२०[४] वत्थिए ३०४ ४४७गा.११७/०वणस्सइकाइयाण ४०८[२] | वत्थुम्मि ३२४गा.९४. ४२३[१],४२४[२], वणस्सइकाइयाणं ३४९[२], वत्थुविणासे ४२५[२] ३८५[५],४२०[४] वत्थुसंखा ४९५ ७२गा.५ / ०वणस्सतिकातियाणं ३४९[२] | वत्थूओ ६०६गा.१३९ ४१८[२],४२३[१], वणहत्थी २९९ / वदंतं ३६६,४७६ ४२६[२] वणाई ४५५ वदासि ३६६,३९७ ४१८[२],४२३[१], वणाणि ४५१ वदिजा ४२६[२] वणे २९९ वदेज्जा ४७४ ४१९[२],४२२[२] वणेण ४४१ वद्धमाणे २०३[२-३] ४२१[१] वण्ण २२० | वय २६२२८]गा.७६ ४१६वण्ण० ४२९,४३०व्य ३२७ २६०[५]गा.३७ वण्णगुणप्पमाणे | ४३० +वयण ५१गा.४ ४२३[१] वण्णणामे २१९,२२० | वयणविभत्ती २६१ ४४६ वण्णितो ७४गा.७ | ०वयणं ३८५[२],६०६गा.१३७ ६०६गा.१३७/०वण्णियाओ ५२८,५३७,५४८ ०वयणेण २६२[४]गा.६९ ४९२[२] वण्णे २३८ वयंतं ३६६,४७६ ४९२[२]गा.११९ वतिक्कम- २६२[६]गा.७२ वयंति ३४३[५]गा.१०० २६०[५]गा.३४ वत्तइस्सामि ६०५ वयासि ३६६ ३०४ वत्तव्वयं ५२५[१] वयासी ३६६ ४५२,४५६ वत्तव्वयं५२५[१] वर ५० २२४ ०वत्तव्वयं ५२५[१-३], वराडए ११,४७९ ३३६ ६०६गा.१४१ वराह ४४६ ७३गा.६ | वत्तव्वया ९२,५२१,५२५[२-३] | वराहो २९९ वत्तं २६०[१०]गा.४८ वरुडे ३०४ २९९ वत्तुं ४७६ | +वरुण २८६गा.९० ३३६ वत्थ २० वरुणे १६९गा.११ वग्धं वच्चइ वच्छएहिं ०वच्छा वज्जवित्ती वज्झकारे वट्टइ वट्टसंठाणनामे वण २९९ वणतिगिच्छ वणमयूरो वणमहिसो ०वणराईओ Page #441 -------------------------------------------------------------------------- ________________ ८७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् २९५ २४७ मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि वलय० - ४४६ | वसु २८६गा.९० | वाणमंतराणं ३५३,३५४,३८९, वल्लहो २६०[५]गा.३२ वसेणं ४७४ वाणमंतराणं ४१२, ववगत० ५४१ वस्त्रं ४२४[१-२,४] ववगय० १७,३७,४८५, | वह २६२[९]गा.७८ वाणमंतरिया ४०४ ५५२,५६३,५८५ वहू २२६गा.२२ वाणमंतरीणं ३८९ ववहारस्स १५[२],५७[२], वहू० २६२[६]गा.७३ वाणमंतरे २१६१३,१४] ४७४,४७५,४८३,५३९ वंजण ३३४गा.९६ वाताकुमारे] २१६[१३] ववहारं ४७६ वंजण० ६०६गा.१३९ वातो ३९४,३९६ ०ववहारा ४९१ वंदणं ७४/ वामणे २०५[२] ०ववहाराणं ९७तः१०४, | वा १०,११,१२,१५[३], वायए १०६तः११०,१११४१-३], १७,२०,२१,२८,३१,३२,३३, वायगमाया ३१० ११२[१-२],११३[१], ३७,५३,५५,५७[३],१०८[१], | | वायणाए १४,४८२ ११४[१-३], १०९[१],११४[१],११५[१], वायव्वं ४५७ १४२तः१४८,१५०, १५२[१],१५३[१],१५८[१], | वायसो ४६५ १५१,१५२[१],१५३[१], १९३,२३८,२६१गा.६०-६१, ०वाया २४९ १५४तः१५८,१८२तः१८९, २६२[१०]गा.८२,२८३, वायाम ३६६ १९१तः१९३,१९५तः१९८ ३३४गा.९८,३३८, वायू २८६गा.८९ ववहारे ६०६ ३४३[१-५],३४४,३४५, वारग० ३२१ ववहारो ४७६,६०६गा.१३७ ३५७,३६२,३६६,३९६, वारिज्जम्मिदे०] २६२[६] वसइ ४७५ ४१५,४२३[३],४५०,४५१, वारुणं ४५३ वसणप्पत्तं ४९२[४]गा.१२० ४५३,५५७,५७४,५७६, वालगंडेणं ४४६ वसति ४७५ ५७८,५७९,४८३[३], वालग्गकोडीणं ३७२,३७४,३७९, वसभं ४४३ ५३९,६००,६०५ ३८१,३९४,३९६ वसमाणो ४७५ वाउकाइए २१६[६] वालग्गं ३७२,३७४,३७९,३८१ वससि ४७५ वाउकाइया ४०४ वालग्गा ३४४,३७२,३७४,३७९, वसहं ४४६/वाउकाइयाणं ३८५[४], ३८१,३९४,३९६ वसहिदिटुंतेणं ४७३,४७५|| ४०८[३],४१०,४२०[३] वालग्गे ३४४,३७४,३८१,३९६ वसहो २९७/०वाउक्काइयाणं ३४९ वालग्गेहिं ३९४,३९६,३९७ ०वसहो २९७ वाउब्भामो ४५३गा.११८ वालयं ४०,४४ वसंतए २७८ वाऊ ३७२,३७४,३७९,३८१ वालस्स ३३९गा.९९ वसामि ४७५ | वागरणं ४९ / वाली २७१ Page #442 -------------------------------------------------------------------------- ________________ ३६० विकारेणं० ३१० श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि वालुयपभा० ३८३[४] | ०वाससहस्साई ३८३[१-२], ४२२[१],४२४[३-४],४६२, वालुयपभापुढवि० ३८४[४] ०वाससहस्साई ३८७[३] वि ४६६,४७०,४७४तः४७६, वालुयपभापुढवीए ३४७[४] वाससहस्साणं ३६७ ४८३[२],४९२[२]गा.११९, वालुयप्पभा १६५,२४९ वाससहस्से ५३२ ४९२[४]गा.१२१,५०८, वालुयप्पभाए २१६[४]| वाससहस्सेहिं ३९०[१-२] ५१२,५१७,५३०[१],५३९, ०वालुया ३९७| वासहर० १६९गा.१३/ ५७०,५९५,५९९गा.१३०,६०० वावहारिए ३४०,३४२,३७०, | वासहरपव्वयाणं २३१,४४७ ३७२,३७३,३७७,३७९, वासहराणं ३६०/०विकारैः- ४४७गा.११७ ३८०,३९२,३९४,३९५ | वासा २४९ विक्खंभ ३६० वावहारिएहिं ३८०,३९५ वासाणं ३६० विक्खंभसूई ४१९[२], वावहारिय० ___३४४,३७३ | वासारत्तए २७८ ४२४[२],४२६[२] वावहारियस्स ३७२गा.१०७, वासुदेव० ४६२ | विखंभसूची ४१८[२], ३७९गा.१०९, वासुदेवमाया ४२१[१],४२२[२] ३९४गा.११३ | वासुदेवेण ___४६२ विक्खंभा ३५८ वावी ३३६ | वासुपुजे ___ २०३[२] विक्खंभेणं ३७२,३७४,३७९, वास० २०२[२] वासे ४७५,५३१ ३८१,३९४,३९६,५०८ वासधरा २४९ वाहि २६२[९]गा.७८ विगप्पियं ४९,४६८ वाससएहिं ३९०[३] वाहे ३१८ | विगारेणं २२७ वाससतसहस्स-० ३९०[२] वि ३,४,५,८गा.१,१५[२], विग्गहो ६०५गा.१३५ वाससतसहस्स ३६७ ५७[२],१०७[२],१०८[२], | विच्छड्डिय० ४५२ वाससतसहस्सं३९०[१] १०९[३],१२८,१२९,१५०, विजय० ३९१[९] वाससतसहस्से ५३२ १५१,१५२[३],१५४तः१५७, विजयए २१६[१८] वाससताई ३६७ २००,२०९गा.१७, | विजया १६९गा.१३ वाससते ३७९,३८१,५३२ २६०[९]गा.४१, विजयाणं ३६० वाससयसहस्साई ३६७ २६०[१०]गा.४५,३३२गा.९५, | विज्जाकुमारे] २१६[१३] वाससयं ३४३[५]गा.१००,३४९[२], विजू २४९ वाससहस्स-० ३९०[३] ३५०[१-३],३५१[४], विडंबिय २६२[५]गा.७१ वाससहस्सं ३६७ ३५२२३],३५५[२-३],३६६, विणय-० २६२[६]गा.७२ वाससहस्सा ३८५[१] ३८४[४],३८५[१-५],३९७, विणस्सई २६०[५]गा.३२ वाससहस्साई ३८४[१-२], ४०८[२],४१४,४१७, विणासे ७९,२६२[२]गा.६४ ३८५[२,४,५],३८७[४],३८९/ _ ४२०[१,४],४२१[२], विणिघायं ३४३[४] ३६७ Page #443 -------------------------------------------------------------------------- ________________ ८९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ३९९ विद्धि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि विणिच्छियत्थं ६०६गा.१३७| वियाहपण्णत्ती ५० विसाणेणं ४४६ विणिवाय २६२[९]गा.७८ वियाहिए ३६७गा.१०५ विसाय २६२[५]गा.७० विण्हुदत्तो २१४ | वियाहिया २६०[१]गा.२५ विसाय- २६२[४]गा.६८ विण्हू २२६गा.२१,२८६गा.९० | वियोगे २६२[९]गा.७९ विसाहा २८५गा.८७ वित्त ६०६गा.१४२ विरती ७३गा.६,५२६गा.१२३ विसुज्झमाणयं ४७२ वित्त० २६०[१०]गा.५२ विरुद्ध २१ विसुद्धतराओ ४७४,४७५ वित्ताणि २६०[१०]गा.४६ | विलविय | २६२[९]गा.७८ विसुद्धतरागस्स ४७४ वित्तिं २६०[५]गा.३२ | विलंबणा २६२[८]गा.७६ | विसुद्धतरातो ४७५ विदिसाए ३०७ विलंबियं २६०[११]गा.५४, ४७५ विधा २६०[११]गा.५५ ०विसुद्धं २६०[१०]गा.४९, ६०५गा.१३५ विलास २६२[३]गा.६६ ६०६गा.१४१ विप्पजढं १७,३७,४८५ [वि]लिहमाणं ४७४ विसेसओ ४७६ विप्पमुक्क १४,६०५ [वि]लिहसि ४७४ विसेसदिह्र ४४८,४५०,४५७ विप्पमुक्के २४४ [वि]लिहामि ४७४ विसेसाहिए ३३८,३५७,३६२ विप्पयोग २६२[९]गा.७८ विवच्चासे ४५४ ०विसेसाहियं ५०८ विबोहण- ४९२[४]गा.१२२ ० विवड्डिए ३२० विसेसाहिया ११४[१],१५८[१] विभती २६१गा.५९ / विवड्डिया ३३९गा.९९ विसेसाहियाई ११४[१-३, विभंगणाणलद्धी २४७ विवद्धी २८६गा.९० १५८[१-३] विभागणिप्फण्णे ३३२,४२६[४] | विवरीय २६२[८]गा.७६ | विसेसिए २१६[१तः१९] विभागनिप्फण्णे ३१४,३१६, | विवलीय० २६७ | विसेसिय २१६[१३तः१८] __३२९,३६२,३६३,३६५ | विवागसुयधरे २४७ | विसेसियतरं ६०६गा.१३८ विमले २०३[२] | विवागसुयं ५० | विसेसेइ ६०६गा.१३९ विमाणपत्थडाणं ३६० विवाहपण्णत्तिधरे २४७ | विसोही २९गा.२ विमाणाणं ३६० विसए ३६७ विस्सरं २६०[११]गा.५४, विमाणाणं ३९०[५] विसमं २६०[१०]गा.५२ २६०[११]गा.५५ विमाणावलियाणं ३६० | विसं २६७ विस्सो २८६गा.९० विमाणेसु ३९४९] विसंघाडिजति ३६६ | विहत्थि ३३२गा.९५ विमुंचंति २६२[७]गा.७५ | विसंघातिज्जइ ३६६ विहत्थी ३३५,३४५,३५९ विम्हयकरो २६२[४]गा.६८ | विसंघादिज्जइ ३६६ विहत्थीओ ३३५,३५९ वियाण ३२४गा.९३, विसाणं ४९२[५] विहरिऊणं २२ ३२४गा.९४ | विसाणी २७१गा.८३ विहा ४००तः४०२ Page #444 -------------------------------------------------------------------------- ________________ २७६ २६५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ९० मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि विहि २६२[१०]गा.८२ वेउव्विया ४२५[४] वोच्छं २२६गा.१८, विहिजति ३२० वेजयंत ३९१[९] ६०६गा.१३६ विही ६०६गा.१३८ वेजयंतए २१६[१८] वोच्छामि २२६गा.२० विहो ४७६ वेज्जियं ४९६ व्वय ३२७ वीणा २१२ वेजो ४९६ शाले २३० ०वीतरागे २४१ वेढसंखा ४९४ | शेते . ३१२ वीतीवदेजा ३४३[२-३] वेढिमे ११,४७९ श्रीः २११ वीरणकारणं ४४४ ०वेदए २३७ | सकडेणं वीरणा ४४४ | वेदा ४९,४६८ सय । ४२५[२] वीरियलद्धी २४७ वेदिसं ३०७ | सकुलिया २६५ वीरियं २६६ वेति ५२० | सकुंतो ०वीरियंतराए २४४ वेमाणिए २१६[१३,१६] सक्कया २६०[१०]गा.५३ वीरो २६२[१]गा.६३, वेमाणिया ४०४| सक्करपभा० ३८३[३] २६२[२],२६२[२]गा.६४ वेमाणियाणं ३९१[१],४१२, | सक्करपभापुढवि० ३८३[३] ३२२,३६७,३९१[७] ४२६[१-२] सक्करप्पभा १६५,२४९ वुच्चति ३६७गा.१०४,४०३ वेमाणीणं ३९१[१] सक्करप्पभाए .. २१६[४] वुटुं ४४७| वेयण ३२७ | सक्करप्पभापुढवि० ३४७[३] बुढिं १७५गा.१० वेयणिज्जकम्म २४४ सक्का ३४३[५]गा.१०० २१/०वेयणे २४४ सगड वुड्डसावग २१ वेलणओ २६२[१]गा.६३, | सगभद्दिआओ ४९ वेइयाणं ३६० २६२[६],२६२[६]गा.७२ | सचित्तदव्वखंधे ६२ वेउविए ४०५तः४०७, वेलंबगाणं ८० | सचित्तदव्वोवक्कमे ७९,८२ ४०८[३],४११ वेलाणं ३६० सचित्ते ६१,७८,२७३,५६६, वेउव्विय० ४१२,४२१[१] वेस २६२[८]गा.७६| ५६७,५७०तः५७२,५७४ वेउब्वियसरीर० २३८ वेसो ५९९गा.१३० सच्चतिही ३०५ वेउब्वियसरीरा ४१४, वेसमणस्स | सच्छंद० ४९,४६८ ४१८[२,४],४१९[२,४], वेसियं ४९ सच्छंद - ४२०[१,३],४२२[२], | वेहम्म-० ४६३,४६६ सजोगी ४२३[२],४२४[२,४], | ०वेहम्मे ४६३त:४६६ सज्जग्गामस्स २६०[७]] ४२५[२],४२६[२,४] वेहम्मोवणीए ४६६ सज्जग्गामे २६०[६] वेउब्वियं २३८ वेहम्मोवणीते ४५८ सज्ज २६०[२]गा.२६, वीस ३३६ २२ २३७ Page #445 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् २० सटैि मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि २६०[३]गा.२८, २६०[१०]गा.४४, सत्तु० २६२[२]गा.६४,६५ सज्ज २६०[४]गा.३० | सत्त २६०[१०]गा.५०, सत्थपारगा २६०[५]गा.३४ सज्जे २६०[१]गा.२५ २६०११गा.५६. सत्थवाह सज्जेण २६०[५]गा.३२ २९४,२९८,३३४गा.९८,, सत्थवाहे ३०९ सट्ठाणे १२१,१४८[२],१८९ ३४७[२],३४८[१],३५५[१], सत्थं ३४३[१-५] सट्ठितंतं ४९ ३६७गा.१०५,३६७गा.१०६, सत्थेण ३४३[५]गा.१०० ३१८ ३८३[४],३८५[२], | सद्द २६२[५]गा.७० सढुए दे०] ३०६ ३९२४२,४-६],६०६/सद्द-० २६२[३]गा.६७ सण० ४५ सत्त० ३७२,३७४,३९६ सद्दणयं ४७६ सणंकुमारए २१६[१६] सत्तगच्छगयाए १६७ सद्दणया ४९१,५२५[३]] सणंकुमारे १७३,३५५[३] सत्तगयं २९८ सद्दणयाणं ५७[५],४७४, सण्णा २०९गा.१७ | सत्तणामे २०८ ४८३[५] ३२४गा.९३-९४ | सत्तण्हं २६०[२,५-६] सद्दनयाणं १५[५],४७५ सण्णिधाणत्थे २६१गा.५८ सत्तनामे २६०[१] सदं ४९६ सण्णिवाइए २५१ सत्तम २६०[३]गा.२९, सद्दिओ ४९६ सण्णिवेसाई ४७५ २६०[४]गा.३० सद्दे ६०६ सण्हसण्हिया ३४४ सत्तमा २६०[७]गा.३९, सद्देणं ४४३ सहसण्हियाओ ३४४ २६०[८]गा.४० सद्दो ६०६गा.१३८ सतण ३३६ | सत्तमी २६१गा.५८,२६१गा.६२ | सन्निचिते ३७२,३७४,३९६ सतसहस्सं ३२६ सत्तमे २९४गा.९१ सन्निवाइए ११३[१], ०सतसहस्सं ३४८[१],३५५[१] सत्तरत्त० ३७२,३७४,३९६ २०७२-३],२३३ ०सतसहस्साई __३६७ सत्तरस ३८३[४],३९१[७] | २५१,२५९ सतसहस्से २०[२],५३२ सत्तवण्णवणे २६८ सन्निवातिए २३३ ३२६ सत्तविहं २८४गा.८५ ०सन्निवेसेसु ०सतं ५०८,५५७गा.१२६ सत्तविहे २८४ सप्पे २८६गा.८९ ०सतिए ३१८ सत्तस्सर० २६०[१०]गा.४९ सब्भाव० . २६२[१०]गा.८१ सतिभिसदा २८५गा.८८| सत्तहत्तरिए ३६७गा.१०५ सब्भावठवणाए ०सते २०२[२],५०८,५३२ सत्तायां ३११ सभं ११८,२६०[१]गा.२५, सत्तावीसं ३९१[८] सभंडमत्तोवकरणाणं १९९ २६०[१-५],२६०[७-९], सत्तावीसे ५०८ सभंडोवकरणाणं ५७४ २६०[१०]गा.४३, सत्तु २६२२]गा.६५ सभा ३३६ सतं २६७ सत्त Page #446 -------------------------------------------------------------------------- ________________ मूलशब्दः सभाव० सभाव० सम० समए समए ३७२,३७४,३९४,३९६, समं समचउरंसे सम समण-० समण० समणए समणस्स समणाउसो ! समणी - समणे समणेण समणो श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः २६२ [७]गा. ७५, ० समया २६० [१०]गा. ४३, ३७६ ११,४७९ समयाणं २६०[१०]गा.४९ | समवाओ २०२[२-३],३६६,५३२ समवायधरे ० समण्णागए समत्तं समयस्स समयं समया ४२०[३],४२३[२] २०५[२-३ ] | समं ३४३[१-५],३६६ | ० समं ५९९गा.१३०,५९९गा. १३१, ३६६ ० समा २२ समागमेण २८८० समागमेणं ३५८ ३६६ | समाणे २८ समाभरिय - ० २८,३०५ समायारेणं २९गा. ३ | ० समारूढो ५९९गा. १२९, समासओ ५९९गा. १३२ | समासतो ३६७ | ० समुक्कित्तणया ५० २४७ ० समुक्कित्तणयाए २६०[१०]गा. ४८, समुग्गो २६० [१०]गा. ५२. समुदय० ५९९गा. १२९ ४५० ३६६ । समासा २९४,४७६ + समूह ३६६ ० समो २०७[४] समासे २९४गा. ९१, २९९तः ३०१ समो ० समत्थे ३६६ समासेणं समभिरूढे ६०६, ६०६गा. १३९ | समाहय समय १८४,१८८, २०१[२-३], समाहाण २६२ [१०]गा. ८० समोतरंति ३६४,३६५गा. १०३ समिइ ७१ समोतारे ३६६ समिति ३४२, ३४४, ३६६, ३६७ समोयरति ११०[१],१११[१-३], समीवओ १५४,१५५,१९५[२], समीवनामे १९६[३],४९० समीवे ३०२गा. ९२ ३०७ समोरंति २०७ १९५ [१३], ० समुक्कित्तणया १९६[१-२]] १४,२६० [१०] गा.५० ० समुद्दा ५५७गा. १२६ समुद्दाणं ७१ समुद्दिस्त ३४२,३४४, मुद्दे ३६६,३६७ | समुद्देस ६०५ मुद्दो सूत्राङ्कादि ११८,१४२,१४४,१४५, १८३,१८५, १८६,१९९ ५६९ | ० समुप्पण्णा ४४७ सप्पन्न ४७४, ४७५ ३३७, ३५६, ३६१, समुव्वहंता ५९३,६०६गा.१३७ ० समुस्सएणं ७४गा. ७, ४७६ ९२ ९८, १००, १०१,११५,११७, समोयारणा २ ५०८ २, ३, ४ २६५, ४६० २६२[१०]गा.८२ २६२[५]गा. ७०, २६२[८]गा. ७६ २६० [१०] गा.४५ १७,१८,३७,३८, ४८५, ४८६, ५४१, ५४२ ७२गा. ५ ५९९गा. १२८, ५९९गा. १३२ ५९९गा. १३१ ५३२ १८३, १९९ ५३०[२], ५३१तः ५३३ १०२, ११९ २६५ ७१, ३४२, ३४४, ३६६, ३६७ ३७६, ४७५,५०८ ३६०, ३७५,५०८ १०४[१-३],१२१, १४८[१-२],१८९, ५३०[१],५३२,५३३ ६०४गा. १३३ Page #447 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि समोयारे ९२,९८,१०४[१], | सयवग्ग ४२४[२],४२५[२]| सराणं २६०[२], समोयारे ११५,१२१,१४२, | सयसहस्सं २०४[२]| २६०[५],२६०[६] १४८,१८९,५२७, ०सयसहस्सं ५०८ सरिसवा ३७९ ५३०[१-२],५३१तः५३३ / ०सयसहस्साई २०४[२], |सरिसवो ४६० ०समोयारेणं ५३०[१-२], ३६७,५०८ ०सरिसं ४६२,४६६ ५३१,५३२ २०४[२],३६७ ०सरिसे २० समोसरणं २६६ सयंभुरमण ४७५ सरीर० १७,१८,३७,३८, सम्मजण २१ सयंभुरमणे १६९गा.१४,१७० २६२[७]गा.७५,४८५, सम्म? ३७२,३७४,३९६ सयाणि ३६७गा.१०६ ४८६,५४१,५४२ सम्मत्तलद्धी २४१ ०सयाणि ६०६गा.१४२ सरीर-० ३४६,३४७[१-४,६], सम्मत्तं २५३,२५५,२५७,२५९, | सर ४५१,४५५ ३४८[१],३४९[१-२], २६०[११]गा.५६, | सर० ३३४गा.९८ ३५२[१],३५५[१,४-५], ३१२,५२० | सरट्ठाणा २६०[२], ३७४,३८१,३९६ सम्मत्ताई ६०६ २६०[२]गा.२७ | सरीर २४४ सम्मइंसणलद्धी २४७ सरण ३३६ सरीरए ३५५[४-५]] सम्मामिच्छादसणलद्धी २४७| सरदए २७८ | सरीरगं ५६३ +सम्मुच्छ ३८७[५]गा.१११ / सरपंतियाओ ३३६ सरीरयं १७,३७,४८५, +सम्मुच्छिम ३५१[५]गा.१०१ सरमंडलम्मि २६०[१०]गा.५३ | ५४१,५५२,५८२,५८५ सम्मुच्छिम २१६[९-१२], सरमंडलं २६०[११]गा.५६ सरीरं २३८ __ ३८७[२-४] सरलक्खणा २६०[५] सरीरा ४०५तः४०७, सम्मुच्छिम० २१६[९-११], | सरसरपंतियाओ ३३६ | ४०८[१,३],४११,४१२ २५१४२-४],३५२[२], सरं २६०[२]गा.२६, ०सरीरा ४२०[२] ३८७[२-४] २६०[३]गा.२८,२६०[३] गा.२९, सरे २६०[१]गा.२५ सम्मुच्छिममणुस्साणं ३८८[२]] २६०[४]गा.३०,२६०[४]गा.३१ | सलागा सम्मुच्छिममणुस्से २१६[१२] सरं- २६०[५]गा.३८ | सलागाणं ५१८ सम्मुच्छिमा २१६[१०] सरा २६०[१], | सलिलं ४४७ सम्मुच्छिमाणं ३५१[४] | २६०[१]गा.२५,२६०[३], | सवण २८५गा.८८ सम्मोह० २६२[५]गा.७० २६०[४],२६०[१०]गा.४४, ज्जुया ४५३गा.११८ सयणाणि ___ २६०[५]गा.३३) २६०[१०]गा.५०,२९८,३३६ सविया २८६गा.८९ सयणे ___५९९गा.१३२ सरा २६०[१०]गा.४३, सविसेसं ३७२,३७४,३७९, सयराह(दे०] २६०[११]गा.५६ ३८१,३९४,३९६ ५०८ Page #448 -------------------------------------------------------------------------- ________________ मूलशब्दः सव्व० सव्व० सूत्राङ्कादि मूलशब्दः १०८[१२], सव्वासिं १०९[१],१२५,१२६, सव्वे १९३,२४४, २८५, २८९, ३५७,३६२,४१६,४२०[२], सव्वेसिं ४५९, ४६२, ४६६, ४७१, ५३०[१],५३३,५३३गा. १२४, सव्वेसु ५९९गा.१२८,५९९गा. १२९, सव्वेहिं सव्व-० सव्वग्गं सव्व सिद्धए ६०६गा. १३७,६०६गा. १४१ | ससमए १२७ | ससमयपयं सव्वसिद्धे सहिं सव्वत्थ सव्वथोवाई सव्वत्थोवे सव्वदरिसीहिं सव्वदंसी सव्वदुक्ख सव्वद्धा श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः ३४७[५] सहस्साइं १०१, २५१, ४९२[२]गा.११९०सहस्साइं २१६[१३,१७-१८], सहस्सारए ५९९गा. १३०,६०६गा. १४१ सहस्सारे ४७५ सहारे ३६७गा. १०६ | ०सहस्सारेसु ५२२,५२४० सहस्से सव्वन्नूहिं सव्वलोए सव्वलोगं सव्ववेहम्मे सव्वसाहम्मे सव्वा सव्वागाससेढी ६०६गा. १४२ ससमयपरसम२१६[१८] | यवत्तव्वयं ३९१[९] | ससमयपरसमय४६९ वत्तव्वया २६० [१०] गा. ५२ ससमयवत्तव्वयं ११४[१-३], ससमयवत्तव्वया १५८[१-३] ३३८,३५७, ३६२ | ससमयं ५०, ४६९ | ससविसाणं १९५[१-३],२०२[२-३] ०सहस्स सव्वद्धाए ५३२ सव्वनयविसुद्धं ६०६गा. १४१ सहस्सगुणं २४४ ससुरए २४४० सस्सं १२७,१५४, सस्सामिवायणे ५५४ सहस्सा ६०५ संकमणं | संका० ५२५[१] संकिलिस्समाणयं संख ५२१,५२४,५२५[३] संखगइनाम - गोत्ताइं ५२५[१-३] संखप्पमाणे ५२१, संखं ५२२,५२५ [२-३] संखा ५० सहसपुहत्तं १५२[१-२] | सहस्सरस्सिम्मि १५३[१] सहस्सं ४६३, ४६६ ० सहस् ४५९, ४६२ ५२५[३] सूत्राङ्कादि ३८७ [५] गा.१११, ९४ ५०८ २०४[२] २१६[१६] १७३ ३९१[७] ३५५[३] २०२[२],५३२ ६०६गा. १३९ २६२ [६]गा. ७२ ४७२ ३२९,५६८ ५२० ४२७,४७७, ५२० ४४३,४९१ ४७८, ४७९,४८२, ५२५ [२] ४९२[५] ० संखा ३०६ | संखिज्जपएसिए ४५१,४५५ संखिज्जपएसिया २६१गा. ५८ | संखिज्जपएसोगाढे ३५१[५]गा. १०१, संखेज्ज० ३५१[५]गा. १०२ | संखेज्जइ० ३५८ ४८५, ४८६ ४९४तः ४९७ १३६, १३७ ११६ १४३ ४२४[२] १०८[१-२], १०९[१-२] ४१५,४२३[३] | संखेज्जइभागं १५३[१], ३४७[१३,५-६],३४८[१],३५५ [१] २० २०४[२],३२६ | संखेज्जइभागे ३४९[२], संखेज्जए ३५१[१-३], संखेज्जएणं ३५१[५]गा.१०२,५०८ संखेज्जति० १२५, १२६,१५३[१] ३६७गा. १०६ संखेज्जतिभागं ३४७[४] १५२[१],१९३ ४९७,४९८, ५०९ ३६० Page #449 -------------------------------------------------------------------------- ________________ ९५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि २० मूलशब्दः सूत्राकादि | मूलशब्दः संखेजतिभागे १२९,१५२२२], | संगहस्स १९३ संखेजपएसिए ६३,९९ संखेजपएसोगाढा १४३ | संगह संखेजपदेसोगाढे ३३१ संगहिय० संखेजयस्स ५०८ | संगहे संखेजय ५०७,५०८ संगहो संखेजसमयट्ठिईए १८४ | संगोवंगा संखेजसमयट्टितीए २०१२] | संघतण संखेजसमयद्वितीयाओ १८४ | संघाइमे संखेज्जा ३६१,४०३, संघाए ४०४,४२३[१-२] संघात संखेज्जाई १०७[१],१२४, संघाताणं १५१,१९२ | संघाते संखेज्जाओ ३६७,४२३[१] संघाय संखेज्जाणं ३६६ +संघाय संखेजे १०९[१-२], | संघायसंखा १२६,१५३[१] संचारसमं संखेजेणं ४२३[२] संजणणो संखेज्जेसु १०५,१०८[१-२], संजमे ११२[१-२],१२५, संजूहनामे १२९,१५२[१-२] संजूहे संखो २६०[४]गा.३०/०संजोएणं ४९१ +संजोग ६०६गा.१३७ संजोग संगहकत्तारो २६०[५]गा.३६ | संजोगसंगहणिगाहा ५३३ | संजोगनामे संगहणिगाहाओ २८५,२८६, ०संजोगा __३५१[५],३८७[५] संजोगे । संगहस्स १५[३],५७[३], संजोगे ९७,११५तः१२१,१४१,१५९, संजोगेणं सूत्राङ्कादि | मूलशब्दः १८२,१९९,२००, संझा २४९गा.२४,४५३गा.११८ ४७४,४७५, संठाण २२४,३५८ ४८३[३],५३९ संठाण ४२९,४३४ ४७६ | संठाणगुणप्पमाणे ४३४ ६०६गा.१३७| संठाणनामे २१९,२२४ ६०६ संठाणाणुपुव्वी ९२,२०५[१-४] ४७६ ०संठिए . ३५८ ४९,४६८ संड २४४ संतएण ४९२[१] ११,४७९ संतएहिं ४९२[२] ३६६ संतपयपरूवणया १०५गा.८, २४४ १२२गा.९,१४९गा.१०, ३६६ १५०,१९०गा.१५ ३६६ संतयं ४९२[२-३] २४४ संतरं ६०४गा.१३४ ७२गा.५ संता ४९२२] ४९४ संताई ४९२[३] २६०[१०]गा.५० |संती २०३[२] २६२[३]गा.६६ संथार० १७,३७,४७५ ५९९गा.१२७|संदट्ठ-० २६२[५]गा.७१ ३०८ संदमाणिय ३०२गा.९२ | संपतिसद्दणओ ४७६ २५१ संपयं समभिरूढं ४७६ ३०२गा.९२ संपयावणे २६१गा.५७ २६२[७]गा.७४/ संभम २६२[५]गा.७० २६२[३]गा.६६ संभम- २६२[९]गा.७८ __ ३०६ संभवंति २६०[१०]गा.४३, २५१,२५२ २६०[१०]गा.४४ २७२ संभवे २०३[२] २५१/०संभवे २६०[३]गा.२९ __ २६३,२७२ ०संभवो २६२४१०]गा.८० ३३६ संगह संगह Page #450 -------------------------------------------------------------------------- ________________ मूलशब्दः संयतः संवच्छर ० संवच्छराणि संवच्छरिए संवच्छरे संवाह संसारत्थे ० संसिया सं संहिता सा साइपारिणामिए साइरेगं साइरेगाई साउणिया सायं साकडिए सागर० श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः २३२ साण० ४६६ सारकंता ३६५गा. १०३ | साणेणं ४६६ सारवंतं ० साडियं ० साडिया ३८६[१] | सातियारे ३६७ सातिरेगं २०२[२],३६७,५३२ २६७,४७५ सातिरेगाई २३७ | सादिपारिणामिए ३१९,३२१,३२५ ३११ सादी १८१,१८२, सामण्णदिट्ठ २३१,२६०[९]गा.४२, सामण्णे ३४४,३४७[१-४,६], सामन्नदिट्ठ ३४८[१],३५५[१],३६७, सामलेरो ३९७,४८३[३],५२५[२] सामा ६०५गा. १३५ ११३[१] ३९१[३] ३९१[५] | सामाइए २६० [५]गा. ३७ ४७२ सारसा ३४९[२],३८४[१], सारसी ३९०[१-५-६],३९१[३] सालए ३९१[३] सालवणे १३०, १५७, सालिणो २४८,२४९ | साली २०५[२], साव २८५गा. ८७ [० सावएज्जस्स] ४४९ सावएण ४७६ सावग २८ ५१गा. ४ ४४८ सावज्ज० ७३गा. ६, ५२६गा. १२३ ४६४ | साविया २६०[११]गा. ५५, सासणे २६२ [३]गा. ६७, ० साहम्मे २६२[८]गा. ७७ | साहम्मोवणीए ७१,४७२, साहम्मोवणीते ४५९, ४६०तः ४६२ ४५९, ४६२ ४५८ २६१गा. ६० ५९३,५९९ | साहा[अ०] २४७ साहिज्ज ४५१तः४५३, ४५६, ४५७ ६०५ ७४,७५, साहिज्जति ४५५ ४६२ ४६२ ४५२, ४५६ ६०६गा. १४१ २६७ |सामाइयचरित्तलद्धी २७६ | सामाइयपयं ३६५गा. १०३ सामाइयं ५९९गा. १३१ सागरोवमं ३८३[२-३],३८४[१] | सामाणिओ सागरोवमाइं ३८३[१,३-४], |सामायाराणुपुव्वी ३९१[१-९] | सामायारियाणुपुव्वी सागरोवमे २०२[२],३६८,५३२ सामायारी सागरोवमेहिं ३७२,३७५, ३८०, सामासिए ३८२,३९५,३९८,४९२[३] सामिसंबंधे ३६६ ० सायवेयणिज्जे ३६६ सार ५९९गा. १२७-१२८ साहु० ५९९गा. १२७ | साहुणा २०६[१,४] साहुं ९३ साहू २०६[२] गा. १६ सिक्ख २९३,२९४,३०१ सिक्खति २६१गा.६१ सिक्खितं २४४ ३३४गा. ९८ सिक्खियं ९६ सूत्राङ्कादि २६० [७]गा. ३९ २६०[१०]गा.५१ २६०[३]गा. २९ २६० [७]गा. ३९ ३०६ २६८ ३०१ ३०१ २८ ५६८ २९गा. ३ १ 1 १८,५८६ ३८, ५४२ १४,४८२,५३९, ५५०, ५६१ ३५,५७[१],५८३ Page #451 -------------------------------------------------------------------------- ________________ २७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् २२० २२५ ३६० ३०३ ४१३ | सिंगेणं मूलशब्दः । सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि सिक्खिस्सइ १८,६० सिलोए ३०२गा.९२ सुए ३१,३२,३५,३७,३८ सिक्खिस्सति ३८,४८६, सिलोगसंखा ४९४ सुक्कालेसे] २३७ ५४२,५८६ सिलोयनाम ३०५ सुक्काणि ४५५ सिक्खेस्सइ | सिवस्स __ २१ सुक्किलवण्णनामे सिणए २९१ | सिवा २६७/०सुक्किला सित्थेण २७१गा.८४, | सिस्सिणियाणं ५७२,५७४ | सुकिल्ल ४३० ४४६गा.११६ सिहरी २२६गा.२१/ सुदुत्तरमायामा २६०[९]गा.४२ सिद्धत्थएहिं ५०८ सिहरीणं | सुणह ६०६गा.१३६ सिद्धत्थय २० सिहा ३२० सुत० ३७ सिद्धत्थयाणं ५०८ सिहाए ४४६ सुतिक्खेण ३४३[५]गा.१०० सिद्धसिला० १७,३७ / सिही २७१गा.८३ +सुत्त ५१गा.४ +सिद्धत ५१गा.४ सिंगारो २६२[१]गा.६३, सुत्तप्फासियनिजुसिद्धतेणं २६९ २६२[३]गा.६६,२६२[३] त्तिअणुगमे ६०२,६०५ सिद्धा ३४३[५]गा.१००,४०४ | सिंगी २७१गा.८३ सुत्तवेतालिए सिद्धाणं ४४६ सुत्तस्स ४७० २४४ सिंघाडग ३३६ सुत्तं ४०,६०५ . सिद्धेहिं ४१६ | सीत २२५ सुत्तागमे ४७०,६०१ +सिप्प ३०२गा.९२,३६६ सीतफासणामे २२३ सुत्तालावगनिष्फण्णे ५३४,६०० सिप्पनामे ३०४ | सीतले २०३[२] सुत्ते ५१गा.४ सिय ४२३[१,३] सीभरंदे०] २६०[१०]गा.४९ सुद्धगंधारा २६०[९]गा.४१ सिया ३४३[३],३६६,३७२, सीय ३३६/ सुद्धसज्जा २६०[७]गा.३९ ३७४,३७९,३८१, सीयलो २६७ सुद्धा २६२४१०]गा.८२ ३९४,३९६,३९७, सील० ४४७ | सुपासे २०३[२] ४१५,४७६,५०८ सीसपहेलियंग० ३६७ सुप्पए २९० सिया ४२०[३],४२३[२] सीसपहेलियंगे २०२[२], सुभ-० २४४ सिर २६०[१०]गा.४९ ३६७,५३२ ०सुभनामे २४४ सिरिवच्छंकिय सीसपहेलिया २०२[२], सुभासुभणामवच्छा ४९२[२]गा.११९/ ३६७,५३२ कम्मविप्पमुक्के २४४ २२६गा.२२ सीसाणं ५७२,५७४ सुभासुभवेयणिजसिरीयं २६२[१०]गा.८१ / ०सीसाणं ४७० कम्मविप्पमुक्के २४४ सिल ३२९,५६८ सीहं ४४६ सुभिक्खे ४५२ सिद्धे सिरी Page #452 -------------------------------------------------------------------------- ________________ मूलशब्दः सुमणो सुमती सुय + सुय अण्णाणलद्धी सुक्खधा सुक्खंधो सुध सुयणाणस्स सुयाणं सुणाणावर यं भगंधगुणप्पा भगंध • सुरभिगंध ०सुरा सुललियं सुवण्ण० सुवण कुमारे] सुवणं सुवणे सुवणो सुविमलाए सुविही सुट्ठी सुसमए श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि मूलशब्दः ३६६ सूयी ५९९गा. १३२ | सुहुमतराए ३८५ [३] सूयीए सुसमदूसमए सुसिक्खितो सुहजीविणो सुहुम० सुहुमआउकाइयाणं २०३[२] | सुहुमतेउकाइयाणं २०,४९५ सुहुमपुढविकाइए ५१गा. ४ | ०सुहुमपुढविकाइए २४७ मढविकाइयाणं ६ सुहुमवणस्स इकाइयाणं ६ | सुहुमवाउकाइयाणं ४९४ | सुहुमसंपराइयलद्धी २, ३ सुहुमसंपराय ० १ सुहुमसंपरायचरित्त २४४ गुणप्पा ७,३०,५१ सुहुमस्स ४३१ २२१ २२५ सुहुमाणं २४९.२४ २६० [१०] गा. ४८ ३२९,५६८ २१६[१३] ४४५ सुमेहिं ४७६ ३२८ सुभए २० सुइअंगुले ४७२ ३७४, ३७४गा. १०८, ३८१,३८१गा.११०, ३९६, ३९७गा. १९४ _३४९[१],३८५[५]] ३४०,३४१,३७०, ३७१, ३७४, ३७६तः ३७८, ३८१,३९१[९],३९२, ३९३,३९६,४२६[४] २०३[२] | सूई ४५१,४५३ | सूईअंगुले २७८ सूईए २७८ सूचीअंगुल ० २६० [१०]गा. ४६ | सूतिअंगुल० २६० [५]गा. ३५ सूतिअंगुले ३४२ ३८५[२] | सूयगडो २१६[६] | सूरपरिवेसा २१६[६] | ०सूरया ३८५[१] सूरविमाणाणं ३४९[२] सूरा ३८५[४] | ०सूरा २४७ सूरे ४७२ सरोवरागा ३७५, ३८१गा. ११०,३९८ २६७ ३३७ ३५६ ३५६, ३५७ ३५६ ३५७ ३३८ ३३७, ३३८ २४७ ५० से ९८ सूत्राङ्कादि ३३७ ३३७ २४९ -२४९ ३९०[३] २६०[५]गा. ३६ १६९गा. १४ २०,२१६[१५] २४९ ९,१०,११,१३,१४, १६तः ३२, ३४तः ३९, ४१तः ५४,५६तः ६४, ६६तः ७२,७६, ७८तः ९१, ९३,९५,९८,९९,१०१, १०३,१०४[१,३],१०५, ११४[३],११५,११६, ११८, १२० तः १२२,१३० तः १३४,१३६तः १३९,१४२, १४३,१४५,१४७,१४८[१], १४९,१५०,१५८[३], १५९तः १६३, १६५तः १६७, १६९तः १७१,१७३तः १७५, १७७तः १८०,१८३,१८४, १८६, १८८तः १९०, २००, २०१, २०१[४],२०२ [४], २०३[४],२०४[४] २०५[४],२०६[४],२०७[४], २०८तः २१२,२१४, २१५, २१६[१९],२१७तः २५१, २६०[१],२६२[१], २६३तः ३१८,३२०, ३२२, Page #453 -------------------------------------------------------------------------- ________________ ९९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् ३६२ ३६१ मूलशब्दः सूत्राङ्कादि मूलशब्दः ३२४,३२६,३२८, ३३०तः३३४,३३ ३४०,३४२,३५८ ३६३तः३६६, सेढीए ३६८तः३७०,३७४, ३७७,३८१, ३९२,३९६,४२७तः४६९, ४७१तः४७९,४८१, ४८२,४८४तः४८७, ४९२[१], ४९३तः५०६, ५२०तः५२४, सेढीओ ५२६तः५३०[१], ५३१तः५३६, ५३८तः५४७, ५४९तः५५८, सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि ४२३[१],५५४ | सेस० ११२[१-२], १२९, १५६,१९७, १३४,१३८, ३८३[४],३८५[२] १६३,१६७, सेसया १६९गा.१२ १७१,१७५, सेसवं ४४०,४४२, २०१[४], ४४७ २०२[४],२०३[४], सेसं ४१४,५६३, २०४[४], ५६४,५८३,५८५ २०५[४],२०६[४], सेसाणं ६०६गा.१३६ २०७[४],३६१ सो २६०[१०]गा.४६, ४१४,४१८[२], २६१गा.५९, ४१९[२], २६२[२]गा.६५, ४२१[१], २६२[४]गा.६८, ४२४[२], २६२[१०]गा.८०, ४२६[२] २९६,४७६,४९६, ४१८[२],४१९[२], ५५७गा.१२६, ४२१[१], ५९९गा.१२९, ४२२४२], ५९९गा.१३१, ४२५[२], ६०६गा.१४० ४२६[२] सोइंदियपच्चक्खे ४३८ ६४ सोइंदियलद्धी २४७ २० सोचिय० २६२[९]गा.७८ ३०९ सोत्तिए ३०३ २६०[५]गा.३३ | सोम २६२[१०]गा.८१ २९७ सोमदत्तो २१४ ३१८ सोमे २८६गा.८९ ३१८ सोयरिया २६०[५]गा.३७ २९७ | सोरट्ठए २७७ १८,५४२,५८६ सोलस ३२८,५०८ ३६० सोलस० ६०६गा.१४२ ५६०तः५८०. सेढीणं मे० ५८२तः५९३, ५९६तः६०६ ३८,६०,४८६ सेजसे २०३२] सेज्जागयं १७,३७ | सेणाए सेट्टि २० | सेणावइ सेट्ठी ३०९ सेणावई सेढी ३३२गा.९५,३३७, सेणावच्चं ३५६,३६१,४२३[१] सेतपटो सेढि० ४२१[१] सेतिया सेढिअंगुले ३६२ सेतियाओ सेढिवग्गमूलाई ४२११] सेतो ३३२गा.९५, सेय० सेढी ___३३७,३५६,३६१, सेलाणं सेढी Page #454 -------------------------------------------------------------------------- ________________ स्त्री स्पर्ध श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् १०० मूलशब्दः सूत्राङ्कादि | मूलशब्दः सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि सोलसिया ३२० हया २२ ०हसिया २४९ सोलसियाए ५३०[२] हरियालियादे०] २० हंता . ३४३[१-५],३९७ सोलसियाओ ३२० हरिवस्स ३४४ हंदि[अ०] २६१गा.६० सोवण्णिए ३५८ | हरिवस्सए २७७ हंभीमासुरुक्कं . ४९ सोवयारं २६०[१०]गा.५१ हरिवस्से ४७५ हंसगब्भ० सोवीरा २६०[८]गा.४० हरिवास० ३४४ हंसो २६०[३]गा.२८ सोहम्मए २१६[१६] हरी २६०[७]गा.३९, हालिए २७६ सोहम्मयदेवाणं ३५५[१,३] हरेज्जा ३७२,३७४,३७९, हालिद्द २२५ सोहम्मे १७३,१७४,२४९ ३८१,३९४,३९६ हालिद्दवण्णनामे २२० ३५५[२-३],३९१४२] हल० ८५ हास २६२३]गा.६६ स्तन-० २९५ हलेणं २७६ | हास २६२[४]गा.६८ स्तनौ २९५ हवइ २६०[९]गा.४१, | हासो २६२[१]गा.६३, २११ ६०४गा.१३४ २६२[८]गा.७६,२६२८] ३११ हवति २९गा.३, हिहिल्ले ३६६ स्सरा २६०[१०]गा.४३, २६०[१०]गा.४३, हियय-० २६२३]गा.६७ २६०[११]गा.५६ २६१गा.६०, हिरण्णे ४७६ हट्ठस्स ३६७गा.१०४ २६१गा.६२,५११ हिंसिएणं ४४३ हणइ ५९९गा.१२९ हवंति २२६गा.१९, ही[अ०] २६२[८]गा.७७ २६२[५]गा.७१ २६०[५]गा.३४-३५-३७, ही[अ०] २६०[१०]गा.८१ हणावेइ ५९९गा.१२९ २६२[१०]गा.८२ हीणा ३३४गा.९८ +हत्थ ३२४गा.९४ हवंती २६०[५]गा.३६ ० हुत्ते दे०] ४७४ हत्थमेते ३६६ हविज ३७९गा.१०९ हुहुए ५३२ हत्थिं ४४६ हवेज ३७२गा.१०७, हुहुयंगे ५३२ २९९ ३७४गा.१०८, २०५[२]. हत्थीणं ८१,५६७,५६९ ३९४गा.११३, हूहुए २०२[२],३६७ ०हत्थे ३९७गा.११४ हूहुयंग० ३६७ हत्थेण ३२४ हव्वं-दे०] ३४३[४], हुहुयंगे २०२[२],३६७ हत्थो २८५गा.८७ ३७२,३७४, हे! २६१गा.६२ हयक्खंधे ३७९,३८१, हेउ० २६०[१०]गा.५१ हयखंधे ३९४,३९६ ०हेडं २८४गा.८५ '४४३ हसति २६२[८]गा.७७ हेट्ठा . ४२३[१]] हणसि हत्थी ६२ Page #455 -------------------------------------------------------------------------- ________________ १०१ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तृतीयं परिशिष्टम् २७ मूलशब्दः सूत्राङ्कादि मूलशब्दः हेट्ठिमउवरिमगेवेज० ३९५८] हेट्ठिमउवरिमगेवेज्जए । २१६[१७]| हेट्ठिमगेवेज्जए २१६[१७]] हेट्टिममज्झिमगेवेजए २१६[१७] हेट्ठिममज्झिमगेवेजविमाणेसु ३९१५८] हेट्ठिमहेट्ठिम० ३९१४८] हेट्टिमहेट्ठिमगेवेज्जए २१६[१७] | हेट्ठिमहेट्ठिमगेवेजविमाणेसु ३९१४८] होज्जा हेडिल्ले ३६६ २७७,४७५ हेमवय० ३४४ हेमंतए २७८ ०हेरण्णवयवासाणं ३४४ होज्जा होइ १११४२], २६२[१]गा.६३, २६२[२]गा.६४, होती २६२[४]गा.६८, २६२[७] गा.७४, होती सूत्राङ्कादि मूलशब्दः सूत्राङ्कादि २८५गा.८७, २६२[८]गा.७६, ३५१[५]गा.१०१, ४८८तः४९०, ५०७,५०८, ५१०तः५१५, ५१०,५१२तः५१४, ५१७त:५१९ ५१६तः५१९, होम ५९९गा.१२७, होमो २६२[६]गा.७३ ५९९गा.१२८- | होहिहा ४९२[४]गा.१२१ १३०-१३२, होही ४९२[४]गा.१२२,५०८ ६०६गा.१३९ होति ११०[१],१२७, १२,३३,५५, १५४,१९५१-३], १०८[१-२], १९६[१], ११२१-२], | २२६गा.१९,२६०[१०] ११३[१],१२५, होति गा.४७-४८, १२९,१३०, २६०[१०]गा.५३, १५२[१-२], २८५गा.८८, १५६,१५७, ३३४गा.९७ १९३,१९७,४८० | व्ही: २११ ११४१,३],१२८, १५५,१९६[२], २६१गा.५७, हेमवए Page #456 -------------------------------------------------------------------------- ________________ विशेषनाम अच्चुअ अच्चुत अच्चुयकप्प अजिअ अणंतती अणिओगद्दारा ओ त्रविमाण अणुत्तरोववाइय अणुत्तरोववाइयदसाओ अत्ताणुस अत्ताणुसक अपराजित अभिनंदण अर अरिट्ठणेमी अरुणवर अवरविदेह अविरुद्ध असंखयं असुरकुमारी अंगदाओ आणअ आणत आभरण आयार आरण श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ चतुर्थं परिशिष्टम् । (१) अनुयोगद्वारसूत्रान्तर्गतानां विशेषनाम्नां सूचिः सूत्राङ्कादि | विशेषनाम सूत्राङ्कादि | विशेषनाम ३९१[७] | आवस्सगसुयक्खंध १७३, ३५५[३] आवंती ३५५[३०] आवास २०३[२] | आहत्तधिज्जं २०३[२] इंद ७२ ईसा ६०६ | ईसिपब्भारा ७५ उत्तरकुरा १७३ उत्तरड्डभरह ३५५[५] | उप्पल ५० | उवरिमहेट्ठिमगेवेज्ज ३०८ उवासगदसाओ ३०८ उसभ ३९१[९] | एरण्णवअ २०३[२] एरवअ २०३[२] | एरवय २०३[२] | एलइज्ज १६९ कणगसत्तरी ३४४, ४७५ कप्पासिय २१ कप्पिंद २६६ करिसावण ३८४ काउस्सग्ग ५० कालोय ३९१[७] |काविल १७३,३५५[३] | किन्नर १६९ किंपुर ५०, ४६९ | कुरु ३९१[७],१७३,३५५ [३] कुसवर ७१ कुंडल २६६ कुंथु १७३,३५५[२],३९१[३] खंद १७४ खीर ४७५ खोय ४७५ गंगा १६९ गंधे १६९ कूड २६६ कोट्टकिरिया २१ कोंचवर ३९१ (८) गंध ५० गिरिणगर २०३[२] | गिहिधम्म ४७५ गेवेज्जग - ०य ४७५ गेवेज्जविमाण गोतम २६६ गोव्वतिय ४९ घय ४९ घोडमुह १६९ | चउवीसत्थअ ३०१,४५० चम्मखंडिय ७४ चरग १६९ चंद ४९ चंद ६२ चाउरंगिज्जं ६२ चीरिग १६९ चीरिय १६९ जक्ख १०२ सूत्राङ्कादि १६९ २०३[२] १६९ २१ १६९ २१ १६९ १६९ ४ २६६ १६९ ३०७ २१ ३५५[४] १७३ २१ २१ १६९ ४९ ७४ २१ २१,२७ १६९ २०३[२] २६६ २१ २७ २१,१६९ Page #457 -------------------------------------------------------------------------- ________________ १०३ विशेषनाम जण्णइज्ज जमईयं जयंत जंबुद्दीव जोइसी जोतिसिय ठाण २६६ णदी णमी णागकुमार तगरा तगरायड ३०७ तमतमप्पभा तमपुढवि तमप्पभा तरंगवतितरंगवतिकार तिलय थणितकुमार थणियकुमार दह दाहिणभरह दिद्विवाअ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य चतुर्थं परिशिष्टम् (१) सूत्राङ्कादि विशेषनाम सूत्राङ्कादि | विशेषनाम सूत्राङ्कादि २६६ नंदी १६९ भारह २६,४९,४६८ २६६ | नाग २१ भिच्छंडग २१ ३९४९] नाग १६९ भुयगवर १६९ १६९,४७५ नागकुमार ३८४[२] भूय २१ ३९० | नागकुमारी ३८४[२] भूय १६९ ३५४,३९० नागसुहुम ४९ भूअ १७० नाडग ४९ मग्गो १६९ |नायाधम्मकहाओ - ५० मज्झिमहेट्टिमगेवेज ३९११८] २०३[२] निहि १६९ मलयवति ३०८ ३८४[३] |पउम १६९ मलयवतिकार ३०८ |पउमप्पभ २०३[२] मल्ली २०३[२] ३०७ पच्चक्खाण ७४ महावीर ३५८ १६५ पडिक्कमण ७४ | महासुक्क १७३,३५५[३],३९१[७] ३८३[४] पण्हावागरणाई ५० महोरग ६२ १६५ पंडरंग २१ मंदर १६९ ३०८ पाडलिपुत्त ४७५ माढर ४९ ३०८ | पाणअ ३९१[७] | माहिंद १७३,३५५[३],३९१[५] १६९ | पाणत ... १७३,३५५[३] मुगुंद ३४८[२] | पास २०३[२] | मुणिसुव्वअ २०३[२] ३८४[३] पुक्खर १६९ रम्मगवस्स १६९ पुक्खरसंवट्टय ३४३[३] | रम्मगवास ३४४ ४७५ पुरिसइज्जं २६६ रम्मयवास ३४४ ५०,४६९ पुव्वविदेह ३४४,४७५ | रयण १६९ बंभलोअ १७३,३९१४६] | रयणप्पभा १६५,३४७[२],३८३[२] ४७५ बंभलोग ३५५[३] रामायण २६,४९,४६८ २०३[२] | बिंदुकार ३०८ | रुद्द २१ २१ बुद्धवयण ४९ | रुयग १६९ २६६ बेन्ना ३०७ | लवण १६९ १६९ | बेन्नायड ३०७ | लंतअ १७३,३५५[३],३९१[७] ३८३[४] | भरह ३४४,४७५ लोयायय १६९ | भारय ४९ वइसेसिय २१ ४७५ देव देवकुरा धम्मचिंतग धम्मो धायइ धूमपभा नक्खत्त Page #458 -------------------------------------------------------------------------- ________________ १०४ विशेषनाम वक्खार वत्थ २१ वद्धमाण वरुण वंदण वाणमंतर वाणमंतरी वालुयपभा वालुयप्पभा वासहर वासुपुज विजय विजय विमल वियाहपण्णत्ति विरुद्ध विवागसुय वीरियं श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य चतुर्थं परिशिष्टम् (१) सूत्राङ्कादि | विशेषनाम सूत्राङ्कादि | विशेषनाम सूत्राङ्कादि १६९ वुड्ड २१ सामाइय ७१,७४ १६९ वेजयंत ३९६९] | सावग २०३[२] | वेद ४६८ | सिव १६९ वेदिस ३०७ सीतल २०३[२] ७४ | वेसमण २१ सुपास २०३[२] ३५४,३८९ | वेसिय ४९ | सुमती २०३[२] ३८९ | सक्करपभा ३८३[३] | सुविही २०३[२] ३४७[४],३८३[४] सगभद्दिया ४९ | सूर १६९ १६५ | सद्वितंत ४९ सेज्जंस २०३[२] १६९ | सणंकुमार १७३,३५५[३],३९१४] सोहम्म १७३,३५५,३९४२] २०३[२] | समवाअ ५० | हरिवस्स . ३४४,४७५ १६९ समोसरणं २६६ हरिवास ३४४ ३९१[९] सयंभुरमण १६९,४७५ हंभीमासुरुक्ख २०३२] सरमंडल १० हेट्ठिमहेट्ठिमगेवेज ३९१४८] ५० सव्वट्ठसिद्ध ३९१[९] | हेमवअ ४७५ २१ सहस्सार १७३,३५५[३],३९१[७] | हेमवय ३४४ ५० |संती . २०३[२] हेरण्णवय ३४४ २६६ संभव २०३[२] (२) अनुयोगद्वारसूत्रविवरणत्रयान्तर्गतानां विशेषनाम्नां सूचिः चूहा०हे० [= अनुयोगद्वारचूर्णि-हारिभद्रीटीका-मलधारिश्रीहेमचन्द्रसूरिविरचितवृत्ति] मध्ये उल्लिखितानां विशेषनाम्नां पृष्ठाङ्केन सह सूचिः । विशेषनाम पृष्ठाङ्कः | विशेषनाम पृष्ठाङ्कः | विशेषनाम पृष्ठाङ्कः अंजणा चू०हे०२१८ अभयकुमार हे०४५ आनन्दपुर हा०३१,हे०३३ अड्डभरह हा० ४० अभयदेवसूरि हे०६४३ | आवश्यक हे०१८,२३,६१३, अथर्ववेद हे०९४ असोग हा० ४१ ६१४,६२२ अनुयोगद्दार चू० २ असोगसिरि हा० ४१ आवश्यकनियुक्ति-टीका हे०६१७ अनुयोगद्वार हा०३, हे० ५ | आचाराङ्गादि हे० १४ आवश्यकविवरण हा० ९२ अनुयोगद्वारवृत्ति हे०६४४ आचारादि हे०५,१४,१८,९५ आवश्यकादि हे० १५, १९ अनुयोगद्वाराध्ययन हा० ३ | आणंदपुर चू० ३० आयारादि चू० ७, हा० १० अभय हा० ४० | आदित्यबन्धु हे०५८१ | आवस्सगादि चू० ८ Page #459 -------------------------------------------------------------------------- ________________ १०५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य चतुर्थं परिशिष्टम् (२) विशेषनाम पृष्ठाङ्कः | विशेषनाम पृष्ठाङ्कः | विशेषनाम पृष्ठाङ्कः ऋग्वेद __ हे०९४ | तन्दुलविचारणादि हे० १५ | भरह चू०३९३,हा०३७८ ओघनियुक्ति हे०२५५ | तमःप्रभा हे०२१९ भारत हा०हे०७५, ७६, ८४ औपपातिकादि हे० १५ तमा हे०२१९ भाष्यकार हे०५९२,हा०६२७ उत्तरज्झयणादि चू०७,हा०१० दशवैकालिकादि हे० १९ भाष्यसुधाम्भोनिधि हे०६२३ उत्तराध्ययनटीकादि हे०१९० द्वादशारं नयचक्रम् हे०६३७ | भौत हा० ६७ उत्तराध्ययनादि हे० १४, १९ / देवदत्त चू० २८ | मघा चू०हे०२१८ उलूय हा० ४७,६२७ धूमप्रभा हे०२१९ | मलयविषय हे०८९ उ(ओ)ववादियादि चू०७,हा०१० नंदि चू० २२ | मलयविसय चू० ८७ कणाद हा० ६२७ नंदिचुण्णी चू० २ | महाडंडय चू०४६५,४८८ कप्पपेढ चू० २३ नन्दीविशेषविवरण हा० ९३ | महादंडय हा०४६५,४८९,४९३ कल्प हे०२५५ नन्द्यध्ययन हा०३,हे०२४,४९८ | महातमःप्रभा हे०२१९ कुणाल हा० ४१ नन्द्यध्ययनटीका हा० ३ महादण्डक हे०४८९,४९१ गायत्री चू० ७४, हे०७६ निशीथ हे०२५५ महामति हे०५९२ गिरिणगर __ हा० ६८ पइण्णग हा० ११ महावीर हा०४०हे०३७४,३९९, गिरिनगर हा०३४४,हे०७२,३५२ पइन्नय चू०८, हा०११ ४००, ५२१ गोयम हे०१६८,२२३,४१२ पङ्कप्रभा हे०२१९ माघवती चूल्हे०२१८ गौतम चू० ६६, हा० ४,६७ | पण्णवणा चू०हा०२०८ | माषतुष हा० २३ घम्मा चू०हे०२१८ पनवणा हे०१९९ | मुनिचन्द्रसूरि हे०६४३ चंदगुत्त हा०४०, ४१ पाडलिपुत्त हा० ४० | मोरियवंस हा० ४१ चीणविसय चू० ८७ | पाण्डुराङ्ग हे०३४९ यजुर्वेद हे०९४ चीनविषय हे०८९ पार्श्वनाथ ५२१ | याज्ञवल्क चू० ६६ चर्णि हे०५,२२२,२३३ पुरुषचन्द्र हा०५०२,हे०५०५ याज्ञवल्क्य हे०६९ चूर्णिकार हे० १५ प्रज्ञापना हे०२०९ युगादिदेव हे०३९९,चू०४४५ जयसिंहसूरि हे०६४३ प्रज्ञापनामहादण्डक हे०४६६ रत्नप्रभा हे०२१९ जिणभद्दखमासमण चू०४९२, प्रज्ञापनासूत्र हे०१६८ राजगृह हे०४५ (जिणभद्दगणिखमासमण) ४४५ प्रश्नवाहनकुल हे०६४२ रामायण हा०हे०७५, ७६ हा०४९३ | बिंदुसार हा० ४०, ४१ रायगिह हा० ४० जिनभट हा० ६३२ बुद्धसासण चू० ६६ | रिट्ठा चू०हे०२१८ टीको हे०५,२२१,२३३ | बौद्ध हे०६२० | वंसा चू०हे०२१८ तंदुलवेयालियादि चू०८,हा०११ भरत हे०३१३,३७३,३७४,३९९ | वद्धमाणसामि चू०३६९,हा०३७१ १. जिनदासगणिविरचिता अनुयोगद्वारचूर्णिः । २. हरिभद्रसूरिविरचिता अनुयोगद्वारटीका । Page #460 -------------------------------------------------------------------------- ________________ विशेषनाम वसंतर वसन्तपुर वालुकाप्रभा विशाखिलादि विशेषणवती वृद्धवैयाकरण वेसियायणपुत्त सियाणसु हा०३७१ समवायाङ्ग वीर चू०३९७, हा० ३९८, हे०४ सम्मत्यादि aa हे०६४३ | सयंभुरमण हा०३१७ |सांख्य चू०६६ सामवेद वैदिश वैशेषिक शर्कराप्रभा शिष्यहिता श्रुतदेवता श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य चतुर्थं परिशिष्टम् (२) पृष्ठाङ्कः | विशेषनाम हा० ६८ श्रेणिक हे ०७१ संपति हे० २१९ सगर हे० ३१३ | सप्तशतारं नयचक्राध्ययनम् हे०६३७ सेणिय हे०९४ सेला हे०२०३ सौगत पृष्ठाङ्कः विशेषनाम हे०४५ सुगतशासन हा० ६७ सामाइयादि हा० ३४४, हे०३५२ सामादियादि हे०६२० सामायिकादि हे०२१९ सिद्धशिलातल हा० ६३२ सीहग हे० ४ सुगत हा० ४१ सूत्रकृदङ्गप्रथमाध्ययन ०३७३ | सूत्रकृवृत्तिकार हा०३६६ सौधर्म हे०६२० स्तुतिकार हे०९४ | स्वरप्राभृत चू० ८ हरिभद्र हा० ११ हर्षपुरीय गच्छ हे० १५ हेमचन्द्रसूरि हे०५६, ५७ चू०हा०२८, हे०२९ हे०९४ १०६ पृष्ठाङ्कः हा० ६७ हे०५७८ हे०५७८ हा० ४० चू० हे०२१८ हे० ५३८ हे०३० हे०५३८ हे०३१३ हा० ६३२ ०६४२ हे०६४४ Page #461 -------------------------------------------------------------------------- ________________ १०७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि । हा० पृ० ४७ पं. ५, पृ० ६२७ पं० ११ । “द्वाभ्यामपि द्रव्यार्थिक-पर्यायार्थिकनयाभ्यां प्रणीतं शास्त्रम् उलूकेन वैशेषिकशास्त्रप्रणेत्रा द्रव्य-गुणादेः पदार्थषट्कस्य नित्यानित्यैकान्तरूपस्य तत्र प्रतिपादनात् । .... तदेवमुलूकप्रतिपादितशास्त्रस्य मिथ्यात्वम् तदभिहितपदार्थानामप्रमाणत्वात् प्रमाणबाधितत्वाच्च । ...जं सविसय - इत्यादिना गाथापश्चार्धन हेतुमाह- यस्मात् स्वविषयप्रधानताव्यवस्थिताऽन्योन्यनिरपेक्षोभयनयाश्रितं तत्, अन्योन्यनिरपेक्षनयाश्रितत्वस्य मिथ्यात्वादिनाऽविनाभूतत्वात् ॥” इति सन्मतितर्कस्य अभयदेवसूरिविरचितायां वृत्तौ ३।४९। अस्या गाथाया उत्तरार्धे उभयोरपि स्थानयोः हा० मध्ये निरवेक्खो इति पाठो हस्तलिखितादर्शेषु वर्तते, इति ध्येयम् । हा० पृ० ४७ पं० ५, पृ० ६२७ पं० ९-१२ । “यद् यस्मात् सामान्य-विशेषौ नैगमनयः परस्परमत्यन्तभिन्नौ मन्यते, वस्तुनोऽप्याधारभूताद् द्रव्य-गुण-कर्म-परमाणुरूपादत्यन्तभिन्नौ स ताविच्छति; जैनसाधवस्तु परस्परं स्वाधाराच्च कथञ्चिदेव तौ भिन्नाविच्छन्ति; अतो मिथ्यादृष्टिरेवाऽयम्, कणादवदिति; तथाहि- द्वाभ्यामपि द्रव्य-पर्यास्तिकनयाभ्यां सर्वमपि निजं शास्त्रं नीतं समर्थितमुलूकेन तथापि तद् मिथ्यात्वमेव, यद् यस्मात् स्वस्वविषयप्राधान्याभ्युपगमेनोलूकाभिमतौ द्रव्य-पर्यायास्तिकनयावन्योन्यनिरपेक्षौ, जैनाभ्युपगतौ पुनस्तौ परस्परसापेक्षौ, स्याच्छब्दलाञ्छितत्वादिति ।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ २१९४-२१९५ ॥ चू० पृ० १२८, हा० पृ०१८७ । अत्र चू० मध्ये समाणा इति पाठः, हा० मध्ये समाणे इति पाठः, किन्तु समाणा इति पाठः समीचीनतरो भाति । चू०हा०हे० पृ० २७३,२७४ । “आगमउदनुबन्धः स्वरादन्त्यात् परः ।२।१६। प्रकृतिप्रत्यययोरनुपघाती आगम उच्यते । आगम उदनुबन्धोऽन्त्यात् स्वरात् परः परिभाष्यते । पद्यानि । पयांसि । ... उदनुबन्ध आगमस्य लिङ्गम् । .... एदोत्परः पदान्ते लोपमकारः ।१२।२७। एदोद्भ्यां परोऽकारः पदान्ते वर्तमानो लोपमापद्यते । तेऽत्र । पटोऽत्र । ... द्विवचनमनौ ।।३।२। द्विवचनान्तं यदनौभूतं तत् स्वरे परे प्रकृत्या तिष्ठति, औकाररूपं परित्यज्य रूपान्तरं प्राप्तमित्यर्थः । अग्नी एतौ । पटू इमौ । शाले एते। माले इमे । .... अनौभूतमिति किम् ? तावत्र । .... समानः सवर्णे दीर्धीभवति परश्च लोपमापद्यते ।१।२।१। समानसंज्ञको वर्णः सवर्णे परे दीर्घाभवति, परश्च लोपमापद्यते । दण्डाग्रम् । साऽऽगता । .... .. धुट्स्वराद् घुटि नुः ।२।२।११। धुटः पूर्वः स्वरात् परो नपुंसकलिङ्गस्य घुटि परे नुरागमो भवति । पद्मानि । पयांसि। ... ... इति दुर्गसिंहविरचितायां कातन्त्रव्याकरणवृत्तौ ॥ ___ सू० पृ० ३०२ पं० ३ । अस्य सर्वस्य स्वरप्रकरणस्य तुलना अभयदेवसूरिविरचितवृत्तिसहितस्य स्थानाङ्गसूत्रस्य सप्तस्थानके तृतीये उद्देशके विद्यमानेन स्वरप्रकरणेन सह कर्तव्या ॥ हे० पृ० ३४८ । “सप्तमीपञ्चम्यन्ते जनेर्डः ।४।३।९१। सप्तम्यन्ते पञ्चम्यन्ते चोपपदेऽतीते वर्तमानाजने? भवति । जले जातं जलजम् । सरसि जातं सरसिजम् ।... " इति दुर्गसिंहविरचितायां कातन्त्रव्याकरणवृतौ॥ Page #462 -------------------------------------------------------------------------- ________________ __ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि १०८ हा० ३७१ पं० ६ । “उस्सेहंगुलमेगं हवइ पमाणंगुलं सहस्सगुणं । उस्सेहंगुलदुगुणं वीरस्साऽऽयंगुलं होइ ॥१॥ एवं चायंगुलओ कहमट्ठसयं जिणो हवइ वीरो ? । उस्सेहंगुलमाणेण किह व सयमट्ठसटुं सो ? ॥२॥ दो सोलसुत्तरसया उस्सेहंगुलपमाणओ एवं । अहवाऽऽयंगुलमाणेण होइ चुलसीइमुव्विद्धो ॥३॥ भरहायंगुलमेगं जइ य पमाणंगुलं विनिद्दिष्टं । तो भरहो वीराओ पंचसयगुणो न संदेहो ॥४॥ तत्थ जं भणियं- उस्सेहंगुलं सहस्सगुणियं पमाणंगुलं हवइ तं भरहस्स आयंगुलं ति, तत्थिमं का(क)रणं- भरहो किर आयंगुलेण वीसुत्तरमंगुलसयं, उस्सेहंगुलेण पंच धणुसयाई, तत्थ जइ वीसुत्तरेणं पमाणंगुलसएणं १२० सपाएण धगुणा १-१ पंच धणुसयाणि ५०० लब्भामो तो एगेण किं लब्भामो ?, आगतं- सयाणि चत्तारि, एवं जमेगं पमाणंगुलं पमाणधणुं वा तमुस्सेहंगुलओ चउसयगुणं भवति सेढिगणिएणं, एअं चेव खेत्तगणिएणं सहस्सगुणं भवइ, कहं ?, पमाणेगुलं उस्सेहंगुलबाहल्लं अड्डाइजंगुलविक्खंभं चउसयायामं, तत्थायामो चउसओ अड्डाइज्जंगुलेण विक्खंभेण गुणिओ सहस्समुस्सेहंगुलं हवइ, एवं उस्सेहंगुलं सहस्सगुणियं पमाणंगुलं भवइ ॥ भगवं पि वद्धमाणो वीसुत्तरमंगुलसयमायंगुलेण अट्ठसठ्ठसय १६८ उस्सेहंगुलेणं, तत्थ जइ वीसुत्तरेणायंगुलसएणं अट्ठसटुं अंगुलसयं लब्भामो एगेणं किं लब्भामो ?, आगयं- एगमुस्सेहंगुलं दो अ आयंगुलपंचभागा, सवण्णिआ सत्त पंचभागा, एवं भगवओ वीरस्स जमायंगुलं तमुस्सेहंगुलेण सत्त पंचभागा, बिउणं च सुत्ते भणियं, एयं पुण खेत्तगणियं पडुच्च बिउणं, सेढिगणिएण सत्त पंचभागा, कहं ?, इहायंगुलेण पंचहत्थो भगवं, उस्सेहंगुलपमाणेण सत्तहत्थो, एवं जाइं भगवओ पंच आयंगुलाई ताई सत्त उस्सेहंगुलाणि, एवं हत्थादओ वि, तत्थ समणे भगवं महावीरे सत्तहत्थो, एवं जा चउरंसपंचगमायंगुलं बाहापडिबाहागुणं खेत्तगणिएणं पणवीसं रूवाइं, समचउरंससत्तगमुस्सेहंगुलं भगवओ बाहापडिबाहागुणं खेतगणिएणं एगूणपण्णं रूवाई ति काउं किंचूणबिगुणमुस्सेहंगुलाओ, उण्हीसाइसाहिअत्तणओ वा पण्णासं चेव रूवाइं ति काउं बिगुणं चेव भण्णति, अहवा समचउरंसपंचगस्स उस्सेहंगुलस्स पण्णासकरणीओ कण्णो, एस महावीरायंगुलस्स बाहा बाहाए गुणिया गणियं ति काउं पण्णासा करणीए गुणिया जायाई पणवीसं सयाई २५००, एएसिं मूलं पण्णासं रूवाणि महावीरस्सायंगुलखेत्तगणिअं, एयस्स उस्सेहंगुलखेत्तगणियाओ पणवीससयाओ बिगुणं २ । __इयाणि छेज्जणएणं पच्चक्खं दाइज्जइ, तत्थ ताव इमं समचउरंसं पंचसमुस्सेहंगुलं, इमं पुण समचउरंसं पण्णासकरणीयमायंगुलं भगवओ, ता इयाणि एयं चेव जहा उस्सेहंगुलकण्णाओ णिप्फज्जइ तमेवमालिहियत्ति, एवं जे उस्सेहंगुलप्पमाणंगुलाणं उस्सेहंगुलमहावीरायंगुलाण य विरोहाभिप्पाएणं पमाणविसंवायाइदोसा चोइआ ते परिहरिया भवंति १॥” इति आचार्यश्री जिनभद्रगणिक्षमाश्रमणविरचितायां विशेषणवत्याम् । Page #463 -------------------------------------------------------------------------- ________________ १०९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिणम् - विशिष्टानि टिप्पणानि हा० पृ० ३८८ पं० ६ । “दव्वं सत्थग्गिविसन्नेहबिलखारलोणमाइयं । भावो य दुप्पउत्तो वाया काओ अविरई या ॥११॥३६॥ शस्त्रस्य निक्षेपो नामादिश्चतुर्धा, व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविष-स्नेहा-ऽऽम्ल-क्षार-लवणादिकम् । भावशस्त्रं दुष्प्रयुक्तो भाव: अन्तःकरणम्, तथा वाक्कायावविरतिश्चेति, जीवोपघातकारित्वादिति भावः ।" इति शीलाङ्काचार्यविरचितवृत्तियुतायाम् आचाराङ्गनिर्युक्तौ ।। चू० पृ० ४३३ पं० १७ । “कथंभूतं पुनः सामान्यं संग्रहो मन्यते, विशेषांस्तु कुतोऽसौ नाभ्युपगच्छति इति दर्शनार्थमाह- एकं सामान्यम्, सर्वत्र तस्यैव भावात्, विशेषाणां चाभावात् । तथा नित्यं सामान्यम्, अविनाशात् । तथा निरवयवम्, अदेशत्वात् । अक्रियम्, देशान्तरगमनाभावात् । सर्वगतं च सामान्यम्, अक्रियत्वादिति । विशेषास्तु न सन्ति, निःसामान्यत्वात्, सामान्यव्यतिरेकिणां तेषामभावात् । इह यत् सामान्यव्यतिरिक्तं तद् नास्ति यथा खपुष्पमिति" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ __ हे० पृ० ४४१ पं० ४ । “सप्तसु पृथिवीष्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः, तद्यथा-रत्नप्रभापृथिव्यामेकं सागरोपममुत्कृष्टा स्थितिः, शर्कराप्रभायां त्रीणि सागरोपमाणि, वालुकाप्रभायां सप्त, पङ्कप्रभायां दश, धूमप्रभायां सप्तदश, तमःप्रभायां द्वाविंशतिः, तमस्तमःप्रभायां त्रयस्त्रिंशदिति ॥२३३॥ सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाह- या प्रथमायां रत्नप्रभाभिधायां पृथिव्यां ज्येष्ठा उत्कृष्टा स्थितिः सागरोपमलक्षणा सा द्वितीयस्यां पृथिव्यां शर्कराप्रभायां कनिष्ठा जघन्या भणिता । एष तरतमयोगो जघन्योत्कृष्टस्थितियोगः सर्वास्वपि पृथिवीषु भावनीयः । तद्यथा- या द्वितीयस्यामुत्कृष्टा सा तृतीयस्यां जघन्या । या तृतीयस्यामुत्कृष्टा सा चतुर्थ्यां जघन्या, एवं या षष्ठ्यामुत्कृष्टा सा सप्तम्यां जघन्या। दसवाससहस्स रयणाए इति प्रथमायां रत्नप्रभायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि । इयमत्र भावना- रत्नप्रभायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि, शर्कराप्रभायामेकं सागरोपमम्, वालुकाप्रभायां त्रीणि सागरोपमाणि, पङ्कप्रभायां सप्त, धूमप्रभायां दश, तमःप्रभायां सप्तदश, तमस्तमःप्रभायां कालादिषु नरकावासेषु द्वाविंशतिरिति ॥२३४॥” इति मलयगिरिसूरिविरचितायां बृहत्संग्रहणीटीकायाम ॥ हे० पृ० ४५३, चूहा०हे० पृ० ४६५, ४६६ प्रज्ञापनामहादण्डके...। “अह भंते सव्वजीवप्पबहुं महादंडयं वन्नइस्सामि सव्वत्थोवा गब्भवक्कंतिया मणुस्सा १, मणुस्सीओ संखेजगुणाओ २, बादरतेउक्काइया पज्जत्तया असंखेजगुणा ३, अनुत्तरोववाइया देवा असंखेजगुणा ४, उवरिमगेवेजगा देवा खेजगुणा ५, मज्झिमगेवेजगा देवा संखेज्जगुणा ६, हेट्ठिमगेवेजगा देवा संखेजगुणा ७, अच्चुते कप्पे देवा संखेजगुणा ८, आरणे कप्पे देवा संखेजगुणा ९, पाणए कप्पे देवा संखेजगुणा १०, आणए कप्पे देवा संखेज्जगुणा ११, अधेसत्तमाए पुढवीए नेरइया असंखेजगुणा १२, छट्ठीए तमाए पुढवीए नेरइया असंखेज्जगुणा १३, सहस्सारे कप्पे देवा असंखेजगुणा १४, महासुक्के कप्पे देवा असंखेजगुणा १५, पंचमाए धूमप्पभाए पुढवीए नेरइया असंखेजगुणा १६, लंतए कप्पे देवा असंखेजगुणा १७, चउत्थीए पंकप्पभाए पुढवीए नेरइया असंखेजगुणा १८, बंभलोए कप्पे देवा असंखेजगुणा १९, तच्चाए बालुयप्पभाए पुढवीए नेरइया असंखेजगुणा २०, माहिंदे कप्पे देवा असंखेजगुणा २१, सणंकुमारे कप्पे देवा असंखेजगुणा २२, दोच्चाए सक्करप्पभाए पुढवीए नेरइया असंखेजगुणा २३, सम्मुच्छिममणुस्सा असंखेजगुणा २४, ईसाणे कप्पे देवा असंखेजगुणा २५, ईसाणे कप्पे देवीओ संखेजगुणाओ २६, सोहम्मे कप्पे देवा संखेजगुणा Page #464 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि ११० २७, सोहम्मे कप्पे देवीओ संखेजगुणाओ २८, भवणवासी देवा असंखेजगुणा २९, भवणवासिणीओ देवीओ संखेज्जगुणाओ ३०, इमीसे रयणप्पभाए पुढवीए नेरइया असंखेज्जगुणा ३१, खहयरपंचेंदियतिरिक्खजोणिया पुरिसा असंखेजगुणा ३२, खहयरपंचेंदियतिरिक्खजोणिणीओ संखेजगुणाओ ३३, थलयरपंचेंदियतिरिक्खजोणिया पुरिसा संखेजगुणा ३४, थलयरपंचेंदियतिरिक्खजोणिणीओ संखेजगुणाओ ३५, जलयरपंचिंदियतिरिक्खजोणिया पुरिसा संखेजगुणा ३६, जलयरपंचेंदियतिरिक्खजोणिणीओ संखेजगुणाओ ३७, वाणमंतरा देवा संखेज्जगुणा ३८, वाणमंतरीओ देवीओ संखेजगुणाओ ३९, जोइसिया देवा संखेजगुणा ४०, जोइसिणीओ देवीओ संखेजगुणाओ ४१, खहयरपंचेंदियतिरिक्खजोणिया नपुंसया संखेजगुणा ४२, थलयरपंचेंदियतिरिक्खजोणिया नपुंसया संखेजगुणा ४३, जलयरपंचेंदियतिरिक्खजोणिया नपुंसया संखेजगुणा ४४, चउरिदिया पज्जत्तया संखेज्जगुणा ४५, पंचेंदियपज्जत्तया विसेसाहिया ४६, बेइंदिया पज्जत्तया विसेसाहिया ४७, तेइंदिया पज्जत्तया विसेसाहिया ४८, पंचिंदिया अपज्जत्तया असंखेज्जगुणा ४९, चउरिदिया अपज्जत्तया विसेसाहिया ५०, तेइंदिया अपजत्तया विसेसाहिया ५१, बेइंदिया अपज्जत्तया विसेसाहिया ५२, पत्तेयसरीरबादरवणस्सइकाइया पजत्तगा असंखेज्जगुणा ५३, बादरनिगोदा पजत्तगा असंखेजगुणा ५४, बादरपुढविकाइया पज्जत्तगा असंखेजगुणा ५५, बादरआउकाइया पज्जतगा असंखेजगुणा ५६, बादरवाउकाइया पज्जत्तगा असंखेजगुणा ५७, बादरतेउकाइया अपज्जत्तगा असंखेजगुणा ५८, पत्तेयसरीरबादरवणस्सइकाइया अपज्जत्तगा असंखेजगुणा ५९, बादरनिगोदा अपज्जत्तगा असंखेजगुणा ६०, बादरपुढविकाइया अपज्जत्तगा असंखेज्जगुणा ६१, बादरआउकाइया अपज्जत्तगा असंखेज्जगणा ६२. बादरवाउकाइया अपज्जत्तगा असंखेजगुणा ६३, सुहुमतेउकाइया अपज्जत्तगा असंखेजगुणा ६४, सुहमपुढविकाइया अपज्जत्तगा विसेसाहिया ६५, सहमआउकाइया अपज्जत्तगा विसेसाहिया ६६. सुहुमवाउकाइया अपजत्तगा विसेसाहिया ६७, सुहुमतेउकाइया पज्जत्तगा संखेजगुणा ६८, सुहुमपुढविकाइया पज्जत्तगा विसेसाहिया ६९, सुहुमआउकाइया पज्जत्तगा विसेसाहिया ७०, सुहुमवाउकाइया पजत्तगा विसेसाहिया ७१, सुहुमनिगोदा अपज्जत्तगा असंखेज्जगुणा ७२, सुहुमनिगोदा पजत्तगा संखेज्जगुणा ७३, अभवसिद्धिया अणंतगुणा ७४, पडिवडितसम्मद्दिट्ठी अनंतगुणा ७५, सिद्धा अनंतगुणा ७६, बादरवणस्सतिकाइया पज्जत्तगा अनंतगुणा ७७, बादरपज्जत्तया विसेसाहिया ७८, बादरवणस्सइकाइया अपज्जत्तया असंखेजगुणा ७९, बादरअपज्जत्तगा विसेसाहिया ८०, बादरा विसेसाहिया ८१, सुहुमवणस्सतिकाइया अपज्जत्तया असंखेजगुणा ८२, सुहुमा अपज्जत्तया विसेसाहिया ८३, सुहुमवणस्सइकाइया पजत्तया संखेजगुणा ८४, सुहुमपज्जतया विसेसाहिया ८५, सुहुमा विसेसाहिया ८६, भवसिद्धिया विसेसाहिया ८७, निगोदजीवा विसेसाहिया ८८, वणस्सतिजीवा विसेसाहिया ८९, एगिदिया विसेसाहिया ९०, तिरिक्खजोणिया विसेसाहिया ९१, मिच्छाद्दिट्ठी विसेसाहिया ९२, अविरता विसेसाहिया ९३, सकसाई विसेसाहिया ९४, छउमत्था विसेसाहिया ९५, सजोगी विसेसाहिया ९६, संसारत्था विसेसाहिया ९७, . सव्वजीवा विसेसाहिया ९८ ॥” इति प्रज्ञापनासूत्रे तृतीयपदे ॥ चू० पृ० ४८० पं० १०, हा० पृ० ४८४ पं० १८ । “सूक्ष्मः श्लक्ष्णश्च भवति कालः, यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि तत: कालात् सूक्ष्मतरं भवति क्षेत्रम्, कुतः? Page #465 -------------------------------------------------------------------------- ________________ १११ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः तीर्थकृद्भिः प्रतिपादिताः। एतदुक्तं भवति- अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशाग्रम् असंख्येयावसर्पिणीसमयराशिपरिमाणमिति गाथार्थः ।" इति आवश्यकस्य हारिभत्र्यां वृत्तौ ॥ हा०हे० पृ० ५१४ पं० ५,२४ । “गाथेयं प्रायो निगदसिद्धैव । चालना-प्रत्यवस्थानमात्रं त्वभिधीयते, कश्चिदाह- अर्थोऽनभिलाप्यः तस्य अशब्दरूपत्वात्, अतस्तं कथमसौ भाषते इति ? उच्यते- शब्द एवार्थप्रत्यायनकार्यत्वात् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि । निपुणं सूक्ष्म बह्वर्थं च, नियतगुणं वा निगुणं सन्निहिताशेषसूत्रगुणमिति यावत् । पाठान्तरं वा- गणहरा निपुणा निगुणा वा॥” इति आवश्यकस्य हारिभत्र्यां वृत्तौ । ___ “अर्थमेवाऽर्हन् भाषते, न सूत्रं द्वादशाङ्गरूपम् । गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बह्वर्थं चेत्यर्थः । अथवा नियताः प्रमाणनिश्चिता गुणा यत्र तद् नियतगुणं निगुणं ग्रनन्ति । ततः शासनस्य हितार्थ प्रवर्तते ही नियुक्तिगाथाक्षरार्थः ॥१११९॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ हा० पृ० ५१४ पं० १२ । “कायेन निवृत्तः कायिकः, तेन कायिकेन योगेन योगो व्यापारः कर्म क्रियेत्यनर्थान्तरम् । सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याणि गृह्णाति । ... गृह्णाति कायिकेनैव । निसृजति उत्सृजति मुञ्चतीति पर्यायाः । तथा इति आनन्तर्यार्थः, उक्तिर्वाक्, वाचा निर्वृत्तो वाचिकः, तेन वाचिकेन योगेन” इति आवश्यकस्य हारिभत्र्यां वृत्तौ ॥ ___“सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृह्णाति । ... तथेति ग्रहणानन्तरमित्यर्थः, ...... वाचिकेन योगेन निसृजति...... इति नियुक्तिगाथासंक्षेपार्थः ।।३५५॥ इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां कृतौ ॥ ____ हा० पृ० ५१६ पं० १७,हे० पृ० ५१७ पं० १८ । “स्पृष्टमिति आलिङ्गितं तनौ रेणुवत् शृणोति गृह्णाति उपलभत इति पर्यायाः। कम् ? शब्द्यतेऽनेनेति शब्दः, तं शब्दप्रायोग्यं द्रव्यसंघातम् । इदमत्र हृदयम्तस्य सूक्ष्मत्वाद् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणात् प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति । रूप्यत इति रूपम्, तद् रूपं पुनः पश्यति गृह्णाति उपलभत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन्न सम्बद्धमित्यर्थः । तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः ।" इति आवश्यकस्य हारिभत्र्यां वृत्तौ । “श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं शृणोति, कथंभूतमित्याह-स्पृश्यत इति स्पृष्टः, तं स्पृष्टं तनौ रेणुवद् आलिङ्गितमात्रमेवेत्यर्थः । इदमुक्तं भवति- स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते ।...... चक्षुरिन्द्रियं त्वप्राप्तमेव विषयं गृह्णातीत्याह- रूवं पुण पासइ अपुढे त्विति । रूपं कर्मतापन्नं चक्षुरस्पृष्टमप्राप्तमेव पश्यति। ..... इति नियुक्तिगाथार्थः ॥३३६॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ ___ हे० पृ० ५५७ पं० १८ । “जम्बूद्वीपस्य परिधिः तिम्रो लक्षा: षोडश सहस्त्राणि द्वे शते Page #466 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि णानि ११२ सप्तविंशत्यधिके कोशत्रिकं त्रीणि गव्यूतानि ३, अष्टाविंशं धनुःशतं १२८ त्रयोदशाङ्गुलानि एकमर्धाङ्गुलम् १३ १ इति ॥८॥” इति बृहत्क्षेत्रसमासस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥ हा०हे० पृ० ५७५, ५७६, ५७७ । “संति पंच महन्भूया इहमेगेसिमाहिया । पुढवी आउ तेऊ वा वाउ आगासपंचमा ॥१७॥ सन्ति विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वात् महत्त्वविशेषणम् । अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम् । इह अस्मिन् लोके एकेषां भूतवादिनाम् आख्यातानि प्रतिपादितानि तत्तीर्थकृता.... तानि चामूनि, तद्यथा-पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपम्, वायुश्चलनलक्षणः, आकाशं सुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा... "एए पंच महब्भूया तेब्भो एगो त्ति आहिया । अह तेसिं विनासेणं विनासो होति देहिणो ॥११८॥ लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगम्यते.... यथा चैतत् तथा दर्शयितुमाहएए पंच महन्भूया इत्यादि । एतानि अनन्तरोक्तानि पृथिव्यादीनि यानि तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तः ..... जीवाख्यः पदार्थोऽस्ति इत्येवमाख्यातवन्तस्ते.... अथ.... तेषामन्यतमस्य विनाशे अपगमे.... देहिनो देवदत्ताख्यस्य विनाशः अपगमो भवति ।" इति शीलाङ्काचार्यविरचितायां सूत्रकृदङ्गवृत्तौ ॥ हे० पृ० ५९२ पं० ९-१४ । “अनुयोगद्वाराध्ययने षड्नाम्न्यौदयिकादयः षड् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यत् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यत्, तस्मात् क्षायोपशमिक एव भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम ॥९४५॥ साम्प्रतं प्रमाणमभिधित्सुराह- द्रव्य-क्षेत्र-काल-भाव-भेदाच्चतुर्विधं प्रमेयम्, प्रमेयचातुर्वैध्याच्च प्रमाणमपि चतुर्विधम्-द्रव्यप्रमाणम्, क्षेत्रप्रमाणम्, कालप्रमाणम्, भावप्रमाणं चेति द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदमध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायत्वाज्जीवभावत्वाद् भावप्रमाणे समवतरति । ....... ९४६॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ हे पृ० ५९२ पं० १६ । “नत्थि नएहिं विहूणं सुत्तं अत्थो व जिणमए किंचि । आसज्ज उसोयारं नए नयविसारओ बूया॥७६१॥ नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्यतस्त्रिनयपरिग्रहः। अशेषनयप्रतिषेधस्तु आचार्य-विनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च- आश्रित्य पुनः श्रोतारं विमलमतिम्, तुशब्दः पुनःशब्दार्थे, नयान् नयविशारदो गुरुर्ब्रयादिति गाथार्थः ।" इति आवश्यकस्य हारिभत्र्यां वृत्तौ । “सूत्रमर्थो वा नास्ति जिनमते नयैर्विहीनं किञ्चिदपि । तथाप्याचार्य-शिष्याणां मतिमान्द्यापेक्षया सर्वनयविचारनिषेधः कृतः। विमलमतिं श्रोतारं पुनरासाद्य नयविशारदः सूरिः समनुज्ञातमाद्यनयत्रयं शेषान् वा नयान् ब्रूयादिति नियुक्तिगाथार्थः ॥२२७७॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ __ हे० पृ० ५९२ पं० १८, पृ० ६१६ पं० १ । “मूढा नया यस्मिन् तद् मूढनयम्, तदेव मूढनयिकम्, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः, तेऽस्मिन् विद्यन्ते - 'अत इनि-ठनौ' [पा०५।१।११५] इति मूढनयिकं श्रुतं कालिकं तु कालिकमिति काले प्रथमचरमपौरुषीद्वये पठ्यत इति Page #467 -------------------------------------------------------------------------- ________________ ११३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि कालिकम् । न नयाः समवतरन्ति अत्र प्रतिपदं न भण्यन्त इति भावना । आह- व पुनरमीषां समवतारः ? अपुहत्ते समोतारो अपृथग्भावोऽपृथक्त्वं चरण-धर्म-संख्या-द्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्तनमित्यर्थः, तस्मिन् नयानां विस्तरेण विरोधा-ऽविरोध-संभव-विशेषादिना समवतारः । नत्थि पुहत्ते समोतारो, नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवतार्यन्त इति गाथार्थः ॥७६२॥" - आवश्यकहारिभद्री ॥ हे० पृ० ५९२ पं० २० । “मूढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचारं सम्प्रति श्रुतम्, अतो नयप्रमाणे नाऽस्यावतार इति ॥९४९॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ ___ हे० पृ० ५९३ पं० ७ । “यतः परसमय उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावद् विषयविभागेन व्यवस्थापनात्, ततो यद्यपि केषुचिदध्ययनेषु परोभयसमयवक्तव्यतापि श्रूयते तथापि तानि सर्वाण्यपि स्वसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच्च पूर्वमनेकशो भावितमेवेति ।।९५३॥" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ हे० पृ० ६१३ पं० ७ । “अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नाम-स्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते ॥१००९॥ सुत्तप्फासियेत्यादि वक्ष्यमाणं प्रायोग्रहणमत्रापि संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनियुक्तेर्नियोगो व्यापारः, स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ॥१०१०॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ हा० पृ० ६१३ पं० १२ । “एवं सुत्ताणुगमो सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियजुत्ती नया य वच्चंति समयं तु ॥१००१॥ तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः, तथा सूत्रालापकगतश्च निक्षेपः निक्षेपद्वारतृतीयभेदः, तथा सूत्रस्पर्शिका नियुक्तिः निर्युक्त्यनुगमतृतीयभेदः, तथा नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति ॥१००१॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां कृतौ ॥ हा० पृ० ६१३ पं० १८ । “आदौ प्रकृतिबन्धः । उपात्तस्यावस्थानकालपरिच्छेदात् ततः स्थितिबन्धः। सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः । ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः। स बन्धः [८।३] इत्यत्र बन्धस्य प्रस्तुतत्वात् तच्छब्देन परामर्शः । विधिविधानं भेदः । तस्य विधयः तद्विधयो बन्धभेदा इति।.... कृत्स्नकर्मक्षयो मोक्षः।८।३। कृत्स्नं संपूर्ण निरवशेषं... कर्म, तस्य क्षयः शाटः आत्मप्रदेशेभ्योऽपगमः कर्मराशेर्मोक्षः, आत्मनः स्वात्मावस्थानमिति ।" इति सिद्धसेनसूरिविरचितायां तत्त्वार्थवृत्तौ ॥ हा० पृ० ६१३ पं० २२ । “धम्मो मंगलमुक्किटं अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स धम्मे सया मणो ॥१॥ ..... धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवा अपि तं नमस्यन्ति · यस्य धर्मे सदा मनः" - दशवैकालिकहारिभद्री ॥ Page #468 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि ११४ हा० पृ० ६१४ पं० ४। “वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात्।"- पाणिनीयव्याकरणसिद्धान्तकौमुदी ॥ हे० पृ० ६१५ पं० ११ । “वैशाखशुद्धैकादश्यां पूर्वाह्नदेशकाले प्रथमपौरुष्यामिति भावार्थः. महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य । परंपर सेसं ति शेषं क्षेत्रजातमधिकृत्य परम्परनिर्गमस्तस्येति ।"- आवश्यकहारिभद्री । हे० पृ० ६१५ पं० १४ । “गोयममाई सामाइयं तु किंकारणं निसामिति । नामस्स तं तु सुंदर-मंगुलभावाण उवलद्धी ॥७४५॥ गौतमादयो गणधराः किंकारणं तु किंनिमित्तं किंप्रयोजनमित्यर्थः, सामायिकं निशामयन्ति शृण्वन्ति, अत्रोच्यते- नाणस्स त्ति प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय ज्ञानार्थम्, तादर्थ्य चतुर्थी, तेषां हि भगवद्वदननिर्गतं सामायिकं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यते इति भावना। तत्तु ज्ञानं सुन्दर-मगुलभावानां उवलद्धि त्ति उपलब्धये उपलब्धिनिमित्तमिति गाथार्थः ॥"- आवश्यकहारिभद्री । “गौतमादयो गणधराः किंकारणं किंनिमित्तं किंप्रयोजनं सामायिकं निशमयन्ति शृण्वन्ति इत्याह-नाणस्स त्ति विभक्तिव्यत्ययाच्चतुर्थीह द्रष्टव्या, सा च तादर्थ्य, ततश्च ज्ञानार्थ ज्ञानायेत्यर्थः, तेषां भगवद्वदनारविन्दनिर्गतं सामायिकमिदं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावः । तत्तु ज्ञानं सुन्दरमङ्गुलभावानां शुभा-ऽशुभपदार्थानामुपलब्धये उपलब्धिनिमित्तं भवति । तस्याश्च शुभा-ऽशुभपदार्थोपलब्धेः सकाशात् शुभेषु प्रवृत्तिः इतरेभ्यस्तु निवृत्तिर्भवति ॥२१२५॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ हे० पृ० ६१५ पं० १९ । “केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत एव सामायिकार्थमुपलभ्य सामायिकं परिकथयति । तेषामपि श्रोतॄणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या प्रत्ययः अवबोधः सर्वज्ञ इत्येवंभूतो भवति...... ततः संजातप्रत्यया निशामयन्ति शृण्वन्तीति गाथार्थः ।" आवश्यकहारिभद्री । विशेषावश्यकभाष्ये २१३२ तमीयं गाथा । “अत एव केवलज्ञानी अहम्' इति स्वकीयादेव केवललक्षणाद् भावप्रत्ययादर्हन् साक्षादेव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, तेषामपि श्रोतृणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या सर्वज्ञ इति प्रत्ययो बोधनिश्चयो भवति । ततो यस्मात् सर्वज्ञप्रत्ययात् ते निशमयन्ति शृण्वन्ति सामायिकम् ।....... ॥२१३२॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ । हे० पृ० ६१५ पं० २३ । “सद्दहण जाणणा खलु विरती मीसा य लक्खणं कहए । ते वि निसामिति तहा चउलक्खणसंजुयं चेव ॥७५३।। इह सामायिकं चतुर्विधं भवति, तद्यथासम्यक्त्वसामायिकम्, श्रुतसामायिकम्, चारित्रसामायिकम्, चारित्राचारित्रसामायिकं च । अस्य यथायोगं लक्षणम् - सद्दहणं ति श्रद्धानं लक्षणमिति योगः सम्यक्त्वसामायिकस्य । जाणण त्ति ज्ञानं ज्ञा संवित्तिरित्यर्थः । सा च श्रुतसामायिकस्य, खलुशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः । विरति त्ति विरमणं विरतिः अशेषसावद्ययोगनिवृतिः, सा च चारित्रसामायिकस्य लक्षणम् । मीसा य त्ति मिश्रा विरताविरतिः, सा च चारित्राचारित्रसामायिकस्य लक्षणम्, कथयतीत्यनेन स्वमनीषिकापोहेन शास्त्रपारतन्त्र्यमाह । भगवान् जिन Page #469 -------------------------------------------------------------------------- ________________ ११५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पण एवं कथयति, तस्य च कथयतः तेऽपि गणधरादयः निशामयन्ति शृण्वन्ति, तथा तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः । " - आवश्यकहारिभद्री । विशेषावश्यकभाष्ये २१४८ तमीयं गाथा । "सद्दहणाइसहावं जह सामाइयं जिणो परिकहेइ । तल्लक्खणं चिय तयं परिणमए गोयमाईणं ॥२१७९॥ जीवादिपदार्थश्रद्धानं सम्यक्त्वसामायिकस्य लक्षणम् । आदिशब्दात् जाणण त्ति ज्ञानं ज्ञा जीवादिवस्तुपरिच्छित्तिरित्यर्थः । सा च श्रुतसामायिकस्य लक्षणम् । विरइ त्ति विरमणं विरतिरशेषसावद्ययोगनिवृत्तिः । सा पुनश्चारित्रसामायिकस्य लक्षणम् । मीसं वत्ति मीसा व त्ति पाठान्तरं च, तत्र मिश्रं विरताविरतम्, मिश्रा वा विरत्यविरतिर्देशविरतिसामायिकस्य लक्षणम् । ततश्चैतद् यथा श्रद्धानादिस्वभावं श्रद्धानादिचतुर्लक्षणसंयुक्तं सम्यक्त्वादिसामायिकं जिनः श्रीमन्महावीरः परिकथयति तल्लक्षणयुक्तमेव तद् गौतमादिश्रोतॄणां परिणमतीति । ....... ॥ २१७९ ॥” इति विशेषावश्यकभाष्यस्यश्रीमलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ । हे० पृ० ६१६ पं० ४ । “ तापयतीति तपः, तपः प्रधानः संयमस्तपः संयमः, असौ अनुमतः अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्गन्थम् आर्हतमिति भावना । किम् ? प्रवचनं श्रुतमित्यर्थः, चशब्दोऽनुक्तसम्यक्त्वसामायिकसमुच्चयार्थः, ववहारो त्ति एवं व्यवहारो व्यवस्थितः । व्यवहारग्रहणाच्च तदधोवर्तिनैगम-संग्रहनयद्वयमपि गृहीतं वेदितव्यम् । ततश्चैतदुक्तं भवति - नैगम - संग्रह - व्यवहारास्त्रिविध सामायिकं मोक्षमार्गतयानुमन्यन्ते तपः संयमग्रहणाच्चारित्रसामायिकम्, प्रवचनग्रहणात् श्रुतसामायिकम् चशब्दात् सम्यक्त्वसामायिकम् । आह- यद्येवं किमिति मिथ्यादृष्टयः ? उच्यते यतो व्यस्तान्यप्यनुमन्यन्ते, न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचाराद् निर्वाणं संयम एवेत्यनुमतम्, ऋजुसूत्रमुल्लङ्घ्यादौ शब्दोपन्यासः शेषोपरितननयानुमतसंग्रहार्थः । एतदुक्तं भवति - ऋजुसूत्रादयः सर्वे चारित्रसामायिकमेव मोक्षमार्गत्वेनाऽनुमन्यन्ते, नेतरे द्वे, तद्भावेऽपि मोक्षाभावात् । तथाहि - समग्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः । " आवश्यकहारिभद्री । विशेषावश्यकभाष्ये २३६१ तमीयं गाथा ॥ हे० पृ० ६१६ पं० ६ । " जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स सामइयं । सो पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥ [ आवश्यकनि०७९२, विशेषावश्यकभा० २६४३] जीव आत्मा गुणैः प्रतिपन्नः आश्रितः गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खलु औपचारिकाः नयस्य द्रव्यार्थिकस्य सामायिकमिति, वस्तुत आत्मैव सामायिकम्, गुणास्तु तद्व्यतिरेकेणाऽनवगम्यमानत्वान्न सन्त्येव, तत्प्रतिपत्तिरपि तस्य भ्रान्ता, चित्रे निम्नोन्नतभेदप्रतिपत्तिवदिति भावना । स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य परमार्थतो यस्माज्जीवस्य एष गुण इति उत्तरपदप्रधानत्वात् तत्पुरुषस्य यथा तैलस्य धारेति, न तत्र धारातिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीव इति । तस्माद् गुणः सामायिकम् " - आवश्यकहारिभद्री । हे० पृ० ६१६ पं० ७ । “सामाइयं च तिविहं सम्मत्त सुयं तहा चरितं च । दुविहं व चरितं अगारमणगारियं चेव ॥ [ आवश्यकनि० ७९६, विशेषावश्यकभा० २६७३ ], सामायिकं प्राग्निरूपितशब्दार्थम्, चः पूरणे, त्रिविधं त्रिभेदम्, सम्यक्त्वम् अनुस्वारलोपात् श्रुतं तथा चारित्रम्, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिकम् द्विविधमेव चारित्रं मूलभेदेन..... Page #470 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि ११६ अगारो गृहस्थः, तस्येदमागारिकम् । इदं चानेकभेदं देशविरतेश्चित्ररूपत्वात् । अनगारः साधुः, तस्येदमानगारिकं चैव” - आवश्यकहारिभद्री ॥ हे० पृ० ६१६ पं० ९ । “जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ [आवश्यकनि० ७९७, विशेषावश्यकभा० २६७९], यस्य सामानिकः सन्निहितः, अप्रवसित इत्यर्थः, आत्मा जीवः क्व ? संयमे मूलगुणेषु नियमे उत्तरगुणेषु तपसि अनशनादिलक्षणे तस्य एवम्भूतस्याप्रमादिनः सामायिकं भवति, इति केवलिभिर्भाषितमिति गाथार्थः ॥" - आवश्यकहारिभद्री॥ हे० पृ० ६१६ पं० १० । “खेत्तदिसाकालगइभवियसण्णिऊसासदिट्ठिमाहारे । पजत्तसुत्तजम्मट्ठितिवेयसण्णाकसायाऊ ॥ [आवश्यकनि० ८०४, विशेषावश्यकभा० २६९२], क्षेत्रदिक्-काल-गति-भव्य-संज्ञि-उच्छ्वास-दृष्ट्याहारकानङ्गीकृत्याऽऽलोचनीयम्, किं क्व सामायिकम् ? इति योगः, तथा पर्याप्त-सुप्त-जन्म-स्थिति-वेद-संज्ञा-कषाया-ऽऽयूंषि चेति ॥"-आवश्यकहारिभद्री। हे० पृ० ६१६ पं० १३ । “अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति ? तत्र सर्वगतं सम्यक्त्वम्, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् तस्य, तथा श्रुते श्रुतसामायिके चारित्रे चारित्रसामायिके न पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद्,..... देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्य-पर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावना ॥८३०॥" - आवश्यकहारिभद्री। विशेषावश्यकभा० २७५१ ॥ हे० पृ० ६१६ पं० १९ । “सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः । ...... शेषयोः देशविरति-सर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, उक्कोस त्ति उत्कृष्टस्थितिकालः ।" आवश्यकहारिभद्री ८४९ । विशेषावश्यकभा० २७६१ ।। हे० पृ० ६१६ पं० २२ । “सम्यक्त्व-देशविरताः प्राणिनः क्षेत्रपलितस्यासंख्येयभागमात्रा एव। इयं भावना- क्षेत्रपलितासंख्येयभागे यावन्तः प्रदेशास्तावन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिपत्तारो भवन्ति... सेढीअसंखभागो सुए त्ति संवर्तितचतुरस्रीकृतलोकैकप्रदेशनिर्वृत्ता सप्तरज्ज्वात्मिका श्रेणिः परिगृह्यते, तदसंख्येयभागे इति तस्याः खल्वसंख्येयभागे यावन्तः प्रदेशास्तावन्तः एव एकदोत्कृष्टतः सामान्यश्रुते... प्रतिपत्तारो भवन्तीति... सहस्सग्गसो विरई सहस्राग्रशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः ।” - आवश्यकहारिभद्री। विशेषावश्यकभा० २७६४ ॥ ___ हे० पृ० ६१७ पं० १। “एकं जीवं प्रति कालोऽनन्त एव ... श्रुते सामान्यतोऽक्षरात्मके उक्कोसं अंतरं होइ त्ति योगः ।.... उपार्धपुद्गलपरावर्त एव देशोनः, किम् ? उत्कृष्टमन्तरं भवतीति योगः, केषाम् ? आशातनाबहुलानाम् ।" - आवश्यकहारिभद्री । विशेषावश्यकभा० २७७५ । पृ० ६१७ पं० ५। "सम्यक्त्व-श्रुता-ऽगारिणां सम्यक्त्वश्रुत-देशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकालः आवलिकाअसंख्येयभागमात्राः समया इति । तथा अष्टौ समया: चारित्रे निरन्तरं प्रतिपत्तिकाल इति । सर्वेषु सम्यक्त्वादिषु जघन्यः अविरहप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः ।" - आवश्यकहारिभद्री । विशेषावश्यकभा० २७७७ ॥ Page #471 -------------------------------------------------------------------------- ________________ ११७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि हे० प्र० ६१७ पं०९। “सम्यक्त्व-देशविरतिमन्तः ...... क्षेत्रपल्योपमस्यासंख्येयभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः । जघन्यतस्त्वेकः । अष्टौ भवा: चारित्रे, चारित्रे विचार्ये, उत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिद्ध्यतीति..... अनन्तकालः अनन्तभवरूपः, तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यतस्त्वेकभवमेव मरुदेवीवेति गाथार्थः ।” - आवश्यकहारिभद्री। विशेषावश्यकभा० २७७९ ॥ __ हे० पृ० ६१७ पं० १३ । “आकर्षणमाकर्षः प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः । तत्र त्रयाणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानां सहस्रपृथक्त्वम्, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्या उत्कृष्टतः । जघन्यतस्त्वेक एवेति गाथार्थः । त्रयाणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानां सहस्राणि असंख्येयानि, सहस्रपृथक्त्वं च भवति विरतेः । एतावन्तो नानाभवेष्वाकर्षाः । अन्ये पठन्ति-दोण्ह सहस्समसंखा, तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकनान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम्, अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः । इयं भावना-त्रयाणां ह्येकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम्, भवाश्च पल्योपमासंख्येयभागतुल्याः । ततश्च सहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसंख्येयानीति । सहस्रपृथक्त्वं चेत्थं भवति- विरतेः खल्वेकभवे शतपृथक्त्वम् आकर्षाणामुक्तम्, भवाश्चाष्टौ, ततश्च शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः।।"- आवश्यकहारिभद्री ८५७-८५८ । विशेषावश्यकभाष्ये २७८०-२७८१ ॥ हे० पृ० ६१७ पं० १९ । “सम्यक्त्वचरणसहिताः सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वलोकं स्पृशन्ति, किं बहिर्व्याप्त्या ? नेत्याह- निरवशेषमसंख्यातप्रदेशमपि, एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्तु असंख्येयभागमिति । तथा सत्त य चोहसभागे पंच सुय देसविरईए त्ति श्रुतसामायिकसहिताः सप्त चतुर्दशभागान् स्पृशन्ति अनुत्तरसुरेषु इलिकागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमःप्रभायां देशविरत्या सहिताः पञ्च चतुर्दश भागान् स्पृशन्तीति, अच्युते उत्पद्यमानाः चशब्दाद् व्यादींश्चान्यत्रेति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥८५९॥..... ..... 'सम्यक्' इति प्रशंसार्थः, दर्शनं दृष्टिः, सम्यगविपरीता दृष्टिः सम्यग्दृष्टिः, अर्थानामिति गम्यते । मोहनं मोहः, वितथग्रहः, न मोहः अमोहः, अवितथग्रहः । शोधनं शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः। सत् जिनाभिहितं प्रवचनम्, तस्य भावः सद्भावः, तस्य दर्शनमुपलम्भः सद्भावदर्शन मिति। बोधनं बोधिरिति औणादिक इत्, परमार्थसम्बोध इत्यर्थः । अतस्मिंस्तदध्यवसायो विपर्ययः, न विपर्ययो-ऽविपर्ययः तत्त्वाध्यवसाय इत्यर्थः । सुशब्दः प्रशंसायां शोभना दृष्टिः सुदृष्टिरिति एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः ।" - आवश्यकहारिभद्री ८५९, ८६१ । विशेषावश्यकभाष्ये २७८२, २७८४ । हे० पृ० ६१८ पं० १३ । “उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम्; यदुत्पद्यते, यद् व्येति, यच्च ध्रुवं तत् सत्; अतोऽन्यदसदिति ।" इति तत्त्वार्थभाष्ये ५।२९॥ हे० पृ० ६२३ पं० ७-१० । “अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नामस्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते । सुत्तफासियेत्यादि, वक्ष्यमाणं प्रायोग्रहणमत्रापि Page #472 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि ११८ संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनिर्युक्तेर्नियोगो व्यापारः स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ १००९-१०१० ॥ हे० पृ० ६२३ पं० १४ । “तदेवं सूत्रानुगमोऽनुगमप्रथमभेदः, तथा, सूत्रालापकगतश्च निक्षेपो निक्षेपद्वारतृतीयभेदः; तथा, सूत्रस्पर्शिका नियुक्तिनियुक्त्यनुगमतृतीयभेदः; तथा, नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिसूत्रं व्रजन्ति गच्छन्तीति।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ १००१ ॥ हा० पृ० ६२८ पं० ९-१२ । “वा-अथवा, निश्चये निश्चयनयमते विचिन्त्यमाने भ्रमरादेः पञ्चवर्णद्विगन्ध-पञ्चरसा-ऽष्टस्पर्शत्वे सत्यपि यत्र कृष्णवर्णादावर्थे जनपदस्य निश्चयो भवति स विनिश्चयार्थस्तं व्रजति 'व्यवहारनयः' इति प्रकृतम् । कोऽर्थः ? सत्स्वपि बहुषु वर्ण-गन्ध-रस-स्पर्शेषु यो यत्र जनपदस्य ग्राह्यः, तमेव व्यवहारनयो गमयति, मन्यते, प्ररूपयति च, सतोऽपि शेषान् वर्णादीन् मुञ्चति । कुतः ? स एव बहुतरः स्पष्ट इति कृत्वा । किं कुर्वन् ? । लोकव्यवहारमिच्छन् । कया ? व्यवहारपरतया व्यवहारप्रधानतयेति । तदेवमभिहितो व्यवहारनयः।" इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ २२२०२२२१ ।। __हा० पृ० ६३० पं० १८, हे० पृ० ६३८ पं० ५। "पढमं नाणमित्यादि, प्रथमम् आदौ ज्ञानं जीवस्वरूपसंरक्षणोपायफलविषयं ततः तथाविधज्ञानसमनन्तरं दया संयमस्तदेकान्तोपादेयतया भावतस्तत् प्रवृत्तेः, एवम् अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति आस्ते सर्वसंयत: सर्वप्रव्रजितः, यः पुनः अज्ञानी साध्योपायफलपरिज्ञानविकलः स किं करिष्यति ? सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किं वा कुर्वन् ज्ञास्यति ? छेकं निपुणं हितं कालोचितं पापकं वा अतो विपरीतमिति ।" इति दशवैकालिकसूत्रे ४।१०।। हा० पृ० ६३१ पं० १९।" चैत्यकुलगणसङ्ग्रेषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च, किम् ?, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ? तपःसंयमोद्यमवता साधुनेति, तत्र चैत्यानि अर्हत्प्रतिमालक्षणानि, कुलं विद्याधरादि, गण: कुलसमुदायः, सङ्घः समस्त एव साध्वादिसङ्घातः, आचार्याः प्रतीताः, चशब्दादुपाध्यायादिपरिग्रहः, ..... प्रवचनं द्वादशाङ्गमपि सूत्रार्थतदुभयरूपम्, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते।"- आवश्यकहारिभद्री ११०१ ॥ ___ हा० पृ० ६३१, पं० २३, हे० पृ० ६३९ पं० ११ । “सुबह्वपि श्रुतमधीतं चरणविप्रहीणस्य अज्ञानमेव, अतस्तस्य फलशून्यत्वादकिञ्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोट्यपि प्रदीप्ता न किञ्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात् तद्व्यादिकोटयोऽपि । इति नियुक्तिगाथार्थः ।" - इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ११५२ ॥ Page #473 -------------------------------------------------------------------------- ________________ ११९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि __ हे० पृ० ६३६ पं० २३ । “अनेकान्तात्मकस्य वस्तुन एकदेशस्य यद् अन्यनिरपेक्षस्याऽवधारणम् अपरिशुद्धो नयः, तावन्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मार्गाः - हेतवो नयाः तावन्त एव भवन्ति नयवादास्तत्प्रतिपादकाः शब्दाः । यावन्तो नयवादास्तावन्त एव परसमया भवन्ति स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानां परिमितिर्न विद्यते ॥” इति सन्मतितर्कस्य अभयदेवसूरिविरचितायां वृत्तौ ।३।४७|| हे पृ० ६३८ पं० ६ । “जं अन्नाणी कम्म, खवेइ बहुयाहिँ वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमेत्तेण ॥११७०॥ यद् अज्ञानी जीवो नैरयिकादिभवेषु वर्तमानो बह्वीभिर्वर्षकोटीभिः कर्म क्षपयति 'तत्' कर्म ज्ञानी 'त्रिषु' मनोवाक्कायेषु गुप्तः सन् उच्छ्वासमात्रेणापि कालेन क्षपयति ॥११७०॥" इति बृहत्कल्पभाष्यस्य क्षेमकीर्तिसूरिविरचितायां वृत्तौ ।। हे० पृ० ६३८ पं० १५ । “गीयत्थो गीतार्थानां विहारः विहरणमुक्तम् । बिइतो गीयत्थमीसिओ द्वितीयो विहारः द्वितीयं विहरणं गीतार्थमिश्रं गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातो नोक्तो जिनवरैः।" इति ओघनिर्युक्तेोणाचार्यविरचितायां वृत्तौ १२१ ।। __ हे० पृ० ६३९ पं० १३ । “ज्ञानं प्रक्रान्तं स्वविषये नियतं स्वविषयनियतम्, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिष्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः । अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, सचेष्टः सव्यापारः अचेष्टश्च अप्रतिपद्यमानचेष्टश्च । एतदुक्तं भवति- यथा कश्चित् पाटलिपुत्रादिमार्गज्ञो जिगमिषुश्च इष्टदेशप्राप्तिलक्षणं कार्यं गमनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसापि कालेन तत्प्रभावादेव । एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमक्रियोद्यत एव तत्प्राप्तिलक्षणं कार्य साधयति, नानुद्यतो ज्ञानप्रभावादेव । तस्मादलं संयमरहितेन ज्ञानेनेति गाथाहृदयार्थः ।।११४३॥.... .... .... .... जाननपि च तरीतुं य: काययोगं कायव्यापार न युङ्क्ते नद्यां स पुमान् उह्यते ह्रियते स्रोतसा पयः प्रवाहेण एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादम्रोतसोह्यते इत्युपनयः ।" - आवश्यकहारिभद्री ॥ हे० पृ० ६३९ पं० १७ । “जहा खरो चंदणभारवाही भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो भारस्स भागी न हु सोग्गईए ॥ [आवश्यकनि० १००, विशेषावश्यकभा० ११५८] गमनिका- यथा खरश्चन्दनभारवाही भारस्य भागी न तु चन्दनस्य । एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भागी, न तु नैव सुगतेः सिद्धिदयिताया इति गाथार्थः ।" - आवश्यकहारिभद्री ॥ तुलना- 'यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद् वहन्ति ॥१॥४४॥” इति सुश्रुतसंहितायाम् ।। हे० पृ० ६४१ पं० ४-७ । विशेष्यावस्यकभाष्येऽपीदं गाथाद्वयं वर्तते ११६०, ११६५ ॥ हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पङ्गुर्दग्धो धावमानश्चान्धकः ।। संयोगसिद्ध्या फलं वदन्ति न खल्वेकचक्रेण रथः प्रयाति । अन्धश्च पॉश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥ इति संस्कृते छाया॥ हे० पृ० ६४१ पं० १३, १९ । “आह- ननु भवत्प्रतिपादितन्यायेन प्रत्येकावस्थायां ज्ञानक्रिययोनिर्वाणसाधकसामर्थ्याभावात् समुदिताभ्यामपि ज्ञान-क्रियाभ्यां निर्वाणं वक्तुं न युक्तम्, सिकतासमुदाये Page #474 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि १२० तैलवत् । अत्र प्रयोगः - इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते तत् ततः समुदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवति, न जायते च प्रत्येकं ज्ञान-क्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौ न युज्यत इति । तदेतदयुक्तम्, प्रत्यक्षविरुद्धत्वात्; तथाहि मृत्-तन्तु चक्र - चीवरादिभ्यः प्रत्येकमभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्ते, अतोऽदृष्टस्य मोक्षस्यापि ज्ञानक्रियासमुदायात् प्रादुर्भूतिरविरुद्धैवेति ॥ न च विष्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञानक्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु या च यावती च तयोर्मोक्षं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति, सा च समुदाये संपूर्णा भवति, इत्येतावान् विशेषः, अतः संयोग एव ज्ञान-क्रिययोः कार्यसिद्धिः ॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ११६३-११६४ ॥ हे० पृ० ६४२ पं०१ । “ज्ञानाधीनमेव सर्वमैहिकामुष्मिकं सुखम्, किमत्र क्रियया कर्तव्यम् ? युक्तिश्चेहानन्तरमेव वक्ष्यते । करणनयस्तु क्रियानयो वक्ष्यमाणयुक्तेरेव सर्वमैहिकामुष्मिकं सुखं क्रियाया एवाधीनमिति भति । उभयग्राहश्चेह सम्यक्त्वं स्थितपक्ष इति ॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ३५९९ ॥ Page #475 -------------------------------------------------------------------------- ________________ १२१ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ षष्ठं परिशिष्टम् । अनुयोगद्वारसूत्र-जिनदासगणिमहत्तरविरचितचूर्णि-हरिभद्रसूरिविरचितविवृतिमलधारिश्रीहेमचन्द्रसूरिविरचितवृत्त्यन्तर्गतानामुद्धृतपाठानामकारादिक्रमेण पृष्ठाङ्कनिर्देशेन सह सूचिः । अंगुलसेढीमित्ते ओसप्पिणीओ.... | अप्पक्खरमसंदिद्धं ...[आवश्यकनि०८८६] [आवश्यकनि० ३७] हे०४१३ हे०६२१ अक्खे वराडए वा ... [आवश्यकनि०१४३२] | अप्पागंथमहत्थं बत्तीसादोसविरहियं... हा०३२ [आवश्यकनि० ८८०] हे०६१८ अगारमावसंता ... ... [सूत्रकृ० १।१।१९] अप्पाहण्णे वि... ...[पञ्चाशके ६।१३] हे०६५ चू०५७६,हा०५७७,हे०५७८ अम्लोऽग्निदीप्तिकृत् स्निग्धः ... .... हे०२७१ अज्जीवेसु वि... ... चू०२८,हा०२९ | अलियमुवघायजणयं... [आवश्यकनि०८८१, अद्वैव य कोडिसता,... ... चू०४७८,हा०४८३ कल्पभा०२७८] हे०२१,३१५,३३१,६१८ अणुओगो य निओगो... [आवश्यकनि० १३१, अवगाहलक्षणमाकाशम्... ... हा०१८३ कल्पभा० १८७] हे०१९ अविरुद्ध विणयकारी... ... हा०६७ अण्णोण्णसरविसेसा... ... चू०३०६,हा०३०८, अव्ययं विभक्ति-समीप [पा० २।१।६] हा०३४३ हे०३१३ अश भोजने [पा०धा०१५२४,का०धा०८।४३] ... अतिसंकिलिट्ठकम्मा-... ... हा०२८८ हे०४९८ अतिसंधयते ... ... | अशू व्याप्तौ [पा० धा०१२६५,का०धा०४।२२] अतीन्द्रिया: केवलिन: हे०३०० हे०४९८ असंखयं जीविय मा पमायए अत्थं भासइ अरहा.... [आवश्यकनि० ९२] हा०हे०५१४ [उत्तरा० ४।१] हे०३४५ असंखेज्जासु णं भंते ! ... ... हे०४१२ अत्थि ति य गुरुवयणं... ... हा०१४८ असुरा १ णाग २ सुवण्णा ३,... ... चू० ३८७ अस्थि णं भंते ! ...[भगवती०५/२।१०] हे०४६९ अस्थिष्वर्थाः सुखं ... ... हा०३७१,हे०३७४ अत्यादय: क्रान्ताद्यर्थे द्वितीयया अहव अहोपरिणामो,... ... चू०२१५, [पा० वा० १३३६] हे०४९८ हा०हे०२१६ अथ प्रक्रिया-प्रश्ना-... ... हा०२५,हे०२६ अहव विसेसो भण्णति,... ... चू०हा०३४ अदूरभवश्च [पा० ४।२।७०] हा०३४४ अहवा चया... ... चू०५२,हा०५४ अनुर्यत्समया [पा० २१।१५] हा०३४३ आगम उदनुबन्ध: स्वरादन्त्यात् परः अन्यथानुपपन्नत्वं यत्र ... ... हा०५०३,हे०५०५ _[कातन्त्र० २।१।६] चू०२७३,हा०२७४ अन्यथानुपपन्नत्वमानं ... ... हा०५०२,हे०५०५ आगमश्चोपपत्तिश्च सम्पूर्णं ... हा०४०९,हे०४१३ सङ्केतविवरणम् - सू० = सूत्रम् । चू० = चूर्णिः । हा० = हारिभद्री विवृतिः । हे० = मलधारिश्रीहेमचन्द्रसूरिविरचिता वृत्तिः। Page #476 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् १२२ आगमसव्वणिसेहे,.... चू०हा०५०, हे०५१ । उभयं जीवा-ऽजीवं-... ... चू०२८,हा०२९ आगारिंगितकुसलं... ... उरलं थेवपदेसोवचियं... ... हा०४४८ [विशेषावश्यकभा०९३३] हा०१२४,हे०१२७ उवमारूवगदोसो...[आवश्यकनि०८८४] हे०६१८ आदिल्लेसु वि एवं,... ... चू०१८७ उवरिमतुल्ल... ... हे०१९० आवन्ती केयावन्ती [आचाराङ्ग०१।५।१।१४७] उवसमसेढी एक्को... ... हा०२९१ हे०३४५ | उवसामगसेढिगतस्स होइ ... ... आवस्सगं ति णाम, ... ... चू०हा०२८ [विशेषावश्यकभा० ५२९, २७३५, आवस्सतं अवस्सकरणिज्ज... ... कल्पभा०११८] हा०२९१ [अनुयो॰सूत्रम् २९; विशेषा०८७२] चू०५३ | ऊसरदेसं दवेल्लयं ...[विशेषावश्यकभा०२७३४, आवस्सयं करेंतो,... ... . चू०३०,हा०३१ कल्पभा० १२२] हा०२९१ आसज्ज उ सोयारं नए ...[आवश्यकनि० ७६१] एएसि णं भंते एगिदिय-..[प्रज्ञापना०३।३] हे०४७४ हे०६३६,हे०५९२ एएसिं णं भंते ! परमाणुपोग्गलाणं... ...हे०१६८ इच्छित [अ]ट्ठा ... .... चू०१८७ एएसि णं भंते ! परमाणुपोग्गलाणं संखेज... इच्छितम चू०२४० [प्रज्ञापनासूत्रे तृतीयपदे सू०३३०] हे०१६२ इह जो ठवणिंदकतो... ... चू०हा०३४ एक एव हि भूतात्मा,... ... हा०९९ ओदइय-खओवसमिय-... ... हा०२९१ एक्केक्को य सयविहो... [आवश्यकनि० ७५९] ओमत्थ[ग]हत्थमितं,... ... चू०३५७ हे०६३७ [ओहे १ दसहा २] पदविभागे... ... एगं णिच्चं णिरवयव० [आवश्यकनि० ६६५] हा०२५४ उर्छ ति उवरि जं ठिय... ... [विशेषावश्यकभा० २२०६] चू०४३३ चू०२१५, एग एव हि भूतात्मा,... ... चू०५७९ हा०२१६,हे०२१७ एगपदेसोगाढं सत्तपदेसा य... हा०१४६,हे०१५३ उत्पन्नस्यानवस्थानाद् हा०५८१ उत्पादव्ययध्रौव्ययुक्तं सत् [तत्त्वार्थ०५।२९] एगम्मि खप्पदेसे,... ... चू०२२८,हा०२२९ हे०६१८ एतावानेव लोकोऽयं ... ... हे०६१९ उदधाविव सर्वसिन्धवः... ... एते छच्च समाणा चू०१२८ [सिद्धसेनद्वा० ४/६] एते छच्च समाणे णा?] हा०१८७ उद्देससमुद्देसे सत्तावीसं अणुण्णवणयाए [जीतक० एते पंच महब्भूया,... ... [सूत्रकृ० ११११७] गा० २२] हे०१५ चू०५७६,हा०५७७,हे०५७८ उद्धारसागराणं,... [जिन०संग्र० गा०८०] एत्तो पुव्वंगाई,... ... चू०४७९,हा०४८३ चू०२२०,हा० एत्थं पुण अहिकारो [आवश्यकनि० ७९] चू०२३ उभ उम्भ पूरणे [पा०धा० १४०५-१४०६] | एदोत्परः पदान्ते लोपमकार: हा०६२९ [कातन्त्र०१/२०१७] चू०२७३,हा०हे०२७४ हे०५३ 7.95 Page #477 -------------------------------------------------------------------------- ________________ १२३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य " परिशिष्टम् एमेते पण्णरस हे०३०१ | केवलिउग्घातो इव,... ... चू०२००,हा०२०१ कज्ज करणायत्तं,... ... चू०३०५,हा०३०८ क्रियैव फलदा पुंसां, ... ... हा०६३१,हे०६३९ कज्जम्मि समुप्पण्णे... ... हा०४४८ क्रुध कोपे... ... [पा०धा० ११८९]... हा०२८८ कटुर्गलामयं शोफ ... ... हे०२७० खंधो त्ति सत्थनामं ... ... चू०२३,हा०२५ कमभिन्नवयणभिन्नं...[आवश्यकनि०८८२] हे०६१८ खंधो नियमऽज्झयणा,... ... चू०२३ कम्मविगारो कम्मणमट्ठ-... ... हा०४४९ खद खट्ट संवरणे [का०धा०९/२३ ] हे०२५५ करेमि भंते ! सामाइयं... ... चू०६१२ खित्तमरूवं निच्चं...[विशेषावश्यकभा०९२४] हे०१२१ कर्म चास्ति फलं चास्ति... ... हे०६१९ खीणं खवित विणटुं,... ... चू०२८५ कर्मण्यण [ पा० ३२।१ ] हे०६ | खीरमिव रायहंसा... ...[कल्पभा०३६६] हे०२१ कह ण वि दविए... ... चू०१९९,हा०२०१ खेत्तदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे... कारणमेव तदन्त्यं ... ... हे०३८९ [आवश्यकनि०८०४] चू०हा०३४ कालकतोऽत्थ.. ... हे०६१६ कालमणंतं च सुए ... [आवश्यकनि० ८५३] । गणिमं धरिमं मेज्जं ... ... हा०६१,हे०६३ हे०६१७ | | गावीहिं समं निग्गम... ... हा०६७,हे०६९ कालजतिच्छविदोसो... [आवश्यकनि०८८३] गिण्हइ य काइएणं णिसरति ... ... _हे०६१८ | [आवश्यकनि० ७] हा०५१४ कालपदेसो समयो,... ... चू०२२८,हा०२३० | गीयत्थो य विहारो ... ... [कल्पभा०६८८, काश दीप्तौ [का०धा० ३।१०५, ओघनि०१२१] हा०६३०,हे०६३८ पा०धा०६९०,१२३८]... चू०१८०,१८१ | गुणदोसविसेसण्णू...[कल्पभा०३६५] हे०२१ किंचिम्मत्तग्गाही... ...[कल्पभा०३६९] हे०२२ | गुणवचनब्राह्मणादिभ्यः कर्मणि च किरियागमुच्चरंतो आवासं ... चू०हा०५०,हे०५१ पा० ५/१।१२४] हा०१२९ किरियाऽऽगमो न... ... हे०७६ | गुरुचित्तायत्ताई वक्खाणंगाई ... ... कुट कौटिल्ये [पा०धा०१४५४] [विशेषावश्यकभा०९३१] हा०१२४,हे०१२७ चू०६२५,हा०६२९ गुर्वायत्ता यस्माच्छास्त्रारम्भा... हा०१२४,हे०१२६ कृ अभ्युपगमे ... ... हे०६९ चू०६१२ गृहाश्रमसमो धर्मो ... ... कृत्यल्युटो बहुलम् [पा० ३।३।११३] हे०५ गोय[म]माई सामाइयं तु ..[आवश्यकनि० ७४५] हे०६१५ कृत्स्नकर्मक्षयात् मोक्षः [तत्त्वार्थे १०।३] ... ... हा०६१३ गोशब्दः पशु-भूम्यंशु-... ... हा०५४३,हे०५४४ कृष्णादिद्रव्यसाचिव्यात् ... ... हा०७८ | घट चेष्टायाम् [पा० धा० ८१२] केवलनाणि त्ति अहं ...[आवश्यकनि० ७५०] चू०६२५,हा०६२९,हे०६३५ हे०६१५ | घम्मा १ वंसा २... ... चू०२१८ Page #478 -------------------------------------------------------------------------- ________________ घम्मा वंसा सेला ... [जिन० संग्र०२३९] हा०२१८ चंदगुत्तपवोत्तो, [कल्पभा०२९४ ] हा०४१ चइतं ति चावियं... चू०५२, हा०५४ चउ छ दो चउ एक्को,... ... चउरंगुलप्पमाणा सुवण्णवरकागणी नेया [ बृहत्सं० ३०२] चत्तारि परमंगाणि दुल्लहाणीह जंतुणो श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् जं सामण्णग्गहणं... जं सामण्णविसेसे परोप्परं... चोतालीसं लक्खाई,.... [उत्तरा० ३|१] हे० ३४५ चत्तारि य कोडिसता,.... चू०४७७, हा०४८१, हे०४८६ चू०५२, हा०५४ [] विभत्ती छ त्तिण्णि त्तिण्णि... चुतमिति ठाणब्भहं.... चेइय-कुल-गण-संघे...[आवश्यकनि०१११४] चू०४७८, हा ०४८२, हे०४८६ छप्पण्णा तिण्णि सता,... छव्विहनामे भावे... ... ... छत्तिसुं पत्ति च, ... हे०४०० हा०६३१ चू०४७७, हा०४८२, हे०४८६ हा०६८ चू०४७८, हा०४८२, हे०४८६ [विशेषावश्यकभा० ९४५ ] चू०४७८, हा०४८२, हे०४८६ चू०४७८, हा०४८३ छायाऍ नालियाए व... [विशेषावश्यकभा० ९२७] जं अन्नाणी कम्मं खवेइ [ कल्पभा० ११७० ] हे० १२२ हे०६३८ जं वत्थुणोऽभिहाणं, [विशेषावश्यकभा० ९४४]... चू०हा० २५८, हे०२५९ हा०६२७ [विशेषावश्यकभा० २१९४] म्हदुवा हा०१४८ जहा खरो चंदणभारवाही [आवश्यकनि० १००] हे०६३८ जहियम्मि उ ..... हा०१८८, हे०१८९ जस्स सामाणिओ अप्पा... [आवश्यकनि०७९७] हे०६१६ जा खलु अभाविया... [ कल्पभा० ३६८ ] हे०२१ जाणंतिया अजाणंतिया य... [कल्पभा० ३६४] हे०२१ जाणतोऽवि य तरिउं... जावइया वयणपहा तावइया... हे०६३६ हा०३०८ [ सम्मति ० ३ / ४७] जियऽजीयणिस्सिय ती... जियपरिसो जियनिद्दो... [कल्पभा० २४२] हे०२० जीवाण बहूण जधा... चू०२८, हा०२९ जीवो गुणपडिवण्णो णयस्स... [आवश्यकनि० ७९२] हे०६१६ जुत्तं गुरुमयगहणं... [विशेषावश्यकभाष्ये ९३५ ] हे० १२६ जे सव्वं जाणइ से ... [आचा० १/३/४/१] हे०८८ हे०५९२ | जे हुंति पगइमुद्धा... [कल्पभा० ३६७ ] हे०२१ जो चिंते सरीरे णत्थि ... . हा०५८१, हे०५८३ जो जहा वट्टए कालो... [कल्पभा० २९५] हा०४२ ज्ञानमप्रतिघं यस्य... हे०९४ हा०५८१ ज्ञानानुभवतो . ठितिबंधज्झवसाणा ७,... १२४ हा०५१६, ०५१७ ... [ आवश्यकनि० ११६०] हे०६३९ जा पढमा जेट्टा... [ बृहत्सं० २३४] हे०४४१ ... .. चू०५६३, हा०५६५, हे०५६९ Page #479 -------------------------------------------------------------------------- ________________ चू०५२ १२५ __ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य , परिशिष्टम् णाभिसमुत्थो तु... ... चू०३०५,हा०३०८ | दव्वाओ असंखेज्जे ... ... हे०५१७ णिक्खेवेगट्ठ निरुत्त विही [कल्पभा० १४९, | दसपाणपरिच्चत्त ... ... दशवैकालिकनि० ५]... ... हा०१८, हे०१९ | दिग्भागभेदो यस्यास्ति... ...[विंशतिका णेगम संगह ववहारे... [आवश्यकनि०७५४] विज्ञप्तिमात्रतासिद्धिः १४] हा०,हे०१५३ हा०४६,हे०४८ | दिह उपचये [पा०धा० १०८५, तत्थोदारमुरालं उरलं ... ... हा०४४८ का०धा० श६२] हे०५६ तत्पुरुषः समानाधिकरण:... [पा०१।२।४२] दृष्टान्ते सदसत्त्वाभ्यां ... ... हे०५०५ हा०३४३,हे०३५० देसकुलजातिरूवी संघयण-.... [कल्पभा० २४१] तत्र जात: [पा० ४।३।२५] हा०३४२,हे०३४८ हे०२० देहा-ऽऽगम-किरियाओ ... ... तदस्य पण्यम् [पा०४।४।५१ ] हा०३४३,हे०३५० चू०हा०३६ दो य सता छण्णउया,... ...चू०४७७,हा०४८१, तद्धितार्थोत्तरपदसमाहारे च[पा०२।१।५१] हा०३४३ हे०४८६ तवसंजमो अणुमओ ...[आवश्यकनि० ७८९] दोहिं वि णएहिं... [सन्मति०का०३,गा०४९, हे०६१६ विशेषावश्यकभा०२१९५] हा०४७,६२७ तस्माजगाद भगवान्... ... हा०११२,हे०११४ द्विवचनमनौ [कातन्त्र० १।३।२ ] तात्स्थ्यात् तद्व्यपदेशो ... ... हा०१२१ चू०हा०हे०२७४ तिण्णि वि दव्वाऽणता,... ... चू०१४९ चू०१४९ | धम्मत्थिकाए, धम्मत्थिकायस्स... ... तिण्ह सहस्सपुहत्तं ... ... [प्रज्ञापनासूत्रे प्रथम पदे सू०३] [आवश्यक नि०८५७] हे०६१७. - चू०१९९,हा०२०० तिण्ह सहस्समसंखा... धम्मा-ऽधम्मुवएसो कया-ऽकयं... ... हे०५८३ [आवश्यकनि०८५८] हे०६१७ | धम्मो मंगल [दशवै० १११] हा०६१३ तित्त-कटुभेसयाइं मा ...[कल्पभा०२८९] हा०४२ धम्मो मंगलमुक्छ8 [दशवै० १११]... हे०६२१ तुल्लं वित्थरबहुलं ...[जिनसंग्र०१७६] हा०२५२ धीतुल्लिगादि... ... हा०३१ तेरेक्कारस नव सत्त पंच... ... धुट्स्वराद् घुटि नुः [कातन्त्र०२।२।११] हे०२७४ [बृहत्संग्रहणी० २५३] हे०४०१ धूमादेर्यद्यपि ... ... हा०५०२,हे०५०५ तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः हे०३३१,६१९ ध्रुवमपायेऽपादानम् [पा० १।४।२४]... हा०३१७ तेसीति सतसहस्सा,... ... चू०४७९,हा०४८३ ध्वांक्षेण क्षेपे [पा०२।११४२] हा०३४३,हे०३५० __ हे०६३६ त्यागो गुणो ... नए समोयारणाणुमए हे०३२६ दव्वं सत्थ-ऽग्गि-विसं... ... नत्थि नएहिं विहूणं [आवश्यकनि०७६१]... ... हे०४८ [आचाराङ्गनि०गा०३६] हा०३८८ | न नया समोयरंति इह [आवश्यकनि०७६२] ... दव्वाइचउन्भेयं पमीयए... ... विशेषावश्यकभा० ९४६] हे०५९२ | हे०६३६ Page #480 -------------------------------------------------------------------------- ________________ नमः - स्वस्ति - स्वाहा ... [ पा० २/३/१६] हा०३१७ नय कत्थ व निम्माओ...[कल्पभा०३७१] श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् हे०२२ नयास्तव स्यात्पदलाञ्छिता . हा०५८२, हे ०५८४ न हिंस्यात् सर्वभूतानि,... हे०५८३ नाणं सविसयनिययं... [आवश्यकनि० ११५७ ] हे०६३९ नाणाहीणं सव्वं नाणनओ [विशेषावश्यकभा० ३५९१] नाम च धातुजमाह.... नारग - देवा तिरि - मणुय... हा०४३६ नाशां कण्ठमुरस्तालु हे०३१० निग्गंथ- सक्क- तावस ... [पिण्डनि० भा०४४५ ] हे०३४९ हे०५८३ | पढमदुगट्ठाणेसुं,... हे०६४२ हे० २७५ नित्यं सत्त्वमसत्त्वं वा [ प्रमाणवा० ३ | ३५]... हा०५८० हे० १८५ निद्दोसं सारवंतं ... [आवश्यकनि०८८५] हे०६२१ निमित्त कारण- हेतुषु सर्वासां नियमत्थि... निययणुकूलो जोगो निययवयणिज्जसच्चा सव्वणया हा०५३४ [ सन्मति० गा० २८ ]... निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते हा०५१६, हे०५१७ ... चू० १४८ हे०२० निवपुच्छिएण भणिओ... [विशेषावश्यकभा० ९३४] हा०१२४, हे०१२७ निवबहुमओ पसिद्धो... हा ०६१, हे०६३ निषीदन्ति स्वरा रइया असुराई नैगम-सङ्ग्रह-व्यवहार-... [ तत्त्वार्थ ० १ / ३३] हा०, हे०१३२, हे०१७१ पंचविहे आयारे... ...[कल्पभा० २४३ ] हे०२० पंचाणउई लक्खा,... चू०४७७, हा०४८२, हे०४८६ पज्जायंतरपत्तं,... चू०५२, हा०५४ पढमं नाणं तओ दया [ दशवै० ४ / १०] हा०६३०, हे०६३८ चू०१८७ पत्तेयमभावाओ निव्वाणं... [विशेषावश्यकभा० ११६३] पर: सन्निकर्षः संहिता [ पा० १/४/१०९ ] परमाणुरप्रदेशः [प्रशम० २०८ ] १२६ ... ०६४१ परसमओ उभयं वा ..... [विशेषावश्यकभा० ९५३ ] हे०५९३ परिणामो ह्यर्थान्तरगमनं . हा०२८९, हे०२९७ परिमंडले य वट्टे,...[ उत्तराध्यननि०३८] चू०२५१ परियाय०... [ आवश्यकनि० ११२८] हा०१०८, हे०१०९ परिही तिलक्ख सोलस... [ बृहत्क्षेत्र० ६ ] हे०५५७ पाणिदय- रिद्धिसंदरिसणत्थमत्थोवगणहेतुं ... हा०६१४ हा० १६७, हे०१६८ ... चू०४४५,हा०४४९ पासत्थादी... [आवश्यकनि० ११०८ ] हा०१०८ पित्तं वातं विषं हन्ति हे० २७१ ०६१९ पिब खाद च... पुट्ठे सुणेइ सद्दं रूवं... [आवश्यकनि०५] हा०५१६ पुव्वंगे परिमाणं.... ... चू० २४० हे०३११ | पुव्वगहिएण छंदण ... [आवश्यकनि० ६९७] हे०३९२ Page #481 -------------------------------------------------------------------------- ________________ १२७ हा० २५४, हे०२५६] पुव्वस्स उ परिमाणं ...[जिन०संग्र० ३१६] हे०२४७ पुव्वाणुपुविट्ठा चू०१८६, हा०१८७, हे० १८९ चू०१८७ पुव्वाणुपुव्वीइच्छित,... प्रकृति- स्थित्यनुभाव- प्रदेशास्तद्विधयः [तत्त्वार्थे ८४] प्राणी प्राणिज्ञानं... प्राप्तराज्यस्य रामस्य फेनपिण्डोपमं रूपं ... बंधच्छेदत्तणतो,.. बहुतरओत्ति य... श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् · [विशेषावश्यकभा० २२२१] बाह्यार्थालम्बनो यस्तु भण्णइ य तहोरालं... भणति ह भमरादिपंचवण्णादिणिच्छए जम्मि [विशेषावश्यकभा० २२२०] भागहितलद्धठवणा,... भावरहितम्मि दव्वे,... भावाभिख्याः पञ्च... [पा० धा०१-५] मज्झणुभावं खेत्तं जं मणुयाण जहण्णपदे,... ... हा०६१३ हा०५८१ हा०३९ हा०५८१ चू०५२, हा०५४ ... भाविनि भूतवदुपचारः [ कातन्त्रपरि० ] भावो विवक्षितक्रिया... *** हा०६२८ हे०३२६ हा०४४८ चू० १४८ भू सत्तायाम् [पा०धा० १] भूतस्य भाविनो वा .... हा० ३६, हे० ३७, ५८, ६५ चू०३४१ भू सत्तायां परस्मैभाषः [पा०धा० १] हा० ३४४ भू सत्तायां परस्मैभाषा[ षः ] ... हा०६२८ चू०१८७ चू०हा० ३४ हे० १२५ हे०६२ हे०७३ सू०३३९ चू०२१५, हा०२१६, हे०२१७ चू०४७८, हा०४८३ महखंधापुन्ने वी,... माणुस्स खेत्त जाई कुलरुवारोग्ग [ आवश्यकनि० ८३१] मिदु-मधुर-रिभिय-... मूढनइयं सुयं कालियं तु ... मूढनयं तु न संपइ... चू०१९९, हा०२००, हे०२०३ [ आवश्यकनि० ७६२ ] हे०५९२, हे०६१६ [विशेषावश्यकभा० ९४९] हे०६१६ चू०३२१, हा०३२३ यत्तु तदर्थवियुक्तं यद् वस्तुनोऽभिधानं रक्तदोषं कफं पित्तं रूपिष्ववधेः [ तत्त्वार्थ ०१।२८] रोलम्ब - गवल - व्याल - .... लक्ख कोडाकोडीणं ... ... मोहस्सेवोवसमो यती प्रयत्ने [का०धा०३१४, पा०धा०३०] ... ... हा० २७५ हा०३१, हे०३२, ३४८ ... हे०२७, हा०२८, २५९ हे०२७० ०५९२ हे०२९३ चू०५१६, हा०५१६ हे०५०६ चू०४७७, हा०४८२, हे०४८६ लक्खाइं एक्कवीसं... चू०४७९, हा०४८३ ला आदाने [ पा०धा०१०५८] चू०३४०, हा० ३४१ लेप्पगहत्थी हत्थि...[आवश्यकनि०१४३३] हा०३२ ... लोगागासपदेसा १, .. चू०५६३, हा०५६५ हे०५६९ लौकिक-परीक्षकाणां . [ न्यायसू० १/१/२५] हा०५५ वइसाहसुद्धएक्कारसीएँ ... [आवश्यकनि० ७३४] हे०६१५ हा०३८९ aisiतसरीराणं वस आच्छादने [पा०धा० १०२३, का०धा० ४/४७ ] वस निवासे [पा०धा० १००५, का०धा० १/६१४] चू०८० हा०, हे०२६ Page #482 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् १२८ वायुः समुत्थितो ... ... हे०३१०| सज्जादि तिधा गामो,... ... चू०३०६,हा०३०८, वायुः समुत्थितो नाभे... ... हे०३१३ विज्ञप्ति: फलदा पुंसां, ... ... हा०६३०,हे०६३८| सत्त य सुत्तणिबद्धा,... ... चू०३०५,हा०३०८ विविहा विसिट्ठगा... ... ___ हा०४४८ सद्दहण जाणणा खलु ...[आवश्यकनि० ७५३] विशेषणं विशेष्येण बहुलम् [पा०२।१।५७] हे०६१५ ___ हा०३४३) सप्तमीपञ्चम्यन्ते जनेर्ड: [कातन्त्र० ४।३।९१] । वीसुं न सव्वहच्चिय ... ... हे०३४८ [विशेषावश्यकभा० १६४] हे०६४१ | सप्तम्यां जनेर्ड: [पा०३।२।९७] हा०३४२,हे०३५० शप आक्रोशे [पा०धा०१०६९,१२४४] ... ... | समयावलियमुहुत्ता...[अनुयोगद्वारे सू०३६५, हा०६२९,हे०६३४ आवश्यकनि०६६३] हे०१८४ शिल्पम् [पा० ४/४/५५] हा०३४३| समानः सवर्णे दीर्घाभवति परश्च लोपमापद्यते... शूर वीर विक्रान्तौ...[का०धा०९।२१५] हे०३२६] [कातन्त्र० ११२।१] चू०हा०२७४,हे०२७५ शृङ्गार-हास्य-करुणा ... ... हे०३२६| समुदाएणुभताणं,... ... चू०२८,हा०२९ श्रेयांसि बहुविघ्नानि भवन्ति हा०३) सम्बन्ध[द्धामुपक्रमत:... ... हा०११३ श्लेष्माणमरुचिं पित्तं ... ... हे०२७० | सम्मत्तचरणसहिया सव्वं ... षट् सहस्राणि युज्यन्ते, ... ... हे०५८४| | [आवश्यकनि० ८५९] हे०६१७ संख्यापरिमाणे हा०४९५ | सम्मत्तदेसविरया पलियस्स... संख्यापूर्वो द्विगुः[पा०२।११५२] हा०३४३,हे०३५० | [आवश्यकनि० ८५६]... हे०६१७ संघिया य पदं... ... [कल्पभा० ३०२] हे०२१ सम्मत्त-देसविरया पलियस्स असंखभागमेत्ता उ संज्ञायां कन्... ... [आवश्यकनि०८५०]हे०६१६ [पा० ५/३७६,८७] हा०५४,हे०५६ | सम्मत्तस्स सुयस्स य... [आवश्यकनि० ८४९] संझाछेदावरणो तु ...[आवश्यकनि० १३५] । हे०६१६ हा०२९०,हे०२९८ सम्मद्दिट्ठि अमोहो सोही... संति पंच महब्भूता,... ... [सूत्रकृ० ११११७] | [आवश्यकनि० ८६१] हे०६१७ चू०५७६,हा०५७७,हे०५७८/ सरफलमव्वभिचारिं,... ... चू०३०६,हा०३०८ संबंध-ऽभिधेय-पओयणाई... ... हे०७| सरूपाणामेकशेष एकविभक्तौ [पा०१।२।६४] संयोगसिद्धीए फलं वयंति... हा०३४३ [आवश्यकनि० १०२] हे०६४१ सर्वं क्षणिकमित्येतद् ज्ञात्वा... ... हा०५८१, संहिता च पदं चैव ... ... हे०१४३ हे०५८४ स एव प्राणिति ... ... हे०३३१] सर्वं पश्यतु मा ...[प्रमाणवा०१/३३-३५] हे०९५ Page #483 -------------------------------------------------------------------------- ________________ १२९ सव्वं सुन्नं ति जयं... सव्वगयं सम्मत्तं सुए... [ आवश्यकनि० ८३०] ०६१६ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य षष्ठं परिशिष्टम् ... हे०५८३ | सुपां सुलुग्... [ पा० ७/१/३९ ] हा०३९ सुबहु पि सुतमहीतं किं ... [आवश्यकनि०९८] हा०६३१, हे०६३९ हे०६३४ सव्वस्स उम्हसिद्धं, ससमय-परसमयविऊ.... [कल्पभा० २४४] हे०२० हा०४९७, हे०२७२ हे०९४ सहवर्तिनो गुणा:,... सहसिद्धं चतुष्टयम् सागरमेगं तिय सत्त ...[बृहत्सं० २२३] हे०४४१ सामाइयं च तिविहं संमत्त... चू०४४५,हा०४४९ | सुयनाणे य नेउन्नं... [ आवश्यकनि० ७३६ ] हे०६१६ सामायारी तिविहा ... [आवश्यकनि०६६५] हे०२५५ सामायिकं गुणानामाधारः... ...हा० ११२, हे०११४ सिद्धा १ णियोयजीवा २,... चू०५७१, हा०५७२, हे०५७४ [विशेषावश्यकभा० १००१] हा०६१३, हे०६२३ सुत्तत्थो खलु पढमो [आवश्यकनि०२४]... सुत्तप्फासियनिज्जुत्तिणिओगो... [विशेषावश्यकभा०१०१०] हा०६१३,हे०६२३ हे० २० यह दुखे सुहपडिबोहो निद्दा *** ... [निशीथभा० १३३] सुमो य होति कालो,... [आवश्यकनि०३७] सेसा य तिरिय-... सोऽस्य निवासः [ पा०धा० ४ | ३ |८९ ] हा० ३४२, हे०३४८ हा०२५४ हा० २८८, हे०२९४ ... स्वृ शब्दोपतापयोः [ का० धा० १/२७१ ] ... हन्त सम्प्रेषण- प्रत्यवधारण- विवादेषु... हयं नाणं कियाहीणं [ आवश्यकनि० १०१] होति कयत्थो वोत्तुं .. [विशेषावश्यकभा० १००९] चू०४८० हा०४३७ हे० ३१० हा०३८८ हे०६४१ हा०६१३ Page #484 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य *अथ सप्तमं परिशिष्टम् । (१) श्वेताम्बराम्नायानुसारेण लोकप्रमाणनिरूपणम् । लोकप्रकाशे क्षेत्रलोके लोकस्वरूपवर्णनम् चू०पृ० ३६५, ४५४, हा०पृ० ३६६, हे०पृ० ४०१ । तुलना “जयत्यभिनवः कोऽपि शंखेश्वरजिनेश्वरः । त्रिविष्टपोद्द्योतहेतुर्नरक्षेत्रस्थितोऽपि यः ॥ १ ॥ स्वरूपं क्षेत्रलोकस्य यथाश्रुतमथोच्यते । गुरुश्रीकीर्तिविजयप्रसादाप्तधिया मया ॥२॥ नरं वैशाखसंस्थानस्थितपादं कटीतटे । न्यस्तहस्तद्वयं सर्वदिक्षु लोकोऽनुगच्छति ॥३॥ चिरमूर्द्धवंदमतया चिरन्तनतयापि च । असौ लोकनरः श्रान्त इव कट्यां न्यधात् करौ ॥४॥ अथवाऽधोमुखस्थायिमहाशरावपृष्ठगम् । एष लोकोऽनुकुरुते शरावसम्पुटं लघु ॥५॥ धृतः कृतो न केनापि स्वयंसिद्धो निराश्रयः । निरालम्बः शाश्वतश्च विहायसि परं स्थितः || ६ || उत्पत्ति-विलय-ध्रौव्यगुणषड्द्रव्यपूरितः । मौलिस्थसिद्धमुदितो नृत्यायेवाततक्रमः ॥७॥ अस्य सर्वस्य लोकस्य कल्प्या भागाश्चतुर्दश । एकैकश्च विभागोऽयमेकैकरज्जुसंमितः ||८|| प्रत्येकमेवं सप्तानां भुवामुपरिवर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ॥९॥ रत्नप्रभोपरितलादारभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ॥१०॥ तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता । अतः परं तु दशमी लान्तकान्ते समाप्यते ॥११॥ भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ॥१३॥ भवेत् ग्रैवेयकस्यान्ते लोकान्ते च चतुर्दशी । घर्मोर्द्धवभागादूर्द्धवाधः सप्त सप्तेति रज्जवः ||१४|| युग्मम् ॥ १३० अयं च आवश्यक निर्युक्ति- चूर्णि संग्रहण्याद्यभिप्रायः । भगवत्यादौ च घर्माया अधोऽसंख्ययोजनैः लोकमध्यमुक्तम् । तदनुसारेण तत्र सप्त रज्जवः समाप्यन्ते । परं तदिह स्वल्पत्वान्न विवक्षितमिति संभाव्यते ॥ योगशास्त्रवृत्तौ तु " तत्र धरणीतलात् समभागात् सौधमेर्शानौ यावत् सार्द्धरज्जुः, सनत्कुमारमाहेन्द्रौ यावत् सार्धं रज्जुद्वयम् ब्रह्मलोके अर्धचतुर्था रज्जवः, अच्युतं यावत् पञ्च रज्जवः, ग्रैवेयकं यावत् षट् रज्जवः, लोकान्तं यावत् सप्त रज्जवः” [योगशास्त्रवृ० ४ १०५ ] इति उक्तम् इति । जीवाभिगमवृत्तौ अपि 'बहुसमरमणिजाओ भूमिभागाओ उहं चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहुइओ जोयणकोडिओ यावत् दूरं उड्ढ उप्पइत्ता एत्थ णं सोहम्मीसाणे' त्यादिसूत्रव्याख्याने अत्र 'बह्वीः योजनकोटी: ऊर्ध्वं दूरं उत्प्लुत्य गत्वा, एतच्च सार्धरज्जूपलक्षणम्' [जीवाभिगमे तृतीयप्रतिपत्तौ वैमानिकोद्देशके ] इति उक्तमिति ॥ * विशेषतः श्रेणिस्वरूपपरिज्ञानार्थं चू० [सू० ३३२, ४१४] हा० [सू० ३३२] हे० [सू०३६१] मध्ये संवर्तित- समचतुरस्रीकृतस्य लोकस्य स्वरूपं विस्तरेण वर्णितम् । किन्तु तत्र विभिन्नानि मतानि श्वेताम्बरपरम्परायां दिगम्बरपरम्परायां च सन्ति । यथा यथा तत्र वर्णनमुपलभ्यते यथा यथा च लोकस्याकृ तिस्तदनुसारेण भवति तस्य वैशद्येन ज्ञानार्थं महोपाध्यायविनयविजयादिविरचितलोकप्रकाशादिग्रन्थेभ्यः समुच्चित्य इहैकत्र उपदर्श्यते । Page #485 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (१) लोकनालिस्तवेऽपि - सोहम्मंमि दिवढा अढाइजा य रज्जु माहिदे । चत्तारि सहस्सारे पणच्चुए सत्त लोगन्ते ॥१४All इत्युक्तम् । रज्ज्वाश्चतुर्थो भागो यस्तत् खंडुकमिति स्मृतम् । विष्कम्भायामपिण्डैस्तत् समानं घनहस्तवत् ॥१५॥ षट्पंचाशत्खंडुकोच्चा सा चतुःखंडुकायता । त्रसनाडी भवेदत्र त्रसजीवाश्रयावधिः ॥१६॥ रेखाः पंचोर्द्धवगाः सप्तपंचाशत्तिर्यगायताः । आलिख्य क्वापि पट्टादौ भावनीया तदाकृतिः ॥१७॥ सा चतुर्दशरज्जूच्चा तथैकरज्जुविस्तृता । सर्वलोकस्याथ मानं वक्ष्ये खंडुकसंख्यया ॥१८॥ रज्ज्वाः सर्वाधः स्थितायाः खंडुकेषु चतुर्ध्वपि । स्युरष्टाविंशतिस्तिर्यक्खंडुकानीति तद्विदः ॥१९॥ तत्रोह्यं त्रसनाडीस्थं खंडुकानां चतुष्टयम् । द्वादश द्वादश ततः परितः पार्श्वयोर्द्वयोः ॥२०॥ एवं सर्वत्रापि ॥ षड्विंशतिर्द्वितीयस्या रज्ज्वाः खंडचतुष्टये । तृतीयस्याः खंडुकेषु चतुर्षु जिनसंख्यया ॥२१॥ नखसंख्यानि तुर्याया रज्ज्वाः तेषु चतुर्ध्वपि । पंचम्याः षोडश दश षष्ठ्यां खंडचतुष्टये ॥२२॥ सप्तम्या अपि खंडेषु चतुर्पु तच्चतुष्टयम् । अष्टम्याः प्राक् खंडुके द्वे चतुःखंडुकविस्तृते ॥२३॥ अपरे द्वे खंडके च षटखंडकसमातते । अष्टखंडकविस्तारं नवम्या आद्यखंडकम ॥२४॥ दशखंडुकविस्तारं द्वितीयं द्वे ततः परे । द्वादशखंडुकव्यासे स्युरित्थं नव रज्जवः ॥२५॥ दशम्याः प्राच्यमर्धं च षोडशखंडुकाततम् । परमर्धं तथैतस्या नखखंडुकविस्तृतम् ॥२६।। एकादश्याः पूर्वमर्धमपि तावत्समाततम् । द्वितीयमर्धमस्याश्च षोडशखंडुकाततम् ॥२७॥ द्वादश्याः प्राक्तनं त्व) प्रोक्तं द्वादशखंडुकम् । दशखंडुकविस्तारमन्त्यमर्धमुदीरितम् ॥२८॥ आद्यं खंडं त्रयोदश्या निर्दिष्टं तावदाततम् । अष्टखंडुकविस्तीर्णमग्रिमं खंडुकत्रयम् ॥२९॥ चतुर्दश्याः प्राक्तनेऽर्धे खंडुकानि षडायतिः । चत्वारि खंडुकान्यस्या विस्तृतिः पश्चिमेऽर्धके ॥३०॥ प्रत्येकमेषामंकानां स्वस्ववर्गविधानतः । भवेद्वर्गितलोकस्य मितिः खंडुकसंख्यया ॥३१॥ भवेत्स तद्गुणो वर्ग इति वर्गस्य लक्षणम् । यथाष्टाविंशतेः सप्तशती चतुरशीतियुक् ॥३२॥ एवं सर्वत्र स्थापना विलोक्या ॥ खंडुकानां शतान्यष्टावधिकानि च षोडश । दृष्टलोके दृष्टलोकैरुक्तानि सर्वसंख्यया ॥३३॥ प्रोक्तं वर्गितलोके च सर्वाग्रं खंडुकोद्भवम् । सहस्राणि पंचदश द्वे शते नवतिश्च षट् ॥३४॥ लोकस्य वर्गकरणे ज्ञेयमेतत् प्रयोजनम् । प्रमाणं सर्वतोऽनेन लोकस्य भवति ध्रुवम् ॥३५।। दशहस्तपृथोर्यद्वत्तावद्दीर्घस्य वेश्मनः । दशानां वर्गकरणे सर्वं क्षेत्रफलं भवेत् ॥३६॥ षट्पंचाशत्खंडुकोच्चयथोक्तपृथुलस्य च । लोकस्यास्य त्रयो भेदा मध्याधऊर्ध्वभेदतः ॥३७।। ऊर्ध्वमध्याधःस्थितत्वाद् व्यपदिश्यन्त इत्यमी । यद्वोत्कृष्ट-मध्य-हीनपरिणामात्तथोदिताः ॥३८॥ तथा पूर्णेकरज्जुपृथुलात् क्षुल्लकप्रतरादितः । ऊर्ध्वं गतेऽङ्गुलासंख्यभागे तिर्यग्विवर्द्धते ॥१००। Page #486 -------------------------------------------------------------------------- ________________ १३२ लोकप्रकाशे क्षेत्रलोके लोकस्वरूपवर्णनम् योगशास्त्रवृत्त्याद्यनुसारेण लोकस्वरूपम् । (आ.म.श्रीविजययशोदेवसूरिविहिताद् बृहत्संग्रहण्या गुर्जरानुवादादुद्धृतमत्र) +TTE -मृदंगा मध्यलोक - +---झल्लरी आकार HONOR वे त्रास न आका Page #487 -------------------------------------------------------------------------- ________________ १३३ १३३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (१) खण्डुकचित्रं लोकप्रकाशगतक्षेत्रलोकवर्णनाद्यनुसारेण । (उद्धृतमेतदत्र आ०म०श्री विजययशोदेवसूरिविरचिताद् बृहत्संग्रहण्या गुर्जरानुवादात्) म स्वण्टक संख्या---१४ प्रसना ---------... -----१३ ५००-१० । ३.--- २० २५६ १२ १०० तियेकलोक.---: १६ -नरक -------- ६ । ------- ५ २५६ ४ ४०० . ५७६ . . D१राज ७८५ Page #488 -------------------------------------------------------------------------- ________________ लोकप्रकाशे क्षेत्रलोके लोकस्वरूपवर्णनम् १३४ अंगुलस्यासंख्यभागः परमत्रेति भाव्यताम् । ऊर्ध्वंगादंगुलस्यांशादंशस्तिर्यगतो लघुः ॥१०॥ एवमधोऽपि ॥ एवं चोर्ध्वलोकमध्यं पृथुलं पंच रज्जवः । हीयतेऽतस्तथैवोर्ध्वं रज्जुरेकावशिष्यते ॥१०२॥ किंचरज्जुमानात् द्वितीयस्मात् क्षुल्लकप्रतराच्चितिः । अधोमुखी च तिर्यक्चांगुलासंख्यांशभागिका ॥१०३॥ एवं चाधोलोकमूले पृथुत्वं सप्त रज्जवः । अथात्र सूचीरज्ज्वादिमानं किंचिनिगद्यते ॥१०४॥ इदं च संग्रहणीवृत्त्यनुसारेण ॥ लोकनाडीस्तवे तु प्रदेशवृद्धिहानी दृश्येते लोकतिर्यग्वृद्धौ ॥ चतुर्भिः खंडुकैः सूचीरजुः श्रेण्या व्यवस्थितैः । ताभिश्चतुर्भिः प्रतररज्जुः षोडशखंडुका ॥१०५।। चतुसृभिश्च प्रतररज्जुभिर्जायते किल । घनरज्जुश्चतुःषष्टिः खंडुकाः सर्वतः समाः ॥१०६॥ अष्टाविंशं शतमध ऊर्ध्वं षट्सप्ततिर्मताः । सर्वाश्चतुर्भिरधिके द्वे शते सूचिरज्जवः ॥१०७॥ दन्तैर्मिता अधोलोके ऊर्ध्वमेकोनविंशतिः । एकपंचाशदाख्याताः सर्वाः प्रतररजवः ॥१०८॥ अधोऽष्टावूर्ध्वलोके च निर्दिष्टा घनरज्जवः । पादोना पंच सर्वाग्रे स्युः पादोनास्त्रयोदश ॥१०९॥ इदं दृष्टलोकमानम् ॥ वर्गितस्य च लोकस्याधोलोके घनरज्जवः । सार्धया पंचसप्तत्याधिकमेकं शतं मतम् ॥११०॥ ऊर्ध्वलोके भवेत्सार्धा त्रिषष्टिः सर्वसंख्यया । ध्रुवमेकोनया चत्वारिंशताढ्यं शतद्वयम् ॥१११॥ आसां चतुर्गुणत्वे च सर्वाः प्रतररज्ज्वः । शतानि नव षट्पंचाशता युक्तानि तत्र च ॥११२॥ शतानि सप्त व्यधिकान्यधोलोके प्रकीर्तिताः । ऊर्ध्वलोके द्वे शते च चतुःपंचाशताधिके ॥११३॥ चतुर्गुणत्वे चैतासां भवन्ति सूचिरज्जवः । चतुर्विंशत्युपेतानि त्वष्टात्रिंशच्छतानि वै ॥११४॥ तत्रापिअधोलोके शतान्यष्टाविंशतिः स्फुटमष्ट च । ऊर्ध्वलोके पुनस्तासां सहस्रं षोडशाधिकम् ॥११५॥ इति वर्गितलोकमानम् ॥ घनीकृतो भवेल्लोकः सप्तरज्जुमितोऽभितः । विष्कम्भायामबाहल्यैः सबुद्ध्यैवं विधीयते ॥११६।। एकरज्जुविस्तृतायास्त्रसनाड्यास्तु दक्षिणम् । अधोलोकवर्तिखंडमूनरज्जुत्रयाततम् ॥११७।। सर्वाधस्तात् हीयमानविस्तारत्वादुपर्यथ । रज्ज्वसंख्येयभागोरुसप्तरज्जूच्छ्रयं च तत् ॥११८॥ गृहीत्वोत्तरदिग्भागे त्रसनाड्याः प्रकल्प्यते । विरचय्याधस्तनांशमुपर्युपरिगं त्वधः ॥११९॥ ततोऽधस्तनलोकार्धं किंचिदूनचतुष्टयम् । रज्जूनामाततं सातिरेकं सप्तकमुच्छ्रितम् ॥१२०॥ क्वचित्किंचिदूनसप्तरज्जुबाहल्यमप्यधः । अपरत्र त्वनियतं बाहल्यमिदमास्थितम् ॥१२१॥ किंचऊर्ध्वलोके त्रसनाड्या दक्षिणभागवर्तिनी । द्वे खंडे ये कटीन्यस्तहस्तकूर्परसंस्थिते ॥१२२॥ ब्रह्मलोकमध्यदेशादधस्तनं तथोर्ध्वगम् । ते प्रत्येकं ब्रह्मलोकमध्ये द्विरज्जुविस्तृते ॥१२३॥ किंचिदूनाध्यर्धरज्जुत्रयोच्छ्रिते च ते उभे । सनाड्या वामपार्थे वैपरीत्येन कल्पयेत् ॥१२४॥ ततश्च रज्ज्वाततया त्रसनाड्या समन्वितम् । यादृक्षमूर्ध्वलोकार्धं जातं तदभिधीयते ॥१२५॥ अंगुलसहस्रांशाभ्यां द्वाभ्यां रज्जुत्रयं युतम् । विष्कम्भतः किंचिदूना रज्जवः सप्त चोच्छ्रयात् ॥१२६॥ बाहल्यतो ब्रह्मलोकमध्ये तत् पंचरज्जुकम् । अन्यस्थले त्वनियतबाहल्यमिदमास्थितम् ॥१२७॥ तदेतदुपरितनं गृहीत्वार्धं निवेशयेत् । अधस्तने संवर्तितलोकार्धस्योत्तरांतिके ॥१२८॥ Page #489 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (१) एवं संयोजने चाधोलोकखंडोच्छ्रयेऽस्ति यत् । अतिरिक्तमुपरितनात् तत् खंडित्वाभिगृह्य च ॥१२९॥ ऊर्ध्वलोकार्धबाहल्यपूर्त्यै चोर्ध्वायतं न्यसेत् । एवमस्य सातिरेका बाहल्यं पंच रज्जवः ॥ १३० ॥ तथास्त्यधोलोकखंडं देशोनसप्तरज्जुकम् । बाहल्येनोपरितनं त्वधिकपंचरज्जुकम् ॥१३१॥ ततश्चाधस्त खंडे न्यूनं रज्जुद्वयं किल । अतिरिक्तमतोऽस्यार्थे द्वितीयस्मिन्निवेशयेत् ॥१३२॥ सर्वस्यास्य चतुरस्रीकृतस्य भवति क्वचित् । रज्ज्वसंख्येयभागाढ्या बाहल्यं रज्जवो हि षट् ॥ १३३॥ तथापि व्यवहारेण बाहल्यं सप्त रज्जवः । मन्यते व्यवहारो हि वस्तुन्यूनेऽपि पूर्णताम् ॥१३४॥ विष्कम्भायामतोऽप्येवं देशोनाः सप्त रज्जवः । व्यवहारेण विज्ञेयाः संपूर्णाः सप्त रज्ज्वः ॥१३५॥ एवमेष सप्तरज्जुमानो लोको घनीकृतः । यत्र क्वाप्यागमेऽभ्रांशश्रेणिरुक्तास्य सा ध्रुवम् ॥ १३६|| अस्मिन् घनीकृते लोके प्रज्ञप्ता घनरज्जवः । त्रिचत्वारिंशताढ्यानि शतानि त्रीणि तात्त्विकैः ||१३७|| तच्चैवम् । आयामरज्जवः सप्त सप्तभिर्व्यासरज्जुभिः । हता एकोनपंचाशत् भवन्ति घनरज्जवः ॥१३८॥ सप्तभिर्गुणिता एता बाहल्यसप्तरज्जुभिः । यथोक्तमानाः पूर्वोक्ता भवन्ति घनरज्जवः ॥१३९|| चतुर्गुणत्वे चासां स्युः सर्वाः प्रतररज्जवः । अधिकानि द्विसप्तत्या शतान्येव त्रयोदश ॥ १४० ॥ आसामपि चतुर्ध्वत्वे भवन्ति सूचिरज्जवः । चतुः पंचाशच्छतानि ह्यष्टाशीत्यधिकानि च ॥ १४९॥ चतुर्भिर्गुणने त्वासां खंडुकान्येकविंशतिः । सहस्राणि नवशती द्विपञ्चाशत्समन्विता ॥ १४२ ॥ इति घनीकृतलोकमानम्” इति श्री विनयविजयोपाध्यायविरचिते लोकप्रकाशे क्षेत्रलोके ॥ " जिणदंसणं विणा जं, लोअं पूरंत जम्ममरणेहिं । भमइ जिओऽणंतभवे, तस्स सरूवं किमवि वुच्छं ॥१॥ वइसाहठाणठिअपय-कडित्थकरजुगनरागिई लोओ । उप्पत्तिनासधुवगुण-धम्माइछदव्वपडिपुणो ॥२॥ केणवि न कओ न धओऽणाहारो नहठिओ सयंसिद्धो । अहमुहमहमल्लगठिअ-लहुमल्लगसंपुडसरिच्छो ||३|| नयतलि सग मज्झेगा, पण कुप्परि सिरतलेगरज्जुपिहू । सो चउदसरज्जुच्चो, माघवइतलाओ जा सिद्धी ॥ ४ ॥ सगरज्जु मघवइतला, पएसहाणीइ महिअले एगा । तो वुड्डि बंभ (भि)जा पण, पुण हाणी जा सिवे एगा ॥ ५ ॥ सगवन्नरेह तिरिअं, ठवसु पणुड्डुं च रज्जु चउअंसे । इमरज्जुवित्थराययचउदसरज्जुच्च तसाडी ||६|| उड्डे तिरियं चउरो, दुसु छ दुसु अट्ठ दस य इक्विक्वें । बारस दोसुं सोलस- दो वीसा य चउसु पुढो ||७|| पुणरवि सोलस दोसुं, बारस दोसुं च तिसु दस तिसु । छसु दुसु च खण्डुअ, सव्वे चउरुत्तरा तिसय ॥ ८ ॥ ओरिय लोअमज्झा, चउ-चउ-ठाणेसु सत्तपुढवीसु । चउर दस सोल वीसा, चउवीस छवीस अडवीसा ॥९॥ अह पणसयबारुत्तर, खंडुअ सोलहिअ अट्ठसय सव्वे । घम्माइ लोगमज्झं, जोयणअस्संखकोडीहिं ॥ १० ॥ सगरज्जु जोयणसया-द्वारस उणसगरज्जुमाण इहं । अहतिरिअउडलोआ, निरयनरसुराइभावुल्ला ॥११॥ अहलोइ निरयअसुरा, वंतरनरतिरिअजोइसतरुग्गी । दीवुदही तिरिलोए, सुरसिद्धा उड्डलोअंमि ||१२|| इक्किक्करज्जु इक्किक्कनिरय सगपुढवि असुर पढमंतो । तह वंतर तदुवरि नर - गिरिमाइ जोइसा गयणे ॥ १३ ॥ छसु खंडगेसु अदुगं, चउसु दुगं छसु अ कप्पचत्तारि । चउसु चऊ सेसेसु अ, गेविज्जणुत्तरयसिद्धिते ॥१४॥ भणितं च १३५ सोहम्मंमि दिवड्डा, अड्डाइज्जा य रज्जु माहिंदे । चत्तारि सहस्सारे, पणऽच्चु सत्त लोगं ||१५|| " इति धर्मघोषसूरिविरचितायां लोकनालिद्वात्रिंशिकायाम् । Page #490 -------------------------------------------------------------------------- ________________ षट्खण्डागमे जीवस्थाने क्षेत्रानुगमे धवलाटीकायां लोकप्रमाणप्ररूपणम् १३६ (२) अथ दिगम्बराम्नायानुसारेण लोकमाननिरूपणम् । षट्खण्डागमे जीवस्थाने क्षेत्रानुगमे धवलाटीकायां लोकप्रमाणप्ररूपणम् (पृ० १०-१२) "एत्थ लोगे त्ति वुत्ते सत्तरज्जूणं घणो घेतव्यो । कुदो ? एत्थ खेत्तपमाणाधियारे - पल्लो सायर सूई पदरो य घणंगुलो य जगसेढी । लोयपदरो य लोगो अट्ठ दु माणा मुणेयव्वा ॥५॥ इदि एत्थ वुत्तलोगग्गहणादो । जदि एसो लोगो घेप्पदि, तो पंचदव्वाहारआगासस्स गहणं ण पावदे। कुदो ? तम्हि सत्तरज्जुघणपमाणमेत्तखेत्तस्साभावा । भावे वा हेट्ठा मज्झे उवरिं वेत्तासण-झल्लरी-मुइंगणिहो । मज्झिमवित्थारेण य चोद्दसगुणमायदो लोगो ॥६॥ लोगो अकट्टिमो खलु अणाइणिहणो सहावणिव्वत्तो । जीवाजीवेहि फुडो णिच्चो तलरुक्खसंठाणो ॥७॥ लोयस्स य विक्खंभो चउप्पयारो य होइ णायव्वो । सत्तेक्कगो य पंचेक्कगो य रज्जू मुणेयव्वा ॥८॥ एदाओ सुत्तगाहाओ अप्पमाणत्तं पावेंति त्ति ? । एत्थ परिहारो वुच्चदे । एत्थ लोगे त्ति वुत्ते पंचदव्वाहारआगासस्सेव गहणं, ण अण्णस्स । 'लोगपूरणगदो केवली केवडि खेत्ते, सव्वलोगे' इदि वयणादो । जदि लोगो सत्तरज्जुघणपमाणो ण होदि तो ‘लोगपूरणगदो केवली लोगस्स संखेजदिभागे' इदि भणेज्ज । ण च अण्णाइरियपरूविदमुदिंगायारलोगस्स पमाणगं पेक्खिऊण संखेजदिभागत्तमसिद्धं, गणिज्जमाणे तहोवलंभादो । तं जहा-मुदिंगायारलोयस्स सूई चोद्दसरज्जुआयदं एगरज्जुविक्खंभं वटुं लोगादो अवणिय पुध हवेदव्वं । एवं ठविय तस्स फलाणयणविहाणं भणिस्सामो । तं जहा-एदस्स मुहतिरियवट्टस्स एगागासपदेसबाहल्लस्स परिठओ एत्तिओ होदि ३७१ । इममद्धेऊण विक्खंभःण गुणिदे एत्तियं होदि ३५३ । अधोलोगभागमिच्छामो त्ति सत्तहि रज्जूहि गुणिदे खायफलमेत्तियं होदि ५ ३३७ । पुणो णिस्सूईखेत्तं चोद्दसरज्जुआयदं दो खंडाणि करिय तत्थ हेट्ठिमखंड घेत्तूण उड्ठं पाटिय पसारिदे सुप्पखेत्तं होऊण चेदि । तस्स मुहवित्थारो एत्तिओ होदि ३१३ । तलवित्थारो एत्तिओ होदि २२११३। एत्थ मुहवित्थारेण सत्तरज्जुआयामेण छिंदिदे दो तिकोणखेत्ताणि एयमायद चतुरस्स खेत्तं च होइ । तत्थ ताव मज्झिमखेत्तफलमाणिज्जदे । एदस्स उस्सेहो सत्त रज्जूओ। विक्खंभो पुण एत्तिओ होदि ११३ । मुहम्मि एगागासपदेसबाहल्ल, तलम्मि तिण्णि रज्जुबाहल्लो त्ति सत्तहि रज्जूहि मुहवित्थारं गुणिय तलबाहल्लद्धेण गुणिदे मज्झिमखेत्तफलमेत्तियं होइ ३४ २२६ । संपहि सेसदोखेत्ताणि सत्तरज्जुअवलंबयाणि तेरसुत्तरसदेण एगरज्जु खंडिय तत्थ अद्वेतालीसखंडब्भहियणवरज्जुभुजाणि भुजकोडिपाओग्गकण्णाणि कण्णभूमीए आलिहिय दोसु वि दिसासु मज्झम्मि फालिदे तिण्णि तिण्णि खेत्ताणि होति । तत्थ दो खेत्ताणि अद्भुट्ठरज्जुस्सेहाणि छव्वीसुत्तर-वेसदेहि एगरज्जु खंडिय तत्थ एगट्ठिखंडब्भहियखंडसदेण * दिगम्बराम्नायानुसारेण यानि लोकस्वरूपदर्शकानि विविधानि रेखाचित्राणि सन्ति तानि षट्खण्डागमधवलटीकायां चतुर्थे पुस्तके प्रारम्भे, तिलोयपण्णत्तीमध्ये च प्रथमाधिकारे तत्र तत्र तत्सम्पादकैर्निदर्शितानि सन्ति । विशेषजिज्ञासुभिः तत्रैव द्रष्टव्यानि । Page #491 -------------------------------------------------------------------------- ________________ १३७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य सप्तमं परिशिष्टम् (२) सादिरेयचत्तारिरज्जुविक्खंभाणि दक्खिण-वामहेट्ठिमकोणे तिण्णि रज्जुबाहल्लाणि, दक्खिण-वामकोणेसु जहाकमेण उवरिम-हेट्ठिमेसु दिवङ्करज्जुबाहल्लाणि, अवसेसदोकोणेसु एगागासबाहल्लाणि, अण्णत्थ कम-वडिगदबाहल्लाणि घेत्तूण तत्थ एगखेत्तस्सुवरि विदियखेत्ते विवजासं काऊण तृविदे सव्वत्थ तिण्णि रज्जुबाहल्लखेत्तं होइ । एदस्स वित्थारमुस्सेहेण गुणिय वेहेण गुणिदे खायफलमेत्तियं होइ ४९ १५३ । अवसेसचत्तारि खेत्ताणि अद्भुट्ठरज्जुस्सेहाणि छव्वीसुत्तरवेसदेहि एगरज्जु खंडिय तत्थ एगट्ठिसदखंडिहि सादिरेयचत्तारिरज्जुभुजाणि कण्णक्खेत्ते आलिहिय दोसु वि पासेसु मज्झम्मि छिण्णेसु चत्तारि आयदचउरंसखेत्ताणि अट्ठ तिकोणखेत्ताणि च होति । एत्थ चदुण्हमायदचउरंसखेत्ताणं फलं पुब्विल्लदोखेत्तफलस्स चउब्भागमेत्तं होदि । चदुसु वि खेत्तेसु बाहल्लाविरोहेण एगढे कदेसु तिण्णिरज्जुबाहल्लं, पुव्विल्लखेत्तविक्खंभायामेहितो अद्धमेत्तविक्खंभायामपमाणखेत्तुवलंभादो । किमटुं चदुण्हं पि मिलिदाणं तिण्णि रज्जुबाहल्लत्तं ? पुब्विल्लखेत्तबाहल्लादो संपहियखेत्ताणमद्धमेत्तबाहल्लं होदूण तदुस्सेहं पेखिदूण अद्धमेत्तुस्सेहदसणादो । संपहि सेसअट्ठखेत्ताणि पुव्वं व खंडिय तत्थ सोलस तिकोणखेत्ताणि अणंतरादीदखेत्ताणमुस्से हादो विखंभादो बाहल्लादो च अद्धमेत्ताणि अवणिय अट्ठण्हमायदचउरंसखेत्ताणं फलमणंतराइक्कंतचदुखेत्तफलस्स चउभागमेत्तं होदि । एवं सोलस-बत्तीसचउसट्ठिआदिकमेण आयदचउरंसखेत्ताणि पुब्विल्लखेत्तफलादो चउब्भागमेत्तफलाणि होदूण गच्छंति जाव अविभागपलिच्छेदं पत्तं ति । एवमुप्पण्णासेसखेत्तफलमेलावणविहाणं वुच्चदे । तं जहा-सव्ववेत्तफलाणि चउगुणकमेण अवट्ठिदाणि त्ति कादूण तत्थ अंतिमखेत्तफलं चउहि गुणिय रूवूणं काऊण तिगुणिदछेदेण ओवट्टिदे एत्तियं होइ ६५ १३५६ । अधोलोगस्स सव्वखेत्तफलसमासो १०६ १३६६ । संपहि उडलोगखेत्तफलमाणेमो । तत्थ सूईखेत्तफलं पुवविहाणेण आणिदे एत्तियं होइ ५ ४२२ । संपहि उवरिममद्धं पंचरज्जुविक्खंभुद्देसे खंडिय तत्थ एगखंडं पुध द्वविय मज्झम्मि सेसखंडं उड्डं फालिय पसारिदे सुप्पखेत्तं होदि । तस्स मुहवित्थारो एत्तिओ होदि ११३ । तलवित्थारो एत्तिओ होदि १५ ११६ । मुहम्मि एगागासबाहल्लं, तलम्मि मुहप्पमाणमज्झम्मि वेरज्जुबाहल्लं, पुणो कमहाणीए गंतूण हेट्ठिमदोकोणेसु एगागासबाहल्लं होदि । एदम्मि खेत्ते मुहवित्थारविक्खंभेण खंडिदे दोणि तिकोणखेत्ताणि एगमायदचउंरसखेतं च होई । आयदचउरंसखेत्तस्स अद्भुट्ठरज्जुदीहस्स सादिरेयतिण्णिरज्जुविक्खंभस्स तलम्मि वे रज्जु मुहम्मि एगागासबाहल्लस्स फलमाणेमो । तंजहा-विक्खंभेणुस्सेहं गुणेऊण ओवेहेणगरज्जुणा गुणिदे मज्झिल्लखेत्तफलं होइ । तस्स पमाणमेदं ११ ३३६ । सेस दो-तिकोणखेत्ताणि अद्भुट्ठरज्जुस्सेहाणि एगरज्जु तेरसुत्तरसदेण खंडिय तत्थ बत्तीस खंडब्भहियछरज्जुविक्खंभाणि पुव्वं व मज्झम्मि खंडिय तत्थुप्पण्णाणि चत्तारि तिकोणखेत्ताणि ओसारिय दोण्हमायदचउरंसखेत्ताणं पाऊणदोरज्जुस्सेहाणं तेरसुत्तरसदेण एगरज्जु खंडिय तत्थ सोलसखंडब्भहिय तिण्णिरज्जविक्खंभाणं दो-एक्क-सुण्णेकरज्जुबाहल्लाणं फलमाणेमो। तं जहा-एगखेत्तस्सुवरि विदियखेत्तं विवज्जासं काऊण विदे वेरज्जुबाहल्लमेगं खेतं होइ । पुणो विक्खंभुस्सेहाणं संवग्गं काऊण ओवेहेण गुणिदे खेत्तफलं होदि । तस्स पमाणमेदं १० २२६ । पुणो सेसचउण्हं खेत्ताणं फलमेदस्स चउब्भागमेत्तं होदि । कारणं सुगम, अधोलोगपरूवणाए परूविदत्तादो। जेणेवं सव्वखेत्तफलाणि अणंतराइक्कंतखेत्तफलादो चउब्भागक्कमेणावट्ठिदाणि, तेण तेसिं फले एत्थ मेलाविदे एत्तियं होदि १४ ६७८ । उड्डलोगखेत्तस्स सव्वफलसमासो एत्तिओ होइ ५८ ६५५६ । उड्डाधोलोगखेत्तफलसमासो एत्तिओ होदि १६४ ३३८ । तदो सिद्धं घणलोगस्स संखेजदिभागत्तं। Page #492 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तिलोयपण्णत्तिग्रन्थे लोकस्वरूपवर्णनम् १३८ ण च एदव्वदिरित्तमण्णं सत्तरज्जुघणपमाणं लोगसण्णिदं खेत्तमत्थि, जेण पमाणलोगो छदव्वसमुदयलोगादो अण्णो होज ? ण च लोगालोगेसु दोसु वि ट्ठिदसत्तरज्जुघणमेत्तागासपदेसाणं पमाणघणलोगववएसो, लोगसण्णाए जादिच्छियत्तप्पसंगा। होदु चे ण, सव्वागास-सेढि-पदर-घणाणं पि जादिच्छियसण्णापसंगादो। किं च ‘पदरगदो केवली केवडि खेत्ते, लोगे असंखेजदिभागूणे । उड्डलोगेण दुवे उडलोगा उडलोगस्स तिभागेण देसूणेण सादिरेगा' इच्चेदस्स सादिरेयदुगुणत्तस्स उड्डलोगादो कहणण्णहाणुववत्तीदो सिद्धं दोण्हं लोगाणमेगत्तमिदि । तम्हा पमाणलोगो छदव्वसमुदयलोगादो आगासपदेसगणणाए समाणो त्ति घेत्तव्वो। कधं लोगो पिंडिज्जमाणो सत्तरज्जुघणपमाणो होज्ज ? वुच्चदे-लोगो णाम सव्वागासमज्झत्थो चोद्दसरज्जुआयामो दोसु वि दिसासु मूलद्ध-तिण्णि-चउब्भाग-चरिमेसु सत्तेक्कपंचेक्करज्जुरुंदो सव्वत्थ सत्तरज्जुबाहल्लो वड्डि-हाणीहि ट्ठिददोपेरंतो, चोद्दसरज्जुआयदरज्जुवग्गमुहलोगणालिगब्भो । एसो पिंडिजमाणो सत्तरज्जुघणपमाणो होदि । जदि लोगो एरिसो ण घेप्पदि तो पदरगदकेवलिखेत्तसाहण8 वुत्त-दो-गाहाओ णिरत्थियाओ होज, तत्थ वुत्तफलस्स अण्णहा संभवाभावा । काओ ताओ दो गाहाओ त्ति वुत्ते वुच्चदे मुह-तलसमास-अद्धं वुस्सेधगुणं गुणं च वेधेण । घणगणिदं जाणेज्जो वेत्तासणसंठिये खेत्ते ॥९॥ मूलं मज्झेण गुणं मुहसहिदद्धमुस्सेधकदिगुणिदं । घणगणिदं जाणेज्जो मुइंगसंठाणखेतम्हि ॥१०॥ ण च एदस्स लोगस्स पढमगाहाए सह विरोहो, एगदिसाए वेत्तासण-मुदिंगसंठाणदसणादो । ण च एत्थ झल्लरीसंठाणं णत्थि, मज्झम्हि सयंभुरमणोदहिपरिक्खित्तदेसेण चंदमंडलमिव समंतदो असंखेजजोयणरुंदेण जोयणलक्खबाहल्लेण झल्लरीसमाणत्तादो' । ण च दिर्सेतो दारिद्वंतिएण सव्वहा समाणो, दोण्हं पि अभावप्पसंगादो। ण च तालरुक्खसंठाणमेत्थ ण संभवइ, एगदिसाए तालरुक्खसंठाणदंसणादो। ण च तइयाए गाहाए सह विरोहो, एत्थ वि दोसु दिसासु चउव्विहविखंभदंसणादो । ण च सत्तरज्जुबाहल्लं करणाणिओगसुत्तविरुद्धं, तस्स तत्थ विधिप्पडिसेधाभावादो । तम्हा एरिसो चेव लोगो त्ति घेत्तव्वो।" इति दिगम्बराचार्यपुष्पदन्त-भूतबलिप्रणीतस्य षट्खण्डागमस्य प्रथमे जीवस्थाने क्षेत्रानुगमे वीरसेनाचार्यविरचितायां धवलायां टीकायाम्, पृ० १०-२२ ।। (३) अथ तिलोययण्णत्तिग्रन्थे लोकप्रमाणप्ररूपणम् - "सयलो एस य लोओ णिप्पण्णो सेढिविंदमाणेण । तिवियप्पो णादव्वो हेट्ठिममज्झिल्लउड्डभेएण ॥१३६।। हेट्ठिमलोयायारो वेत्तासणसण्णिहो सहावेण । मज्झिमलोयायारो उब्भियमुरअद्धसारिच्छो ॥१३७|| उवरिमलोयाआरो उब्भियमुरवेण होइ सरिसत्तो । संठाणो एदाणं लोयाणं एण्हिं साहेमि ॥१३८॥ तंमज्झे मुहमेक्कं भूमि जहा होदि सत्त रजूवो । तह छिदिदम्मि मज्झे हेट्ठिमलोयस्स आयारो ॥१३९॥ दोपक्खखेत्तमेत्तं उच्चलयंतं पुण 8वेदूणं । विविरीदेणं मेलिदे वासुच्छेहा सत्त रज्जूओ ॥१४०॥ मज्झम्हि पंच रज कमसो हेट्ठोवरिम्हि इगि रज्जू । सग रजू उच्छेहो होदि जहा तह य छेत्तूणं ॥१४१।। हेट्ठोवरिदं मेलिदखेत्तायारं तु चरिमलोयस्स । एदे पुव्विल्लस्स य खेत्तोवरि ठावए पयदं ॥१४२॥ उद्धियदिवट्टमुरवधजोवमाणो य तस्स आयारो । एक्कपदे सगबहलो चोदृसरजूदवो तस्स ॥१४३।। तस्स य एक्कम्हि दए वासो पुव्वावरेण भूमिमुहे । सत्तेक्कपंचएक्का रज्जूवो मज्झहाणिचयं ॥१४४॥ खेस्संठियचउखंड सरिसट्ठाणं आइ घेत्तूणं । तमणुज्झोभयपक्खे विवरीयकमेण मेलिज्जो ॥१४५॥ Page #493 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य एपमं परिशिष्टम् (३) एवज्जिय अवसेसे खेत्ते गहिऊण पदरपरिमाणं । पुव्वं पिव कादूर्ण बहलं बहलम्मि मेलिज्जो ॥१४६।। एवमवसेसखेत्तं जाव समप्पेदि ताव घेत्तव्वं । एक्केक्कपदरमाणं एक्केक्कपदेसबहलेणं ॥१४७।। एदेणं पयारेणं णिप्पण्णत्तिलोयखेत्तदीहत्तं । वासउदयं भणामो णिस्संदं दिट्ठिवादादो ॥१४८॥ सेढिपमाणायामं भागेसु दक्खिणुत्तरेसु पुढं । पुव्वावरेसु वासं भूमिमुहे सत्त येक्कपंचेक्का ॥१४९॥ चोइसरजुपमाणो उच्छेहो होदि सयललोगस्स । अद्धमुरज्जस्सुदवो समग्गमुरवोदयसरिच्छो ॥१५०॥ हेट्ठिममज्झिमउवरिमलोउच्छेहो कमेण रज्जूवो । सत्त य जोयणलक्खं जोयणलक्खूणसगरज्जू ।।१५१।। इह रयणसक्करावालुपंकधूमतममहातमादिपहा । मुरवद्धम्मि महीओ सत्त च्चिय रज्जुअन्तरिया ॥१५२॥ घम्मावंसामेघाअंजणरिट्ठाणउब्भमघवीओ । माघविया इय ताणं पुढवीणं गोत्तणामाणि ॥१५३॥ मज्झिमजगस्स हेट्ठिमभागादो णिग्गदो पढमरजू । सक्करपहपुढवीए हेट्ठिमभागम्मि णिट्ठादि ॥१५४ ॥ तत्तो दोइदरजू वालुवपहहेट्ठि समप्पेदि । तह य तइज्जा रज्जू पंकपहहेट्ठस्स भागम्मि ॥१५५।। धूमपहाए हेट्ठिमभागम्मि समप्पदे तुरियरज्जू । तह पंचमिया रजू तमप्पहाहेट्ठिमपएसे ॥१५६।। महतमहेट्ठिमयंते छट्ठी हि समप्पदे रज्जू । तत्तो सत्तमरजू लोयस्स तलम्मि णिठ्ठादि ॥१५७।। मज्झिमजगस्स उवरिमभागादु दिवड्डरज्जुपरिमाणं । इगिजोयणलक्खूणं सोहम्मविमाणधयदंडे ॥१५८॥ वच्चदि दिवड्डरजू माहिंदसणक्कुमारउवरिम्मि । णिठ्ठादि अद्धरज्जू बंभुत्तरउवभागम्मि ॥१५९।। अवसादि अद्धरज्जू काविट्ठस्सोवरिट्ठभागम्मि । स च्चिय महसुक्कोवरि सहसारोवरि अ स च्वेय ॥१६०॥ तत्तो य अद्धरज्जू आणदकप्पस्स उवरिमपएसे । स य आरणस्स कप्पस्स उवरिमभागम्मि गेविज ॥१६१।। तत्तो उवरिमभागे णवाणुत्तरओ होंति एक्करज्जूवो । एवं उवरिमलोए रज्जुविभागो समुद्दिढे ॥१६२॥ णियणियचरिमिंदयधयदंडग्गं कप्पभूमिअवसाणं । कप्पादीदमहीए विच्छेदो लोयविच्छेदो ॥१६३|| सेढीए सत्तंसो हेट्ठिमलोयस्स होदि मुहवासो । भूमिवासो सेढीमेत्ताअवसाणउच्छेहो ॥१६४॥ मुहभूमिसमासमद्धिय गुणिदं पुण तह य वेदेण । घणघणिदं णादव्वं वेत्तासणसण्णिए खेत्ते ॥१६५।। हेट्ठिमलोए लोओ चउगुणिसगहिदो विंदफलं । तस्सद्धे सयलजुगो दोगुणिदो सत्तपरिभागो ॥१६६।। छेतूणं तसणालिं अण्णत्थं ठाविदूण विंदफलं । आणेज तप्पमाणं उणवण्णेहिं विभत्तलोयसमं ॥१६७।। सगवीसगुणिदलोओ उणवण्णहिदो असेसखिदिसंखा । तसखित्ते सम्मिलिदे चउगुणिदो सगहिदो लोओ॥१६८।। मुरजायारं उड्डे खेत्तं छेत्तूण मेलिदं सयलं । पुव्वावरेण जायदि वेत्तासणसरिससंठाणं ॥१६९॥ सेढीए सत्तमभागो उवरिमलोयस्स होदि मुहवासो । पणगुणिदो तब्भूमी उस्सेहो तस्स इगिसेढी ॥१७०॥ तियगुणिदो सत्तहिदो उवरिमलोयस्स घणफलं लोओ । तस्सद्धे खेत्तफलं तिउणो चोद्दसहिदो लोओ ॥१७१।। छेत्तूणं तसणालिं अण्णत्थं ठाविऊण विंदफलं । आणेज्ज तं पमाणं उणवण्णेहिं विभत्तलोयसमं ॥१७२।। विंसदिगुणिदो लोओ उणवण्णहिदो य सेसखिदिसंखा । तसखेते सम्मिलिदे लोओ तिगुणो अ सत्तहिदो॥१७३॥ घणफलमुवरिमहेट्ठिमलोयाणं मेलिदम्मि सेढिघणं । वित्थररुइबोहत्थं वोच्छं णाणावियप्पे वि ॥१७४॥ सेढियसत्तमभागो हेट्ठिमलोयस्स होदि मुहवासो । भूवित्थारो सेढी सेढि त्ति य तस्स उच्छेहो ॥१७५।। भूमिय मुहं विसोहिय उच्छेहहिदं मुहाउ भूमीदो । सव्वेसु क्खेत्तेसुं पत्तेक्कं वडिहाणीओ ॥१७६॥ तक्खयवड्डिपमाणं णियणियउदयाहदं जइच्छाए । हीणब्भहिए संते वासाणि हवंति भूमुहाहिंतो ॥१७७॥ Page #494 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य तिलोयपण्णत्तिग्रन्थे लोकस्वरूपवर्णनम् १४० उणवण्णभजिदसेढी अठ्ठसु ठाणेसु ठाविदूण कमे । वासटुं गुणआरा सत्तादिछक्कवलिगदा ॥१७८॥ सत्तघणहरिदलोयं सत्तसु ठाणेसु ठाविदूण कमे । विंदफले गुणयारा दसपभवा छक्कवढिगदा ॥१७९॥ उदओ हवेदि पुव्वावरेहि लोयंतउभयपासेसु । तिदुइगिरजुपवेसे सेढी दुतिभागतिदसेढीओ ॥१८०॥ भुजपडिभुजमिलिदद्धं विंदफलं वासमुदयवेदहदं । एक्काययत्तबाहू वासद्धहदा य वेदहदा ॥१८१॥ वादालहरिदलोओ विंदफलं चोद्दसावहिदलोओ। तब्भंतरखेत्ताणं पणहदलोओ दुदालहिदो ॥१८२।। एदं खेत्तपमाणं मेलिय सयलं पि दुगुणिदं काहुँ । मज्झिमखेत्ते मिलिदे चउगुणिदो सगहिदो लोओ ॥१८३।। रज्जुस्स सत्तभागो तियछदुपंचेक्कचउसगेहि हदा । खुल्लयभुजाण रुंदा वंसादी थंभबाहिरए ॥१८४।। लोयंते रज्जुघणा पंच च्चिय अद्धभागसंजुत्ता । सत्तमखिदिपज्जंता अड्डाइजा हवंति फुडं ॥१८५।। उभयेसिं परिमाणं बाहिम्मि अब्भंतरम्मि रज्जुघणा । छट्ठक्खिदिपेरंता तेरस दोरूघपरिहत्ता ॥१८६।। आहिरछब्भाएसुं अवणीदेसुं हवेदि अवसेसं । सतिभागछक्कमेत्तं तं चिय अब्भंतरं खेत्तं ॥१८७॥ आहुटुं रज्जुघणं धूमपहाए समासमुद्दिटुं । पंकाए चरिमंते इगिरज्जुघणा तिभागूणं ॥१८८॥ । रज्जुघणा सत्त च्चिय छब्भागूणा चउत्थपुढवीए । अब्भंतरम्मि भागे खेत्तफलस्स प्पमाणमिदं ॥१८९॥ रज्जुघणद्धं णवहदतदियखिदीए दुइजभूमीए । होदि दिवड्डाए दो मेलिय दुगुणं घणो कुज्जा ॥१९०॥ तेत्तीसब्भहियसयं सव्वच्छेत्ताण सव्वरज्जुयाण । ते ते सव्वे मिलिदा दोण्णि सया होति चउहीणा ॥१९१॥ एक्केक्करज्जुमेत्ता उवरिमलोयस्स होंति मुहवासा । हेट्ठोवरि भूवासा पण रजू सेढिअद्धमुच्छेहो ॥१९२॥ भूमीए मुहं सोहियं उच्छेहहिदं मुहादु भूमीदो । खयवड्डीण पमाणं अडरूवं सत्तपविहत्तं ॥१९३॥ तक्खयवडिपमाणं णियणियउदयाहदं जइच्छाए । हीणब्भहिए संते वासाणि हवंति भूमुहाहिंतो ॥१९४।। अट्ठगुणिदेगसेढी उणवण्णहिदम्मि होदि जं लद्धं । स च्येय वड्डिहाणी उवरिमलोयस्स वासाणं ॥१९५।। रज्जूए सत्तभागं दससु ठाणेसु ठाविदूण तदो । सत्तोणवीसइगितीसपंचतीसेक्कतीसेहिं ॥१९६॥ सत्ताहियवीसेणं तेवीसेहिं तहोणवीसेण । पण्णरस वि सत्तेहिं तम्मि हदे उवरि वासाणि ॥१९७।। उणदालं पण्णत्तरि तेत्तीसं तेत्तियं च उणतीसं । पणवीसमेकवीसं सत्तरसं तह य बावीसं ॥१९८।। एदाणि य पत्तेक्कं घणरज्जूए दलेण गुणिदाणि । मेरुतलादो उवरिं उवरिं जायंति विंदफलं ॥१९९। थंभुच्छेहा पुव्वावरभाए बम्हकप्पपणिधीसु । एक्कदुरज्जुपवेसे हेट्ठोवरि चउदुगहिदे सेढी ॥२००॥ छप्पणहरिदो लोओ ठाणेसुं दोसु ठविय गुणिदव्वो । एक्कतिएहिं एदं थंभंतरिदाण विंदफलं ॥२०१॥ एवं विय, विंदफलं संमेलिय चउगुणिदं होदि तस्स कादूणा । मज्झिमखेते मिलिदे तियगुणिदो सग-हिदो लोओ ॥२०२॥" - इति यतिवृषभाचार्यप्रणीते तिलोयपण्णत्तिग्रन्थे प्रथमाधिकारे । Page #495 -------------------------------------------------------------------------- ________________ १४१ श्री अनुयोगद्वारसूत्रस्य द्वितीयभिागस्य अथ अष्टमं परिशिष्टम् । [विश्वप्रहेलिकाख्ये [१९६९ तमे ख्रिस्ताब्दे, जवेरी प्रकाशन, माटुंगा, बम्बई इत्यतः प्रकाशिते] हिन्दीभाषानिबद्ध ग्रन्थे तेरापंथीश्री महेन्द्रमुनिभिः आधुनिकगणितविज्ञानादिना विचारणां विधाय बहु बहु लिखितमत्र विषये, तदपि ज्ञातव्यमत्रेति विचार्य ततः अक्षरश उद्धृत्य अत्र अष्टमे परिशिष्टे उपन्यस्यते । तेषां मते कियत् तथ्यं तत् सुधीभिः स्वयमेव परीक्षणीयम् ॥ "क्षेत्र लोक विश्व का आकार क्या है ? ___ अनन्त-असीम आकाश के बहुमध्यभाग में स्थित सान्त-ससीम 'लोक' का निश्चित आकार माना गया है। जो धर्मास्तिकाय और अधर्मास्तिकाय का आकार है, वही लोक का आकार बन जाता है। दूसरे शब्दों में जिस आकार से धर्म और अधर्म द्रव्य लोकाकाश में स्थित है, उसी आकार से 'लोक' स्थित है । जिज्ञासु शिष्य गौतम के विश्व के आकार के सम्बन्ध में प्रश्न और सर्वज्ञ भगवान् महावीर के उत्तर इस प्रकार रहे हैं : गौतम : भगवन् ! इस लोक का क्या आकार है ? भगवान् : गौतम ! यह लोक सुप्रतिष्ठित आकार वाला है। अर्थात् नीचे से विस्तीर्ण, मध्य में संक्षिप्त और ऊपर में विशाल - नीचे पर्यंक संस्थान वाला, मध्य में वरवज्र के आकार और ऊपर में ऊर्ध्व मृदंग के आकार से संस्थित है । सुप्रतिष्ठित आकार का अर्थ है - त्रिशरावसम्पुटाकार । एक शिकोरा (शराव) उल्टा, उस पर एक शिकोरा सीधा, फिर उस पर एक उल्टा रखने से जो आकार बनता है, उसे त्रिशरावसम्पुटाकार कहते हैं । इस प्रकार से बने आकार में नीचे चौडाई अधिक और मध्य में कम होती है । पुनः ऊपर चौडाई अधिक होती है और अन्त में पुनः कम हो जाती है। सामान्य मनुष्य को लोक का आकार समझाने के लिए विविध पदार्थो की उपमा दी गई है । अधो लोक पर्यङ्क के सदृश, तप्र के सदृश और वेत्रासन के सदृश संस्थान वाला' कहा गया है। पर्यङ्क, वेत्रासन और तप्र (उडुपक) का विस्तार नीचे अधिक और ऊपर कम होता है; इसलिए अधोलोक को उनकी उपमा दी गई है । इस प्रकार मध्यलोक को वरवज्र, झल्लरी, और ऊर्ध्व (खडे किए हुए) मृदंग के ऊर्ध्व भाग के समान आकार का कहा गया है; क्योंकि मध्यलोक के विस्तार की अपेक्षा में उसका उत्सेध बहुत कम है । 'ऊर्ध्व लोक' को ऊर्ध्व मृदंग के आकार का बताया गया है; क्योंकि मृदंग बीच में अधिक चौडा और ऊपरनीचे कम चौडा होता है। अन्यत्र समग्र लोक का आकार पुरुष-सस्थान भी बतलाया गया है। दोनों १. किंसठिए णं भन्ते! लोए पण्णते? गोयमा! सुपइट्ठगसंठिए लोए पण्णते, तंजहा- हेट्ठा वित्थिपणे जाव उप्पिं उद्धमुइंगाकारसंठिते ....... - भगवती सूत्र, ७-१-२६० । २. अहोलोकखेत्तलोए णं भन्ते ! किंसंठिए पण्णत्ते ? गोयमा ! तप्पागारसंठिए पण्णत्ते। - वही ११-१०-४२० । ३. हेट्ठिमलोयायारो वेत्तासणसण्णिहो सहावेण। - तिलोयपण्णत्ति, १-१३७। ४. तिरयलोयखेत्तलोएणं भन्ते किंसंठिए पण्णत्ते ? गोयमा! झल्लरिसंठिए पण्णत्ते। - भगवतीसत्र, ११-१०-४२०: हेटठा मज्झे उवरिं वेत्तासणझल्लरी-मुइंगणिहो। - जम्बूदीवपण्णत्ति-संगहो, ११-१०६।५. मज्झिमलोयायारो उब्भियमुरअद्धसारिच्छो। - तिलोयपण्णत्ति, १-१३७ । ६. उडलोय खेत्तलोयपुच्छा-उड्ढमुइंगाकारसंठिए पण्णत्ते । - भगवतीसूत्र, ११-१०-४२०; उवरिमलोयायारो उब्भियमुरवेण होइ सरिसत्तो। - तिलोयपण्णत्ति, १-१३८ । Page #496 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १४२ हाथ कटि तट पर रख कर जैसे कोई पुरुष वैशाख संस्थान की तरह ( पैर चौडे रखकर ) खडा हो, वैसा ही सर्वथा यह लोक है । इस प्रकार विविध उपमाओं के द्वारा लोक का आकार स्पष्ट किया गया है । लोक के 'आयतन' का विवेचन गाणितिक होने से लोक का आकार कहां किस प्रकार का है, इसकी स्पष्ट कल्पना गाणितिक विवेचन के द्वारा हो सकती है । विश्व कितना बडा है ? लोकाकाश सान्त और ससीम है; अतः उसका निश्चित 'आयतन' माना गया है। इसके गाणितिक विवेचन के अतिरिक्त इसको भी उपमा के द्वारा समझाया गया है । "यह लोक कितना बड़ा है ? "२ गौतम के इस प्रश्न के उत्तर में भगवान् महावीर ने कहा- “ गौतम ! यह लोक बहुत बड़ा है । पूर्व, पश्चिम, उत्तर, दक्षिण और ऊर्ध्व और अधो दिशाओं में असंख्यात योजन का लम्बा-चौड़ा कहा गया है ।" इसी भाव का स्पष्टीकरण एक काल्पनिक उदाहरण द्वारा किया गया है । इस दृष्टान्त में देवों की 'शीघ्र गति' के आधार पर लोक की बृहत्ता समझाई गई है । जैन दर्शन के अनुसार १,००,००० योजन व्यास और ३,१६,२२७ योजन ३ कोस १२८ धनुष्य १३ ॥ अंगुल और कुछ अधिक परिधि वाले जम्बूद्वीप मध्य में १ लाख योजन ऊँचा मेरू पर्वत है । समतल भूमि से नीचे इसकी ऊँचाई के १००० योजन और ९९००० योजन समतल भूमि से ऊपर । इस पर्वत के ऊपर ४० योजन ऊंची चूलिका है ।" अब कल्पना की जाती है कि जम्बूद्वीप की परिधि पर चार दिक्कुमारियां (देवियां ) अपनी-अपनी दिशाओं में बाहर की ओर मुख करके खडी है और चार बलिपिण्डों को उन-उन दिशाओं में एक साथ फेंकती । चूलिका के ऊपर छः देव खडे हैं । उनमें से कोई एक देव अपनी शीघ्र गति से नीचे आकर पृथ्वी पर पडने से पहले ही उन चारों बलिपिण्डों को ग्रहण कर लेता है । इस प्रकार की शीघ्र गति से चलने वाले वे छः देव लोक का अन्त पाने के लिए चलते हैं । तिर्यक्-लोक, जो १ रज्जु' लम्बा चौडा है, के मध्य में मेरुपर्वत है । छः देव क्रमशः मेरु से पूर्व, दक्षिण, पश्चिम, उत्तर, ऊर्ध्व और अधोदिशा - १. नरं वैशाखसंस्थानस्थितपादं कटीतटे । न्यस्तहस्तद्वयं सर्वदिक्षु लोकोऽनुगच्छति ॥ - लोकप्रकाश; १२ - ३ । २. केमहालए णं भन्ते ! लोए पण्णत्ते ? गोयमा ! महतिमहालए लोए पण्णत्ते, पुरच्छिमेणं असंखेज्जाओ जोअणकोडाकोडिओ, दाहिणं असंखिज्जाओ एवं पच्चत्थिमेणवि एवं उत्तरेणवि, एवं उड्ढपि, अहे असंखेज्जाओ जोयणकोडाकोडिओ आयामविक्खंभेणं । भगवती सूत्र, १२-७-४५७ । ३. भगवती सूत्र, ११ - १०-४२१ । ४. परिधि का यह मूल्य व्यास को १० के वर्गमूल द्वारा गुणने पर निकाला गया है । युक्लिडीय भूमिति के नियमानुसार परिधि व्यास से ग गुणी होती है, जहां का मूल्य करीब ३.१४२... होता है । यहां लिया गया मूल्य इस मूल्य से कुछ अधिक है । युक्लिडियेतर भूमितियों के का मूल्य ३.९४२.... से अधिक अथवा कम भी हो सकता है। इसकी विस्तृत चर्चा के लिए देखें परिशिष्ट - ४ । ५. सहस्रान्नवनवतिं योजनानां स उन्नतः । योजनानां सहस्रं चावगाढो वसुधान्तरे । लक्षयोजनमानोऽसौ सर्वाग्रेण भवेदिति । चत्वारिंशदधिकानि चूलाया योजनानि तु ॥ - लोकप्रकाश, १८-१५, १६ । ६. एक अभिमत के अनुसार दिक्कुमारियां जम्बूद्वीप की परिधि पर स्थित आठ योजन ऊंची जगती ( दीवार) पर खडी है । (देखें, लोकप्रकाश, १२-१४५ का मोतीचंद ओधवजी शाह द्वारा किया गया अनुवाद) । ७. तिर्यक् लोक समग्र लोक के लगभग मध्य में है। वस्तुतः तिर्यक्- लोक के ऊपर का भाग (ऊर्ध्व लोक) सात रज्जु से कुछ कम है, जबकि नीचे का भाग (अधो लोक) सात रज्जु से कुछ अधिक है । ८. रज्जु की व्याख्या और गणना के लिए देखें, पृ० १२५ । Page #497 -------------------------------------------------------------------------- ________________ १४३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण में गति करते हैं। उसी समय एक हजार वर्ष के आयुष्य वाले एक बालक का जन्म हुआ । उसके माता-पिता का आयुष्य समाप्त हो गया। बाद में उसका आयुष्य भी समाप्त हो गया। तत्पश्चात् उसकी हजार-हजार वर्ष की आयु वाली सात पीढ़ियां बीत गई। तब तक भी देव लोक के अन्त को नहीं पा सके । उसके बाद जब उनके नाम-गोत्र भी नष्ट हो गए, तब तक भी वे देव लोक के अन्त को नहीं पा सके । किन्तु उस समय तक उन्होंने जो अन्तर तय किया, वह शेष रहे भाग से बहुत अधिक था । तय किये हुए मार्ग से असंख्यातवां भाग केवल बाकी रह गया । इस शास्त्रीय उदाहरण के द्वारा लोक का आयतन कितना बड़ा है, इसकी एक झांकी मिलती है। किन्तु इसमें दिये गये गाणितिक तथ्य पूर्ण नहीं होने से 'लोक-आयतन' का यथार्थ गाणितिक निरूपण इस दृष्टान्त के द्वारा नहीं किया जा सकता; क्योंकि इस दृष्टान्त के पूर्ण गाणितिक विवेचन में दो बातों का ज्ञान आवश्यक है : (१) देव जिस गति से चलते हैं, उस गति का यथार्थ मूल्य; (२) जितने समय में वे लोक का अधिकतर मार्ग पार कर लेते है, उसका यथार्थ मूल्य । प्रथम आवश्यकता की पूर्ति के लिए बलि-पिण्डों की नीचे गिरने की गति का ज्ञान होना चाहिए। किन्तु यह इसलिए सम्भव नहीं है कि 'गुरुत्व'-सम्बन्धी उन स्थलों के नियम ज्ञात नहीं है। दूसरी आवश्यकता की पूर्ति भी नहीं हो सकती; क्योंकि 'नाम-गोत्र के नष्ट होने का कोई निश्चित काल नहीं बताया गया है । इस प्रकार, यद्यपि उक्त दृष्टान्त से लोक के आयतन के यथार्थ मूल्य की जानकारी हमें नहीं हो सकती है, फिर भी लोक की अति-बृहत्ता का अनुमान तो हो ही सकता है। 'अलोकाकाश कितना बड़ा है ?' इसको समझाने के लिए उक्त दृष्टान्त से समानता रखने वाला अन्य दृष्टान्त दिया गया है । यहाँ पर आठ दिक्कुमारियां चार दिशाओं में और चार विदिशाओं में (पूर्व-उत्तर, उत्तर-पश्चिम, पश्चिम-दक्षिण, दक्षिण-पूर्व) बलि-पिण्डों को फेंकती है और चूलिका पर खडा हुआ देव इन सब को पृथ्वी पर पड़ने से पूर्व ग्रहण कर लेता है । इस प्रकार की शीघ्र गति वाले दश देव अलोक के अन्त को पाने के लिए चलते है। ये देव पूर्वोक्त दृष्टान्त में बताये गये समय में अलोक का जितना भाग तय करते है, उससे बाकी का भाग अनन्त गणा अधिक है। अर्थात केवल अनन्तवां १. छः देव तिर्यग्-लोक के मध्य से अपनी यात्रा आरम्भ करते हैं। पूर्व, उत्तर, पश्चिम और दक्षिण दिशाओं में चलने वाले देवों को लोक के अन्त तक जाने में 1 रज्जु की दूरी तय करनी पडेगी, जबकि ऊंची (ऊर्ध्व) दिशा में चलने वाले देव को 'सात रज्जु से कुछ कम' और अधो दिशा में चलने वाले देव को 'सात रज्जु से कुछ अधिक' अन्तर तय करना होगा । इस प्रकार सभी देव एक समान दूरी तय नहीं करेंगे। किन्तु समान समय में और समान वेग से चलने वाले, ये समान दूरी तय कर पायेंगे । अतः बताये गये समय में सभी का तय किया हुआ मार्ग, बाकी रहे मार्ग के असंख्यात गुणा अधिक है, यह बात कैसे हो सकती है ? इस तर्क का समाधान नवांगीटीकाकार श्री अभयदेवसूरि ने इस प्रकार किया है कि यदि लोक का आकार वस्तुतः जिस प्रकार है, उस प्रकार न मानकर घनचतुरस्राकार (Cube) के रूप में मान लिया जाये, तो उसके मध्य से सभी दिशाओं में समान अन्तर रह जायेगा। - देखें, भगवतीसूत्रवृत्ति, ११-१०-४२१ । २. देखें, भगवतीसूत्र, ११-१०-४२१ । ३. यह असद्भाव कल्पना है, क्योंकि वस्तुतः अलोक में गति हो ही नहीं सकती। Page #498 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् १४४ श्वेताम्बरपरम्परासंमतं लोकचित्रं लोकप्रकाशगतक्षेत्रलोकानुसारेण, सर्ग:१२ श्लोकः ८ (उद्धृतमेतदत्र पं.वज्रसेनविजयजीम. सम्पादितात् लोकप्रकाशगुर्जरानुवादात्) _GEN લોકાન રજુ ઉદર્વલોક २NCHI તિરંગો ना AIN વા જ પ્રામાપુરી વી. રાજુ અધોલોક yच्या - - m - તમતમાં પૃથી - - - - % 3D - - Page #499 -------------------------------------------------------------------------- ________________ १४५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण चित्र नं. २ चित्र नं. ३ चित्र नं. १ चित्र नं. ४ ७ . - चित्र नं. ६ चित्र नं. ५ चित्र नं.८ चित्र नं. ७ चित्र नं. १० चित्र नं. १ Page #500 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १४६ भाग ही वे तय कर पाते हैं । इस दृष्टान्त से अलोकाकाश किस प्रकार अनन्त - असीम है, इसका अनुमान हो सकता है ।" गाणितिक विवेचन लोक के आकार और आयतन के विषय में जैन साहित्य में विस्तृत गाणितिक विवेचन मिलता है, किन्तु दिगम्बर - परम्परा और श्वेताम्बर - परम्परा में यह विवेचन भिन्न-भिन्न रूप से मिलता है । दिगम्बर-परम्परा I दिगम्बर- परम्परा के अनुसार लोक का गाणितिक - विवेचन निम्नोक्त है । (देखे चित्र नं. १ ) "लोक के तीन परिमाणों में से (ऊँचाई, लम्बाई, चोंडाई) प्रथम परिमाण अर्थात् ऊँचाई ९४ रज्जु है। दूसरा परिमाण (अर्थात् चौडाई ) सर्वत्र ७ रज्जु है । तीसरा परिमाण (अर्थात् लम्बाई) सारे लोक में समान नहीं है । लोक के विभिन्न स्थानों पर लोक की लम्बाई भिन्न-भिन्न है । उसको समझने के लिए लोक AI ( ऊँचाई के प्रमाण से ) दो विभागों की कल्पना करनी चाहिए । अर्थात् लोक के दो भाग करने चाहिए, जिसमें से प्रत्येक भाग की ऊँचाई ७ रज्जु हो । इन दो भागों में से, प्रथम अधस्तन भाग (अधोलोक) नीचे (आधार पर) ७ रज्जु लम्बा है और ऊपर क्रमशः घटता घटता १ रज्जु । इस प्रकार अधोलोक का आकार समलम्बचतुर्भुजाधार समपार्श्व के सदृश होता है, जिसकी ऊँचाई ७ रज्जु, चौडाई सर्वत्र ७ रज्जु और लम्बाई नीचे आधार पर ७ रज्जु और ऊपर १ रज्जु है । (देखे चित्र नं. २,३ ) (६) इस प्रकार के आकार वाले घन का घनफल निकालने के लिए पहले समलम्ब चतुर्भुज का क्षेत्रफल निकाल कर उसको ऊँचाई से गुणन करना चाहिए । दो समानान्तर भुजाओं को लम्बाई क्रमशः ७ रज्जु और । (देखे चित्र नं. ४) अतः, २८ वर्ग रज्जु समलम्ब चतुर्भुज का क्षेत्रफल - १ रज्जु है और लम्ब की लम्बाई ७ रज्जु = क्षेत्रफल = { े (७+१) × ७ } इसलिए घनफलं = २८ x ७ इस प्रकार अधोलोक का = १९६ घन रज्जु घनफल १९६ घन रज्जु है । ऊर्ध्व लोक की ऊँचाई ७ रज्जु है, चौडाई सर्वत्र ७ रज्जु है और लम्बाई नीचे ९ रज्जु, बीच में ५ रज्जु और ऊपर १ रज्जु है । इस प्रकार, ऊर्ध्वलोक दो समान समलम्ब चतुर्भुजाधार समपार्श्व का बना हुआ है (चित्र नं० ५, ६) । प्रत्येक समपार्श्व का घनफल = समलम्ब - चतुर्भुज का क्षेत्रफल x ऊँचाई | यहाँ पर समलम्ब - - चतुर्भुज की दो समानान्तर भुजाएँ १ रज्जु और ५ रज्जु है तथा ऊँचाई ३२ रज्जु है (देखें चित्र नं० ७); अतः * यही बात जैन विश्व भारती संस्था, लाडनूं ( राजस्थान पिन ३४१३०६ ) से ख्रिस्ताब्द १९९६, सितम्बर में प्रकाशित अणुयोगदाराई में पृ० २४५ से २४९ में संपादक - विवेचक तेरापंथी आचार्य महाप्रज्ञ ने लिखी है । १. अनन्त का गणितिक विवेचन और जैन दर्शन में अनन्त की परिभाषा के लिए देखें, परिशिष्ट- ३ । २. तिलोयपण्णत्ति, १-१४० से २०० के आधार पर । ३. रज्जु जैन- खगोल-शास्त्र का नाम है, जिसके विषय में विस्तारपूर्वक विवेचन पृ. १२५ से आगे किया गया है । Page #501 -------------------------------------------------------------------------- ________________ १४७, श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण समलम्ब चतुर्भुज का क्षेत्रफल = {३ (५ x १) x ७} - २१ वर्ग रज्जु · अतः प्रत्येक समलम्ब-चतुर्भुज समपार्श्व का घनफल = २१ x ७ = १४७ घन रज्जु अतः समग्र ऊर्ध्व लोक का घनफल = २ ( १४७) ___ = १४७ घन रज्जु । इस प्रकार ऊर्ध्वलोक का घनफल १४७ घन रज्जु है। अधोलोक और ऊर्ध्व लोक के घनफलों को मिलाने पर समग्र लोक का घनफल निकलता है; अतः समग्र लोक का घनफल = १९६ + १४७ = ३४३ घन रज्जु श्वेताम्बर-परम्परा _श्वेताम्बर-परम्परा के आगम-साहित्य में यद्यपि लोक के आयाम, विष्कम्भ आदि के विषय में विस्तृत गाणितिक विवेचन उपलब्ध नहीं है, फिर भी उत्तरवर्ती ग्रन्थो में 'जो विवेचन किया गया है, उसके आधार पर यहाँ लोक का गाणितिक विवेचन किया जा रहा है। इन ग्रन्थों के अनुसार : 'लोक की ऊँचाई १४ रज्जु है। दूसरा परिमाण (चौडाई) और तीसरा परिमाण (लम्बाई) विभिन्न ऊँचाइयों पर भिन्न-भिन्न है और समान ऊँचाई पर समान है। अर्थात् लोक का यदि कहीं से भी तिर्यक् छेद किया जाये, तो वह समचतुरस्र (Square) होगा (देखें, चित्र नं.८) । भिन्न-भिन्न ऊँचाइयों पर लम्बाई और चौडाई क्या है, उसे नीचे दिये गये कोष्ठक में बताया गया है (देखें चित्र नं.९) । यहाँ पर लम्बाईचौडाई ‘खण्डूक' नामक मान में व्यक्त की गई है । खण्डूक का अर्थ है – रज्जु का चतुर्थांश : १. विनयविजयजीकृत लोकप्रकाश, सर्ग १२ में वह विवेचन उपलब्ध होता है। इसके सदृश विवेचन का उल्लेख जर्मन • विद्वान् फोन ग्लैसनहाप द्वारा लिखित देर जैनिजिमुस पुस्तक में पाया गया है । ग्लेसनहाप ने 'लोक-स्त्री' (Weltfrau) का एक चित्र चन्द्रसूरि के संग्रहणी-सूत्र से उद्धृत किया है। इस चित्र में लोक के आयाम, विष्कम्भ और आयतन आदि का किया गया गाणितिक वर्णन लोक-प्रकाश के गणितिक वर्णन से अधिकांश समान है। संग्रहणी का उल्लेख लोक-प्रकाश में बहुत स्थलों पर किया गया है। अतः यह अनुमान है कि उससे ही आचार्य विनयविजयजी ने सारा विवेचन लिया हो । बृहत-संग्रहणी जैसे प्राचीन ग्रन्थों में भी गाणितिक विवेचन मिलता है। २. लोक-प्रकाश, सर्ग १२ श्लोक ८ से १११ तक; तथा देखें, देर जैनिजिमुस पृ० २३२ । Page #502 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १४८ नीचे से ऊँचाई (खण्डूकों में) लम्बाई और चौडाई (खण्डूकों में) ०-४ वर्ग घनफल (वर्ग-खण्डूकों में) (घन-खण्डूकों में) ७८४ ३१३६ ६७६ २७०४ ५७६ २३०४ ४०० १६०० २५६ १०२४ १०० ४०० ६४ ३६ ६४ ६४ ४-८ ८-१२ १२-१६ १६-२० २०-२४ २४-२८ २८-३० ३०-३२ ३२-३३ ३३-३४ ३४-३६ ३६-३८ ३८-४० ४०-४२ ४२-४४ ४४-४६ ४६-४९ ४९-५२ ५२-५४ ५४-५६ १०० २८८ ५१२ ८०० १०० १४४ २५६ ४०० ४०० २५६ १४४ १०० ८०० ५१२ २८८ ३०० १९२ ७२ Mm कुल १५२९६ ऊपर दिये गये कोष्टक से यह स्पष्ट हो जाता है कि समग्र लोक ५६ लम्बकोणीय समानान्तर षट्-फलक (Rectangular paralleopiped) में विभाजित किया गया है, जिसमें प्रत्येककी लम्बाईचौडाई भिन्न भिन्न है और ऊँचाई १ खण्डूक है (चित्र नं. १०) । प्रत्येक का घनफल अपनी-अपनी लम्बाई, चौड़ाई व ऊँचाई के गुणनफल से निकाला गया है। इन सभी लम्ब-कोणीय-समानान्तर षट्फलक के घनफलों का योग १५२९६ घन खण्डूक होता है । Page #503 -------------------------------------------------------------------------- ________________ १४९ अब . १ खण्डूक श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १ रज्जु है, ४ = .. १ घन खण्डूक .. लोक का घनफल = १ ६४ घन रज्जु १५२९६ घन खण्डुक = २३९ घन रज्जु इस प्रकार लोक का घनफल २३९ घन रज्जु होता I उक्त गणना के द्वारा लोक का जो घनफल निकाला गया है, वह लोक का वास्तविक घनफल नहीं है, ऐसा लगता है । ग्रन्थकारों ने उसको 'वर्गित लोकमान' ऐसा अभिधान दिया है।' 'वर्गित लोकमान' से उसका वास्तविक तात्पर्य क्या है, यह कहना कठिन है । किन्तु लोक के 'घनीकृत लोकमान' की चर्चा भी उन्होंने की है और स्पष्ट रूप से लोक का घनफल ३४३ घन रज्जु स्वीकार किया है । जैसे कि लोकप्रकाशकार विनयविजय गणी ने लिखा है : " इस घनीकृत लोक के तीनसौ तैतालीस घनरज्जु तत्त्वज्ञों द्वारा माने गए हैं । " २ घनीकृत लोक के ३४३ घन - रज्जु किस प्रकार होते हैं, इसके विषय में जो विवेचन दिया गया है, वह गाणितिक दृष्टिकोण से सम्पूर्ण नहीं लगता । उन्होंने समग्र लोक के, जो कि ऊंचाई में १४ रज्जु है और विविध चौडाई - लम्बाई वाला है, अलग-अलग खण्ड करके पुनः जोडने से घनचतुरस्र की आकृति का निर्माण करने का प्रयत्न किया है, जिसकी प्रत्येक भुजा ७ रज्जु है । किन्तु वे स्वीकार करते है कि "लम्बाई और चौडाई छः रज्जु से अधिक, रज्जु का असंख्यातवां भाग जितनी है और इन्हें व्यवहार में ७ रज्जु माना जा सकता है; क्योंकि व्यवहार नय की दृष्टि में कुछ न्यून वस्तु भी पूर्ण मानी जाती है । इस तरह लम्बाई और चौडाई सात रज्जु से कुछ न्यून होने पर भी व्यवहार नय में इन्हें सम्पूर्ण सात रज्जु मान सकते है' इस प्रकार की गणना से किये गाणितिक विवेचन के द्वारा लोक के आकार और विभिन्न वैमितिक मानों का यथार्थ ज्ञान नहीं मिल सकता । दो परम्पराओं का मतभेद और उसकी समीक्षा उपरोक्त विवेचन से यह तो स्पष्ट हो ही जाता है कि श्वेताम्बर परम्परा और दिगम्बर- परम्परा, लोक के कुल आयतन के विषय में एकमत हैं ही कि लोक का आयतन ३४३ घन रज्जु है । दोनों लोक के आकार के विषय में । लोक की ऊंचाई १४ रज्जु । लोक की दो विमितियां (लम्बाई और चौडाई) लोक के - परम्पराओं में मुख्य मतभेद रह जाता है है, यह भी दोनों परम्पराओं को मान्य है १. लोकप्रकाश, सर्ग १२, श्लोक ११० से ११५ । २. अस्मिन् घनीकृते लोके प्रज्ञप्ता घनरज्जवः । त्रिचत्वारिंशताढ्यानि शतानि त्रीणि तात्त्विकैः । - लोकप्रकाश, १२-१३७ । ३. देखें, वही सर्ग १२, श्लोक ११६ से १३२ । ४. सर्वस्यास्य चतुरस्रीकृतस्य भवति क्वचित् । रज्ज्वसंख्येयभागाढ्या बाहल्यं रज्जवो हि षट् ॥ तथापि व्यवहारेण बाहल्यं सप्त रज्जवः । मन्यते व्यवहारो हि वस्तुन्यूनेऽपि पूर्णताम् ॥ विष्कम्भायामतोऽप्येवं देशोनाः सप्त रज्जवः । व्यवहारेण विज्ञेयाः संपूर्णा सप्त रज्जवः ॥ - वही, १२-१३३ से १३५ Page #504 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १५० अधस्तन अन्त पर सात रज्जु है, यह भी दोनो परम्पराएं मानती हैं । अधस्तन अन्त से ७ रज्जु ऊपर लोक की एक विमिति १ रज्जु, अधस्तन अन्त के १०६ रज्जु ऊपर लोक की एक विमिति ५ रज्जु और ऊर्ध्वान्त में (अधस्तन अन्त से १४ रज्जु ऊपर) लोक की एक विमित १ रज्जु है; यह भी दोनों परम्पराओं को मान्य है। जहां दिगम्बर परम्परा लोक के उत्तर-दक्षिण बाहल्य को सर्वत्र ७ रज्जु और लोक के समग्र आकार को ‘आयत-चतुरस्राकृति' वाला मानती है, वहां श्वेताम्बर-परम्परा सर्वत्र समान बाहल्य को स्वीकार नहीं करती है। दिगम्बर-परम्परा और साहित्य के ऐतिहासिक अध्ययन के प्रकाश में इस समस्या को समझने में काफी सहायता मिल सकती है। लोक के आकार, आयतन आदि विषयों की चर्चा दिगम्बर-परम्परा के अनेक ग्रन्थों में मिलती है। इनमें षट्खण्डागम पर लिखी गई वीरसेनाचार्य कृत धवलाटीका, यतिवृषभाचार्य कृत तिलोयपण्णत्ति पद्मनन्दिकृत जम्बूदीपण्णत्तिसंगहो, पुन्नाट संघीय आचार्य जिनसेन कृत हरिवंशपुराण व स्वामी कार्तिकेयानुप्रेक्षा आदि ग्रन्थ प्राचीनता और प्रस्तुत चर्चा की दृष्टि से उल्लेखनीय है । इस विषय में विद्वानों के दो पक्ष बने है । एक पक्ष का अभिप्राय यह है कि 'लोक का बाहल्य उत्तर-दक्षिण में सर्वत्र सात रज्जु है।' इस मान्यता का सर्वप्रथम प्रतिपादन विक्रम की नवमी शताब्दि के महान् गणितज्ञ आचार्य वीरसेन द्वारा हुआ । इससे पूर्व दिगम्बर-परम्परा में इस प्रकार की कोई मान्यता नहीं थी। दूसरा पक्ष इस अभिप्राय को स्वीकार नहीं करता और उक्त मान्यता को प्राचीन मानता है। पण्डित फूलचन्दजी सिद्धान्तशास्त्री के अनुसार - "लोक के उत्तर-दक्षिण सर्वत्र सात रजु की मान्यता को स्थापित करने वाले धवला के कर्ता वीरसेनाचार्य ही है। उनसे पूर्व वैसी मान्यता नहीं थी, जैसा कि राजवार्तिक आदि (पूर्ववर्ती) ग्रन्थों से स्पष्ट है। तिलोयपण्णत्ति में यही वीरसेन द्वारा स्थापित मान्यता स्वीकार की गई है । अत एव यह रचना (तिलोयपण्णति) अपने वर्तमान रूप में वीरसेन के पश्चात्कालीन प्रतीत होती है। इस विषय में ध्यान देने योग्य बात यह है कि धवलाकार के सन्मुख तिलोयपण्णत्ति सूत्र उपस्थित था और फिर भी उन्होंने केवल दो प्राचीन गाथाओं के आधार पर अपने युक्तिबल से लोक को आयतचतुरस्राकार सिद्ध करने का स्पष्ट उल्लेख किया है। यदि उनके सन्मुख उपस्थित तिलोयपण्णत्ति सूत्र में वह मान्यता स्पष्ट होती, जैसी वर्तमान तिलोयपण्णत्ति में है, तो न तो उन्हें उक्त विषय की उतने विस्तार से विवेचना करने की आवश्यकता पडती, जैसी जीवट्ठाण १. जैन सिद्धान्त भास्कर, भाग ११, किरण १, पृ० ६५-८५ तथा देखें, तिलोयपण्णत्ति, भाग २, प्रस्तावना पृ० १६-१७। २. तिलोयपण्णत्ति यतिवृषभाचार्य द्वारा रचित ग्रन्थ है, जिसमें लोक के उत्तर-दक्षिण सर्वत्र सात रज्जु बाहुल्य का उल्लेख है (देखें, तिलोयपण्णत्ति १-१४०) । मूल तिलोयपण्णत्ति और वर्तमान उपलब्ध तिलोयपण्णत्ति में काफी अन्तर है, ऐसा विद्वानों का अभिप्राय है (देखें जैन साहित्य और इतिहास, ले० नाथुराम प्रेमी, पृ०६ से २१) । यतिवृषभ का काल अनुमानतः वि०सं०५३५ और वि० सं० ३६६ के बीच माना गया है, जबकि वीरसेनाचार्य वि० सं० ८०६ से वि०सं०८८१ में हुए थे, ऐसी मान्यता है (देखें, वही पृ०१४०) । इस प्रकार यतिवृषभ वीरसेन से पूर्ववर्ती है। किन्तु यतिवृषभ द्वारा रचित तिलोयपण्णत्ति में बाद में काफी परिवर्तन . कर दिये गये है। परिणामस्वरूप तिलोयपण्णत्ति वर्तमान में जिस रूप में है, उसकी रचना वीरसेन के बाद की प्रतीत होती है। ३. धवलाकार ने तात्कालीन 'मृदंगाकार' लोक की मान्यता का गणित के आधार पर किस प्रकार खण्डन किया है और आयतचतुरम्राकार लोक की किस प्रकार स्थापना की है, इसके विस्तृत विवेचन के लिए देखें, परिशिष्ट-४ । Page #505 -------------------------------------------------------------------------- ________________ १५१ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण क्षेत्रानुगम के पृ० १० से २२ तक की गई है और न उन्हें स्पर्शानुगम के पृष्ठ १५ पर यह कहने का साहस होता कि रज्जुच्छेदों के प्रमाण की परीक्षा विधि ऊन्होंने उसी प्रकार युक्तिबल से स्थापित की है, जिस प्रकार असंख्येयावलि प्रमाण अन्तमुहूर्त की व आयत चतुरस्रलोक की। रज्जुच्छेदों के सम्बन्ध में उन्हें अपने मतानुकूल तिलोयपण्णत्ति सूत्र प्राप्त हो गया था, अत एव उन्होंने उसका स्पष्टोल्लेख भी कर दिया है। तब कोई कारण नहीं कि यदि उन्हें उसी सूत्र-ग्रन्थ में आयतचतुरस्र लोक का भी कोई संकेत या आधार, मिलता तो, वे उसका प्रमाण न देते। क्योंकि उस प्रमाण की तो उन्हें बडी ही आवश्यकता थी, जिसकी पूर्ति उन्होंने केवल यह कह कर की है कि 'लोक के उत्तर-दक्षिण भाग में सर्वत्र सात रज्जु का बाहल्य करणानुयोग के विरुद्ध नहीं है, क्योंकि सूत्र में न तो उसका विधान है और न निषेध। इससे बिल्कुल स्पष्ट है कि धवलाकार को ज्ञात साहित्य में उक्त मान्यता का सर्वथा अभाव था । आज भी वीरसेन से पूर्व निश्चितकालीन एक भी उल्लेख उस मान्यता का हमें प्राप्त नहीं है और इसमें तो सन्देह ही नहीं रहता कि वीरसेन के सन्मुख उपस्थित तिलोयपण्णत्ति सूत्र में आयत चतुरस्राकार लोक का समर्थन करने वाला कोई उल्लेख नहीं था ।" प्रो० हीरालाल जैन ने तिलोयपण्णत्ति के रचना-काल के विषय में निष्कर्ष रूप में लिखा है। इस ऊहापोह का तात्पर्य यह है कि तिलोयपण्णत्ति की रचना सर्वनन्दि कृत लोकविभाग के पश्चात् तथा वीरसेनाचार्य कृत धवला से पूर्व अर्थात् शक ३८० और ७३८ (वि०सं०४९५ और ८७३) के बीच हुई यह अनुमान किया जा सकता है। इस रचना में परिवर्तन और संस्कार होकर वर्तमान रूप धवला की रचना के पश्चात् किसी समय उत्पन्न हुआ होगा।" दूसरे पक्ष की ओर से पं० जुगलकिशोर मुख्तार ने अपने लेख के कुछ एक प्रमाण उपस्थित किये है और उसका निराकरण भी प्रथम पक्ष की ओर से हुआ है। प्रो० हीरालाल जैन इस विषय में लिखते है : “इसके (उक्त मान्यता के) विरुद्ध पं० जुगलकिशोरजी ने तीन उल्लेख उपस्थित किये है, जो उनके मत से वीरसेन से पूर्वकालीन होते हुए लोक को उत्तर-दक्षिण सर्वत्र ७ रज्जु प्रमाणित करते है । उनमें से एक उल्लेख जिनसेन कृत हरिवंश पुराण का है। दूसरा स्वामी कार्तिकेयानुप्रेक्षा का है और तीसरा जम्बूद्वीपप्रज्ञप्ति का।" इसका निराकरण करते हुए प्रो० हीरालाल जैन ने लिखा है५“हरिवंशपुराण में लोक को चतुरस्रक तो कहा है, परन्तु उत्तर-दक्षिण सर्वत्र सात रज्जु की मान्यता का वहां कोई पता नहीं है । चतुरस्रक का अभिप्राय समचतुरस्रक भी हो सकता है । यदि चतुरस्रक कहने मात्र से ही आयतचतुरस्रक की मान्यता का अनुमान किया जा सकता हो, तो हरिवंश पुराण में स्पष्टत: वीरसेन को गुरु कहकर स्मरण किया गया है। उन्हें कवि चक्रवर्ती की उपाधि भी दी गई १. ण च सत्तरज्जुबाहल्लं करणाणिओगसुत्तविरुद्धं, तस्स तत्थ विधिप्पडिसेधाभावादो । - धवला, भाग ४, पृ०२२ । २. तिलोयपण्णत्ति, भाग २, प्रो० हीरालाल जैन द्वारा लिखित प्रस्तावना, पृ० २० । ३. वही, पृ० १६, १७ । ४. जिनसेनाचार्य पुन्नाट संघ के आचार्य थे। हरिवंश पुराण की रचना वि०सं० ८४० में हुई थी। एक अन्य आचार्य जिनसेन जो कि वीरसेनाचार्य के शिष्य थे, इनसे भिन्न है। ये जिनसेनाचार्य, वीरसेनाचार्य और जिनसेनाचार्य (वीरसेनाचार्य के शिष्य) प्रायः समकालीन थे। (देखें, जैन साहित्य और इतिहास, पृ० १३९-१४०) । ५. तिलोयपण्णत्ति, भाग-२, प्रस्तावना, पृ० १६, १७ । Page #506 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १५२ है और उनकी निर्मल कीर्ति का उल्लेख किया गया है। यही नहीं, किन्तु वीरसेन के शिष्य जिनसेन का और उनकी रचना पाश्र्वाभ्युदय का भी वहां उल्लेख है। ऐसी परिस्थिति में यह कैसे कहा जा सकता है कि हरिवंशपुराण का उल्लेख वीरसेन के पूर्व का है और उक्त पुराणकार वीरसेन की रचना से अपरिचित थे ? इसके विपरीत उक्त उल्लेख से तो यही सिद्ध होता है कि हरिवंशपुराणकार (जिनसेनाचार्य) वीरसेन की रचना से सुपरिचित और प्रभावित थे । "हां, स्वामी-कार्तिकेयानुप्रेक्षा में अवश्य लोक के उत्तर-दक्षिण सर्वत्र सात रज्जु की मान्यता सुस्पष्ट है । किन्तु पं० जुगलकिशोरजी ने इसके रचनाकाल के सम्बन्ध में केवल इतना ही कहा है कि वह एक बहुत प्राचीन ग्रन्थ है और वीरसेन से कई शताब्दि पहले बना हुआ है। किन्तु इस ग्रन्थ का वीरसेन से पर्ववर्ती होने का उन्होंने एक भी प्रमाण उपस्थित नहीं किया है। इस परिस्थिति क्त उलेख को वीरसेन से पूर्ववर्ती मानना सर्वथा निराधार है। “जम्बूद्वीपप्रज्ञप्ति से भी उक्त मान्यता का ग्रहण सुस्पष्ट है। किन्तु इसका समय-निर्णय सर्वथा काल्पनिक है, निश्चित नहीं। मुख्तारजी ने स्वयं कहा है, 'यदि यह कल्पना ठीक हो तो..... जम्बूद्वीपप्रज्ञप्ति का समय शक ६७० अर्थात् वि० सं० ८०५ के आसपास का होना चाहिए । किन्तु जब तक कल्पना को निश्चय का रूप न दिया जाये, तब तक उसके आधार पर जम्बूद्वीपप्रज्ञप्ति धवला से पूर्वकालीन नहीं स्वीकार की जा सकती।' स्वयं ग्रन्थकार (पद्मनन्दि) के उल्लेखानुसार जम्बूद्वीपप्रज्ञप्ति की रचना पारियात्र देश के बारानगर में शक्तिकुमार राजा के राज्य-काल में हुई थी। गुहिल वंशीय राजा शक्तिकुमार का एक शिलालेख वैशाख सुदी १, वि० सं० १०३४ का आहाड (उदयपुर के समीप) में मिला है। उसीके समय के और दो लेख जैन मन्दिरों में भी मिले है, किन्तु उनमें संवत् के अंश जाते रहे हैं । पद्मनन्दि (जम्बूद्वीपप्रज्ञप्ति के कर्ता) ने अपने इस ग्रन्थ की रचना इसी राजा के समय में की थी; अतः यह रचना ११ वीं शताब्दी की हो सकती है।" इस समय चर्चा का फलित यही होता है कि लोक के उत्तर-दक्षिण बाहुल्य की सर्वत्र सात रज्जु की स्थापना आचार्य वीरसेन की ही मौलिक देन है । इसी मान्यता को अधिक पुष्ट प्रमाण मिले है और अधिकांश विद्वानों ने इसको स्वीकार किया है। इससे यह कहा जा सकता है कि धवलाकार वीरसेनाचार्य से पूर्व दिगम्बर-परम्परा में लोक के आकार के विषय में गणित की दृष्टि से कोई सुस्पष्ट मान्यता नहीं थी। उस समय सम्भवतः श्वेताम्बर आचार्यो में मृदंगाकार लोक की कल्पना प्रचलित थी, १. जितात्मपरलोकस्य कवीनां चक्रवर्तिनः । वीरसेनगुरोः कीर्तिरकलंकावभासते ।। - हरिवंशपुराण, प्रथम सर्ग, श्लोक ३९ । २. यामिताभ्युदये पार्श्वजिनेन्द्रगुणसंस्तुतिः । स्वामिनो जिनसेनस्य कीर्तिः संकीर्तयत्यस्यौ । - वही, प्रथम सर्ग, श्लोक ४० । ३. यह ग्रन्थ आचार्य पद्मनन्दि द्वारा रचित है और इसका पूरा नाम जम्बूद्वीपपण्णत्तिसंग्रहो है। श्वेताम्बर आगम जम्बूद्वीपप्रज्ञप्ति सूत्र से यह सर्वथा स्वतन्त्र ग्रन्थ है। ४. वारा णयरस्स पहू णरुत्तमो सत्तीभूपालो ॥ - जम्बूद्वीपप्रज्ञप्तिसंग्रह, १३-१६६ । देसम्मि पारियत्ते जिणनवणविभूसिए रम्मे ॥ - वही, १३-१६८ ५. डा० हीरालाल जैन ने तिलोयपण्णत्ति की प्रस्तावना में तिलोयपण्णत्ति की आराधना, मूलाचार, हरिवंश पुराण, त्रिलोकसार, जम्बूद्वीप प्रज्ञप्ति आदि से तुलना करते हुए लिखा है कि जम्बूद्वीपप्रज्ञप्ति में त्रिलोकसार की अनेक गाथाएं ज्यों की त्यों पाई जाती है; अतः यदि वे उससे भी प्राचीन किसी अन्य ग्रन्थ की नहीं है, तो यह प्रायः निश्चित है कि इसकी रचना त्रिलोकसार के पश्चात् हुई है और त्रिलोकसार का रचना-काल वि०सं० १०५० के लगभग है। अतएव शक्तिकुमार के समय में, विक्रम की ग्यारहवीं शताब्दी के उत्तरार्ध में जम्बूद्वीपप्रज्ञप्ति का रचा जाना ठीक ही है। - देखे, जैन साहित्य और इतिहास, पृ० २६१ । Page #507 -------------------------------------------------------------------------- ________________ १५३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण उसका उल्लेख धवला में किया गया है। किन्तु उस मान्यता में गाणितिक दृष्टि से यह त्रुटि थी कि लोक का समग्र घनफल ३४३ घन रज्जु से बहुत कम था। वीरसेनाचार्य ने गाणितिक आधारों पर मृदंगाकार लोक का घनफल निकाल कर दिखा दिया कि यह मान्यता ३४३ घन रज्जु की मान्यता के साथ संगत नहीं हो सकती है। तदुपरान्त उन्होंने दो प्राचीन गाथाओं के आधार पर यह बताया कि लोक का घनफल अधोलोक में १९६ घन रज्जु और ऊर्ध्व लोक में १४७ घन-रज्जु होना चाहिए। उन्होंने अपनी गाणितिकप्रतिभा द्वारा खोज निकाला कि ऐसा फलित तभी हो सकता है, जबकि लोक की एक विमिति को सर्वत्र सात रज्जु मान लिया जाये । इस परिकल्पना के आधार पर उन्होंने लोक की जो आकृति बनाई, उसमें लोक का समग्र घनफल ३४३ घन रज्जु, अधोलोक का १९६ घनरज्जु और ऊर्ध्वलोक का १४७ घनरज्जु हुआ । इस आकृति में मूल मान्यताएं जैसे कि समग्र ऊंचाई १४ रज्जु, अधोलोकान्त में बाहल्य सात रज्जु, लोक-मध्य में १ रज्जु, ऊर्ध्वलोक के मध्य में ५ रज्जु और ऊर्ध्वलोक के अन्त में १ रज्जु भी सुरक्षित रह गईं। इस प्रकार वीरसेन द्वारा प्रतिपादित लोकाकृति दिगम्बर-परम्परा में सर्वमान्य हो गई। श्वेताम्बर परम्परा में लोक के विषय में मूल मान्यताओं में उपरोक्त मान्यताओं के अतिरिक्त इन मान्यताओं का भी समावेश होता है : १. लोक का आयाम-विष्कम्भ (लम्बाई-चौड़ाई) समान ऊंचाई पर समान होना चाहिए । २. लोक की लम्बाई-चौड़ाई में उत्सेघ की अपेक्षा क्रमिक वृद्धि-हानि होनी चाहिए । अर्थात् लोक के ठीक मध्य में स्थित १ रज्जु आयाम-विष्कम्भ वाले क्षुल्लक प्रतर से अधोलोक की ओर जाने पर अधोमुखी तिर्यक् वृद्धि (लम्बाई-चौड़ाई में वृद्धि), ऊर्ध्वलोक की ओर जाने पर ऊर्ध्वमुखी तिर्यक् वृद्धि और ब्रह्मलोक के पास जहां लोक का बाहुल्य (लम्बाई-चौड़ाई) ५ रज्जु है, वहां से ऊपर जाने पर ऊर्ध्वमुखी तिर्यक् हानि होती है। इसका विवेचन करते हुए कहा गया है कि "क्षुल्लक प्रतर से आंगुल का असंख्यातवां भाग ऊपर जाने पर लोक की तिर्यक् वृद्धि आंगुल के असंख्यातवें भाग जितनी होती है और तिर्यक् बढ़ा हुआ आंगुल का असंख्यातवां भाग ऊर्ध्वगत आंगुल के असंख्यातवें भाग से कम १. चवदह रज्जु ऊंचे लोक के ठीक मध्यम में, जहां लोक की लम्बाई-चौड़ाई १ रजु मानी गई है, वहां जो आकाश के प्रतरद्वय है, उन्हें क्षुल्लक प्रतर कहते हैं, क्योंकि ये प्रथम घर्मा नामक पृथ्वी के सबसे छोटे प्रतर है । क्षुल्लक-प्रतर से ऊपर या नीचे जाने पर लोक की लम्बाई-चौड़ाई में क्रमशः वृद्धि होती है। लोकप्रकाशकार ने लिखा है : घर्माघनोदधिघनतनुवातात् विहायसः । अंसख्यभागं चातीत्य, मध्य लोकस्य कीर्तितम् ॥ अस्मादूर्ध्वमधश्चैव, संपूर्णाः सप्त रज्जवः । अथ त्रयाणां लोकानां, प्रत्येकं मध्यमुच्यते ॥ धर्मायां सर्वतः क्षुल्लमत्रास्ति प्रतरद्वयम् । मण्डकाकारमैकैकखप्रदेशात्मकं च तत् ।। रुचकेऽत्र प्रदेशानां, यच्चतुष्कद्वयं स्थितम् । तत्समश्रेणिकं तच्च विज्ञेयं प्रतरद्वयम् ॥ लोकवृद्धिर्ध्वमुखी, तयोरुपरिसंस्थितात् । अधःस्थितात्पुनस्तस्माल्लोकवृद्धिरधोमुखी ॥ - लोकप्रकाश, सर्ग १२, श्लोक ४९ से ५३ । पूर्णंकरज्जुपृथुलात्, क्षुल्लकप्रतरादितः । ऊर्ध्वं गतेऽङ्ालासंख्यभागे तिर्यग्विवर्द्धते ॥ अङ्गुलस्यासंख्यभागः, परमत्रेति भाव्यताम् । ऊर्ध्वगादगुलस्यांशादंशस्तिर्यग्गतो लघुः ॥ एवमधोऽपि । एवं चोर्ध्वलोकमध्यं, पृथुलं पञ्च रजवः । हीयतेऽतस्तथैवोर्चा, रज्जुरेकाऽवशिष्यते ॥ किञ्च-- रज्जुमानाद् द्वितीयस्मात्, क्षुल्लकप्रतराच्चितिः । अधोमुखी च तिर्यक् चाङ्गलासंख्यांशभागिका ।। एवं चाधोलोकमूले, पृथुत्वं सप्त रज्जवः । - वही, सर्ग १२, श्लोक ९९ से १०३ । Page #508 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १५४ है । इसी प्रकार अधोमुखी वृद्धि आदि है।" इन मान्यताओं का यदि स्वीकार किया जाये, तो ‘उत्तर-दक्षिण सर्वत्र सात रज्जु बाहल्य' की कल्पना संगत नहीं होती है । इसलिए श्वेताम्बर-परम्परा के आचार्यों ने 'उत्तर-दक्षिण सर्वत्र सात रज्जु' वाली मान्यताओ को स्वीकार नहीं किया है। दूसरी ओर ३४३ घन रज्जु वाली मान्यता भी वे स्वीकार करते हैं। मूल मान्यताओं को सुरक्षित रखते हुए, लोक के आकार का चिन्तन श्वेताम्बर ग्रन्थों में किया गया है। 'वर्गित लोकमान' में जिस पद्धति का उपयोग हुआ है, उससे लगता है कि आचार्यों ने समस्या को सुलझाने का गाणितिक आधारों पर प्रयत्न किया है। जिस प्रकार लोक के समग्र ५६ 'लम्बकोणीय समानान्तर षट्-फलकों' में विभाजन किया है, उससे यह लगता है कि वह प्रयत्न ‘आधुनिक समाकलनगणित' का एक प्रारम्भिक रूप है। 'वर्गित-लोकमान' में लिये गए वैमितिक मान लोक के वास्तविक वैमितिक-मान नहीं है, क्योंकि श्वेताम्बर-परम्परा की मूल मान्यता के अनुसार लोक की तिर्यक् वृद्धि-हानि का सातत्य होना चाहिए, जबकि 'वर्गित-लोकमान' में प्रत्येक खण्डूक में एक-सी लम्बाईचौड़ाई है। अतः स्पष्ट है कि 'वर्गित-लोकमान' में जिस आकार की कल्पना की गई है, वह केवल काल्पनिक है और विषम आकार वाले लोक का घनफल निकालने के लिए सुविधाजनक बनाया गया आकार है। लोक का कुल आयतन ३४३ घनरज्जु है, जिसमें अधोलोक का घनफल १९६ घनरज्जु और ऊर्ध्वलोक का घनफल १४७ घनरज्जु है, इस मान्यता का उल्लेख भी श्वेताम्बर ग्रन्थों में है। किन्तु १. संग्रहणीसूत्र की हस्तलिखित प्रति में से जो चित्र ग्लेसनहाप द्वारा लिखित देर जैनिजिमुस में छपा है, उसमें इस प्रकार विवरण दिया गया है : ऊर्ध्व संवर्तक : (धन) खण्डूक ९४०८ सूची (रज्जु) २३५२ प्रतर (रज्जु) ५८८ घन (रज्जु १४७ उभौ मिलितौ : (धन) खण्डूक २१९५२ अधो संवर्तक : (धन) खण्डूक १२५४४ सूची (रजु) ५४८८ सूची (रज्जु) ३१३६ प्रतर (रज्जु) १३७२ प्रतर (रज्जु) ७८४ घन (रजु) ३४३ घन (रजु) संवर्तित लोक स्थापना : २ १ | १ | ANWw ३/ इस चित्र में समग्र लोक को विभाजित कर तीन विमितियां सात-सात रज्जु किस प्रकार होती है, यह बताया गया है, ऐसा लगता है। लोक प्रकाश में भी समग्र लोक के (धन) खण्डूकों की संख्या २१९५२ बताई गई है। जैसेचतुर्भिर्गुणने त्वासां, खण्डुकान्येकविंशतिः । सहस्राणि नवशती, द्विपञ्चाशत्समन्विता ॥ - लोकप्रकाश, सर्ग १२, श्लोक १४१ । Page #509 -------------------------------------------------------------------------- ________________ १५५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टभं परिशिष्टम् - विश्वप्रहेलिकानुसारेण इसको सिद्ध करने की कोई भी गाणितिक विधि यहां उपलब्ध नही होती है । जिस व्यावहारिक विधि के आधार पर लोक का घनफल ३४३ घन रज्जु सिद्ध किया गया है, उसकी चर्चा की जा चुकी है, किन्तु वह विधि गणित की दृष्टि से अपूर्ण लगती है । आधुनिक गणित-पद्धतियों के प्रकाश में यदि आधुनिक गाणितिक विषयों के प्रकाश में उक्त समस्या का अध्ययन किया जाये, तो ऐसा समाधान निकल सकता है, जो उल्लिखित मूल मान्यताओं के साथ संगत हो और उसमें गाणितिक विधियों की पूर्णता भी सुरक्षित रहे । इस प्रकार का प्रयत्न करने पर यह निष्कर्ष निकलता है कि लोक का ३४३ घन रज्जु आयतन श्वेताम्बर-परम्परा के द्वारा प्रतिपादित मूल मान्यताओं पर निकाला जा सकता है। इस प्रकार के प्रयत्न के फलस्वरूप हम लोकाकृति के जिस निर्णय पर पहुंचते हैं, उसकी ये विशेषताएं उल्लेखनीय है : १. धवलाकार आचार्य वीरसेन ने लोक के सम्पूर्ण घनफल को ३४३ घन-रज्जु सिद्ध करने के लिए तथा अधोलोक के घनफल को १९६ घन-रज्जु और ऊर्ध्वलोक के घनफल को १४७ घनरज्जु सिद्ध करने के लिए लोक के उत्तर-दक्षिण सर्वत्र सात रज्जु मोटाई की कल्पना की है, क्योंकि उनके मतानुसार लोक को अन्य प्रकार से मानने पर उक्त घनफल सम्भव नहीं है । इस नवीन आकृति में सर्वत्र सात रज्जु बाहुल्य माने बिना भी समग्र लोक का घनफल ३४३ घन-रज्जु, ऊर्ध्वलोक का १४७ घन-रज्जु और अधोलोक का १९६ घन-रज्जु सम्भव हो जाता है। २. श्वेताम्बर-परम्परा एवं दिगम्बर-परम्परा की सभी मूलभूत मान्यतायें इस नवीन विधि में अखण्डित रह जाती हैं। यह तो स्पष्ट हो ही चुका है कि 'उत्तर-दक्षिण सर्वत्र सात रज्जु बाहल्य' की मान्यता दिगम्बर-परम्परा की मूल मान्यता नहीं है, जैसे धवलाकार ने स्वयं कहा है। इसके अतिरिक्त धवलाकार ने दिगम्बर-परम्परा की जिन मूलभूत मान्यताओं का उल्लेख किया है, उनके साथ 'उत्तरदक्षिण सर्वत्र सात रज्जु बाहल्य' वाली मान्यता इतनी संगत नहीं होती है, जितनी इस नवीन विधि में प्रतिपादित लोक-आकृति होती है - जैसे घवलाकार ने मूलभूत मान्यता की द्योतक तीन गाथाओं को उद्धृत करते हुए लिखा है - "नीचे वेत्रासन के समान, मध्य में झल्लरी के समान और ऊपर मृदंग के समान आकार वाला तथा मध्यविस्तार (अर्थात् एक रजु) से चौदह गुना लम्बा लोक है।" १. आधुनिक 'समाकलन-गणित' में ठोस आकृतियों के आयतन निकालने की विधि के आधार पर लोकाकृति का आयतन निकालने पर ३४३ घन-रज्जु का आयतन किस प्रकार हो सकता है, इसके लिए देखें, परिशिष्ट-४ । २. देखें, षट्खण्डागम, भाग-४, पृ० २० । ३. ण च सत्तरजुबाहल्लं करणाणिओगसुत्तविरुद्धं, तस्स तत्थ विधिप्पडिसेधाभावादो। - वही, पृ०२२ । १. धवलाकार ने मूलभूत मान्यता की द्योतक निम्न तीन गाथाए उद्धृत की है: हेट्ठा मज्झे उवरिं वेत्तासणझल्लरीमुइंगणिहो । मज्झिमवित्थारेण य चोद्दसगुणमायदो लोगो ॥ लोगो अकट्टिमो खलु अणाइणिहणो सहावणिव्वत्तो । जीवाजीवेहि फुडो णिच्चो तलरुक्खसंठाणो ।। लोयस्स य विक्खंभो चउप्पयारो य होइ णायव्वो। सत्तेक्कगो य पंचेक्कगो य रज्जु मुणेयव्वा ।। - वही, पृ० ११ । Page #510 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १५६ "यह लोक निश्चयतः अकृत्रिम है, अनादि-निधन है, स्वभाव से निर्मित है, जीव और अजीव द्रव्यों से व्याप्त है, नित्य है तथा ताल वृक्ष के आकार वाला है।" "लोक का विष्कम्भ (विस्तार) चार प्रकार का है, जिसमें अधोलोक के अन्त में सात रज्जु, मध्यलोक के पास एक रज्जु, ब्रह्मलोक के पास पांच रज्जु और ऊर्ध्वलोक के अन्त में एक रज्जु विस्तार धवलाकार की मान्यता (उत्तर-दक्षिण सर्वत्र सप्त रज्जु बाहुल्य) का जो विरोध इन तीन गाथाओं के साथ दिखाई पडता है, उसका निराकरण करते हुए वे लिखते है - "इस लोक (आयतचतुरस्राकार) का प्रथम गाथा के साथ भी विरोध नहीं है, क्योंकि एक दिसा में वेत्रासन और मृदंग का आकार दिखाई देता है । यदि कहा जाए कि अभी बताये गए लोक में (मध्य भाग पर) झल्लरी का आकार नहीं है, सो भी नहीं, क्योंकि मध्यलोक में स्वयम्भूरमण समुद्र से परिक्षिप्त तथा चारों ओर से असंख्यात योजन विस्तार और एक लाख योजन मोटाई वाला यह मध्यवर्ती प्रदेश चन्द्र मण्डल की तरह झल्लरी के समान दिखाई देता है और दृष्टान्त सर्वथा दार्टान्त के समान नहीं होता है, अन्यथा दोनों के ही अभाव का प्रसंग आ जायेगा । यदि कहा जाये ऊपर बताये गए इस लोक के आकार में तालवृक्ष के समान आकार सम्भव नहीं है, सो भी नहीं, क्योंकि एक दिशा से देखने पर तालवृक्ष के समान संस्थान दिखाई देता है और तीसरी गाथा के साथ भी विरोध नहीं आता है, क्योंकि, यहां पर भी पूर्व और पश्चिम इन दोनों ही दिशाओं में गाथोक्त चारों ही प्रकार के विष्कम्भ देखे जाते है....।" इस प्रकार धवलाकार ने जिन शंकाओं का समाधान किया है, वे नवीन आकार वाले लोक के विषय में उठती ही नहीं । क्योंकि इस नवीन आकार में चारों ओर से लोक का समान आकार दिखाई देता है । दूसरी बात यह है कि धवलाकार द्वारा किया गया समाधान ही इतना सन्तोषजनक नहीं है, क्योंकि गाथाओं में कही भी नहीं कहा गया है कि केवल एक ही दिशा में वेत्रासन आदि आकार वाला लोक है। अतः सामान्यतया इस प्रकार के वर्णन से तो यही अर्थ निकलना चाहिए कि सब दिशाओं में लोक का वेत्रासन आदि आकार दिखाई देता है। तीसरी गाथा में 'विष्कम्भ' के विषय में भी जो समाधान दिया गया कि केवल पूर्व-पश्चिम में चार प्रकार के विष्कम्भ देखे जाते हैं, यह भी इतना सन्तोषजनक नहीं लगता, क्योंकि गाथा में पूर्व-पश्चिम' का कहीं भी उल्लेख नहीं है। प्रत्युत विष्कम्भ शब्द साधारणतया सर्वत्र समान विस्तार हो तभी उपयोग में आता है। अतः तीसरी गाथा से तो यही अर्थ निकलता है कि पूर्व-पश्चिम, उत्तर-दक्षिण, विस्तार सात रज्जु, एक रज्जु, पांच रज्जु और एक रज्जु है । इन शंकाओं का समाधान नवीन आकृति में सहज रूप से मिल जाता है, क्योंकि नवीन आकृति पूर्णरूप से सममित (Symmetrical) है और गाथाओं में बताया गया आकार तथा विष्कम्भ सभी दिशाओं १. ण च एदस्स लोगस्स पढमगाहाए सह विरोहो, एगदिसाए वेत्तासणमुदिंगसंठाणदंसणादो । ण च एत्थ झल्लरीसंठाणं णत्थि, मज्झम्हि सयंभुरमणोदहिपरिक्खित्तदेसेण चंदमण्डलमिव समंतदो असंखेजजोयणरुदेण जोयणलक्खबहल्लेण झल्लरीसमाणत्तादो। ण च दिट्ठतो दाळंतिएण सव्वहा समाणो, दोण्हं पि अभावप्पसंगादो । ण च तालरुक्खसंठाणमेत्थ ण संभवइ, एगदिसाए तालरुक्खसंठाणदसणादो। ण च तईयाइ गाहाए सह विरोहो, एत्थ वि दोसु दिसासु चउव्विहविक्खंभदसणादो। - वही, पृ० २१-२२। Page #511 -------------------------------------------------------------------------- ________________ १५७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिषम् - विश्वप्रहेलिकानुसारेण में समान रूप से मिलता है। श्वेताम्बर-परम्परा की मूल मान्यताओं की चर्चा की जा चुकी है और नवीन आकृति से स्पष्ट हो जाता है, कि श्वेताम्बर-परम्परा की सभी मूल मान्यताएं नवीन आकृति में सुरक्षित हैं। ३. इस नवीन आकृति का आधार पूर्णरूपेण आधुनिक गणित में मान्य विधियां हैं। ४. आकृति की वक्रता (Curvature) आधुनिक वैज्ञानिक मान्यताओं के साथ सुसंगत होती है और इस सदृशता के आधार पर लोक की भूमिति का युक्लिडियेतर होना असम्भव नहीं माना जा सकता । इन विशेषताओं के अतिरिक्त गणित और लोक के सम्बन्ध से अन्य मान्यताओं की पुष्टि भी इससे होती है । रजु का अंकीकरण रज्जु जैन दर्शन का पारिभाषिक शब्द है । जैन दर्शन में जहां लोक के सम्बन्ध से दूरी का विवेचन हुआ है, वहां अधिकांशतया ‘रज्जु' शब्द का उपयोग हुआ है। ‘रज्जु' को हम जैन ज्योतिभौतिकी (strophysics) का क्षेत्र-मान कह सकते हैं । व्यवहारिक भाषा में एक रज्जु का मान असंख्यात योजन बताया गया है । कुछ विद्वानों वे रज्जु को अंको के द्वारा व्यक्त करने का- अंकीकरण करने का प्रयत्न किया है। इनमें पाश्चात्य विद्वान् और गणितज्ञ सी.टी.कोलब्रूक (C.T.Colebrook) का नाम उल्लेखनीय है । उन्होंने जैन दर्शन के गाणितिक तत्त्वों के अध्ययन के आधार पर 'रज्जु' के विषय में परिभाषा दी है। कोलक के अनुसार 'रज्जु' का मान निम्नोक्त परिभाषा में दिया गया है। “२,०५७,१५२ योजन प्रतिक्षण की गति से निरन्तर चलने वाला देव छः महीने में जितनी दूरी तय करता है, उसे एक रज्जु कहा जातै है।"३ इस कथन में केवल रज्जु की व्याख्या दी गई है । इसका उपयोग करके श्री जी० एल० जैन ने रज्जु के अंकीकरण का प्रयत्न किया है । श्री जैन ने प्रथम तो आइन्स्टीन के विश्व के आयतन और जैन दर्शन में मान्य लोक के आयतन का समीकरण करके निम्नोक्त प्रकार से रज्जु का मान निकाला है : 'आइन्स्टीन के विश्व की त्रिज्या = १,०६८,०००,००० प्रकाश-वर्ष जहां एक प्रकाश वर्ष ___ = ५.८८ x १०१२ माईल है। १. जैन मान्यता में लोक की भूमिति के युक्लिडियेतर होने की संभावना के विषय में विस्तृत चर्चा के लिए देखें, परिशिष्ट४ । २. विस्तृत विवेचन के लिए देखें, परिशिष्ट - ४ । ३. इस परिभाषा को जर्मन विद्वान् फोन ग्लेसनहाप ने अपनी जर्मन भाषा में लिखी हुई पुस्तक देर जैनिजिमुस में पृ०२२२ पर उद्धृत किया है । कोलब्रूक ने किस आधार पर यह परिभाषा दी है, इसका वहां कोई उल्लेख नहीं है। ४. देखें, कोस्मोलोजी ओल्ड एण्ड न्यू, पृ० ११६-११७ । ५. विश्व-त्रिज्या का यह मान वर्तमान में वैज्ञानिकों को मान्य नहीं रहा है। इसकी चर्चा वैज्ञानिक दृष्टिकोण के अन्तर्गत हो चुकी है, देखे; पृष्ठ ५९, ६०। Page #512 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १५८ विश्व की आकृति पूर्ण गोला के समान होने से, गोलाकारीय' विश्व का आयतन = (त्रिज्या)३ = 1 2 (१०६८ x १०६ x ५.८८ x १०१२)३ घन माईल = १०३७ x १०६३ घन माईल यदि इस आयतन का जैन दर्शन के लोक आयतन ३४३ घन रज्जु के साथ समीकार किया जाये, तो १ रज्जु = १.४५ x १०२१ माईल होता है । और यदि २३९ घन रज्जु के साथ समीकार किया जाय, तो १ रज्जु = १.६३ x १०२१ माईल होता है । कोलबुक द्वारा दी गई व्याख्या का श्री जैन ने इस प्रकार उपयोग किया है : १ योजन = ४००० माईल और १ क्षण = १ प्रतिविपलांश' = ५४०००० मिनिट अतः २,०५७,१५२ योजन = ८,२२८,६०८,००० माईल तथा ६ महीने = ६ x ३० x २४ x ६० x ५४०००० प्रतिविपलांश .. ६ महीने उक्त वेग से गति करने से तय की गई दूरी = ८,२२८,६०८,००० x ६ x x २४ x ६० x ५४०००० माईल = १.१५ x १०२१ माईल अर्थात् इस विधि से १ रज्जु = १.१५ x १०२१ माईल होता है । १. यह सूत्र (Formula) युक्लिडीय भूमिति के लिए है, जबकि आईन्स्टीन के विश्व में युक्लिडियेतर भूमिति के सूत्र का उपयोग होना चाहिए । यह सूत्र इस प्रकार है : यदि त्रिगोलाकारीय विश्वाकाश की त्रिज्या हो, तो आयतन = २ २त्रि ३ यह आयतन युक्लिडीय भूमिति के सूत्र से निकाले गये आयतन से अधिक होता है। गोलाकारीय विश्व-आकाश का अर्थ 'युक्लडीय गोला' कहना गलत होगा। इस विषय की चर्चा के लिए देखें, दी एक्सपाण्डिग युनिवर्स, ले० सर आर्थर एडिंग्टन; पृ०७१। २. प्रतिविपलांश से लेकर घडी तक का मान-कोष्ठक इस प्रकार है : ६० प्रतिविपलांश = १ प्रतिविपल ६० प्रतिविपल = १ विपल ६० विपल = १ पल । ६० पल = १ घडी - २४ मिनट . .:. १ मिनट = ६० x ६० x ६० x ६० २४ = ५४०००० प्रतिविपलांश - देखें, कोस्मोलोजीओल्ड एण्ड न्यू, पृ०११७, टिप्पण। Page #513 -------------------------------------------------------------------------- ________________ १५९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण इस प्रकार दोनों विधियों से निकाला गया मान एक दूसरे से बहुत निकट का है, फिर भी श्री जैन द्वारा किया गया यह अंकीकरण निम्न कारणों के आधार पर यथार्थ नहीं माना जा सकता : १. इस प्रकार से निकाले गए रज्जू का मूल्य १०२२ माईल से भी कम है, जबकि रज्जु का मूल्य असंख्यात योजन माना गया है, जिसका उल्लेख स्वयं श्री जैन ने भी किया है। 'असंख्यात' की अपेक्षा में १०२२ की संख्या नगण्य-सी हो जाती है। २. 'क्षण' के स्थान में प्रतिविपलांश' का मूल्य लिया गया है, यह उपयुक्त नहीं लगता । 'क्षण' का वास्तविक अर्थ काल का सूक्ष्मतम अंश होना चाहिए । इस बात का स्वीकार स्वयं श्री जैन ने भी किया है। 'क्षण' के स्थान में प्रतिविपलांश का मूल्य स्थापित करने से ‘रज्जु' का मूल्य वास्तविक मान से बहुत ही कम हो गया है। ३. आइन्स्टीन के विश्व-सम्बन्धी दिए गए आंकडे अब मान्य नहीं रहे हैं। विश्व-विस्तार के सिद्धान्त के अनुसार तो विश्व का निश्चित आयतन हो ही नहीं सकता । इस प्रकार की वैज्ञानिक सदिग्धताओं से और गणित-सम्बन्धी उपयुक्त सूत्रों का उपयोग न होने से श्री जैन द्वारा किया गया अंकीकरण यथार्थ नहीं लगता । इन कारणों के आधार पर यह निःसंदिग्धतया कहा जा सकता है कि रज्जु का यथार्थ अंकीकरण नहीं हुआ है। कोलब्रूक ने भी केवल रज्जु की परिभाषा ही दी है, गणना नहीं की है। अब तक अन्य किसी विद्वान् के द्वारा रज्जु का अंकीकरण नहीं हुआ, ऐसा लगता है। यहां पर हम रज्जु का अंकीकरण निम्नोक्त दो प्रकार से करने का प्रयत्न करेंगे । १. कोलब्रूक द्वारा दी गई व्याख्या का उपयोग कोलब्रूक की व्याख्या में क्षण' के स्थान में काल का सूक्ष्मतम अंश 'समय' का स्थापन होना चाहिए। जैन दर्शन के अनुसार 'समय' काल का अविभाज्य अंश है । ६ महीने के समयों की संख्या निकालने के लिए पहले एक आवलिका के समयो की संख्या निकालनी आवश्यक है । एक आवलिका के समयों की संख्या उतनी होती है, जितना कि जघन्य-युक्त-असंख्यात (जन्यु०अ०) का मान होता है। ५ जघन्य-युक्त-असंख्यात' की व्याख्या करते हुए कहा गया है कि इस संख्या का मान उतना है, जितना 'जघन्य-परीत-असंख्यात' (ज०प०अ०) को 'जघन्य-परीत-असंख्यात' से गुणने पर होता है। किन्तु इसकी सही गणना करना अत्यन्त ही जटिल कार्य है। इस संख्या को अंको के द्वारा व्यक्त करना भी अति कठिन कार्य है । रज्जु के मान की गणना करने के लिए हम यहां पर एक कल्पना कर सकते है कि 'उत्कृष्ट संख्यात' के स्थान पर हम ‘शीर्षप्रहेलिका' १. देखें, वही, पृ० ११६, टिप्पण सं० १ । २. देखें वही पृ० ११८ । ३. देखे परिशिष्ट-२। ४. देखे परिशिष्ट - ३ । ५. अनुयोगद्वारसूत्र, 'असंख्यासंख्यक' विषय; जघन्ययुक्तासंख्य, तदावलीसमयैः समम् । - लोकप्रकाश, सर्ग १, श्लोक १७०। ६. देखें, परिशिष्ट - ३ । ७. देखें, वही । Page #514 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १६० नामक संख्या का प्रयोग कर सकते है ।" ज०प०अ० का मान परिभाषा के अनुसार 'उत्कृष्ट संख्यात' से केवल एक अधिक है । अर्थात्, अब क्योंकि, ज०प०अ० = और हमारी कल्पना के आधार पर इसलिए, उत्कृष्ट संख्यात + १ ज०यू०अ० = ( ज०प०अ० ) ( ज०प० अ० ) उत्कृष्ट संख्यात शीर्ष प्रहेलिका ज००अ० = = ( शीर्षप्रहेलिका + १) शीर्षप्रहेलिका का मान श्वेताम्बर परम्परा में दो प्रकार से मिलता है माथुरी वाचना' पर आधारित परम्परा के अनुसार शीर्षप्रहेलिका का मान(८४,००,०००२८) है, जो कि अंको में लिखने पर ( शीर्षप्रहेलिका + १ ) ७५८,२६३,२५३,०७३, ०१०, २४१, १५७, ९७३, ५६९, ९७५, ६९६, ४०६, २१८,९६६,८०८, १४० ०८०,१८३,२९६ x १० - जिसको संक्षेप में लिखने पर, ७.५८ x १० १९३ लगभग होता है । वालभ्य वाचना' के अनुसार यह मान - ( ८४,००,००० ३६) अर्थात् १८७,९५५,१७९,५५०, ११२,५९५, ४१९,००९, ६९९,८१३,४३०,७७०,७९७,४६५,४९४, २६१,९७७,७४७, ६५७, २५७, ३४५, ७१८,६८१,६ * १०१८० जिसको संक्षिप्त में लिखने पर, १.८७ x १० २४९ लगभग होता है । शीर्षप्रहेलिका के उक्त मानों में से हम यहां पर न्यूनतम मान अर्थात् माथुरी वाचना के अनुसार दिए गए मान का उपयोग करेंगे । शीर्षप्रहेलिका का मान एक की अपेक्षा में बहुत बडा है, अतः ज० यु०अ० की परिभाषा में ( शीर्षप्रहेलिका + १) के स्थान पर हम 'शीर्षप्रहेलिका' ले सकते है । १. यद्यपि यह कल्पना मूलतः यथार्थ नहीं है, क्योंकि 'उत्कृष्ट संख्यात' का मान 'शीर्षप्रहेलिका' से बहुत अधिक है; फिर भी 'रज्जु' के मान की जघन्य मर्यादा को निर्धारित करने के लिए यह कल्पना करनी होगी । शीर्षप्रहेलिका के लिए देखें अनुयोगद्वार : कालसमवतार विषय; भगवतीसूत्र, ६-७ - २४६, २४७ तथा परिशिष्ट - २ । २. लोकप्रकाश, २९११,१२ । ३. वही, २९-२१ । Page #515 -------------------------------------------------------------------------- ________________ १६१ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण इस प्रकार, (७.५८ x १०१९३) जन्यु०अ० = (७.५८ x १०१९३) यह संख्या एक आवलिका के समयों की है। परिशिष्ट - १ में दिए गए कोष्ठक से, १ मुहूर्त (४८ मिनट) = १,६७,७७,२१६ आवलिका ६ मास = ५४०० मुहूर्त अब, परिभाषा के अनुसार, रज्जु वह अन्तर है, जो ६ मास में '२,०५७,१५२ योजन प्रति समय' की गति से तय किया जाता है । अतः १ रज्जु (७.५८ x १११६९) = ५४०० x १,६७,७७,२१६ x (७.५८ x १०१२) x ,०५७,१५२ योजन इस गुणाकार का सन्निकट फल - { (१.४७ x १० १९६) + १७ } योजन १ रज्जु = १.८६ x १० योजन लगभग है। इस प्रकार रज्जु का न्यूनतम मान हमने ‘योजन' में निकाला । ‘योजन' के माप को आधुनिक मापो में परिणत करने की विधि के विषय में मतैक्य नहीं है। श्वेताम्बर परम्परा के अनुसार द्वीप, समुद्र आदि की लम्बाई-चौड़ाई आदि मापने के लिए विशेष प्रकार के योजन का उपयोग होता है, जो सामान्य योजन से १००० गुना है। सामान्य योजन ४ कोश का माना गया है। दिगम्बर परम्परा के अनुसार द्वीप आदि को मापने वाला योजन सामान्य योजन से ५०० गुना है। 'कोश' और आधुनिक ‘माईल' ( = ५२८० फीट), के बीच निम्न सम्बन्ध है : (१) १ योजन = ८००० माईल अथवा (२) १ योजन = ४००० माईल इन मूल्यांकनों का उपयोग करने पर माईलो में १ रज्जु का मान क्रमशः निम्नोक्त आता है : { (१.४७ x १०१९६) + २० } (१) १ रज्जु = १४.८८ x १० माईल { (१.४७ x १०१९६) + २० } (२) १ रज्जु = ७.४४ x १० माईल १. लोक प्रकाश, १-३१ से ३६,४३ । २. देखें, परिशिष्ट - १॥ ३. तिलोयपण्णत्ति, १-१०८ । ४. देखें, परिशिष्ट-१ । Page #516 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १६२ इन मानों को हम प्रकाश-वर्ष में भी व्यक्त कर सकते है । क्योंकि १ प्रकाश वर्ष = ५.८८ x १०१२ माईल है, अतः { (१.४७ x १०१९६) + ८ } (१) १ रज्जु = २.९१ x २० प्रकाश वर्ष । ___{ (१.४५ x १०१९६) + ८ } (२) १ रज्जु = १.४५ x १० प्रकाश वर्ष इस प्रकार से रज्जु का न्यूनतम माप माईल तथा प्रकाश-वर्ष में व्यक्त करने से समग्र विश्व का घनफल हम आधुनिक मापों में व्यक्त कर सकते है। उपरोक्त मूल्यांकनों को स्वीकार करने पर विश्व का घनफल, जो ३४३ घन रज्जु है, घन माइलों में और घन प्रकाश-वर्षों में क्रमशः निम्न प्रकार आता है : { (४.४१ x १०१९६) + ६५ } (१) ११.३५ x १० घन माईल । { (४.४१ x १०१९६) + ६५ } (२) १.४२ x १० घन माईल प्रकाश वर्षों में { (४.४१ x १०१९६) + २७ } (१) ८.४५ x १० घन प्रकाश वर्ष { (४.४१ x १०१९६) + २७ } (२) १.०५ x १० घन प्रकाश-वर्ष २. तिर्यग् लोक के द्वीप-समुद्रों के परिमाणों का उपयोग रज्जु के अंकीकरण करने का दूसरा प्रकार उसकी निम्न व्याख्या पर आधारित है : "प्रमाणांगुल से निष्पन्न जो योजन होता है, उस प्रकार के असंख्य कोटाकोटि योजनों का १ रजु होता है। स्वयंभूरमण समुद्र की पूर्व और पश्चिम वेदिकाओं के बीच में जो अन्तर है, वह १ रज्जु है।" जैन दर्शन के अनुसार समग्र लोक के मध्य में 'तिर्यग्-लोक' है, जिसमें असंख्य द्वीपसमुद्र हैं। ये द्वीप-समुद्र वलय के आकार में एक दूसरे को परिवृत्त करते हैं। सबके मध्य में १ लाख योजन प्रमाण व्यास वाला जम्बूद्वीप है और सबसे अन्तिम असंख्य योजन व्यास वाला स्वयंभूरमण समुद्र है। प्रत्येक द्वीप के बाद समुद्र और समुद्र के बाद द्वीप है। प्रत्येक वलय का बाहल्य पूर्व वलय के १. प्रमाणांगुलनिष्पन्नयोजनानां प्रमाणतः । असंख्यकोटाकोटिभिरेका रजुः प्रकीर्तिता॥ स्वयम्भूरमणाब्धेर्ये पूर्वपश्चिमवेदिके । तयोः परान्तान्तरालं रज्जुमानमिदं भवेत् ।। - लोक प्रकाश, १-६४-६५ । Page #517 -------------------------------------------------------------------------- ________________ १६३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण बाहल्य से दुगुना है । ये बाहल्य योजनों में मापे गए हैं । प्रमाणांगुल उत्सेध-आंगुल से १००० गुना होता है। जम्बूद्वीप का व्यास प्रमाणांगुल से निष्पन्न १,००,००० योजन है। दूसरा वलय, जो कि समुद्र है, २,००,००० योजन बाहल्य वाला है। तीसरा वलय, जो कि द्वीप है, ४,००,००० योजन बाहल्य वाला है और इसी प्रकार से अन्त में स्वयंभूरमण समुद्र का वलय आता है। इस अन्तिम वलय के पूर्व-पश्चिम किनारों पर अर्थात् इस वर्तुल के पूर्व-पश्चिम व्यास के दो छोरों पर दो वेदिकाएं हैं। इन वेदिकाओं के बीच में जो अन्तर है, वह एक 'रज्जु' है। उक्त व्याख्या और उसके विवेचन से स्पष्ट हो जाता है कि वलयों के बाहल्य ‘गुणोत्तर श्रेढि' में है। अन्तिम वर्तुल का व्यास जो कि १ रजु है, वही संख्या है, जो संख्या सभी वलयों के बाहल्य को जोड़कर उसे २ से गुणन करें और गुणनफल में से प्रथम वर्तुल का व्यास (= १०५ योजन) घटाने पर आती है । (क्योंकि प्रथम वलय को छोड कर शेष सभी वलय दो बार गिने जायेंगे)। इस प्रकार गाणितिक संज्ञा में - १ रज्जु = { (२६ सभी वलयों का बाहुल्य) - प्रथम वर्तुल का व्यास) } प्रथम वर्तुल का व्यास १०५ योजन है । यदि न = सभी वलयों की संख्या हो तो L सभी वलयों का बाहुल्य = ((३-१) x १०५) योजन अतः १ रज्जु = { २ [ (३-१) x १०५ ] - (१०५) } योजन = { २ न + १ - ३) x १०५ } योजन सभी वलयों की संख्या 'न' है, उसका अंकीकरण करने के लिए 'न' की निम्न व्याख्या का उपयोग करना होगा - "अढाई सूक्ष्म उद्धार सागरोपम (सू०उ०सा०) के जितने 'समय' है, उतनी द्वीप-समुद्रों की संख्या है । अर्थात् २५ कोटाकोटि सूक्ष्म उद्धार पल्योपम (सू०उ०प०) के जितने 'रोमखण्ड' है, उतनी द्वीप-समुद्रों की संख्या है।"२ ‘पल्योपम' और 'सागरोपम' जैन दर्शन के पारिभाषिक शब्द है और ये काल के माप हैं । एक सू०उ०प० के समयों की संख्या इस प्रकार निकाली जा सकती है : कुएं में रहे हुए केशाग्रखण्डों की संख्या है (३.३ x १०३६ x असंख्यात) यहां पर 'असंख्यात' का अंकीकरण करना हमारे लिए सम्भव नहीं है। इसलिए हम पुनः वही १. देखें, परिशिष्ट-१ । १. आम्यां सागरपल्याभ्यां मीयन्ते द्वीपसागराः । अस्याः सार्द्धद्विसागर्याः समयैः प्रमिता हि ते ॥ यद्वैतासु पल्यकोटाकोटिषु पंचविंशती। यावन्ति बालखण्डानि तावन्तो द्वीपसागराः ।। - लोकप्रकाश, १-९६-९७ । Page #518 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १६४ कल्पना करते है किं 'शीर्षप्रहेलिका' संख्या को हम ‘असंख्यात' के समान मान लें। इससे हमें ‘रज्जु' का न्यूनतम मान मिल सकता है । इस प्रकार कुंएं में रहे हुए केशाग्र-खण्डों की संख्या है - (३.३ x १०३६) x (७.५८ x १०१९३) प्रति समय एक केशाग्र-खण्ड बाहर निकाला जाता है; अतः 'सू०उ०प० के समयों की संख्या है - (३.३ x १०३६) x (७.५८ x १०१९३) अब, २५ कोटाकोटि' सू०उ०प० के समयों की संख्या, जो कि परिभाषा के अनुसार द्वीपसमुद्रों की संख्या अर्थात् 'न' है अतः, न = (२५ x १०१४) x (३.३ x १०३६) x (७.५८ x १०१९३) = ६.२५ x १०२४५ 'रज्जु' के अंक-समीकरण में 'न' के स्थान पर उपरोक्त संख्या रखने पर, _ [ (६.२५ x १००१) + १ ] १.५ योजन २४ १ रज्जु - २ (६.२५ ४ १० (१.८८ x १०२४५) योजन लगभग 'प्रथम प्रकार' में जिस प्रकार से योजन के विविध मूल्य लेकर 'रज्जु' का मान माईल एवं प्रकाशवर्ष में निकाला था, उस प्रकार यहां पर भी निकाला जा सकता है । क्रमशः पूर्व रीति के अनुसार, (१) १ रज्जु = ८.० x १०{ (१.८८ x १०२४५) + ३} माईल (२) १ रज्जु = ४.०० x १०६ (१.८ x १०२४५) + ३} माईल प्रकाश वर्षों में क्रमशः ये संख्याए - (१) ४.७०४ x १०६ (१.८८ x १०२४५) - ९ } प्रकाश वर्ष (२) २.३५२ x १०६ (१.८८ x १०२४५) - ९ } प्रकाश वर्ष विश्व का घनफल जो ३४३ घन-रज्जु हैं, क्रमशः घन माइलों में - १. देखें परिशिष्ट - २। २. एक कोटाकोटि = १०१४ Page #519 -------------------------------------------------------------------------- ________________ १६५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण (१) १७.६ x १०६ (५.६४ x १०२४५) + १३ } घन माईल (२) २२ x १०{ (५.६४ x १०२४५) + १३ } घन माईल घन प्रकाश - वर्षों में विश्व का घनफल क्रमशः - (१) ३.५६ x १०(५.६४ x १०२४५) - २३ } घन प्रकाश-वर्ष (२) ०.४४५ x १०{ (५.६४ x १०२४१) - २३ } घन प्रकाश-वर्ष इस प्रकार दो पद्धतियों से रज्जु का अंकीकरण किया गया। यहां यह स्मरण रखना होगा कि उक्त प्रकारों से निकाले गए रज्जु के मूल्य वास्तविक नहीं है, किन्तु केवल रज्जु की न्यूनतम-मर्यादा के रूप में है । इसीलिए दोनों प्रकारों से निकाले गए मूल्यों में साम्य नहीं है । रज्जु का वास्तविक मान निकाले गए मूल्यों से बहुत अधिक होना चाहिए। रज्जु के वास्तविक मूल्य के दैर्घ्य का अनुमान ज०प०अ० की दी गई व्याख्या से हो सकता है। प्रस्तुत समग्र गाणितिक विवेचन का उपसंहार इन दो तथ्यों में आ जाता है - (१) विश्व त्रिशरावसम्पुटाकार से स्थित है । (२) विश्व का घनफल १०१० घन माईल से कम नहीं है।" -विश्वप्रहेलिका पृ०८८-१२३ [विश्वप्रहेलिका का चतुर्थपरिशिष्ट] लोक-आयतन की गाणितिक विधि धवलाकार वीरसेनाचार्य द्वारा निकाले गये मृदंगाकार लोक का आयतन यहां (हिन्दी अनुवाद से) यथावत् उद्धृत किया जाता है । "चौदह रज्जु प्रमाण आयत, एक रज्जु प्रमाण विस्तृत और गोल आकार वाली, ऐसी मृदंगाकार लोक की सूची को लोक के मध्य से निकाल करके पृथक् स्थापन करना चाहिए । इस प्रकार से स्थापित करके अब उसके फल अर्थात् घनफल को निकालने का विधान करते है। वह इस प्रकार है - मुख में तिर्यक् रूप से गोल और आकाश के एक प्रदेश प्रमाण बाहल्य वाली इस पूर्वोक्त सूची की परिधि ३७१ इतनी होती है । इस परिधि के प्रमाण को आधा करके, पुनः उसे एक रज्जु विष्कम्भ के आधे से गुणा करने पर, उसके क्षेत्रफल का प्रमाण ३७१ इतना होता है । अब हमें लोक के अधोभाग का घनफल लाना इष्ट है, इसलिए उस क्षेत्रफल को सात रज्जुओं से गुणा करने पर सात रज्जु प्रमाण लम्बी १. षट्खण्डागम, धवला टीका, पुस्तक ४, पृ० १२ से १८ । यहां धवला के मूल पाठ के लिये देखें, अनुयोगद्वार का सप्तम परिशिष्ट पृ० १३५ । Page #520 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १६६ और एक रज्जु प्रमाण चौड़ी उक्त लोग सूची का घनफल ५ ३३७ इतना होता है । फिर सूची रहित चौदह रज्जु लम्बे लोकरूप क्षेत्र के मध्यलोक के पास से दो खण्ड करके उनमें से नीचे के अर्थात् अधोलोकसम्बन्धी खण्ड को ग्रहण कर उसे (एक ओर से) ऊपर से (लगाकर नीचे तक) काटकर पसारने पर सूर्प (सूपा) के आकार वाला क्षेत्र हो जाता है । विशेषार्थ - यहां पर शंकाकार, अन्य आचार्यों से प्ररूपित जिस, मृदंगाकार लोक को दृष्टि में रखकर यह कथन कर रहा है, उसका भाव यह है कि कितने ही आचार्य अधोलोक का आकार चारों ओर से गोल ऐसे वेत्रासन के समान मानते हैं । जो नीचे गोल आकार वाला तथा सात रज्जु चौडा है और ऊपर क्रमशः घटता हुआ मध्य लोक में गोल आकार वाला तथा एक रज्जु चौडा है। इसके ठीक मध्य में ऊपर से नीचे तक स्थित सात रज्जु लम्बी एक रजु चौडी गोल आकार वाली वसनाली है । उसको यदि वेत्रासनाकार अधोलोक के बीच में से निकाल कर बचे हुए अधोलोक को एक ओर से ऊपर से नीचे तक काटकर पसार दिया जाय, तो उसका आकार ठीक सूपा के समान हो जाता है। इस सूर्पाकार क्षेत्र के मुख का विस्तार ३९१ इतना है और तल का विस्तार २२ १५. रजु प्रमाण है। इसे मुख विस्तार से (अर्थात् मुखविस्तार के अन्त से लगाकर दोनों ओर) सात रज्जु लम्बा नीचे की ओर छेदने पर दो त्रिकोण क्षेत्र और एक आयतचतुरस्र क्षेत्र, इस प्रकार तीन क्षेत्र हो जाते है। उक्त प्रकार से बने हुए तीन क्षेत्रों में से पहले आयतचतुरस्र आकारवाले मध्य वर्ती क्षेत्र का घनफल निकालते हैं । इस आयतचतुरस्र क्षेत्र का उत्सेध (ऊंचाई) सात रज्जु है और विष्कम्भ ३७१ इनते रज्जु है । मुख में एक प्रदेश-प्रमाण बाहल्य (मोटाई) है और तल भाग में तीन रज्जु प्रमाण बाहल्य है, इसलिए उत्सेध का प्रमाण जो सात रज्जु है, उससे मुख के प्रमाण को गुणा करके तल भाग का बाहुल्य जो तीन रज्जु है, उसके आधे से अर्थात् डेढ़ रज्जु से गुणा करने पर मध्यम क्षेत्र का अर्थात् आयतचतुरस्र क्षेत्र का घनफल ३७१४0 x ३ - ३४ ३९६ इतना होता है। अब शेष जो दो त्रिकोण क्षेत्र हैं, वे सात रज्जु लम्बे हैं और एक सौ तेरह से एक रज्जु को खंडित कर उनमें से अडतालीस खण्ड अधिक नौ रज्जु भुजा वाले हैं अर्थात् उनका अधोविस्तार ९.४८ है। इसी विस्तार को यहां त्रिकोण क्षेत्र की अपेक्षा से 'भुजा' कहा है। तथा उन दोनों त्रिकोण क्षेत्रों का भुजा और कोटि के यथायोग्य सम्भवित कर्ण का प्रमाण है। इन दोनों त्रिकोण क्षेत्रों को कर्णभूमि से लेकर दोनों ही दिशाओं में बीच में से काटने पर तीन-तीन क्षेत्र हो जाते हैं। विशेषार्थ :- यहां पर त्रिकोण क्षेत्र के भुजा और कोटि का प्रमाण तो दिया है, पर कर्ण का प्रमाण नहीं दिया है। उसके निकालने की प्रक्रिया यह है कि भुजा के प्रमाण का वर्ग और कोटि के प्रमाण का वर्ग जितना हो, उन्हें जोडकर उसका वर्गमूल निकालना चाहिए, जो वर्गमूल का प्रमाण आवे, Page #521 -------------------------------------------------------------------------- ________________ १६७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण वही कर्ण रेखा का प्रमाण समझना चाहिए।' उक्त प्रकार से उत्पन्न हुए इन तीन-तीन क्षेत्रों में एक-एक आयतचतुरस्र क्षेत्र और दो-दो त्रिकोण क्षेत्र जानना चाहिए । उनमें सात रज्जु उत्सेध वाले आयतचतुरस्र क्षेत्र के दाये-बांये दोनों ओर जो दो आयतचतुरस्र क्षेत्र हैं, उनमें प्रत्येक का साढ़े तीन रज्जु उत्सेध है । तथा दो सौ छब्बीस से एक रज्जु को खंडित कर उनमें एक सौ इकसठ खण्डों से अधिक चार रज्जु अर्थात् ४१६१ प्रमाण विष्कम्भ है। तथा दक्षिण और वाम (दांये-बांये) अधस्तन कोण पर तीन रज्जु बाहुल्य है । अन्य दक्षिण वाम कोणों पर यथाक्रम से ऊपर और नीचे डेढ़ रजु बाहुल्य है । अवशिष्ट दो कोनों पर एक आकाश प्रदेश-प्रमाण बाहुल्य है और अन्यत्र अर्थात् बीच में क्रम से वृद्धि को प्राप्त बाहुल्य है। इस प्रकार के दोनों आयतचतुरस्र क्षेत्रों को लेकर (उठाकर) उनमें एक क्षेत्र के ऊपर दूसरे क्षेत्र को विपर्यास अर्थात् उलटा करके स्थापित करने पर सर्वत्र तीन रज्जु बाहुल्य वाला क्षेत्र हो जाता है । इसके विस्तार को उत्सेध से गुणा कर पुनः वेध (मोटाई) से गुणा करने पर घनफल ४ १६१ x ३१ x ३ = ४९२१७ इतना हो जाता है । अब अवशिष्ट जो चार त्रिकोण क्षेत्र हैं, वे साढ़े तीन रज्जु उत्सेध वाले हैं, तथा दो सौ छब्बीस से एक रज्जु को खंडित कर उनमें से एक सौ इकसठ खंडों से अधिक चार रज्जु अर्थात् ४१६१ रज्जु प्रमाण भुजा वाले हैं। उन्हें कर्ण क्षेत्र से लगाकर दोनों ही पार्श्व भागों में बीच से छिन्न करने पर चार आयतचतुरस्र क्षेत्र और आठ त्रिकोण क्षेत्र हो जाते हैं । यहां पर चारों ही आयतचतुरस्र क्षेत्रों का घनफल पहले के दोनों आयतचतुरस्र क्षेत्रों के घनफल के चतुर्थ भाग मात्र होता है, क्योंकि चारों ही क्षेत्रों को बाहुल्य के अविरोध से इकट्ठा करने पर अर्थात् यथाक्रम से विपर्यास कर उलटा रखने पर तीन रज्जु बाहुल्य और पहले के क्षेत्र के विष्कम्भ और आयाम से अर्धमात्र विष्कम्भ और आयाम प्रमाण वाला क्षेत्र पाया जाता है। शंका - इन चार आयतचतुरस्र क्षेत्रों के मिलाने पर तीन रज्जु बाहुल्य कैसे होता है ? समाधान - क्योंकि, पहले बताये हुए आयतचतुरस्र क्षेत्र के बाहुल्य से इस समय के आयतचतुरस्र क्षेत्रों का बाहुल्य आधा ही है । और पहले के उनके उत्सेध की अपेक्षा अब के इनका उत्सेध भी आधा ही दिखाई देता है । ___ अब शेष रहे आठ त्रिकोण क्षेत्रों के पूर्व के समान ही खंडित करने पर उनमें सोलह त्रिकोण क्षेत्र और आठ आयतचतुरस्र क्षेत्र हो जाते हैं। पहले बताये गये चार आयतचतुरस्र क्षेत्रों का उत्सेध से, विष्कम्भ से और बाहल्य से अर्धप्रमाण निकाल कर आठों ही आयतचतुरस्र क्षेत्रों का घनफल अभी बताये गये चार आयतचतुरस्र क्षेत्रों के घनफल के चतुर्थ भाग मात्र होता है। इसी प्रकार सोलह, बत्तीस, चौसठ आदि क्रम से आयतचतुरस्र क्षेत्र पहलेपहले के आयतचतुरस्र क्षेत्र के घनफलों के चतुर्थ भाग मात्र घनफल वाले होते हुए तब तक चले जायेंगे १. इष्टो बाहुर्यः स्यात् तत्स्पर्धिन्यां दिशीतरो बाहुः । त्र्यमे चतुरस्रे वा सा कोटिः कीर्तिता तज्ज्ञैः॥ तत्कृत्योर्योगपदं कर्णः। - लीलावती क्षेत्रव्य १। Page #522 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १६८ जब तक कि अविभागप्रतिच्छेद अर्थात् एक परमाणु (प्रदेश) नहीं प्राप्त हो जायेगा । इस प्रकार से उत्पन्न हए समस्त क्षेत्रों के घनफलों के जोड़ने का विधान कहते हैं। वह इस प्रकार है - सभी क्षेत्रों का घनफल चतुर्गुणित क्रम से अवस्थित है, इसलिए उनमें अन्तिम क्षेत्रफल को चार से गुणा करके और चार में से एक कम अर्थात् तीन से भाग देने पर घनफल ६५ १३२० इतना होता है और अधोलोक के सभी क्षेत्रों का घनफल १०६ २१ होता है। __ अब चारों ओर से मृदंगाकार ऊर्ध्व लोक रूप क्षेत्र का घनफल निकालते हैं। उसमें एक रज्जु चौड़े, सात रज्जु लम्बे और गोल आकार वाले सूची रूप क्षेत्र का घनफल पहले अधोलोक में कहे गये विधान से निकालने पर ५ ३३७ रज्जु इतना होता है। (इस सूची को ऊर्ध्वलोक के मध्य भाग से निकालकर पृथक् स्थापन कर देना चाहिए ।) अब, लोक को मध्य लोक से काटने पर जो दो भाग पहले हुए थे, उसमें के ऊपरी अर्ध भाग को, पांच रज्जु है विष्कम्भ जहां पर ऐसे ब्रह्मलोक के अन्तस्थित प्रदेश पर बीच से खण्डित कर उसमें से एक खण्ड को पृथक् स्थापन कर बचे हुए खण्ड को मध्य में ऊपर से नीचे तक फाड़कर पसारने से सूपा के आकार वाला क्षेत्र हो जाता है। उसके मुख का विस्तार ३७१ इतना होता है । तथा तल विस्तार १५ ९९ इतना होता है । इस सूर्य क्षेत्र के मुख में मोटाई आकाश के एक प्रदेश प्रमाण है और तल के मुख-प्रमाण मध्य-भाग में दो रज्जु मोटाई है, पुनः क्रम से हानि को प्राप्त होती हुई अर्थात् कम होती हुई इसी तल भाग के दोनों कोनों पर आकाश के एक प्रदेश प्रमाण मोटाई है। इस सूर्प क्षेत्र को, मुख विस्तार-प्रमाण विष्कम्भ से खंडित करने पर दो त्रिकोण क्षेत्र और एक आयतचतुरस्र क्षेत्र हो जाते हैं। उसमें से पहले आयतचतुरस्र क्षेत्र का जो साढ़े तीन रज लम्बा है, तीन रज से कछ अधिक अर्थात ३३२ रज्ज चोडा है. तल में दो रज और मुख में एक आकाश प्रदेश प्रमाण मोटा है, ऐसे उस आयतचतुरस्र क्षेत्र का घनफल निकालते हैं। वह इस प्रकार है - विष्कम्भ ३७१ से उत्सेध ५ को गुणा कर पुनः उसे मोटाई के प्रमाण एक रज्जु से गुणा करने पर मध्यम अर्थात् आयतचतुरस्र क्षेत्र का घनफल आ जाता है । उसका प्रमाण ३७१ x x१ = ११३१४ इतना होता है । शेष जो दो त्रिकोण क्षेत्र हैं, जो कि साढे तीन रज्जु ऊंचे तथा एक रज्जु को एक सौ तेरह से खंडित कर उनमें बत्तीस खंड से अधिक छ: रज्जु अर्थात् ६३२, रज्जु चौड़े हैं, उन्हें पहले के समान ही मध्य में से खंडित कर उनमें उत्पन्न हुए चार त्रिकोण क्षेत्रों को दूर रख कर दोनों आयतचतुरस्र क्षेत्रों का, जो कि पौने दो रज्जु ऊंचाई वाले, तथा एक सौ तेरह से एक रज्जु को खण्डित कर उनमें सोलह खण्डों से अधिक तीन रज्जु अर्थात् ३५६, रज्जु प्रमाण चौड़े, तथा क्रमशः दो, एक, शून्य और एक रज्जु मोटे हैं, उनके घनफल को निकालते हैं। विशेषार्थ :- यहाँ पर जो आयतचतुरस्र क्षेत्र की मोटाई क्रमशः दो, एक, शून्य और एक रज्जु प्रमाण कही है, उसका अभिप्राय यह है कि ब्रह्मलोक के पास वाले भीतरी भाग की मोटाई दो रज्जु है । उसी के बाहरी भाग की मोटाई एक रज्जु है । कर्णरेखा वाले क्षेत्र की मोटाई शून्य या एक प्रदेश है और कोटि रेखा के भाग वाले ऊपरी क्षेत्र की मोटाई एक रज्जु है । Page #523 -------------------------------------------------------------------------- ________________ १६९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण वह इस प्रकार है - एक आयतचतुरस्र क्षेत्र के ऊपर दूसरे आयतचतुरस्र क्षेत्र को उलटा करके रखने पर दो रज्जु की मोटाई वाला एक क्षेत्र हो जाता है । पुनः विष्कम्भ और उत्सेध का संवर्ग अर्थात् परस्पर गुणन करके वेद से गुणा करने पर उक्त क्षेत्र का घनफल होता है, जिसका प्रमाण ४३५१ x २- - १० २२१ इतना होता है । पुनः जो शेष चार त्रिकोण क्षेत्र हैं, उनका घनफल इस आयतचतुरस्र क्षेत्र के चतुर्थ भाग मात्र होता है । इसका कारण सुगम है, क्योंकि अधोलोक की प्ररूपणा में कह आये हैं । चूंकि इस प्रकार सर्व त्रिकोण क्षेत्रों के घनफल अनन्तर-अतिक्रान्त अर्थात् अभी पहले बताये गये क्षेत्रों के घनफल से चतुर्भाग के क्रम से अवस्थित है, इसलिए उनके घनफल को यहाँ अर्थात् १० २२६ में मिलाने पर १४ ४४८ इतना प्रमाण हो जाता है । ऊर्ध्व लोक का समस्त घनफल ५८६७.५ इतना होता है। विशेषार्थ :- ऊर्ध्व लोक का यह घनफल इस प्रकार आता है - ऊपर जो प्रमाण बतलाया गया है, वह प्रमाण ऊर्ध्व लोक के विभक्त किये गये दो भागों में से एक भाग का है, इसलिए दोनों खण्डों का घनफल लाने के लिए आयतचतुरस्र के क्षेत्र के घनफल को दूना किया, तब ११ २२ x २ = २२ २२२ हुआ । तथा त्रिकोण क्षेत्रों का भी घनफल दूना किया, तब १४ ४४८४३ - २९ २१८ हुआ । इस प्रकार ऊर्ध्व लोक की सूची का, आयतचतुरस्र और त्रिकोण क्षेत्रों का समस्त घनफल जोड़ देने पर ५ ४५२ + २२ २२६ + २९ ६७८ = ५८ १३५६ होता है। __ ऊर्ध्व लोक और अधोलोक का घनफल जोड देने पर १०६ १६६६ + ५८ ६३५६ = १६४ ३२८४ इतना प्रमाण होता है । इसलिए अन्य आचार्यों के द्वारा माना हुआ लोक घनलोक के संख्यातवें भाग प्रमाण सिद्ध हुआ और इस लोक के अतिरिक्त सात रजु के घन प्रमाण लोकसंज्ञक अन्य कोई क्षेत्र है नहीं, जिससे कि प्रमाण लोक छ: द्रव्यों के समुदाय रूप लोक से भिन्न माना जाये । और न लोकाकाश तथा अलोकाकाश, इन दोनों में ही स्थित सात रज्जु के घनमात्र आकाश-प्रदेशों के प्रमाण की घनलोक संज्ञा है, क्योंकि ऐसा मानने पर लोकसंज्ञा के यादृच्छिकपने का प्रसंग प्राप्त होता है।" इस प्रकार मृदंगाकार लोक का घनफल १६४ १३५६ घन रज्जु आता है। किन्तु अभीष्ट घनफल ३४३ घन रज्जु है; अतः मृदंगाकार लोकाकृति मान्य नहीं हो सकती ।। ___ अब श्वेताम्बर-परम्परा की मूल मान्यताओं के आधार पर हम लोकाकृति का निश्चय करना चाहते हैं । सर्व प्रथम हम अधोलोक को लें । मूल मान्यता के अनुसार अधोलोक की लम्बाई-चौड़ाई अधस्तन भाग पर ७ रज्जु है और उपरितन अन्त में एक रज्जु है । समान लम्बाई-चौड़ाई वाली समतल आकृति के दो विकल्प हो जाते हैं : १. वर्तुलाकार (सर्किल) २. समचतुरस्राकार (स्क्वे अर) मृदंगाकार आकृति में वर्तुलाकार लिया गया है, जबकि वर्गित खण्डूकों की संख्या निकालने Page #524 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १७० में समचतुरस्राकार माना गया है । यहाँ समचतुरस्राकार को मान्य रख कर घनफल निकाला जा रहा है। यह स्पष्ट है कि अधोलोक की लम्बाई-चौड़ाई में ऊपर से नीचे तक क्रमिक वृद्धि हुई है, अर्थात् ऊपर से नीचे तक जो समचतुरस्र हैं, वे उत्तरोत्तर बड़े-बड़े हैं। दूसरे शब्दों में सबसे ऊपर वाला समचतुरस्र एक रज्जु लम्बाई-चौड़ाई वाला और नीचे का सात रज्जु लम्बाई-चौड़ाई वाला है, जबकि बीच के समचतुरस्र एक के नीचे एक अधिकाधिक लम्बाई-चौड़ाई वाले हैं । बीच के समचतुरस्रों के परिमाण हमें ज्ञात नहीं है; अतः ऊपर के समचतुरस्र और नीचे के समचतुरस्र को जोड़ने वाली रेखा के अनेक विकल्प बन जाते हैं। वह सीधी भी हो सकती है और वक्र भी । आधुनिक समाकलन गणित ( इण्टिग्रल केल्क्युलस) आधार पर इस प्रकार की आकृति के आयतन को निकाला जा सकता है, यदि जोड़ने वाली रेखा के समीकरण का हमें पता हो अथवा यदि आयतन का पता हो, तो उस रेखा का समीकरण निकाला जा सकता है, जिससे लोकाकृति का निश्चित रूप ज्ञात हो सकता है । हम यदि अधोलोक के आयतन को १९६ घन रज्जु मान लेते हैं, तो इसकी आकृति का ज्ञान हमें हो जाता है । समाकलन गणित की विधि का हिन्दी भाषा में अधिक प्रचलन नहीं होने के कारण इसकी चर्चा अंग्रेजी भाषा में करना ही उपयुक्त रहेगा । Let ox, oz represent the axes, AB is the curve joining the corressponding points on the squares. Let x = f(z) be the equation of such a curve. Then the volume of the solid figure bounded by such curves and squares is given by v = 4 J x±dz between proper limits. Out of the infinite number of curves passing through A, B, we have to find out the required curve. One of the possibilities is that it is a conic. Let the conic be represented by the equation, Ax 2 = Bxz + Cz 2 + Dx + Ez = 1 Then, because the curve is symmetrical about the z axis, the co-efficients B & D will be equal to zero. Thus, the equation of conic is- Ax 2 + Cz2 + Ez = 1 Cz2 x2 Ez) The points (1⁄2, 0, 0) & ( 1/2, 0, 7 ) lie on the curve. 2 = (1 ... When x = - - 글 Also when x = 12, z = 7 49. 4 + C.49 + E.7 = 1 z = 0, i.e. A = 49 " Page #525 -------------------------------------------------------------------------- ________________ १७१ ... C = 74 श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण E 48 - 7 The integration is from z = 0 to 22 = 7 a .. volume v = 4 ∫' 0 = 4 A [ - Cz - Ez2 1 3 2 Putting the values of A and C we get, 74 V = 231 - 6 E 2 - 30 If E = 73 V = 196 Thus the value of V depends upon E; for different E, the volumes can have different values. The volume of Adholoka is 196. From the above equation, we see that - , Cz2 - Ez) dz - Thus we have found the equation of the curve, which passes through the corresponding points on the squares. The equation is given by 196x2 + 16z2 + 30z = 2401. In the same way we can find out the equation of the curves making the Urdhvaloka. The Urdhvaloka should be divided into two equal halves, each having the volume 147 147. Then we have the equation 28x2 + 192z2 144z = 7 - and 196x 2 + 192z 2 - 336z = 1225 representing the lower and upper halves of the Urdhvaloka respectively. इस प्रकार लोक का आकार मानने पर ३४३ घन रज्जु का आयतन सम्भव हो सकता है । ऊपर निकाले गये आकार में यह माना गया है कि वक्ररेखा एक "Conic' है । इससे लोकाकृति की एक सम्भावना प्रकट होती है। यदि हमारे पास लोक के विषय में अन्य कुछ एक पहलुओं की जानकारी होती, तो हम इसका निश्चय दृढ़ता के साथ कर सकते । दृष्टलोक एवं वर्गितलोक के खण्डूकों की सहायता से सम्भवतः हमें एक मार्ग मिल सकता है, यदि दृष्टलोक और वर्गितलोक का वास्तविक गाणितिक प्रतिपादन किया जा सके। दृष्टलोक के खण्डूकों की संख्या ८१६ मानी गई है तथा वर्गितलोक Page #526 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अष्टमं परिशिष्टम् - विश्वप्रहेलिकानुसारेण १७२ के खण्डूकों की संख्या १५२९६ बताई गई है। यह एक भावी अन्वेषण का विषय है कि इनका तात्पर्य क्या है ? लोक-आयतन को ऊपर युक्लिडीय भूमिति के आधार पर निकाला गया है । जैन आगमों में कुछ एक प्रमाण ऐसे मिलते हैं, जो यह सुझाने वाले हैं कि लोकाकाश की भूमिति युक्लिडीयेतर हो । उदाहरणार्थ, लोक स्थित वर्तुलाकार संस्थान (द्वीप आदि) को परिधि आदि को निकालते समय का मूल्य V१० लिया गया है । यह एक सोचने का विषय है कि क्या. यह मान का सन्निकट मूल्य है या युक्लिडियेतर भूमिति के अनुसार लिया गया मूल्य है ? इसके अतिरिक्त यदि लोक का आकार वक्रता-युक्त है, तो यह भी सम्भव क्यों न माना जाये कि उसकी भूमिति युक्लिडियेतर है और यदि लोकाकाश की भूमिति भी युक्लिडियेतर है, तो इसका आयतन भी युक्लिडियेतर भूमिति के आधार पर निकालना आवश्यक हो जाता है, यह भी एक भावी अनुसन्धान का विषय है।" - विश्वप्रहेलिका का चतुर्थपरिशिष्ट पृ० २९७-३०६ । Page #527 -------------------------------------------------------------------------- ________________ १७३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य अथ नवमं परिशिष्टम् । (१) शर्ववर्मप्रणीतं 'कातन्त्रव्याकरणम् । प्रथमं सन्धिप्रकरणम् । प्रथमः सन्धिः - [ॐ नमः श्री सरस्वत्यै । ॐ नमो विनायकाय । सरस्वती मया दृष्टा दिव्या कमललोचना । हंसस्कन्धसमारूढा वीणापुस्तकधारिणी॥] सिद्धो वर्णसमाम्नायः १। तत्र चतुर्दशाऽऽदौ स्वराः २१ दश समानाः ३। तेषां द्वौ द्वावन्योन्यस्य सवर्णी ४। पूर्वो ह्रस्व: ५। परो दीर्घः ६। स्वरोऽवर्णव| नामी ७। एकारादीनि सन्ध्यक्षराणि ८। कादीनि व्यञ्जनानि ९ ते वर्गाः पञ्च पञ्च पञ्च १० वर्गाणां प्रथमद्वितीया: शषसाश्चाऽघोषा: ११ घोषवन्तोऽन्ये १२१ अनुनासिका ङञणनमाः १३। अन्तस्था यरलवाः १४। ऊष्माणः शषसहाः १५। अः इति विसर्जनीयः १६। ४ क इति जिह्वामूलीयः १७९७ प इत्युपध्मानीयः १८। अंइत्यनुस्वारः १९। पूर्वपरयोरर्थोपलब्धौ पदम् २०। व्यञ्जनमस्वरं परं वर्णं नयेत् २१॥ अनतिक्रमयन् विश्लेषयेत् २२। लोकोपचाराद् ग्रहणसिद्धि: २३। इति सन्धौ सूत्रतः प्रथमः सन्धिः समाप्तः । * अनुयोगद्वारसूत्रस्य चूर्णी हारिभत्र्यां वृत्तौ मलधारिश्री हेमचन्द्रसूरिविरचितायां वृत्तौ च कातन्त्रव्याकरणात् कातन्त्रधातुपाठाच्च बहवः पाठा उद्धृताः, तेषां सम्यगवबोधार्थं कातन्त्रव्याकरणादिकं द्रष्टव्यं वर्तते । किन्तु तत् केवलं बङ्गलिप्यां मुद्रितमासीत्, न तु देवनागर्यां लिप्याम् । अतो वाराणसीस्थेन भारतीयविद्याप्रकाशनेन १९८७ खिस्ताब्दे दुर्गसिंहविरचितया वृत्त्या सह देवनागर्यां लिप्यामस्य प्रकाशनं विहितम् । किन्तु तत्र अशुद्धपाठानामतिप्राचुर्यं वर्तते । १९८८ ख्रिस्ताब्दे सारनाथ(वाराणसी)स्थेन केन्द्रीय उच्चतिब्बतीसंस्थानेन कलापव्याकरणनाम्ना कातन्त्रव्याकरणस्य केवलं मूलसूत्राणां कातन्त्रधातुपाठादेश्चापि प्रकाशनं विहितम् । कातन्त्रव्याकरणस्य प्रणेता शर्ववर्माचार्यः, स च पाणिनीयव्याकरणमहाभाष्यस्य रचयितुः पतञ्जलेरपि पूर्वं संजात इति विदुषामभिप्रायः। प्राचीनसमये भारतवर्षेऽस्य कातन्त्रव्याकरणस्य भूयान् प्रचार आसीत् । अस्मिन् व्याकरणे सन्धिप्रकरणं नामचतुष्कप्रकरणम् आख्यातप्रकरणं चेति प्रकरणत्रयमेव च आचार्यशर्ववर्मणा प्रणीतम् । कृत्प्रकरणं तु वररुचिना कात्यायनेन प्रणीतम् । नामचतुष्के नाम-कारक-समास-तद्धितसूत्राणि वर्तन्ते । एतानि चत्वार्यपि सन्ध्यादीनि प्रकरणानि कातन्त्रव्याकरणनाम्नैव व्यवह्रियन्ते । शर्ववर्मप्रणीतानि ८५४ सूत्राणि वररुचिप्रणीतानि ५४७ सूत्राणि । सर्वसंमीलने १४०७ सूत्राणि । वररुचिप्रणीतानि कृत्सूत्राणि दुर्गसिहेन कातन्त्रसम्बद्धानीति विज्ञाय एकत्र योजितानि इति विदुषामभिप्रायः । एतेषु शर्ववर्म-कात्यायनप्रणीतेषु सूत्रेषु प्राचीना दुर्गसिंहविरचिता वृत्तिः साम्प्रतमुपलभ्यते । अत्रापि टीका-प्रटीकादिकं प्रभूतं वाङ्मयं जेसलमेर-पत्तन(पाटण)-खम्भातादिनगरस्थेषु जैनग्रन्थभाण्डागारेषु तालपत्रोपरि कागजपत्रोपरि च लिखितं विद्यते । ___ तत्रत्यान् कतिपयग्रन्थानवलम्ब्य दुर्गसिंहविरचितवृत्त्या सह अस्माभिरस्य संशोधनं प्रारब्धमस्ति । यथासमयं तस्यापि प्रकाशनं कर्तुं समीहामहे। जैनग्रन्थभाण्डागारस्थहस्तलिखितादर्शानुसारं क्वचित् क्वचित् पाठभेदेन सह कातन्त्रव्याकरणमूलसूत्राणि इह उपन्यस्यते । पाटणस्थे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे (डा०१२८ नं०३७६२) विद्यमाने एकस्मिन् कातन्त्रव्याकरणसूत्रपाठादिपुस्तके प्रतिप्रकरणं प्रतिपादं च प्रारम्भे सुभाषितरूपाः श्लोकाः केनचिल्लेखकेन लिखिताः सन्ति । न ते कातन्त्र्यव्याकरणस्यांशाः, केवलमानन्ददायका इत्येव अस्माभिरत्र ते [ ] एतादृशे चतुरस्रकोष्ठके उपन्यस्ताः । Page #528 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १७४ द्वितीयः सन्धिः [सरस्वत्याः प्रसादेन काव्यं कुर्वन्ति मानवाः । तस्मान्निश्चलभावेन पूजनीया सरस्वती ॥] समानः सवर्णे दीर्घीभवति परश्च लोपम् १ | अवर्ण इवर्णे ए २। उवर्णे ओ ३। ऋवर्णे अर् ४। वर्णे अलू ५। एकारे ऐ ऐकारे च ६ । ओकारे औ औकारे च ७ । इवर्णो यमसवर्णे न च परो लोप्यः ८। वमुवर्णः ९। रमृवर्णः १०। लम् लवर्णः ११ । ए अय् १२ | ऐ आय् १३ । ओ अव् १४। औ आव् १५। अयादीनां यवलोपः पदान्ते न वा, लोपे तु प्रकृतिः १६ । एदोत्परः पदान्ते लोपमकारः १७। न व्यञ्जने स्वराः सन्धेयाः १८ | इति सन्धौ सूत्रतः द्वितीयः सन्धिः समाप्तः । [या देवी श्रूयते नित्यं विबुधैर्वेदपारगैः । सा मे भवतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥] ओदन्ता अइउआ निपाताः स्वरे प्रकृत्या १। द्विवचनमनौ २ | बहुवचनममी ३ | अनुपदिष्टाश्च ४ | इति सन्धौ सूत्रतः तृतीयः सन्धिः समाप्तः । तृतीयः सन्धि: चतुर्थः सन्धिः [लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ |] वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् १ । पञ्चमे पञ्चमांस्तृतीयान् नवा २ | वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं नवा ३ । तेभ्य एव हकारः पूर्वचतुर्थं नवा ४। पररूपं तकारो लचटवर्गेषु ५। चं शे ६ | ङणना ह्रस्वोपधाः स्वरे द्विः ७| नोऽन्तश्चछयोः शकारमनुस्वारपूर्वम् ८ । टठयोः षकारम् ९। तथयोः सकारम् १०। ले लम् ११। जझञशकारेषु ञकारम् १२ । शिन्चौ वा १३ । डढणपरस्तु णकारम् १४। मोऽनुस्वारं व्यञ्जने १५ वर्गे तदूवर्गपञ्चमं वा १६ । इति सन्धौ सूत्रतः चतुर्थः सन्धिः समाप्तः । [यस्य माता उमा देवी पिता यस्य महेश्वरः । मूषको वाहनं यस्य स मां पातु विनायकः ॥ |] विसर्जनीयश्चे छे वा शम् १ | टे ठे वा षम् २। ते थे वा सम् ३। कखयोर्जिह्वामूलीयं नवा ४। पफयोरुपध्मानीयं नवा ५। शेषे से वा वा पररूपम् ६ । उमकारयोर्मध्ये ७| अघोषवतोश्च ८ । अपरो लोप्योऽन्यस्वरे यं वा ९ । आभोभ्यामेवमेव स्वरे १० । घोषवति लोपम् ११ । नामिपरो रम् १२ । घोषवत्स्वरपरः १३। प्रकृतिरनामिपरोऽपि १४। एष सपरो व्यञ्जने लोप्यः १५ । न विसर्जनीयलोपे पुनः सन्धिः १६ । रो रे लोपं स्वरश्च पूर्वो दीर्घः १७ । द्विर्भावं स्वरपरश्छकार ः १८ । इति सन्धौ सूत्रतः पञ्चमः सन्धिः समाप्तः । पञ्चमः सन्धिः Page #529 -------------------------------------------------------------------------- ________________ १७५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् ___ अथ द्वितीयं नामचतुष्कप्रकरणम् । प्रथमः पादः [लक्ष्मी[:] परोपकाराय विवेकाय सरस्वती । सन्ततिः स्वर्गसौख्याय भवेद्धन्यस्य कस्यचित् ॥] धातुविभक्तिवर्जमर्थवल्लिङ्गम् १। तस्मात् परा विभक्तयः । सि औ जस् । अम् औ शस् । टा भ्यां भिस् । ङे भ्यां भ्यस् । ङसि भ्यां भ्यस् । ङस् ओस् आम् । ङि ओस् सुप् । पञ्चादौ घुट ३। जस्शसौ नपुंसके ४। आमन्त्रिते सिः संबुद्धिः ५। आगम उदनुबन्धः स्वरादन्त्यात् परः ६। तृतीयादौ तु परादिः ७/ इदुदग्निः ८। ईदूत् स्त्र्याख्यौ नदी ९। आ श्रद्धा १०। अन्त्यात् पूर्व उपधा ११। व्यञ्जनान्नोऽनुषङ्गः १२। धुड् व्यञ्जनमनन्तस्थानुनासिकम् १३। अकारो दीर्घ घोषवति १४। जसि १५। शसि सस्य च नः १६। अकारे लोपम् १७। भिसैस् वा १८। धुटि बहुत्वे त्वे १९। ओसि च २०। ङसिरात् २१। ङस् स्यः २२। इन टा २३। उ यः २४। स्मैः सर्वनाम्नः २५। ङसिः स्मात् २६। ङि: स्मिन् २७। विभाष्येते पूर्वादेः २८। सुरामि सर्वतः २९। जस् सर्व इ: ३०। अल्पादेर्वा ३१। द्वन्द्वस्थाच्च ३२। नान्यत् सार्वनामिकम् ३३। तृतीयासमासे च ३४। बहुव्रीहौ ३५। दिशां वा ३६। श्रद्धायाः सिर्लोपम् ३७। टौसोरे ३८। संबुद्धौ च ३९। ह्रस्वोऽम्बार्थानाम् ४०। औरिम् ४१॥ ङवन्ति यै-यास्-यास्-याम् ४२॥ सर्वनाम्नस्तु ससवो ह्रस्वपूर्वाश्च ४३। द्वितीयातृतीयाभ्यां वा ४४। नद्या ऐ-आस्-आस्-आम् ४५। संबुद्धौ ह्रस्वः ४६। अम्शसोरादिर्लोपम् ४७। ईकारान्तात् सिः ४८। व्यञ्जनाच्च ४९। अग्नेरमोऽकारः ५०। औकारः पूर्वम् ५१। शसोऽकारः सश्च नोऽस्त्रियाम् ५२। टा ना ५३। अदोऽमुश्च ५४ । इरेदुरोज्जसि ५५। संबुद्धौ च ५६। उ ५७। ङसिङसोरलोपश्च ५८। गोश्च ५९। डिरौ सपूर्वः ६०। सखिपत्योर्डिः ६१। ङसिङसोरुमः ६२। ऋदन्तात् सपूर्वः ६३। आ सौ सिलोपश्च ६४ । अग्निवच्छसि ६५ । अर् डौ ६६। घुटि च ६७ । धातोस्तृशब्दस्याऽऽर् ६८। स्वस्रादीनां च ६९। आ च न संबुद्धौ ७०। ह्रस्वनदीश्रद्धाभ्यः सिर्लोपम् ७१। आमि च नुः ७२। त्रेस्त्रयश्च ७३। चतुरः ७४। संख्यायाः ष्णान्तायाः ७५। कतेश्च जस्शसोर्लुक् ७६। नियो ङिराम् ७७। इति नाम्नि सूत्रतः प्रथमः पादः समाप्तः । द्वितीयः पादः [यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति ॥] न सखिष्टादावग्निः १। पतिरसमासे २। स्त्री नदीवत् ३। स्त्र्याख्यावियुवौ वामि ४। ह्रस्वश्च ङवति ५। नपुंसकात् स्यमोर्लोपो न च तदुक्तम् ६। अकारादसम्बुद्धौ मुश्च ७। अन्यादेस्तु तुः ८। औरीम् ९। जस्शसो: शिः १०। धुट्स्वराद् घुटि नुः ११। नामिनः स्वरे १२। अस्थिदधिसक्थ्यक्ष्णामन्नन्तष्टादौ १३। भाषितपुंस्कं पुंवद् वा १४। दीर्घमामि सनौ १५। नान्तस्य चोपधायाः १६। घुटि चासम्बुद्धौ १७। सान्तमहतो!पधायाः १८। अपश्च १९। अन्त्वसन्तस्य चाधातोः सौ २०। इन्हन्पूषार्यम्णां शौ च २१॥ उशनस्पुरुदंशोऽनेहसां सावनन्तः २२। सख्युश्च २३। घुटि त्वै २४। दिव उद् व्यञ्जने २५। औ सौ २६। वाम्याः २७। युजेरसमासे नुर्बुटि २८। अभ्यस्तादन्तिरनकारः २९। वा नपुंसके ३०। तुदभादिभ्य ईकारे ३१॥ हने.र्घिरुपधालोपे ३२॥ गोरौ घुटि ३३। अम्शसोराः ३४। पन्थिमन्थ्यभुक्षीणां सौ ३५। अनन्तो घुटि ३६। अघुट्स्वरे लोपम् ३७। Page #530 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १७६ व्यञ्जने चैषां निः ३८। अनुषङ्गश्चाक्रुञ्चेत् ३९। पुंसोऽनशब्दलोपः ४०। चतुरो वाशब्दस्योत्वम् ४१। अनडुहश्च ४२। सौ नुः ४३। सम्बुद्धावुभयोर्हस्वः ४४। अदसः पदे मः ४५। अघुट्स्वरादौ सेट्कस्यापि वन्सेर्वशब्दस्योत्वम् ४६। श्वयुवमघोनां च ४७। वाहेशब्दस्यौ ४८। अन्चेरलोपः पूर्वस्य च दीर्घः ४९। तिर्यङ् तिरश्चिः ५०। उदङ् उदीचिः ५१। पात् पदं समासान्तः ५२। अवमसंयोगादनोऽलोपोऽलुप्तवच्च पूर्वविधौ ५३। ईङ्यो ५४। आ धातोरघुट्स्वरे ५५। ईदूतोरियुवौ स्वरे ५६। सुधीः ५७। भूरवर्षाभूरपुनर्भूः ५८। अनेकाक्षरयोस्त्वसंयोगाद् यवौ ५९। भ्रूर्धातुवत् ६०। स्त्री च ६१। वाम्शसोः ६२। भवतो वादेरुत्वं सम्बुद्धौ ६३॥ अव्ययसर्वनाम्न: स्वरादन्त्यात् पूर्वोऽक् कः ६४। के प्रत्यये स्त्रीकृताकारपरे पूर्वोऽकार इकारम् ६५। इति नाम्नि सूत्रतः द्वितीयः पादः समाप्तः ।। तृतीयः पादः येषां न विद्या न तपो न दानं न वापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यस्-पेण मृगाश्चरन्ति ॥] - युष्मदस्मदोः पदं पदात् षष्ठीचतुर्थीद्वितीयासु वस्नसौ ११ वां नौ द्वित्वे २। त्वन्मदोरेकत्वे ते मे त्वा मा तु द्वितीयायाम् ३। न पादादौ ४। चादियोगे च ५। एषां विभक्तावन्तलोपः ६। युवावौ द्विवाचिषु ७ अमौ चाम् ८। आन् शस् ९। त्वमहं सौ सविभक्त्योः १०। यूयं वयं जसि ११। तुभ्यम् मह्यं यि १२॥ तव मम ङसि १३। अत् पञ्चम्यद्वित्वे १४। भ्यसभ्यम् १५। सामाकम् १६॥ एत्वमस्थानिनि १७। आत्वं व्यञ्जनादौ १८। रैः १९। अष्टनः सर्वास २० औ तस्माज्जसशसोः २१४ अर्वन्नर्वन्तिरसावनब २२। सौ च मघवान् मघवा वा २३। जरा जरः स्वरे वा २४। त्रिचतुरोः स्त्रियां तिसृ चतसृ विभक्तौ २५। तौ र स्वरे २६। न नामि दीर्घम् २७। न वा २८। त्यदादीनामविभक्तौ २९। किम् कः ३०। दोऽद्वेर्मः ३१। सौ सः ३२॥ तस्य च ३३। इदमियमयम्'सिं ३४। अद् व्यञ्जनेऽनक् ३५। टौसोरनः ३६। एतस्य चान्वादेशे द्वितीयायां चैन: ३७। तस्माद् भिस् भिर् ३८। अदसश्च ३९। सावौ सिलोपश्च ४०। उत्वं मात् ४१। एद् बहुत्वे त्वी ४२। अपां भेदः ४३। विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च ४४। म्रसिध्वसोश्च ४५। हशषछान्तेजादीनां डः ४६। दादेहस्य गः ४७ । चवर्गदृगादीनां च ४८ । मुहादीनां वा ४९ । हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् ५० । सजुषाशिषो र: ५१। इरुरोरीरूरौ ५२। अह्नः सः ५३। संयोगान्तस्य लोपः ५४। संयोगादेघुट: ५५। लिङ्गान्तनकारस्य ५६। न संबुद्धौ ५७। न संयोगान्तावलुप्तवच्च पूर्वविधौ ५८। इसुस्दोषां घोषवति र: ५९। घुटां तृतीयः ६०। अघोषे प्रथमः ६१। वा विरामे ६२। रेफसोर्विसर्जनीयः ६३। विरामव्यञ्जनादावुक्तं नपुंसकात् स्यमोर्लोपेऽपि ६४। इति नाम्नि सूत्रतः तृतीयः पादः समाप्तः ॥ चतुर्थः पादः कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेश: सविद्यानां कः परः प्रियवादिनाम् ॥] अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः ११ वा तृतीयासप्तम्योः २। अन्यस्माल्लुक् ३। अव्ययाच्च ४। रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य ५। गर्गयस्कबिदादीनां च ६। भृग्वत्र्याङ्गिरसकुत्स Page #531 -------------------------------------------------------------------------- ________________ १७७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् वसिष्ठगोतमेभ्यश्च ७। यतोऽपैति भयमादत्ते वा तदपादानम् ८। ईप्सितं च रक्षार्थानाम् ९। यस्मै दित्सा रोचते धारयते वा तत् सम्प्रदानम् १०। य आधारस्तदधिकरणम् ११। येन क्रियते तत् करणम् १२। यत् क्रियते तत् कर्म १३॥ यः करोति स कर्ता १४। कारयति यः स हेतुश्च १५। तेषां परमुभयप्राप्तौ १६। प्रथमा विभक्तिर्लिङ्गार्थवचने १७। आमन्त्रणे च १८। शेषाः कर्मकरणसम्प्रदानापादानस्वाम्याद्यधिकरणेषु १९। पर्यपाङ्योगे पञ्चमी २०। दिगितरर्तेऽन्यैश्च २१। द्वितीयैनेन २२। कर्मप्रवचनीयैश्च २३। गत्यर्थकर्मणि द्वितीयोचतुझे चेष्टायामनध्वनि २४। मन्यकर्मणि चानादरेऽप्राणिनि २५। नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगे चतुर्थी २६। तादर्थ्ये २७। तुमर्थाच्च भाववाचिन: २८। तृतीया सहयोगे २९। हेत्वर्थे ३०। कुत्सितेऽङ्गे ३१॥ विशेषणे ३२॥ कर्तरि च ३३। कालभावयोः सप्तमी ३४। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठी च ३५। निर्धारणे च ३६। षष्ठी हेतुप्रयोगे ३७। स्मृत्यर्थकर्मणि ३८ करोतेः प्रतियत्ने ३९। हिंसार्थानामज्वरेः ४० कर्तृकर्मणोः कृति नित्यम् ४१। न निष्ठादिषु ४२। षडो णो ने ४३। मनोरनुस्वारो घुटि ४४। वर्गे वर्गान्तः ४५। तवर्गश्चटवर्गयोगे चटव! ४६। नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि ४७। रघुवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि ४८। स्त्रियामादा ४९। नदाद्यन्व्वाह्वयन्स्यन्तृसखिनान्तेभ्य ई ५०। ईकारे स्त्रीकृतेऽलोप्यः ५१। स्वरो ह्रस्वो नपुंसके ५२। इति नाम्नि सूत्रतः चतुर्थः पादः समाप्तः । पञ्चमः पादः [धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च । आहारे व्यवहारे च त्यक्तलजः सदा भवेत् ॥] नाम्नां समासो युक्तार्थः १। तत्स्था लोप्या विभक्तयः २। प्रकृतिश्च स्वरान्तस्य ३। व्यञ्जनान्तस्य यत्सुभोः ४॥१॥ पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः ५। संख्यापूर्वो द्विगुरिति ज्ञेयः ६। तत्पुरुषावुभौ ७॥२॥ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च ८॥३॥ स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि । तान्यन्यस्य पदस्यार्थे बहुव्रीहिः ९। विदिक् तथा १०॥४॥ द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत् ११॥ अल्पस्वरतरं तत्र पूर्वम् १२। यच्चार्चितं द्वयोः १३॥५॥ पूर्वं वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते १४। स नपुंसकलिङ्गं स्यात् १५। द्वन्द्वैकत्वम् १६। तथा द्विगोः १७॥६॥ पुंवद् भाषितपुंस्कानूङपूरण्यादिषु स्त्रियाम् । तुल्याधिकरणे १८। संज्ञापूरणीकोपधास्तु न १९॥७॥ कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते २०। आकारो महतः कार्यस्तुल्याधिकरणे पदे २१॥८॥ नस्य तत्पुरुषे लोप्यः २२। स्वरेऽक्षरविपर्यय: २३। कोः कत् २४। का त्वीषदर्थेऽक्षे २५। पुरुषे तु विभाषया २६॥९॥ याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् २७। ह्रस्वस्य दीर्घता २८। अनव्ययविसृष्टस्तु सकारं कपवर्गयोः २९॥१०॥ इति समाससूत्राणि समाप्तानि ॥ षष्ठः पादः [उद्यमे नास्ति दारिद्र्यं पठने नास्ति मूर्खता ।। मौनेन कलहो नास्ति नास्ति जागरतो भयम् ॥] वाणपत्ये १। ण्य गर्गादेः २। कुञ्जादेरायनण् स्मृतः ३। स्त्र्यत्र्यादेरेयण् ४। इणत: ५। बाह्वादेश्च विधीयते ६॥११॥ रागानक्षत्रयोगाच्च समूहात् साऽस्य देवता ॥ तद् वेत्त्यधीते तस्येदमेवमादेरणिष्यते ७॥१२॥ Page #532 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १७८ तेन दीव्यति संसृष्टं तरतीकण चरत्यपि । पण्याच्छिल्पानियोगाच्च क्रीतादेरायुधादपि ८॥१३॥ नावस्तार्ये विषाद् वध्ये तुलया संमितेऽपि च । तत्र साधौ यः ९। ईयस्तु हिते १०। यदुगवादितः ११॥१४॥ उपमाने वतिः १२। तत्वौ भावे १३। यण् च प्रकीर्तितः १४। तदस्यास्तीति मन्त्वन्त्वीन् १५। संख्यायाः पूरणे डमौ १६॥१५॥ द्वेस्तीय: १७। त्रेस्तृ च १८। अन्तस्थो डे !ः १९। कतिपयात् कते: २०। विंशत्यादेस्तमट् २१। नित्यं शतादेः २२॥ षष्ट्याद्यतत्परात् २३॥१६॥ विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । अव्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः २४॥१७॥ तत्रेदमिः २५। रथोरेतेत् २६। तेषु त्वेतदकारताम् २७। पञ्चम्यास्तस् २८। त्र सप्तम्याः २९। इदमो हः ३० किमः ३१। अत् क्व च ३२॥१८॥ तहोः कुः ३३। काले किंसर्वयदेकान्येभ्य एव दा ३४। इदमो मुधुनादानीम् ३५। दादानीमौ तदः स्मृतौ ३६॥१९॥ सद्यआद्या निपात्यन्ते ३७ प्रकारवचने तु था ३८। इदंकिम्भ्यां थमुः कार्यः ३९। आख्याताच्च तमादयः ४०॥२०॥ समासान्तगतानां वा राजादीनामदन्तता ४१। डानुबन्धेऽन्त्यस्वरादेर्लोप: ४२॥ तेर्विंशतेरपि ४३॥२१॥ इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च ४४। नस्तु क्वचित् ४५। उवर्णस्त्वोत्वमापाद्यः ४६। एयेऽकद्रूवास्तु लुप्यते ४७॥२२॥ कार्याववावादेशावोकारौकारयोरपि ४८॥ वृद्धिरादौ सणे ४९। न य्वोः पदाद्योवृद्धिरागमः ५०॥२३॥ इति तद्धितसूत्राणि समाप्तानि । अथ तृतीयमाख्यातप्रकरणम् प्रथमः पादः तुल्यार्थं तुल्यसामर्थ्य मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते ॥] अथ परस्मैपदानि १। नव पराण्यात्मने २॥ त्रीणि त्रीणि प्रथममध्यमोत्तमाः ३। युगपद्वचने परः पुरुषाणाम् ४। नाम्नि प्रयुज्यमानेऽपि प्रथमः ५। युष्मदि मध्यमः ६। अस्मद्युत्तमः ७। अदाब्दाधौ दा ८। क्रियाभावो धातुः ९। काले १०। सम्प्रति वर्तमाना ११। स्मेनातीते १२। परोक्षा १३। भूतकरणवत्यश्च १४। भविष्यति भविष्यन्त्याशीःश्वस्तन्यः १५/ तासां स्वसंज्ञाभिः कालविशेषः १६। प्रयोगतश्च १७/ पञ्चम्यनुमतौ १८। समर्थनाशिषोश्च १९। विध्यादिषु सप्तमी च २०। क्रियासमभिहारे सर्वकालेषु मध्यमैकवचनं पञ्चम्याः २१॥ मायोगेऽद्यतनी २२। मास्मयोगे ह्यस्तनी च २३। वर्तमाना-ति तस् अन्ति । सि थस् थ । मि वस् मस् । ते आते अन्ते । से आथे ध्वे ए वहे महे २४। सप्तमी-यात् याताम् युस् । यास् यातम् यात। याम् याव याम । ईत ईयाताम् ईरन् । ईथास् ईयाथाम् ईध्वम् । ईय ईवहि ईमहि २५। पञ्चमी-तु ताम् अन्तु। हि तम् त । आनि आव आम । ताम् आताम् अन्ताम् । स्व आथाम् ध्वम् । ऐ आवहै आमहै २६। ह्यस्तनी - दि ताम् अन् । सि तम् त । अम् व म । त आताम् अन्त । थास् आथाम् ध्वम् । इ वहि महि २७। एवमेवाद्यतनी २८। परोक्षा - अट् अतुस् उस् । थल् अथुस् अ । अट् व म । ए आते इरे। से आथे ध्वे । ए वहे महे २९। श्वस्तनी - ता तारौ तारस् । तासि तास्थस् तास्थ। तास्मि तास्वस् तास्मस्। ता तारौ तारस् । तासे तासाथे ताध्वे । ताहे तास्वहे तास्महे । ३०। आशी: - यात् यास्ताम् Page #533 -------------------------------------------------------------------------- ________________ १७९ यासुस्। यास् यास्तम् यास्त । यासम् यास्व यास्म । सीष्ट सीयाष्टाम् सीरन् । सीष्ठास् सीयाष्टाम् सीध्वम् सीय सीवहि सीमहि ३१ । स्यसंहितानि त्यादीनि भविष्यन्ती स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस् । स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे स्ये स्यावहे स्यामहे । ३२। द्यादीनि क्रियातिपत्तिः - स्यत् स्यताम् स्यन् । स्यस् स्यतम् स्यत । स्यम् स्याव स्याम । स्यत स्येताम् स्यन्त । यथास् स्येथाम् स्यध्वम्। स्ये स्यावहि स्यामहि ३३ । षडाद्याः सार्वधातुकम् ३४| इत्याख्याते सूत्रतः प्रथमः पादः समाप्तः । [कोकिलानां स्वरं रूपं नारीरूपं पतिव्रता । द्वितीयः पादः विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥] प्रत्ययः परः १। गुप्तिज्किद्भ्यः सन् २ | मान्बधदान् शान्भ्यो दीर्घश्चाभ्यासस्य ३ । धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् ४। नाम्न आत्मेच्छायां यिन् ५। काम्य च ६ । उपमानादाचारे ७। कर्तुरायिः सलोपश्च ८। इन् कारितं धात्वर्थे ९ । धातोश्च हेतौ १० | चुरादेश्च ११ । इनि लिङ्गस्यानेकाक्षरस्यान्त्यस्वरादेर्लोपः १२। रशब्द ऋतो लघोर्व्यञ्जनादेः १३। धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे १४। गुपूधूपविच्छिपणिपनेरायः १५। ते धातवः १६। चकासकासप्रत्ययान्तेभ्य आम् परोक्षायाम् १७ | दययासश्च १८ । नाम्यादेर्गुरुमतोऽनृच्छः १९। उषविदजागृभ्यो वा २० । भीह्रीभृहुवां तिवच्च २१। आमः कृञनुप्रयुज्यते असूभुवौ च परस्मै २३ । सिजद्यतन्याम् २४। सणनिटः शिडन्तान्नाम्युपधाददृशः २५ । श्रिद्रुकमिकारितान्तेभ्यश्चण् कर्तरि २६ । अण् असुवचिख्यातिलिपिसिचि ह्नः २७ पुषादिद्युताद्यलृकारानुबन्धार्तिसर्तिशास्तिभ्यश्च परस्मै २८ । इजात्मनेपदे प्रथमैकवचने २९ । भावकर्मणोश्च ३० । सार्वधातुके यण् ३१। अन् विकरण: कर्तरि ३२ | दिवादेर्यन् ३३। नुः स्वादेः ३४। श्रुवः शृ च ३५ | स्वराद् रुधादेः परो नशब्दः ३६ । तनादेरु : ३७| ना क्रचादेः ३८। आन व्यञ्जनान्तादूधौ ३९ । आत्मनेपदानि भावकर्मणोः ४०। कर्मवत् कर्मकर्ता ४१ । कर्तरि रुचादिङानुबन्धेभ्यः ४२| चेक्रीयितान्तात् ४३ | आय्यन्ताच्च ४४ । इन्ञ्यजादेरुभयम् ४५। पूर्ववत् सनन्तात् ४६ । शेषात् कर्तरि परस्मैपदम् ४७ | इत्याख्याते सूत्रतः द्वितीयः पादः समाप्तः । श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् (१) कातन्त्रव्याकरणम् तृतीयः पादः - [ नदीनां च नखिनां च शृङ्गिणां शस्त्रपाणीनाम् । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥] द्विर्वचनमनभ्यासस्यैकस्वरस्याऽऽद्यस्य १ | स्वरादेर्द्वितीयस्य २ | नबदराः संयोगादयोऽये ३ । पूर्वोऽभ्यासः ४। द्वयमभ्यस्तम् ५। जक्षादिश्च ६ । चण्परोक्षाचेक्रीयितसनन्तेषु ७ । जुहोत्यादीनां सार्वधातुके ८। अभ्यासस्याऽऽदिर्व्यञ्जनमवशेष्यम् ९। शिट्परोऽघोषः १०। द्वितीयचतुर्थयोः प्रथमतृतीयौ ११। हो जः १२ । कवर्गस्य चवर्गः १३। न कवतेश्चेक्रीयिते १४ । ह्रस्वः १५ । ऋवर्णस्याकारः १६ । दीर्घ इणः परोक्षायामगुणे १७। अस्यादेः सर्वत्र १८ । तस्मान्नागमः परादिरन्तश्चेत् संयोगः १९ । ऋकारे च २०। अश्नोतेश्च २१ । भवेतरः २२। निजिविजिविषां गुणः सार्वधातुके २३ । भृञ्हाङ्गाङामित् २४ । अर्तिपिपर्त्योश्च २५ । सन्यवर्णस्य २६ । उवर्णस्य जान्तस्थापवर्गपरस्यावर्णे दीर्घो ऽनागमस्य २९। २७। गुणश्चक्रीतेि २८| - Page #534 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १८० वन्विश्रन्सिध्वन्सिभ्रन्सिकसिपतिपदिस्कन्दामन्तो नी ३०। अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य ३१॥ जपादीनां च ३२॥ चरफलोरुच्च परस्यास्य ३३। ऋमतो री ३४। अलोपे समानस्य सन्वल्लघुनीनि चण्परे ३५। दी| लघोः ३६। अत् त्वरादीनां च ३७। इतो लोपोऽभ्यासस्य ३८। स्ससनि मिमीमादारभलभशकपतपदामिः स्वरस्य ३९। आप्नोतेरी ४०। दंभेरिच्च ४१। दिगि दयते: परोक्षायाम् ४२। __ इत्याख्याते सूत्रतः तृतीयः पादः समाप्तः । चतुर्थः पादः [गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न ते जनाः ॥] सपरस्वरायाः सम्प्रसारणमन्तस्थायाः १। ग्रहिज्यावयिव्यधिवष्टिव्यचिप्रच्छिव्रश्चिभ्रस्जीनामगुणे २। स्वपिवचियजादीनां यण्परोक्षाशीःषु ३। परोक्षायामभ्यासस्योभयेषाम् ४। व्यथेश्च ५। न वाश्व्योरगुणे च ६। स्वमिस्यमिवेजां चेक्रीयिते ७। स्वापेश्चणि ८। ग्रहिस्वपिप्रच्छां सनि ९। चायः किश्चेक्रीयिते १०। प्यायः पि परोक्षायाम् ११॥ श्वयतेर्वा १२। कारिते च संश्चणोः १३। ह्वयतेर्नित्यम् १४। अभ्यस्तस्य च १५। द्युतिस्वाप्योरभ्यासस्य १६। न सम्प्रसारणे १७ वशेश्चेक्रीयिते १८। प्रच्छादीनां परोक्षायाम् १९। सन्ध्यक्षरान्तानामाकारोऽविकरणे २०। न व्ययतेः परोक्षायाम् २१। मीनातिमिनोतिदीङां गुणवृद्धिस्थाने २२। सनि दीङः २३। स्मिजिक्रीडामिनि २४। सृजिदृशोरागमोऽकारः स्वरात् परो धुटि गुणवृद्धिस्थाने २५। दीङोऽन्तो यकार: स्वरादावगुणे २६। आलोपोऽसार्वधातुके २७। इटि च २८। दामागायतिपिबतिस्थास्यतिजहातीनामीकारो व्यञ्जनादौ २९। आशिष्येकार: ३०। अन उस् सिजभ्यस्तविदादिभ्योऽभुवः ३१॥ इचस्तलोपः ३२। हेरकारादहन्तेः ३३। नोश्च विकरणादसंयोगात् ३४। उकाराच्च ३५। उकारलोपो वमोर्वा ३६। करोतेर्नित्यम् ३७। ये च ३८| अस्योकारः सार्वधातुकेऽगुणे ३९। रुधादेर्विकरणान्तस्य लोपः ४०। अस्तेरादेः ४१। अभ्यस्तानामाकारस्य ४२॥ क्रयादीनां विकरणस्य ४३। उभयेषामीकारो व्यञ्जनादावदः ४४ । इकारो दरिद्रादेः ४५ । लोप: सप्तम्यां जहाते: ४६ । धुटि हन्तेः सार्वधातुके ४७ । शासेरिदुपधाया अण्व्यञ्जनयोः ४८। हन्तेर्ज हौ ४९। दास्त्योरेऽभ्यासलोपश्च ५०। अस्यैकव्यञ्जनमध्येऽनादेशादेः परोक्षायाम् ५११ थलि च सेटि ५२। तृफलभजत्रपश्रन्थिग्रन्थिदंभीनां च ५३। न शसददवादिगुणिनाम् ५४। स्वरादाविवर्णोवर्णान्तस्य धातोरियुवौ ५५। अभ्यासस्यासवर्णे ५६। नोर्वकरणस्य ५७। य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य ५८। इणश्च ५९। नोर्वकारो विकरणस्य ६०। जुहोते: सार्वधातुके ६१। भुवो वोऽन्तः परोक्षाऽद्यतन्योः ६२। गोहेरूदुपधायाः ६३। दुषेः कारिते ६४। मानुबन्धानां ह्रस्वः ६५। इचि वा ६६। जनिवध्योश्च ६७। ओतो यिन्नायी स्वरवत् ६८। औतश्च ६९। नाम्यन्तानां यणायियिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः ७०। इणोऽनुपसृष्टस्य ७१। ऋत ईदन्तश्च्विचेक्रीयितयिन्नायिषु ७२। इरन्यगुणे ७३। यणाशिषोर्ये ७४। गुणोऽर्तिसंयोगाद्योः ७५। चेक्रीयिते च ७६। घ्राध्मोरी ७७। यिन्यवर्णस्य ७८। अदेर्घस्लु सनद्यतन्योः ७९। वा परोक्षायाम् ८०। वेञश्च वयिः ८१। हन्तेर्वधिराशिषि ८२। अद्यतन्यां च ८३। इणो गाः ८४। इङ: परोक्षायाम् ८५। सनीण्इङोर्गमिः ८६। अस्तेर्भूरसार्वधातुके ८७। ब्रुवो वचिः ८८। चक्षिङः ख्याञ् ८९। वा परोक्षायाम् ९०। अजेर्वी ९१। अदादेर्लुग् विकरणस्य ९२। इण्स्थादापिबतिभूभ्यः सिचः परस्मै ९३॥ इत्याख्याते सूत्रतः चतुर्थः पादः समाप्तः । Page #535 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - ( १ ) कातन्त्रव्याकरणम् [ किं कुलेत विशालेन विद्याहीनेन देहिनः । अकुलीनोऽपि शास्त्रज्ञो देवैरपि च पूज्यते ॥] नाम्यन्तयोर्धातुविकरणयोर्गुणः १। नामिनश्चोपधाया लधोः २। अनि च विकरणे ३। करोतेः ४ | मिदे: ५। अभ्यस्तानामुस ६ । नणकारानुबन्धचेक्रीयितयोः ७। अभ्यस्तस्य चोपधाया नामिनः स्वरे गुणिनि सार्वधातुके ८। सनि चानिटि ९ । सिजाशिषोश्चात्मने १० । ऋदन्तानां च ११ । स्थादोश्च १२ । भुवः सिज्लुकि १३ । सूतेः पञ्चम्याम् १४ । दीधीवेव्योश्च १५ । रुदविदमुषां सनि १६ । नाम्यन्तानामनिटाम् १७| सर्वेषामात्मने सार्वधातुकेऽनुत्तमे पञ्चम्याः १८ । द्वित्वबहुत्वयोश्च परस्मै १९। परोक्षायां च २० | सर्वत्रात्मने २१ । आशिषि च परस्मै २२। सप्तम्यां च २३ । हौ च २४ । तुदादेरनि २५ । आमि विदेरेव २६ । कुटादेरनिनिचट्सु २७| विजेरिटि २८। स्थादोरिरद्यतन्यामात्मने २९ | मुचादेरागमो नकारः स्वरादनि विकरणे ३० | मस्जिन शोधुटि ३१ । रधिजभोः स्वरे ३२। नेटि रधेरपरोक्षायाम् ३३ । रभिलभोरविकरणपरोक्षयोः ३४ । हुधुड्भ्यां हेर्धिः ३५ | अस्तेः ३६ | शा शास्तेश्च ३७। लोपोऽभ्यस्तादन्तिनः ३८ । आत्मने चानकारात् ३९। शेतेरिरन्तेरादिः ४० । आकारादट औ ४१। ऋदन्तस्येरगुणे ४२॥ उरोष्ठ्योपधस्य च ४३ । इन्यसमानलोपोपधाया ह्रस्वश्चणि ४४ । न शासृदनुबन्धानाम् ४५। लोपः पिबतेरीच्चाभ्यासस्य ४६ । तिष्ठतेरित् ४७ । जिघ्रतेर्वा ४८ | इत्याख्याते सूत्रतः पञ्चमः पादः । १८१ पञ्चमः पादः षष्ठः पादः [गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय स्वयं गच्छन्ति षट्पदाः ॥] अनिदनुबन्धानामगुणेऽनुषङ्गलोपः १ । नशब्दाच्च विकरणात् २ । परोक्षायामिन्धिश्रन्थिग्रन्थिदंभी नामगुणे ३ । दंशिसंजिस्वंजिरंजीनामनि ४ । अस्योपधाया दीर्धो वृद्धिर्नामिनामिनिचट्सु ५ । सिचि परस्मै स्वरान्तानाम् ६। व्यञ्जनान्तानामनिटाम् ७ । अस्य च दीर्घः ८ । वदव्रजरलन्तानां च ९ | श्विजाग्रोर्गुणः १०। अर्तिसर्त्योरणि ११ । जागर्तेः कारिते १२ । यणाशिषोर्ये १३ । परोक्षायामगुणे १४ । ऋतश्च संयोगादेः १५ । ऋदन्तानां च १६ । ऋच्छ ऋतः १७ | शीङः सार्वधातुके १८ । अयीर्ये १९ । आयिरिच्यादन्तानाम् २० । शाछासाह्वाव्यावेपामिनि २१ । अर्तिहीब्लीरीक्नूयीक्ष्माय्यादन्तानामन्तः पो यलोपो गुणश्च नामिनाम् २२ । पातेर्लोऽन्तः २३ । धूञ्प्रीणात्योर्नः २४ । स्फायेर्वादेशः २५ । शदेरगतौ तः २६ । हन्तेस्तः २७ । स्य हन्तेर्धिरिनिचोः २८ । लुप्तोपधस्य च २९ । अभ्यासाच्च ३० । जेर्गि: सन्परोक्षयोः ३१ । चेः कि वा ३२ । सोऽलोपः स्वरेऽबहुत्वे ३३ । दरिद्रातेरसार्वधातुके ३४ । व्रश्चिमस्जोर्धुटि ३५ । यन्योकारस्य ३६ । आकारस्योम ३७ । सन्ध्यक्षरे च ३८ । अस्तेः सौ ३९ । असन्ध्यक्षरयोरस्य तौ तल्लोपश्च ४० । दीधीवेव्योरिवर्णयकारयोः ४१ । नामिव्यञ्जनान्तादायेरादे: ४२ । गम-हन-जन-खन-घसामुपधायाः स्वरादावनण्यगुणे ४३ । कारितस्यानामिविकरणे ४४ । यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य यिन्नायिषु ४५ । नलोपश्च ४६ । व्यञ्जनाद् दिस्योः ४७ | यस्याननि ४८ । अस्य च लोपः ४९ । सिचो धकारे ५० । धुटश्च धुटि ५१ । हस्वाच्चानिटः ५२ । इटश्चेटि ५३ । स्कोः संयोगाद्योरन्ते च ५४ । चवर्गस्य किरसवर्णे ५५ । हो ढः ५६ । दादेर्घः ५७ । नहेर्ध: ५८ । भृजादीनां षः ५९ । छशोश्च ६० । भाषितपुंस्कं पुंवदायौ ६१ । आदातामाथामादेरिः ६२ । Page #536 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १८२ आते आथे इति च ६३ । याशब्दस्य च सप्तम्या: ६४ । याम्युसोरियमियुसौ ६५ । शमादीनां दीर्घो यनि ६६ । ष्ठिवुक्लम्वाचमामनि ६७ । क्रमः परस्मै ६८ । गमिष्यमां छ: ६९ । पः पिबः ७० । घ्रो जिघ्रः ७१ । ध्मो धमः ७२ । स्थस्तिष्ठः ७३ । म्नो मनः ७४ । दाणो यच्छः ७५ । दृशेः पश्यः ७६। अर्तेरऋच्छः ७७। सर्तेर्धावः ७८ । शदेः शीयः ७९ । सदेः सीदः ८० । जा जनेर्विकरणे ८१ । ज्ञश्च ८२ । प्वादीनां ह्रस्वः ८३ । उतो वृद्धिर्व्यञ्जनादौ गुणिनि सार्वधातुके ८४ । ऊर्णोतेर्गुणः ८५ । ह्यस्तन्यां च ८६ । तृहेरिड् विकरणात् ८७ । ब्रुव ईड् वचनादिः ८८ । अस्तेर्दिस्योः ८९ । सिचः ९० । रुदादिभ्यश्च ९१ । अदोऽट् ९२ । सस्य सेऽसार्वधातुके तः ९३ । अणि वरोद् उपधायाः ९४ । अस्यतेस्थोऽन्तः ९५ । पतेः पप्तिः ९६ । कृपे रो ल: ९७ । गिरतेश्चेक्रीयिते ९८ । वा स्वरे ९९ । तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः १००। लोपे च दिस्योः १०१ । तथोश्च दधातेः १०२ । इत्याख्याते सूत्रतः षष्ठः पादः समाप्तः । सप्तमः पादः [उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥] इडागमोऽसार्वधातुकस्यादिळञ्जनादेरयकारादेः १ । स्नुक्रमिभ्यां परस्मै २ । रुदादेः सार्वधातुके ३। ईशः से ४ । ईड्जनोः सध्वे च ५ । से गमः परस्मै ६ । हनृदन्तात् स्ये ७ । अंजेः सिचि ८ । स्तुसुधूऽभ्यः परस्मै ९ । यमिरमिनम्यादन्तानां सिरन्तश्च १० । स्मिङ्पूज्वशूकृगृदृधृप्रच्छां सनि ११ । इटो दी? ग्रहेरपरोक्षायाम् १२ । अनिडेकस्वरादातः १३ । इवर्णादश्विश्रिडीशीङ: १४ । उतोऽयुरुणुस्नुक्षुक्ष्णुवः १५ । ऋतोऽवृवृत्रः १६ । शके: कात् १७ । पचिवचिसिचिरिचिमुचेश्चात् १८ । प्रच्छेश्छात् १९ । युजिरुजिरंजिभुजिभजिभंजिसंजित्यजिभ्रस्जियजिमस्जिसृजिनिजिविजिस्वंजेर्जात् २० । अदितुदिनुदिक्षुदिस्विद्यतिविद्यतिविन्दतिविनत्तिछिदिभिदिहदिशसिशदिसदिपदिस्कन्दिखिदेर्दात् २१ । राधिरुधिगृधिक्षुधिबन्धिशुधिसिध्यतिबुध्यतियुधिव्यधिसाधेर्धात् २२ । हनिमन्यते त् २३ । आपितपितिपिस्वपिवपिशपिछुपिक्षिपिलिपिलुपिसृपेः पात् २४ । यभिरभिलभिभ्यो भात् २५ । यमिरमिनमिगमेर्मात् २६ । रिशिरुशिक्रुशिलिशिविशिदिशिदृशिस्पृशिमृशिदंशेः शात् २७ । द्विषिपुष्यतिकृषिश्लिष्यतित्विषिपिषिविषिशिषिशुषितुषिदुषेः षात् २८ । वसतिघसेः सात् २९ । दहिदिहिदुहिमिहिरिहिरुहिलिहिलुहिनहिवहेर्हात् ३० । ग्रहिगुहोः सनि ३१ । उवर्णान्ताच्च ३२ । इवन्तर्धभ्रस्जदंभुश्यूर्णभरज्ञपिसनितनिपतिदरिद्रं वा ३३ । भुवः सिज्लुकि ३४ । सृवृभृस्तुद्रुमुश्रुव एव परोक्षायाम् ३५ । थल्यृकारान्तात् ३६ । कृञोऽसुटः ३७ । सुड् भूषणे सम्पर्युपात् ३८ । इत्याख्याते सूत्रतः सप्तमः पादः समाप्तः । अष्टमः पादः [उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः । षडेते यस्य तिष्ठन्ति तस्य देवोऽपि शङ्कते ॥] पदान्ते धुटां प्रथम: १ । रसकारयोर्विसृष्टः २ । घढधभेभ्यस्तथो?ऽधः ३ । षढोः कः से ४ । तवर्गस्य षटवर्गाट्टवर्गः ५ । ढे ढलोपो दीर्घश्चोपधायाः ६ । सहिवहोरोदवर्णस्य ७ । धुटां तृतीयश्चतुर्थेषु Page #537 -------------------------------------------------------------------------- ________________ १८३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् ८ । अघोषेष्वशिटां प्रथमः ९ । भृजः स्वरात् स्वरे द्विः १० । अस्य वमोर्दीर्घः ११ । स्वरान्तानां सनि १२। हनिङ्गमोरुपधायाः १३ । नामिनो र्वोरकुर्छरोर्व्यञ्जने १४ । सस्य हस्तन्यां दौ तः १५ । अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु १६ । स्वरादीनां वृद्धिरादेः १७ । अवर्णस्याकार: १८ । अस्तेः १९ । एतेर्ये २० । न मामास्मयोगे २१ । नाम्यन्ताद् धातोराशीरद्यतनीपरोक्षासु धो ढः २२ । मर्जो मार्जिः २३ । धात्वादेः षः सः २४ । णो नः २५ । निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम् २६ । शासिवसिघसीनां च २७ । स्तौतीनन्तयोरेव सनि २८ । लुग्लोपे न प्रत्ययकृतम् २९ । स्वरविधिः स्वरे द्विर्वचननिमित्ते कृते द्विर्वचने ३० । योऽनुबन्धोऽप्रयोगी ३१ । शिडिति शादयः ३२ । सम्प्रसारणं य्वृतोऽन्तःस्थानिमित्ताः ३३ । अर् पूर्वे द्वे सन्ध्यक्षरे च गुण: ३४ । आरुत्तरे च वृद्धिः ३५ । - इत्याख्याते सूत्रतोऽष्टमः पादः समाप्तः । कात्यायनप्रणीतं चतुर्थं कृत्प्रकरणम् । प्रथमः पादः ये बालभावे न पठन्ति विद्यां कामातुरा यौवनगर्वितांच (ताश्च)। ते वृद्धभावे परिभूयमानाः सीदन्ति पद्मानि यथा हिमेन ॥] सिद्धिरिज्वद् ज्णानुबन्धे १ । हन्तेस्तः २ । न सेटोऽमन्तस्यावमिकमिचमामिति ३ । प्रत्ययैकदेशलुकां चानाम् ४ । सार्वधातुकवच्छिति ५ । डे न गुणः ६ । के यण्वच्च योक्तवर्जम् ७ । जागुः कृत्यशन्तृव्योः ८। गुणी क्त्वा सेडरुदादिक्षुधक्लिशकुशगुधमृडमृदवदवसग्रहाम् ९ । स्कन्दस्यन्दोः क्त्वा १० । व्यञ्जनादेर्युपधस्यावो वा ११ । तृषिमृषिकृशिवञ्चिलुञ्च्यतां च १२ । थफान्तानां चानुषङ्गिणाम् १३ । जान्तनशामनिटाम् १४ । शीपकृषिक्ष्विदिस्विदिमिदां निष्ठा सेट् १५ । मृषः क्षमायाम् च १६ । भावादिकर्मणोर्वोदुपधात् १७ । ह्लादो ह्रस्वः १८ । छादेर्धेस्मन्त्रक्किप्सु च १९ । दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे २० । नामिनोऽम् प्रत्ययवच्चैकस्वरस्य २१ । ह्रस्वादेरुषोर्मोऽन्तः २२ । सत्यागदास्तूनां कारे २३ । गिलेऽगिलस्य २४ । उपसर्गादसुदुर्थ्यां लभेः प्राग् भात् खल्घञोः २५ । आङो यि २६ । उपात् प्रशंसायाम् २७ । वा कृति रात्रेः २८ । पुरंदरवाचंयमसर्वंसहद्विषतपाश्च २९ । धातोस्तोऽन्तः पानुबन्धे ३० । ओदौद्भ्यां कृद् यः स्वरवत् ३१ । जिक्ष्योः शक्ये ३२ । क्रीजस्तदर्थे ३३ । वेर्लोपोऽपृक्तस्य ३४ । प्योर्व्यञ्जनेऽये ३५ । निष्ठे टीनः ३६ । नाल्विष्ण्वाय्यान्तेत्नुषु ३७ । लघुपूर्वोऽयः यपि ३८ । मीनात्यादिदादीनामा ३९ । क्षेर्दीर्घः ४० । निष्ठायां च ४१ । स्फायः स्फीः ४२ । प्यायः पीः स्वाङ्गे ४३ । शृतं पाके ४४ । प्रस्त्यः सम्प्रसारणम् ४५ । द्रवघनस्पर्शयोः श्य: ४६ । प्रतेश्च ४७ । वाऽभ्यवाभ्याम् ४८ । न वेन्योर्यपि ४९ । व्यश्च ५०। सम्परिभ्यां वा ५१ । तद् दीर्घमन्त्यम् ५२ । वः क्वौ ५३ । घ्याप्योः ५४ । पञ्चमोपधाया धुटि चागुणे ५५ । छ्वोः शूटौ पञ्चमे च ५६ । श्रिव्यविमविज्वरित्वरामुपधया ५७ । राल्लोप्यौ ५८ । वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चातः ५९ । यपि च ६० । वामः ६१ । न तिकि दीर्घश्च ६२ । उंदेर्मनि ६३ । घजीन्धेः ६४ । स्यदो जवे ६५ । रंजे वकरणयोः ६६ । वुष्धिनिणोश्च ६७ । बृहेः स्वरेऽनिटि वा ६८ । यममनतनगमा क्वौ ६९ । विड्वनोरा: ७० । धुटि खनिसनिजनाम् ७१ । बृहे खनिसनिजनाम् ७१ । ये वा ७२ । सनस्तिकि वा ७३ । स्फुरिस्फुल्योर्घञ्योतः ७४ । इज्जहातेः क्त्वि ७५ । द्यतिस्यतिमास्थां त्यगुणे ७६ । वा छाशोः ७७ । दधातेर्हिः Page #538 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १८४ ७८ । चरफलोरुदस्य ७९ । दद् दोऽधः ८० । स्वरादुपसर्गात् ८१ । यपि चादो जग्धिः ८२ । घबलोघस्लः ८३ । क्तक्तवन्तू निष्ठा ८४ । क्त्वामकारान्तोऽव्ययम् ८५ । कृत्सूत्रतः प्रथमः पादः समाप्तः । द्वितीयः पादः [जिह्वाग्रे वसति लक्ष्मीर्जिह्वाग्रे मित्रबान्धवाः । जिह्वाग्रे बन्धनं मृत्युः जिह्वाग्रे परमं पदम् ॥] धातोः १ । सप्तम्युक्तमुपपदम् २ । तत् प्राङ् नाम चेत् ३ । तस्य तेन समासः ४ । नाव्ययेनानमा ५ । तृतीयादीनां वा ६ । कृत् ७ । वाऽसरूपोऽस्त्रियाम् ८ । तव्यानीयौ ९ । स्वराद् य: १० । शकिसहिपवर्गान्ताच्च ११ । आत्खनोरिच्च १२ । यमिमदिगदां त्वनुपसर्गे १३ । चरेराङि चागुरौ १४ । पण्यावद्यवर्या विक्रेयगानुरोधेषु १५ । वह्यं करणे १६ । अर्यः स्वामिवैश्ययोः १७ । उपसर्या काल्या प्रजने १८ । अजयँ संगते १९ । नाम्नि वेदः क्यप् च २० । भावे भुवः २१ । हनस्त च २२ । वृदृजुषीणशासुस्तुगुहां क्यप् २३ । ऋदुपधाच्चाक्लृपिघृतेः २४ । भृञोऽसंज्ञायाम् २५ । ग्रहोऽपिप्रतिभ्यां वा २६ । पदपक्ष्ययोश्च २७ । वौ नीपूज्भ्यां कल्कमुञ्जयोः २८ । कृषिमजां वा २९ । सूर्यरुच्याव्यथ्याः कर्तरि ३० । भिद्योद्ध्यौ नदे ३१ । पुष्यसिध्यौ नक्षत्रे ३२ । युग्यं पत्रे ३३ । कृष्टपच्यकुप्ये संज्ञायाम् ३४ । ऋवर्णव्यञ्जनान्ताद् घ्यण् ३५ । आसुयुवपिरपिलपित्रपिदभिचमां च ३६ । उवर्णादा[वश्यके ३७ । पाधोर्मानसामिधेन्योः ३८ । प्राङोर्नियोऽसंमतानित्ययोः स्वरवत् ३९ । संचिकुण्डपः क्रतौ ४० । राजसूयश्च ४१ । सानाय्यनिकाय्यौ हविर्निवासयोः ४२ । परिचाय्योपचाय्यांवग्नौ ४३ । चित्याग्निचित्ये च ४४ । अमावस्या वा ४५ । ते कृत्याः ४६ । वृण्तृचौ ४७ । अच् पचादिभ्यश्च ४८ । नन्द्यादेर्युः ४९ । ग्रहादेर्णिन् ५० । नाम्युपधप्रीकृगृज्ञां कः ५१ । उपसर्गे त्वातो डः ५२ । धेड्दृशिपाघ्राध्मः श: ५३ । साहिसातिवेद्युदेजिचेतिधारिपारिलिम्पिविन्दां त्वनुपसर्गे ५४ । वा ज्वलादिदुनीभुवो ण: ५५ । समाङो म॒वः ५६ । अवे हसो: ५७ । दिहिलिहिश्लिषिश्वसिव्यध्यतीणश्यातां च ५८ । ग्रहेर्वा ५९ । गेहे त्वक् ६० । शिल्पिनि वृष् ६१। गस्थकः ६२ । ण्युट् च ६३ । हः कालव्रीह्योः ६४ । आशिष्यकः ६५ । पृनुल्वां साधुकारिणि ६६ । इति कृत्सूत्रतः द्वितीयः पादः समाप्तः । तृतीयः पादः एकेन वनवृक्षेण पुष्पितेन सुगन्धिना । . वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥] कर्मण्यण् १ । ह्वावामश्च २ । शीलिकामिभक्ष्याचरिभ्यो णः ३ । आतोऽनुपसर्गात् कः ४ । नाम्नि स्थश्च ५ । तुन्दशोकयोः परिमृजापनुदोः ६ । प्रे दाज्ञः ७ । समि ख्यः ८ । गष्टक् ९ । सुरासीध्वोः पिबतेः १० । होऽज् वयोऽनुद्यमनयोः ११ । आङि ताच्छील्ये १२ । अर्हश्च १३ । धृञः प्रहरणे चादण्डसूत्रयोः १४ । धनुर्दण्डत्सरुलाङ्गलाङ्कुशयष्टितोमरेषु ग्रहेर्वा १५ । स्तम्बकर्णयो रमिजपोः १६ । शंपूर्वेभ्यः सञ्ज्ञायाम् १७ । शीङोऽधिकरणे च १८ । चरेष्ट: १९ । पुरोऽग्रतोऽग्रेषु सर्तेः २० । पूर्वे कर्तरि २१ । कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोककलहगाथावैरचाटु सूत्रमन्त्रपदेषु २२ । तद्यदाद्यन्तानन्तकार Page #539 -------------------------------------------------------------------------- ________________ १८५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् बहुबाह्वहर्दिवाविभानिशाप्रभाभाश्चित्रकर्तृनान्दीकिंलिपिलिविबलिभक्तिक्षेत्रजङ्घाधनुररुःसंख्यासु च २३ । भृतौ कर्मशब्दे २४ । इ: स्तम्बशकृतोः २५ । हरते१तिनाथयोः पशौ २६ । फलेमलरजःसु ग्रहः २७ । देववातयोरापेः २८ । आत्मोदरकुक्षिषु भृञः खि: २९ । एजे: खश् ३० । शुनीस्तनमुञ्जकूलास्यपुष्पेषु धेट: ३१ । नाडीकरमुष्टिपाणिनासिकासु ध्मश्च ३२ । विध्वरुस्तिलेषु तुदः ३३ । असूर्योग्रयोदृशः ३४ । ललाटे तपः ३५ । मितनखपरिमाणेषु पचः ३६ । कूल उद्रुजोद्वहोः ३७ । वहलिहाभ्रंलिहपरंतपेरंमदाश्च ३८ । वदेः खः प्रियवशयोः ३९ । सर्वकूलाभ्रकरीषेषु कषः ४० । भयर्तिमेघेषु कृत्रः ४१ । क्षेमप्रियमद्रेष्वण च ४२। भावकरणयोस्त्वाशिते भुवः ४३ । नाम्नि तृभृवृजिधारिपारितपिदमिसहां संज्ञायाम् ४४ । गमश्च ४५ । उरोविहायसोरुरविहौ च ४६ । डोऽसंज्ञायामपि ४७ । विहङ्गतुरङ्गभुजङ्गाश्च ४८ । अन्यतोऽपि च ४९ । हन्तेः कर्मण्याशीर्गत्योः ५० । अपात् क्लेशतमसोः ५१ । कुमारशीर्षयोर्णिन् ५२ । टग् लक्षणे जायापत्योः ५३ । अमनुष्यकर्तृकेऽपि च ५४ । हस्तिबाहुकपाटेषु शक्तौ ५५ । पाणिघताडघौ शिल्पिनि ५६ । नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्वभूततद्भावे कृञः ख्युट् करणे ५७ । भुवः खिष्णुखुको कर्तरि ५८ । भजो विण ५९ । सहश्छन्दसि ६० । वहश्च ६१ । अनसि डश्च ६२ । दुहः को घश्च ६३ । विट् क्रमिगमिखनिसनिजनाम् ६४ । मन्त्रे श्वेतवहुक्थशंसपुरोडाशावयजिभ्यो विण ६५ । आतो मन्क्वनिब्वनिविचः ६६ । अन्येभ्योऽपि दृश्यन्ते ६७ । क्विप् च ६८ । वहे पञ्चम्यां भ्रंशेः ६९ । स्पृशोऽनुदके ७० । अदोऽनन्ने ७१ । क्रव्ये च ७२ । ऋत्विग्दधृक्स्रग्दिगुष्णिहश्च ७३ । सत्सूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजामुपसर्गेऽपि ७४ । कर्मण्युपमाने त्यदादौ दृशष्टक्सकौ च ७५ । नाम्न्यजातौ णिनिस्ताच्छील्ये ७६ । कर्तर्युपमाने ७७ । व्रताभीक्ष्ण्ययोश्च ७८ । मनः पुंवच्चात्र ७९ । खश्चात्मने ८० । करणेऽतीते यजः ८१ । कर्मणि हनः कुत्सायाम् ८२ । क्विब् ब्रह्मभ्रूणवृत्रेषु ८३ । कृञः सुपुण्यपापकर्ममन्त्रपदेषु ८४ । सोमे सुञः ८५ । चेरग्नौ ८६ । विक्रिय इन् कुत्सायाम् ८७ । दृशेः क्वनिप् ८८ । सहराज्ञोर्युधः ८९ । कृञश्च ९० । सप्तमीपञ्चम्यन्ते जनेर्डः ९१ । अन्यत्रापि च ९२ । निष्ठा ९३ । वनिप् सुयजोः ९४ । जीर्यतेरन्तृन् ९५ । इति कृत्सूत्रतः तृतीयः पादः समाप्तः । चतुर्थः पादः [कुलादपि वरं शीलं वरं दारिद्र्यमामयात् । राज्यादपि वरं विद्या तपसोऽपि वरं क्षमा ॥] क्वन्सुकानौ परोक्षावच्च १ । वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः २ । लक्षणहेत्वोः क्रियायाः ३ । वेत्तेः शन्तुर्वन्सुः ४ । आनोऽत्रात्मने ५ । ई तस्यासः ६ । आन्मोऽन्त आने ७ । पूङ्यजोः शानङ् ८ । शक्तिवयस्ताच्छील्ये ९ । इङ्दारिभ्यां शन्तृङकृच्छ्रे १० । द्विषः शत्रौ ११ । सुजो यज्ञसंयोगे १२ । अर्हः प्रशंसायाम् १३ । तच्छीलतद्धर्मतत्साधुकारिष्वा क्के: १४ । तृन् १५ । भ्राज्यलंकृभूसहिरुचिवृतिवृधिचरिप्रजनापत्रपेनामिष्णुच् १६ । मदिपतिपचामुदि १७ । जिभुवोः मुक् १८ । ग्लाम्लास्थाक्षिपचिपरिमृजां स्नुः १९ । त्रसिगृधिधृषिक्षिपां क्नुः २० । शमामष्टानां घिनिण् २१ । युजभुजभजद्विषट्ठहदुहदुषाङ्क्रीडत्यजानुरुधाङ्यमाङ्यसरंजाभ्याङ्हनां च २२ । समिसृजिपृचिज्वरित्वराम् २३ । वौ विचकत्थश्रंभुकषलषाम् २४ । प्रे द्रुमथवदवसलपाम् २५ । परौ सृदहोः २६ । क्षिपरटवदवादिदेविभ्यो Page #540 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् १८६ वुण् च २७ । निन्दहिंसक्लिशखादानेकस्वरविनाशिव्याभाषासूयां वुञ् २८ । देविक्रुशोश्चोपसर्गे २९ । क्रुधिमण्डिचलिशब्दार्थेभ्यो यु: ३० । रुचादेश्च व्यञ्जनादेः ३१ । जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदाम् ३२ । न यान्तसूददीपदीक्षाम् ३३ । शृकमगमहनवृषभूस्थालषपतपदामुकञ् ३४ । वृभिक्षिलुण्टिजल्पिकुट्टां षाकः ३५ । प्रेजुसुवोरिन् ३६ । जीणदृक्षिविश्रिपरिभूवमाभ्यमाव्यथां च ३७ । दयिपतिगृहिस्पृहिश्रद्धातन्द्रानिद्राभ्य आलुः ३८ । शदिसदिधेड्दासिभ्यो रु: ३९ । म्रदिघसां मरक् ४० । मिदिभासिभंजां घुरः ४१ । छिदिभिदिविदां कुरः ४२ । जागुरूकः ४३ । चेक्रीयितान्तानां यजिजपिदंशिवदाम् ४४ । तस्य लगचि ४५ । ततो यातेर्वरः ४६ । कसिपिसिभासीशस्थाप्रमदां च ४७ । सृजीण नशां क्वरप् ४८ । गमस्त च ४९ । दीपिकम्प्यजसिहिंसिकमिस्मिनमा र: ५० । सनन्ताशंसिभिक्षामुः ५१ । विन्द्विच्छू च ५२ । आदृवर्णोपधालोपिनां किट्टे च ५३ । तृषिधृषिस्वपां नजिङ् ५४ । शृवन्द्योरारु: ५५ । भियो रुग्लुकौ च ५६ । क्विब् भ्राजिपृधुर्वीभासाम् ५७ । द्युतिगमोझै च ५८ । भुवो डुर्विशंप्रेषु च ५९ । कर्मणि धेटः ष्ट्रन् ६० । नीदाप्शसुयुयुजस्तुतुदसिसिचमिहपतदंशनहां करणे ६१ । हलसूकरयोः पुवः ६२ । अर्तिलूधूसूखनिसहिचरिभ्य इनन् ६३ । पुवः संज्ञायाम् ६४ । ऋषिदेवतयोः कर्तरि ६५ । व्यनुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः ६६ । उणादयो भूतेऽपि ६७ । भविष्यति गम्यादयः ६८ । वृण्तुमौ क्रियायां क्रियार्थायाम् ६९ । भाववाचिनश्च ७० । कर्मणि चाण ७१ । शन्त्रानौ स्यसंहितौ शेषे च ७२ ।। इति कृत्सूत्रतः चतुर्थः पादः समाप्तः । पञ्चमः पादः कीटिकासंचितं धान्यं कीटिकासंचितं मधु । कृपणैः संचितं द्रव्यमन्यैः कैरपि भुज्यते ॥१॥ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥२॥ सह परिजनेन विलसति धीरो गहनानि तरति पुनरेकः । विषमेकेन निपीतं त्रिपुरजिता सह सुरैरमृतम् ॥३॥] पदरुजविशस्पृशोचां घञ् १ । सृ स्थिरव्याध्योः २ । भावे ३ । अकर्तरि च कारके संज्ञायाम् ४। सर्वस्मात् परिमाणे ५ । इङाभ्यां च ६ । उपसर्गे रुवः ७ । समि दुवः ८ । युद्रुवोरुदि च ९ । श्रिनीभूभ्योऽनुपसर्गे १० । क्षुश्रुभ्यां वौ ११ । स्त्रश्च प्रथमेऽशब्दे १२ । प्रे चायज्ञे १३ । छन्दोनाम्नि च १४ । प्रे ह्रस्तुश्रुवः १५ । नियोऽवोदोः १६ । निरभ्योः पूल्वोः १७ । यज्ञे समि स्तुव: १८ । उन्योर्गिरः १९ । किरो धान्ये २० । नौ वृत्रः २१ । उदि श्रिपुवोः २२ । ग्रहश्च २३ । अवन्योराक्रोशे २४ । प्रे लिप्सायाम् २५ । समि मुष्टौ २६ । परौ यज्ञे २७ । वावे वर्षप्रतिबन्धे २८ । प्रे रश्मौ २९ । वणिजां च ३० । वृणोतेराच्छादने ३१ । आङि रुप्लुवोः ३२ । परौ भुवोऽवज्ञाने ३३ । चेस्तु हस्तादाने ३४ । शरीरनिवासयोः कश्चादेः ३५ । संघे चानौत्तराधर्ये ३६ । परिन्योर्नीणो ताभ्रेषयोः ३७ । व्युपयोः शेतेः पर्याये ३८ । अभिविधौ भाव इनण् ३९ । कर्मव्यतिहारे णच् स्त्रियाम् ४० । स्वरवृदृगमिग्रहामल् ४१ । उपसर्गेऽदेः ४२ । नौ ण च ४३ । मदेः प्रसमोहर्षे ४४ । व्यधिजपोश्चानुपसर्गे ४५ । स्वनहसोर्वा ४६ । यमः संन्युपविषु च ४७ । नौ गदनदपठस्वनाम् Page #541 -------------------------------------------------------------------------- ________________ १८७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् ४८ । क्वणो वीणायां च ४९ । पणः परिमाणे नित्यम् ५० । समुदोरजःपशुषु ५१ । ग्लहोऽक्षेषु च ५२ । सर्तेः प्रजने ५३ । ह्वो हुश्चाभ्युपनिविषु च ५४ । आङि युद्धे ५५ । भावेऽनुपसर्गस्य ५६ । हन्तेर्वधिश्च ५७ । मूर्ती घनिश्च ५८ । प्राद् गृहैकदेशे घञ् च ५९ । अन्तर्घनोद्घनौ देशात्याधानयोः ६० । करणेऽयोविद्रुषु ६१ । परौ डः ६२ । नौ निमिते ६३ । समुदोर्गणप्रशंसयोः ६४ । उपात् क आश्रये ६५ । स्तम्बेऽच्च ६६। ट्वनुबन्धादथुः ६७ । इवनुबन्धात् त्रिमक् तेन निर्वृत्ते ६८ । याचिविच्छिप्रच्छियजिस्वपिरक्षियतां नङ् ६९। उपसर्गे दः किः ७० । कर्मण्यधिकरणे च ७१ । स्त्रियां क्तिः ७२ । सातिहेतियूतिजूतयश्च ७३ । भावे पचिगापास्थाभ्यः ७४ । व्रजियजोः क्यप् ७५ । समजासनिसदनिपतशीसुविद्यटिचरिमनिभृञिणां संज्ञायाम् ७६। कृञः श च ७७ । सर्तेर्यश्च ७८ । इच्छा ७९ । शंसि प्रत्ययादः ८० । गुरोश्च निष्ठायां सेटः ८१ । षानुबन्धभिदादिभ्यस्त्वङ् ८२ । भीषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यश्च ८३ । आतश्चोपसर्गे ८४ । ईषिग्रन्थ्यासिवन्दिविदिकारितान्तेभ्यो युः ८५ । कीर्तीषोः क्तिश्च ८६ । रोगाख्यायां वृञ् ८७ । संज्ञायां च ८८ । पर्यायाहर्णेषु च ८९ । प्रश्नाख्यानयोरिञ् च वा ९० । नञ्यन्याक्रोशे ९१ । कृत्ययुटोऽन्यत्रापि च ९२ । नपुंसके भावे क्तः ९३ । युट् च ९४ । करणाधिकरणयोश्च ९५ । पुंसि संज्ञायां घः ९६ । गोचरसंचरवहव्रजव्यजक्रमापणनिगमाश्च ९७ । अवे तृस्त्रोर्घञ् ९८ । व्यञ्जनाच्च ९९ । उदकोऽनुदके १००। जालमानायः १०१ । ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् १०२ । कर्तृकर्मणोश्च भूकृञोः १०३ । आद्भ्योय्वदरिद्रातेः १०४ । शासुयुधिदृशिधृषिमृषां वा. १०५ । इच्छार्थेष्वेककर्तृकेषु तुम् १०५ । कालसमयवेलाशक्त्यर्थेषु च १०७ । अर्हतौ तृच् १०८ । शकि च कृत्याः १०९ । प्रैषातिसर्गप्राप्तकालेषु ११० । आवश्यकाधमर्णयोर्णिन् १११ । तिक्कृतौ च संज्ञायामाशिषि ११२ । धातुसम्बन्धे प्रत्ययाः ११३ । इति कृत्सूत्रतः पञ्चमः पादः समाप्तः । षष्ठः पादः [गुणिनां निर्गुणानां च दृश्यते महदन्तरम् । हाराः कण्ठगताः स्त्रीणां नूपुराणि च पादयोः ॥] अलंखल्वोः प्रतिषेधयोः क्त्वा वा १ । मेङ: २ । एककर्तृकयोः पूर्वकाले ३ । परावरयोगे च ४ । णम् चाभीक्ष्ण्ये द्विश्च पदम् ५ । विभाषाग्रेप्रथमपूर्वेषु ६ । कर्मण्याक्रोशे कृञः खमिञ् ७ । स्वादौ च ८ । अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ९ । यथातथयोरसूयाप्रतिवचने १० । दृशो णम् साकल्ये ११ । यावति विन्दजीवोः १२ । चर्मोदरयोः पूरेः १३ । वर्षप्रमाण ऊलोपश्च वा १४ । चेलार्थे क्नोपे: १५ । निमूलसमूलयोः कष: १६ । शुष्कचूर्णरूक्षेषु पिषः १७ । जीवे ग्रहः १८ । अकृते कृत्रः १९ । समूले हन्तेः २० । करणे २१ । हस्तार्थे ग्रहवर्तिवृताम् २२ । स्वार्थे पुषः २३ । स्नेहने पिष: २४ । बन्धोऽधिकरणे २५ । संज्ञायां च २६ । कर्बोर्जीवपुरुषयोर्नशिवहिभ्याम् २७ । ऊर्ध्वं शुषिपूरोः २८ । कर्मणि चोपमाने २९ । कषादिषु तैरेवानुप्रयोगः ३० । तृतीयायामुपदंशेः ३१ । हिंसाच्चैककर्मकात् ३२ । सप्तम्यां च प्रमाणासत्त्योः ३३ । उपपीडरुधकर्षश्च ३४ । अपादाने परीप्सायाम् ३५ । द्वितीयायां च ३६ । स्वाङ्गेऽध्रुवे ३७ । परिक्लिश्यमाने च ३८ । विशिपतिपदिस्कन्दा व्याप्यमानासेव्यमानयोः ३९ । तृष्यस्वोः क्रियान्तरे कालेषु ४० । नाम्न्यादिशिग्रहोः ४१ । कृञोऽव्ययेऽयथेष्टाख्याने क्त्वा च ४२ । तिर्यच्यपवर्गे ४३ । स्वाङ्गे तसि Page #542 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ १८८ ४४ । भुवस्तूष्णीमि च ४५ । कर्तरि कृत् ४६ । भावकर्मणोः कृत्यक्तखलाः ४७ । आदिकर्मणि क्तः कर्तरि च ४८ । गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च ४९ । दाशगोघ्नौ सम्प्रदाने ५० । भीमादयोऽपादाने ५१ । ताभ्यामन्यत्रोणादयः ५२ । क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य: ५३ । युवुझामनाकान्ताः ५४ । समासे भाविन्यनञः क्त्वो यप् ५५ । चजोः कगौ धुघानुबन्धयोः ५६ । न्यवादीनां हश्च घः ५७ । न कवर्गादिव्रज्यजाम् ५८ । घ्यण्यावश्यके ५९ । प्रवचर्चिरुचियाचित्यजाम् ६० । वचोऽशब्दे ६१ । निप्राभ्यां युजः शक्ये ६२ । भुजोऽन्ने ६३ । भुजन्युब्जौ पाणिरोगयोः ६४ । दृग्दृशदृक्षेषु समानस्य सः ६५ । इदमीः ६६ । किम् कीः ६७। अदोऽमू: ६८ । आः सर्वनाम्नः ६९ । विष्वग्देवयोश्चान्त्यस्वरादेरव्यञ्चतौ क्वौ ७० । सहसंतिरसां सध्रिसमितिरयः ७१ । रुहे? वा ७२ । मो नो धातोः ७३ । वमोश्च ७४ । स्वरे धातुरनात् ७५ । अतीण्घसैकस्वरातामिड् वन्सौ ७६ । गमहनविदविशदृशां वा ७७ । दाश्वान् साह्वान् मीदवांश्च ७८ । न श्युवर्णवृतां कानुबन्धे ७९ । घोषवत्योश्च कृति ८० । वेषुसहलुभरुषरिषां ति ८१ । रधादिभ्यश्च ८२ । स्वरतिसूतिसूयत्यूदनुबन्धात् ८३ । उदनुबन्धपूक्लिशां क्त्वि ८४ । जृव्रश्च्योरिट् ८५ । लुभो विमोहने ८६ । क्षुधिवसोश्च ८७ । निष्ठायां च ८८ । पूक्लिशोर्वा ८९ । न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः ९० । आदनुबन्धाच्च ९१ । भावादिकर्मणोर्वा ९२ । क्षुभिवाहिस्वनिध्वनिफणिकषिघुषां क्ते नेड् मन्थभृशमनस्तमोऽनायासकृच्छ्राविशब्दनेषु ९३ । लग्नम्लिष्टविरिब्धाः सत्ताविस्पष्टस्वरेषु ९४ । परिवृढदृढौ प्रभुबलवतोः ९५ । संनिविभ्योऽर्देः ९६ । सामीप्येऽभेः ९७ । वारुष्यमत्वरसंघुषास्वनाम् ९८ । हरेर्लोमसु ९९ । दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताश्चेनन्ताः १०० । रानिष्ठातो नोऽपृमूर्छिमदिख्याध्याभ्यः १०१ । दाद्दस्य च १०२ । आतोऽन्तःस्थासंयुक्तात् १०३ । ल्वाद्योदनुबन्धाच्च १०४ । व्रश्चेः क च १०५ । क्षेर्दीर्घात् १०६ । श्योऽस्पर्शे १०७ । अनपादानेऽन्चेः १०८ । अविजिगीषायां दिवः १०९ । ह्रीघ्रात्रोन्दनुदविदां वा ११० । क्षैशुषिपचां मकवाः १११ । वा प्रस्त्यो मः ११२ । निर्वाणोऽवाते ११३ । भित्तर्णवित्ताः शकलाधमर्णभोगेषु ११४ । अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः ११५ । अवर्णादूटो वृद्धिः ११६ । इति कृत्सूत्रतः षष्ठः पादः समाप्तः ॥ (२) *कातन्त्रधातुपाठः अथ भ्वादयः (धातुसूत्राणि - ६१६) भू सत्तायाम् १ । चिती संज्ञाने २ । अत सातत्यगमने ३ । च्युतिर् आसेचने ४ । श्च्युतिर् क्षरणे ५ । मन्थ विलोडने ६ । कुथि पुथि युथि लुथि हिंसासंक्लेशयोः ७ । षिधु गत्याम् ८ । षिधू शास्त्रे माङ्गल्ये च ९ । खादृ भक्षणे १० । बद स्थैर्ये ११ । खद हिंसायां च १२ । गद व्यक्तायां वाचि १३ । रद विलेखने * कातन्त्रधातुपाठः पत्तन = पाटण]प्रभृतिस्थानेषु उपलभ्यते । अस्माभिः पत्तनस्थे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे [डा०१२८ नं.३७६२] विद्यमानेन हस्तलिखितादर्शन सह केवलं तुलना कथंचिद् विहिता। तत्र भूयांसः पाठभेदाः सन्ति । किन्त्वस्माभिः द्वित्रेषु धातुषु एव तत्रत्यः पाठभेदोऽत्र निर्दिष्टः, मुख्यतया तु सारनाथप्रकाशितकलापव्याकरणस्थधातुपाठानुसारमत्र कातन्त्रधातुपाठ उपन्यस्यते । Page #543 -------------------------------------------------------------------------- ________________ १८९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ १४ । णद अव्यक्ते शब्दे १५ । अर्द गतौ याचने च १६ । नर्द गर्द शब्दे १७ । तर्द हिंसायाम् १८। कर्द कुत्सिते शब्दे १९ । खर्द दशने २० । अति अदि बन्धने २१ । इदि परमैश्वर्ये २२ । बिदि अवयवे २३ । णिदि कुत्सायाम् २४ । टुनदि समृद्धौ २५ । चदि आह्लादने दीप्तौ च २६ । त्रदि चेष्टायाम् २७ । कदि क्रदि क्लदि आह्वाने रोदने च २८ । क्लिदि परिदेवने २९ । शुन्ध शुद्धौ ३० । फक्क नीचैर्गतौ ३१ । तक कक्ख घग्घ हसने ३२ । तकि कृच्छ्रजीवने ३३ । शुक्र गतौ ३४ । बुक्क भषणे ३५ । ओख राखू लाख द्राखु ध्रातृ शोषणालमर्थयोः ३६ । शाख श्लास्र व्याप्तौ ३७ । उख णख वख मख रख लख रखि लखि इखि ईखि वल्ग रगि लगि अगि वगि मगि ष्वगि इगि रिगि लिगि गत्यर्थाः ३८ । त्वगि कम्पने ३९ । युगि जुगि बुगि वर्जने ४० । दघि पालने च ४१ । लघि शोषणे ४२ । शिघि आघ्राणे ४३ । शुच शोके ४४ । कुच शब्दे तारे च ४५ । कुन्च कुन्च कौटिल्याल्पीभावयोः ४६ । लुन्च अपनयने ४७। अन्चु गतिपूजनयोः ४८ । वन्चु चन्चु तन्चु त्वन्चु ग्रन्चु म॒न्चु मृचु म्लुचु ग्लुचु ग्लुन्चु षस्ज गतौ ४९। ग्रुचु ग्लुचु कुजु खुजु स्तेयकरणे ५० । अर्च पूजायाम् ५१ । म्लेछ व्यक्तायां वाचि ५२ । लछ लाछि लक्षणे ५३ । वाछि इच्छायाम् ५४ । आछि आयामे ५५ । हीछ लज्जायाम् ५६ । हुर्छा कौटिल्ये ५७। मुर्छा मोहसमुच्छ्राययोः ५८ । स्फुर्छा विस्मृतौ ५९ । पुछ प्रमादे ६० । उछि उञ्छे ६१ । उछी विवासे ६२ । धृज ध्रजि ध्रज ध्वज वज व्रज गतौ ६३ । अज क्षेपणे च ६४ । अर्ज षर्ज अर्जने ६५ । कर्ज व्यथने ६६ । कर्ज मार्जने च ६७ । खज मन्थे ६८ । खजि गतिवैकल्ये ६९ । एजृ कम्पने ७० । टुओ स्फुर्जा वज्रनिर्घोषे ७१ । क्षि क्षये ७२ । क्षि निवासगत्योः ७३ । क्षीज कज कूज गुजि अव्यक्ते शब्दे ७४ । लज लाजि लाज लजि तर्ज भर्त्सने ७५ । जज जजि युद्धे ७६ । तुज हिंसायाम् ७७ । तुजि बलने च ७८ । गज गृजि मज गर्ज शब्दार्थाः ७९ । शौट्र गर्वे ८० । यौट्र संबन्धे ८१ । मेट्र मेट्र म्लेट उन्मादने ८२ । कटे वर्षावरणयोः ८३ । रट परिभाषणे ८४ । लट बाल्ये च ८५ । शट रुजाविशरणगत्यवसादनेषु ८६ । वट वेष्टने ८७ । खिट उत्त्रासने ८८ । शठ षिट अनादरे ८९ । जट झट संघाते ९० । भट भृतौ ९१ । तट उच्छ्राये ९२ । खट काक्षे ९३ । नट नृतौ ९४ । पिट शब्दसंघातयोः ९५ । हट दीप्तौ ९६। षट अवयवे ९७ । लुट विलोटने ९८ । चिट प्रेष्ये ९९ । विट शब्दे १०० । विड आक्रोशे १०१ । अट पट कट किट इट इ गतौ १०२ । मडि भूषायाम् १०३ । कुडि वैकल्ये १०४ । मुट प्रमर्दने १०५। चुट अल्पीभावे १०६ । मुडि खण्डने १०७ । वटि विभाजने १०८ । रुटि लुटि स्तेये १०९ । स्फुटिर् विसरणे ११० । पठ व्यक्तायां वाचि १११ । वठ स्थौल्ये ११२ । मठ निवासे ११३ । कठ कृच्छ्रजीवने ११४ । रठ परिभाषणे ११५ । हठ बलात्कारे ११६ । रुठ लुठ उपघाते ११७ । पिठ हिंसासंक्लेशयोः ११८ । शठ कैतवे च ११९ । शुठ गतिप्रतिघाते १२० । कुठि लुठि आलस्ये च १२१ । शुठि शोषणे १२२ । रुठि लुठि गतौ १२३ । चुद्ड हावकरणे १२४ । अद्ड अभियोगे १२५ । क्रीड् विहारे १२६ । उड उद्यमे १२७ । लड विलासे १२८ । कड मदे १२९ । कद्ड कार्कश्ये १३० । गडि वदनैकदेशे १३१। गुपू रक्षणे १३२ । तप धूप सन्तापे १३३ । रप लप जल्प व्यक्तायां वाचि १३४ । जप मानसे च १३५ । चप सान्त्वने १३६ । षप (सच) समवाये १३७ । चुप मन्दायां गतौ १३८ । तुप तुन्प त्रुप त्रुन्प तुफ तुन्फ त्रुफ त्रुन्फ पृभु पृन्भु (म्रिभु सिन्भु) भर्भ हिंसाः १३९ । शुभ शुभ भाषणे च १४० । रर्फ रफ रफि Page #544 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ १९० पर्व बर्व मर्व कर्व खर्व गर्व षर्व चर्व गतौ १४१ । अर्व शर्व हिंसायां च १४२ । कुबि छादने १४३ । लुबि तुबि अर्दने १४४ । चुबि वक्त्रसंयोगे १४५ । अण रण वण भण मण कण क्वण ष्टन वन ध्वन शब्दे १४६ । ओण अपनयने १४७ । शोण वर्णसंगत्योः १४८ । श्रोण श्लोण संघाते १४९ । तुडि तोडने १५० । हुड्ड होड गतौ १५१ । रोड अनादरे १५२ । लोड उन्मादने १५३ । कनी दीप्तिकान्तिगतिषु १५४ । षन (वन) सम्भक्तौ १५५ । चमु छमु जमु झमु जिमु अदने १५६ । क्रमु पादविक्षेपे १५७ । यम उपरमे १५८ । णम प्रबत्वे शब्दे च १५९. । अम द्रम हम्म मीमृ हय गतौ १६० । हर्य कलान्तौ च १६१। मव्य मव बन्धने १६२ । षुर्य ईय ईj ईर्ष्यार्थाः १६३ । शुच्यी चुच्यी अभिषवे १६४ । दल त्रिफला विशरणे १६५ । मील श्मील क्षील (क्ष्मील) निमेषणे १६६ । पील प्रतिष्टम्भे १६७ । नील वर्णे १६८। शील समाधौ १६९ । कील बन्धे १७० । कूल आवरणे १७१ । शूल रुजायाम् १७२ । तूल निष्कर्षे १७३ । पूल संघाते १७४ । मूल प्रतिष्ठायाम् १७५ । फल निष्पत्तौ १७६ । चुल्ल हावकरणे १७७ । फुल्ल विकसने १७८ । चिल्ल शैथिल्ये १७९ । वेलु चेलु केल खेल क्वेल पेल फेलु शेल (षेल) वेल्ल षल तिल गतौ १८० । बल चलने १८१ । स्खल संचये च १८२ । गल अदने १८३ | श्वल श्वल्ल आशगतौ १८४ खोड्र खोलु गतिप्रतीघाते १८५ । घोक्र गतिचातुर्ये १८६ । त्सर छद्मगतौ १८७ । क्मर हुर्छने १८८ । अभ्र वभ्र मभ्र चर रिवि रवि धवि गत्यर्थाः १८९ । ष्ठिवु क्षिवु निरसने १९० । जि जये १९१ । जीव बल प्राणधारणे १९२ । पीव मीव तीव नीव (णीव) स्थौल्ये १९३ । उर्वी तुर्वी थुर्वी दुर्वी धुर्वी हिंसाः १९४ । मुर्वी मव बन्धने १९५ । गुर्वी उद्यमे १९६ । पूर्व पर्व मर्व पूरणे १९७। चर्व अदने १९८ । कर्व खर्व गर्व दर्प १९९ । पिवि मिवि निवि (णिवि) सेचने २०० । हिवि दिवि जिवि (धिवि) प्रोणनार्थाः २०१ । अव रक्ष पालने २०२ । इवि व्याप्तौ २०३ । अक्षू संघाते च २०४। घुषिर् विशब्दे २०५ । तv त्वष तनूकरणे २०६ । णिक्ष चुम्बने २०७ । तृक्ष ष्ट्रक्ष (स्तक्ष) णक्ष गतौ २०८ । वक्ष रोषे २०९ । म्रक्ष संघाते २१० । तक्ष त्वचने २११ । पूर्ध्य अनादरे २१२ । काक्षि वाक्षि माक्षि काक्षाया २१३ । दाक्षि ध्राक्षि ध्माक्षि घोरवाशिते च २१४ । चूष पाने २१५ । तूष तुष्टौ २१६। पूष वृद्धौ २१७ । मूष स्तेये २१८ । पूष प्रसवे २१९ । तसि भूष अलङ्कारे २२० । ऊष रुजायाम् २२१ । ईष उञ्छे २२२ । कृष विलेखने २२३ । कष शिष जष झष वष मष रुष रिष जूष झूष हिंसार्थाः २२४ । भस भर्त्सने २२५। जिषु णिषु विषु मिषु पृषु वृषु उक्ष सेचने २२६ । मृषु सहने च २२७ । पुष पुष्टौ २२८ । श्रिषु श्लिषु पुषु प्लुषु उष दाहे २२९ । घृषु संघर्षे २३० । हृषु अलीके २३१ । तुस ह्रस ह्रस रस शब्दे २३२ । लस श्लेषणक्रीडनयोः २३३ । जर्ल्स चर्च झझं परिभाषणतर्जनयोः २३४। हसे हसने २३५ । निश (णिश) समाधौ २३६ । मिश मश शब्दे रोषे च २३७ । शव पिसृ पेसृ गतौ २३८ । शश प्लुगतौ २३९ । शसु हिंसायाम् २४० । शंसु स्तुतौ च २४१ । मिह सेचने २४२ । दह भस्मीकरणे २४३ । चह परिकल्कने २४४ । रह त्यागे २४५ । रहि गतौ २४६ । दृहि बृहि वृद्धौ २४७ । बृहिर् शब्दे च २४८ । तुहिर दुहिर अर्दने २४९ । अर्ह मह पूजायाम् २५० । ग्लै हर्षक्षये २५१ । म्लै गात्रविनामे २५२ । चै न्यक्करणे २५३। दै स्वप्ने २५४ । ब्रै तृप्तौ २५५ । के गैरै शब्दे २५६ । ष्ट्यै स्त्यै शब्दसंघातयोः २५७ । खै खदने २५८। जै पै क्षये २५९ । ब्रै नै पाके २६० । पै ओ वै शोषणे २६१ । ष्णै वेष्टने २६२ । दैप शोधने २६३ । Page #545 -------------------------------------------------------------------------- ________________ १९९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् (२) कातन्त्रधातुपाठ धे पा पाने २६४ । घ्रा गन्धोपादने २६५ । ध्मा शब्दाग्निसंयोगयोः २६६ । ष्ठा गतिनिवृत्तौ २६७ | म्ना अभ्यासे २६८ । दाण् दाने २६९ । हृ कौटिल्ये २७० | स्वृ शब्दोपतापयोः २७१ । स्मृ ध्यै चिन्तायाम् २७२ । दुवृ वरणे २७३ । सृ गतौ २७४ । ऋ प्रापणे च २७५ । गृ घृ सेचने २७६ । ध्वृ हूर्छने २७७ । श्रु श्रवणे २७८ । शु सु दु द्रु ऋछ गम्लृ सृप्लृ गतौ २७९ । ञि क्ष्विदा अव्यक्ते शब्दे २८० । स्कन्दिर् गतिशोषणयोः २८१ । यभ मैथुने २८२ । तृ प्लवनतरणयोः २८३ । षु प्रसवे २८४ | ध्रु स्थैर्ये २८५ । ज्रि अभिभवे २८६ | त्यज हानौ २८७ । षन्ज सङ्गे २८८ । दृशिर् प्रेक्षणे २८९ । दश दशने २९० । कित निवासे रोगापनयने च २९१ । परस्मैभाषाः । एध वृद्धौ २९२ । स्पर्ध संहर्षे २९३ । गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च २९४ । बाधृ विलोडने २९५ । दध धारणे २९६ । क्षुदि आप्लवने २९७ । श्विदि श्वैत्ये २९८ | दि अभिवादनस्तुत्योः २९९ । भदि कल्याणे सौख्ये च ३०० । मदि स्तुतिमोदमदस्वप्नगतिषु ३०१ । स्पदि किञ्चिच्चलने ३०२ । क्लिदि परिदेवने ३०३ । मुद हर्षे ३०४ । दद दाने ३०५ । हद पुरीषोत्सर्गे ३०६ । ष्वद स्वाद स्वर्द आस्वादने ३०७ । उर्द माने क्रीडायां च ३०८ । कुर्द खुर्द गुद क्रीडायामेव ३०९ । षुद क्षणने ३१० । ह्लाद अव्यक्ते शब्दे ३११ । ह्लादी सुखे च ३१२ | पर्द कुत्सिते शब्दे ३१३ । यती प्रयत्ने ३१४ । युतृ जुतृ भासने ३१५ । विथ वेधृ याचने ३१६ । नाथ नाधृ उपतापैश्वर्याशीःषु च ३१७। श्रथि (श्रथ) शैथिल्ये ३१८ । ग्रथि वकि कौटिल्ये ३१९ । कत्थ श्लाघायाम् ३२० | शीकृ सेचने ३२१ । लोक लोचृ दर्शने ३२२ | श्लोकृ संघाते ३२३ | कृ कृ शब्दोत्साहयोः ३२४ । रेकृ शकि शङ्कायाम् ३२५ । अकि लक्षणे ३२६ । मकि मण्डने ३२७ । कक लौल्ये ३२८ । कुक वृक आदाने ३२९ | चक तृप्तौ प्रतीघाते च ३३० । ककि वकि (मकि) श्वकि त्रकि ढौकृ त्रौकृ ष्वक्क वष्क तिकृ टिकृ टीकृ सीकृ कृ श्रे कि श्लकि रघि लघि गत्यर्था ३३१ । टौकृ ढौकृ शब्दे ३३२ । अधि वधि गत्याक्षेपे ३३३ । मघि कैतवे च ३३४ । राघृ लाघृ सामर्थ्ये ३३५ । द्राघृ आयासे च ३३६ | श्लाघृ कत्थने ३३७ | षच सेचने ३३८ । शच व्यक्तायां वाचि ३३९ । कच बन्धे ३४० । मच मुचि कल्कने ३४१ । मचि धारणोच्छ्रायपूजनेषु ३४२। पच व्यक्तीकरणे ३४३ । ष्टुच (ष्णुच) प्रसादे ३४४ । शच श्वचि ईज ईजि बीज ऋज गतौ ३४५ । ऋषि भृजि भर्जने ३४६ । वर्च कचि एज थ्रे भ्राज दीप्तौ च ३४७ । तिज निशाने क्षमायां च ३४८ । स्वन्ज परिष्वङ्गे ३४९ । अत अतिक्रमहिंसयोः ३५० । घट्ट चलने ३५१ । स्फुट विकसने ३५२ | चेष्ट चेष्टायाम् ३५३ | गोष्ट लोष्ट हुडि पिडि संघाते ३५४ । अठि गतौ ३५५ । हिडि अनादरे च ३५६। वठि एकचर्यायाम् ३५७ । मठि कठि शोके ३५८ । मुठि पलायने ३५९ । हेठ विबाधायाम् ३६० । एठ च ३६१ । कुडि दाहे ३६२ । वडि मडि वेष्ट वेष्टने ३६३ । भडि परिहासे ३६४ । मुडि मार्जने ३६५ । तुडि तोडने ३६६ । भुडि भरणे ३६७ । चडि कोपे ३६८ । शडि रुजायाम् ३६९ । तडि ताडने ३७० । पडि गतौ ३७१ । कडि मदे ३७२ । खडि मन्थे ३७३ । हेड्र होड़ अनादरे ३७४ । बाडू आप्लाव्ये ३७५ । द्राडू धाडू विशरणे ३७६ । शाडू श्लाघायाम् ३७७ । तिपृ ष्टेपृ क्षरणार्थी ३७८ । ते कम्पने च ३७९ । ग्लेपृ दैये ३८० । टु वेपृ कपि चलने ३८१ । केपृ गेपृ ग्लेपृ च ३८२ । त्रपूष् लज्जायाम् ३८३ । अबि शब्दे ३८४ । लबि अवस्रंसने ३८५ । कवृ वर्णे ३८६ । क्लीवृ अधाष्टर्ये ३८७ । क्षीवृ मदे ३८८ । शीभृ कत्थने ३८९ । वीभृ च ३९० । रेभृ रभि अभि शब्दे ३९१ । ष्टभि स्कभि प्रतिबन्धे Page #546 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ १९२ ३९२ । जभ जुभि गात्रविनामे ३९३ । शल्भ कत्थने ३९४ । वल्भ भोजने ३९५ । गल्भ धाष्ट्ये ३९६ । ष्टुभु स्तम्भे ३९७ । घिणि घुणि घृणि ग्रहणे ३९८ । घुण घूर्ण भ्रमणे ३९९ । म्रन्सु प्रमादे ४०० । पण व्यवहारे स्तुतौ च ४०१ । पन च ४०२ । भाम क्रोधे ४०३ । क्षमूष सहने ४०४ । कमु कान्तौ ४०५। अय वय पय मय तय चय रय गतौ ४०६ । णय रक्षणे च ४०७ । दय दानगतिहिंसादानेषु ४०८ । ऊयी तन्तुसन्ताने ४०९ । पूयी विशरणे दुर्गन्धे च ४१० । क्यी शब्दे ४११ । क्ष्मायी विधूनने ४१२ । स्फायी ओ प्यायी वृद्धौ ४१३ । ताय सन्तानपालनयोः ४१४ । शल चलने संवरणे च ४१५ । वल वल्ल च ४१६ । मल मल्ल धारणे ४१७ । भल भल्ल परिभाषणहिंसादानेषु ४१८ । कल संख्याने ४१९ । कल्ल अशब्दे ४२० । तेवृ देव देवने ४२१ । षेवृ शेवृ केवृ खेवृ गेवृ ग्लेवृ पेवृ प्लेवृ मेवृ म्लेवृ सेवने ४२२। रेवृ प्लवगतौ ४२३ । क्लेश बाधने ४२४ । स्पर्श स्नेहने ४२५ । धुक्ष धिक्ष सन्दीपनजीवनक्लेशनेषु ४२६ । वृक्ष वरणे ४२७ । शिक्ष विद्योपादाने ४२८ । भिक्ष याच्चायाम् ४२९ । दक्ष वृद्धौ शीघ्रार्थे च ४३० । दीक्ष मौण्ड्येज्योपनयनव्रतादेशेषु ४३१ । ईक्ष दर्शने ४३२ । ईष गतिहिंसा दानेषु ४३३ । भाष व्यक्तायां वाचि ४३४ । ग्लेषु अन्विच्छायाम् ४३५ । येष प्रयत्ने ४३६ । जेष णेष ए क्लेष गतौ ४३७ । रेष हे अव्यक्ते शब्दे ४३८ । कासृ शब्दकुत्सायाम् ४३९ । कासृ भास दीप्तौ ४४० । णासृ रासृ शब्दे ४४१। णस कौटिल्ये ४४२ । भ्यस भये ४४३ । आङः शसि इच्छायाम् ४४४ । ग्रसु ग्लसु अदने ४४५ । ईह चेष्टायाम् ४४६ । वहि महि वृद्धौ ४४७ । अहि प्लिह गतौ ४४८ । गर्ह गल्ग कुत्सने ४४९ । बल्ह प्राधान्य परिभाषण-हिंसादानेषु ४५० । बर्ह च ४५१ । वेह जेह वाह प्रयत्ने ४५२ । द्राह्र निद्राक्षये ४५३। ऊह वितर्के ४५४ । गाहू विलोडने ४५५ । घुषिर् कान्तिकरणे ४५६ । ष्मिङ् ईषद्धसने ४५७ । कुङ् खुङ् गुङ् घुङ कुङ् उङ् शब्दे ४५८ । च्युङ् ब्युङ् ज्युङ् झ्युङ् पुङ् प्लुङ् गाङ् श्यैङ् गतौ ४५९ । रुङ् रोषणे च ४६० । धृङ् अवध्वंसने ४६१ । मेङ् प्रतिपादने ४६२ । देङ त्रैङ पालने ४६३ । प्यैङ् वृद्धौ ४६४ । पूङ पवने ४६५ । मूङ् बन्धने ४६६। डीङ् विहायसा गतौ ४६७ । गुप गोपनकुत्सनयोः ४६८ । मान पूजायाम् ४६९ । बध बन्धने ४७० । रभ राभस्ये ४७१ । डुलभष् प्राप्तौ ४७२ । द्युत शुभ रुच दीप्तौ ४७३ । श्विता वर्णे ४७४ । जि मिदा स्नेहने ४७५ । बि ष्विदा मोचने च ४७६ । घुट परिवर्तने ४७७ । रुट लुठ लुट प्रतीघाते ४७८ । क्षुभ सञ्चलने ४७९ । णभ तुभ हिंसायाम् ४८० । मन्सु भ्रन्सु अवलंसने ४८१ । ध्वन्सु गतौ च ४८२ । सन्भु विश्वासे ४८३ । वृतु वर्तने ४८४ । वृधु वृद्धौ ४८५। श्रृधु शब्दकुत्सायाम् ४८६ । स्यन्दू स्रवणे ४८७ । कृपू सामर्थ्य ४८८ । वृत् । द्युतादयो द्वाविंशतिः २२। वृतादयः पञ्च ।५। घट चेष्टायाम् ४८९ । व्यथ दुःखभयचलनयो ४९० । प्रथ प्रख्याने ४९१ । प्रस विस्तारे ४९२। प्रद मर्दने ४९३ । स्खद स्खदने ४९४ । क्षजि दाने गतौ च ४९५ । दक्ष हिंसायां च ४९६ । क्रप कृपायाम् ४९७ । कदि ऋदि वैक्लव्ये ४९८ । कद क्रद आह्वाने रोदने च ४९९ । जित्वरा सम्भ्रमे ५०० । घटादयः षानुबन्धाश्चतुर्दश ।१४। आत्मनेभाषाः । __ज्वर रोगे ५०१ । गड सेचने ५०२ । हेड वेष्टने ५०३ । वट भट परिभाषणे ५०४ । नट नृतौ ५०५ । ष्कट प्रतिघाते ५०६ । चक तृप्तौ ५०७ । कख हसने ५०८ । रगे शङ्कायाम् ५०९ । लगे सङ्गे च ५१० । बगे ह्रगे षगे स्थगे संवरणे ५११ । कगे नोच्यते ५१२ । अक अग कुटिलायां गतौ ५१३ । Page #547 -------------------------------------------------------------------------- ________________ १९३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ करण गतौ ५१४ । चण शण श्रण दाने ५१५ । श्रथ क्रथ क्लथ हिंसार्थाः ५१६ । चन च ५१७। वनु च नोच्यते ५१८ | ज्वल दीप्तौ ५१९ । ह्वल ल चलने ५२० । स्मृ आध्याने ५२१ । दृ भये ५२२ । नये ५२३ । श्रा पाके ५२४ | मारणतोषणनिशामनेषु ज्ञा ५२५ । कम्पने चलिः ५२६ । ऊर्जने छदिः ५२७ । जिह्वोन्मथने लडि : ५२८ । हर्षग्लपनयोर्मदिः ५२९ । ध्वन शब्दे ५३० । घटादयो मानुबन्धाः । नृष क्नसु रञ्जोऽमन्ताश्च ५३१ । ज्वलङ्खलालनमोऽनुपसर्गा वा ५३२ । ग्लास्नावनुवमश्च ५३३ । न कम्यमिचमः ५३४ | शमोऽदर्शने ५३५ । यमोऽपरिवेषणे ५३६ । स्खदिखपरिभ्यां च ५३७ ५३८ । वृत् । सर्वे मानुबन्धाः । परस्मैभाषाः । फण गतौ राजू दीप्तौ । उभयतोभाषः ५३९ । टु भ्राजभ्राश्रु टुभ्लाश्रु दीप्तौ । आत्मनेभाषाः ५४० । स्यमु स्वन ( ध्वन) शब्दे ५४९ । षम टम वैक्लव्ये ५४२ । ज्वल दीप्तौ ५४३ । चल कम्पने ५४४ । जल धान्ये ५४५ । टल ट्वल वैक्लव्ये ५४६ । ष्ठल स्थाने ५४७ । हल विलेखने ५४८ । णल गन्धे ५४९ । बल प्राणने ५५० । पुल महत्त्वे ५५१ । कुल संख्याने बन्धुषु च ५२२ । हुल हिंसासंवरणयोः ५५३ । पल शल पत्लृ पथे च गतौ ५५४ । क्वथे निष्पाके ५५५ । मथे विलोडने ५५६ । टुवम उद्गिरणे ५५७ । भ्रमु चलने ५५८ । क्षर संचलने ५५९ । परस्मैभाषाः । वह मर्षणे ५६० । रम (रमु) क्रीडायाम् ५६१ । आत्मनेभाषौ । षद्लृ विशरणगत्यवसादनेषु ५६२ । शद्लृ शातने ५६३ । क्रुश आह्वाने ५६४ । कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु ५६५ | बुध अवगम ५६६ । रुह जन्मनि प्रादुर्भावे ५६७ । कस गतौ ५६८ । वृत् । ज्वलादयस्त्रिंशत् ||३०|| परस्मैभाषाः । हिक्क अव्यक्ते शब्दे ५६९ । धावु गतिशुद्धयोः ५७० । अन्चु व्यय गतौ ५७१ । अस दीप्त्यादानयोश्च ५७२ ।। वेणृ ज्ञानचिन्तानिशामनेषु ५७३ । टुयाच् याच्ञायाम् ५७४ । रेटू परिभाषणे ५७५ । चते चदे याचने ५७६ । पोथ्रु पर्याप्तौ ५७७ । मिट्ट मेदृ मेघाहिंसयोः ५७८ । मेधृ संगमे च ५७९ । णिदृ णेदृ कुत्सासन्निकर्षयोः ५८० । श्रृधु मृधु उन्दे ५८१ । बुधिर् बोधने ५८२ । उ बुन्दिर् निशामने ५८३ । खनु अवदारणे ५८४ । ऋष चीवृ आदानसंवरणयोः ५८५ । चायृ पूजानिशामनयोः ५८६ । दाश्रु दासृ दाने ५८७ । भेट भये ५८८ । भ्रेषृ चलने ५८९ । पष ( पश) बाधनस्पर्शनयोः ५९० । लष कान्तौ ५९१ । चष भक्ष भक्षणे ५९२ । कश हिंसायाम् ५९३ | माह (माहू) दाने ५९४ । गुहू संवरणे ५९५ । हृञ् हरणे ५९६ । भृञ् भरणे ५९७ । अलञ् भूषणपर्याप्तिवारणेषु ५९८ । धृञ् धारणे ५९९ । णीञ् प्रापणे ६०० । दान अवखण्डने ६०१ । ज्ञान तेजने ६०२ । डुपचष् पाके ६०३ | भज श्रिञ सेवायाम् ६०४ । रन्ज रागे ६०५ । शप आक्रोशे ६०६ । त्विष दीप्तौ ६०७ । यज देवपूजासङ्गतिकरणदानेषु ६०८ । डुप बीतन्तुसन्ताने ६०९ । वह प्रापणे ६१० । वेञ् तन्तुसन्ताने ६११ । व्येञ संवरणे ६१२ । ह्वेञ् स्पर्धायां शब्दे च ६१३ । उभयतोभाषाः । वस निवासे ६१४ । वद व्यक्तायां वाचि ६१५ । टु ओश्वि गतिवृद्धयोः ६१६ । वृत् । यजादयो नव ॥९॥ परस्मैभाषाः । इत्यौत्सर्गिकाविकरणा भ्वादयः समाप्ताः । Page #548 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ १९४ अथ अदादयः [धातुसूत्राणि-८७] अद प्सा भक्षणे १ । षस स्वप्ने २ । वश कान्तौ ३ । हन हिंसागत्योः ४ । धु अभिगमने ५। यु मिश्रणे ६ । णु स्तुतौ ७ । क्ष्णु तेजने ८ । ष्णु प्रस्रवणे ९ । टुक्षु रु कु शब्दे १० । षु प्रसवे ११ । इक स्मरणे १२ । इण गतौ १३ । वी प्रजनकान्त्यसनखादनेषु च १४ । भा दीप्तौ १५ । या प्रापणे १६ । वा गतिगन्धनयोः १७ । ष्णा शौचे १८ । श्रा पाके १९ । द्रा कुत्सायां गतौ २० । पा रक्षणे २१ । रा ला दाने २२ । दाप लवने २३ । ख्या प्रकथने २४ । प्रा पूरणे २५ । मा माने २६ । वृत् । भादयस्त्रयोदश ।१३। विद ज्ञाने २७ । अस भुवि २८ । मृजू शुद्धौ २९ । वच भाषणे ३० । रुदिर अश्रुविमोचने ३१ । त्रि ष्वप शये ३२ । श्वस प्राणने ३३ । अन च ३४ । जक्ष भक्षहसनयोः ३५ । वृत् । रुदादयः पञ्च ।५। जागृ निद्राक्षये ३६ । दरिद्रा दुर्गतौ ३७ | चकासृ दीप्तौ ३८ । शासु अनुशिष्टौ ३९ । वृत् । जक्षादयः पञ्च ।५। चर्करीतं चेत्येके ४० । परस्मैभाषाः । चक्षिा व्यक्तायां वाचि ४१ । ईर गतौ कम्पने च ४२ । ईड स्तुतौ ४३ । ईश ऐश्वर्ये ४४ । आस उपवेशने ४५ । आङ् शास इच्छायाम् ४६ । वस आच्छादने ४७ । कसि गतिशातनयोः ४८ । णिसि चुम्बने ४९ । णिजि शुद्धौ ५० । शिजि अव्यक्ते शब्दे ५१ । वृजी वर्जने ५२ । पृची सम्पर्के ५३ । षूङ् प्राणिगर्भविमोचने ५४ । शीङ् स्वप्ने ५५ । इङ् अध्ययने ५६ । दीधीङ् दीप्तिदेवनयोः ५७ । वेवीङ् वेतिना तुल्ये ५८ । ढुङ् अपनयने ५९ । आत्मनेभाषाः । द्विष अप्रीतौ ६० । दुह प्रपूरणे ६१। दिह उपचये ६२ । लिह आस्वादने ६३ । ऊर्गुञ् आच्छादने ६४ । ष्टुञ् स्तुतौ ६५ । ब्रूञ् व्यक्तायां वाचि ६६ । विभाषिताः । हु दाने ६७ । त्रि भी भये ६८ । ह्री लज्जायाम् ६९ । पृ (पृ) पालनपूरणयोः ७० । ओ हाक् त्यागे ७१ । घृ क्षरणदीप्त्योः ७२ । ह प्रसह्यकरणे ७३ । ऋ सृ गतौ ७४ । भस भर्त्सनदीप्त्योः ७५ । कि कित ज्ञाने ७६ । तुर त्वरणे ७७ । धिष शब्दे ७८ । धन धान्ये ७९ । जन जनने ८० । परस्मैभाषाः । निजिर् शौचपोषणयोः ८१ । विजिर् पृथग्भावे ८२ । विष्ल व्याप्तौ ८३ । डुदाञ् दाने ८४ । डुधाञ् डुभृञ् धारणपोषणयोः ८५ । उभयतोभाषाः ।। माङ् माने शब्दे च ८६ । ओहाङ् गतौ ८७ । आत्मनेभाषौ । वृत् । जुहोत्यादयश्चतुर्विंशतिः ।२४। इति लुविकरणा अदादयः समाप्ताः । आदितः ६१६ + ८७ = ७०३ । अथ दिवादयः धातुसत्राणि-१२२] दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु १ । षिवु तन्तुसन्ताने २ । सिवु गतिशोषणयोः ३ । ष्ठिवु क्षिवु निरसने ४ । ष्णुष अदने ५ । क्नसु ह्वरणदीप्त्योः ६ । नृती गात्रविक्षेपे ७ । त्रसी उद्वेगे ८ । कुथ पूतीभावे ९ । पुथ हिंसायाम् १० । गुध परिवेष्टने ११ । क्षिप प्रेरणे १२ । पुष्प विकसने १३ । तिम (तीम) ष्टिम ,टीम आर्द्रभावे १४ । व्रीड चोदने १५ । इष गतौ १६ । षह षुह शक्तौ १७ । जृष झूष वयोहानौ १८ । शो तनूकरणे १९ । छो छेदने २० । षो अन्तकर्मणि २१ । दो अवखण्डने २२ । राध साध संसिद्धौ २३ । मृग अन्वेषणे २४ । व्यध ताडने २५ । पुष पुष्टौ २६ । शुष शोषणे २७ । Page #549 -------------------------------------------------------------------------- ________________ १९५ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ दुष वैकृत्ये २८ । श्लिष आलिङ्गने २९ । ष्विदा गात्रप्रक्षरणे ३० । क्षुध बुभुक्षायाम् ३१ । शुध शौचे ३२ । षिधु संराद्धौ ३३ । रध हिंसायां च ३४ । तृप प्रीणने ३५ । दृप हर्षणमोचनयोः ३६ । मुह वैचित्ये ३७ । दुह जिघांसायाम् ३८ । ष्णुह उगिरणे ३९ । ष्णिह प्रीतौ ४० । नश अदर्शने ४१ । शमु दमु उपशमे ४२ । तमु काङ्क्षायाम् ४३ । श्रम तपसि खेदे च ४४ । भ्रम अनवस्थाने ४५ । क्षमु (क्षमू) सहने ४६ । क्लमु ग्लानौ ४७ । मदी हर्षे ४८ । शमादयोऽष्टौ ।८। असु क्षेपणे ४९ । यसु प्रयत्ने ५० । जसु मोक्षणे ५१ । तसु दसु उपक्षये ५२ । वसु स्तम्भे ५३ । प्युष विभागे ५४ । प्लुष दाहे ५५ । विस प्रेरणे ५६ । कुश (कुस) श्लेषणे ५७ । वुस उत्सर्गे ५८ । मुस (मुष) खण्डने ५९ । मसी परिमाणे ६० । लुट विलोटने ६१ । उच समवाये ६२ । भृशु भ्रन्शु (भ्रशु) अधःपतने ६३ । वृश वरणे ६४ । कृश तनूकरणे ६५ । जितृष पिपासायाम् ६६ । तुष हष तुष्टौ ६७ । कुप क्रुध रुष रोषे ६८ । डिप क्षेपे ६९ । ष्टुप समुच्छाये ७० । गुप व्याकुलत्वे ७१। युप रुप लुप विमोहने ७२ । लुभ गाये ७३ । क्षुभ संचलने ७४ । नभ (णभ) तुभ हिंसायाम् ७५ । क्लिदू आर्द्रभावे ७६ । जिमिदा स्नेहने ७७ । जिक्षिदा मोचने च ७८ । ऋधु वृद्धौ ७२ । गृधु अभिकाङ्क्षायाम् ८० । परस्मैभाषाः । वृत् । पुषादयश्चतुः ।६४। षूङ् प्राणिप्रसवे ८१ । दूङ् परितापे ८२ । दीङ् क्षये ८३ । धीङ् अनादरे ८४ । मीङ् हिंसायाम् ८५ । रीङ् स्रवणे ८६ । लीङ् श्लेषणे ८७ । डीङ् गतौ ८८ । व्रीङ् वरणे ८९ । वृत् । ष्वादय ओदनुबन्धा नव ।९। ___ पीङ् पाने ९० । माङ् माने ९१ । ईङ् गतौ ९२ । प्रीङ् प्रीतौ ९३ । जनी प्रादुर्भावे ९४ । दीपी दीप्तौ ९५ । पूरी आप्यायने ९६ । जूरी जीर्णे ९७ । तूरी त्वरणहिंसयोः ९८ । धूरी गूरी घूरी हिसार्थाः ९९ । शूरी स्तम्भे च १०० । चूरी दाहे १०१ । तप ऐश्वर्ये १०२ । वावृतु वरणे १०३ । क्लिष उपतापे १०४ । काश्रु दीप्तौ १०५ । वाश्रृ शब्दे १०६ । पद गतौ १०७ । खिद दैन्ये १०८ । विद सत्तायाम् १०९ । युध सम्प्रहारे ११० । बुध अवगमने १११ । अनौ रुध कामे ११२ । मन ज्ञाने ११३ । अन प्राणने ११४ । युज समाधौ ११५ । सृज विसर्गे ११६ । लिश अल्पीभावे ११७ । आत्मनेभाषाः । शक मृश क्षमायाम् ११८ । ई शुचिर् पूतीभावे ११९ । नह बन्धने १२० । रन्ज रागे १२१ । शप आक्रोशे १२२ । विभाषिताः । इति यन्विकरणा दिवादयः समाप्ताः । आदितः ६११ + ८७ + १२२ = ८२५ । __ अथ ष्वादयः [धातुसूत्राणि-२३] षुञ् अभिषवे १ । षिञ् बन्धने २ । शिब् निशाने ३ । डुमिञ् प्रेक्षपणे ४ । चिञ् चयने ५। स्तृञ् आच्छादने ६ । कृञ् हिंसायाम् ७ । वृञ् वरणे ८ । धूञ् कम्पने ९ । विभाषिताः । टु दु उपतापे १० । हि गतौ वृद्धौ च ११ । पृ प्रीतौ १२ । स्पृ पालने च १३ । आप्M व्याप्तौ १४ । शक्ल शक्तौ १५ । राध साध संसिद्धौ १६ । तिक तिग षध ऋक्ष कृवि चिरि जिरि दास द्व (दुह) जिघांसायाम् १७ । जि धृषा प्रागल्भ्ये १८ । दन्भु दम्भे १९ । ऋधु वृद्धौ २० । धिवि तृप प्रीणने २१ । Page #550 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ १९६ परस्मैभाषाः । अशू व्याप्तौ २२ । ष्टिघ आस्कन्दने २३ । आत्मनेभाषौ । इति नुविकरणा: ष्वादयः समाप्ताः । आदितः ६१६ + ८७ + १२२ + २३ = ८४८ । ___ अथ तुदादय: [धातुसूत्राणि-११६] तुद व्यथने १ । णुद प्रेरणे २ । दिश अतिसर्जने ३ । भ्रस्क पाके ४ । क्षिप प्रेरणे ५। कृष विलेखने ६ । मुच्छृ मोक्षणे ७ । लुप्लु छेदने ८ । विद्लु लाभे ९ । लिप उपदेहे १० । षिच (पिचिर) क्षरणे ११ । विभाषिताः । कृती छेदने १२ । खिद परिघाते १३ । पिश अवयवे १४ । वृत् । मुहादयोऽष्टौ ।८। रि पि ऋषी गतौ १५ । धि घारणे १६ । क्षि निवासगत्योः १७ । षु प्रेरणे १८ । व्रश्चु छेदने १९ । ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु २० । कृ विक्षेपे २१ । गृ निगरणे २२ । उछी विवासे २३ । जर्च चर्च झई परिभाषणतर्जनयोः २४ । त्वच संवरणे २५ । ऋच स्तुतौ २६ । उब्ज आर्जवे २७ । उज्झ उत्सर्गे २८ । लुभ विमोहने २९ । रिफ कथनयुद्धनिन्दाहिंसादानेषु ३० । तृफ तृन्फ तृप्तौ ३१ । तुप तुम्प तुफ तुन्फ ऋफ ऋन्फ हिंसायाम् ३२ । दृन्फ मिछ उत्क्लेशे ३३ । गुफ गुन्फ दृभी ग्रन्थे ३४ । घृती हिंसायां च ३५ । उभ उन्भ पूरणे ३६ । शुभ शुभ शोभार्थे ३७ । वृत् । तृन्फादयोऽष्टादश ।१८। विध विधाने ३८ । जुड शुन गतौ ३९ । पृड मृड सुखने ४० । पृण प्रीणने ४१ । मृण हिंसायाम् ४२ । द्रुण गतौ च ४३ । तुण (तृण) कौटिल्ये ४४ । पुण शुभे ४५ । मुण प्रतिज्ञाने ४६ । कुण शब्दोपकरणयोः ४७ । धुण पूर्ण भ्रमणे ४८ । प्रछ ज्ञीप्सायाम् ४९ । सृज विसर्गे ५० । टु मस्जो शुद्धौ ५१ । रुजो भङ्गे ५२ । भुजो कौटिल्ये ५३ । छुप स्पृश संस्पर्शे ५४ । रुश रिश हिंसायाम् ५५ । लिश विछ गतौ ५६ । विश प्रवेशने ५७ । मृश आमर्शने ५८ । शद्लू शातने ५९ । षद्लु विशरणे ६० । सुर (सूर) ऐश्वर्यदीप्त्योः ६१ । कुर शब्दे ६२ । खुर छेदने ६३ । मुर वेष्टने ६४ । खुर (क्षुर) विलेखने ६५ । खुर भीमार्तशब्दयोः ६६ । पुर अग्रगमने ६७ । बृहू उद्यमे ६८ । तृहू ष्ट्रह तृन्हू हिंसाः ६९ । इषु इच्छायाम् ७० । मिष स्पर्धायाम् ७१ । किल शैत्याक्रीडनयोः ७२ । इल गतौ ७३ । हिल हावकरणे ७४ । शिल षिल उछि उञ्छे ७५ । तिल स्नेहने ७६ । चिल वसने ७७ । चल विलसने ७८ । बिल भेदने ७९ । णिल गहने ८० । मिल श्लेषणे ८१ । लिख लिखने ८२ । कुट कौटिल्ये ८३ । पुट लुठ (लुड) संश्लेषणे ८४ । कुच संकोचने ८५ । व्यच व्याजीकरणे ८६ । गुज शब्दे ८७ । गुड रक्षायाम् ८८ । डिप क्षेपे ८९ । चुण चुट छुट छुर मुट छेदने ९० । स्फुट विकसने ९१ । मुट आक्षेपप्रमर्दनयोः ९२ । तुट कलहकर्मणि ९३ । जुड बन्धे ९४ । कड मदे ९५ । कूड घसने ९६ । कुड बाल्ये च ९७ । घुट परिवर्तने ९८ । तुड तोडने ९९ । थुड स्थुड (स्फुड) बुड ब्रुड संवरणे १०० । हुड संघाते १०१ । स्फुर स्फुरणे १०२। स्फुल संचये च १०३ । णु स्तवने १०४ । धू विधूनने १०५ । गु (गू) पुरीषोत्सर्गे १०६ । ध्रु गतिस्थैर्ययोः १०७ । परस्मैभाषाः । गुरी उद्यमे १०८ । कुङ् शब्दे १०९ । वृत् कुटादयः । पृङ् व्यायामे ११० । मृङ् प्राणत्यागे १११ । दृङ् आदरे ११२ । धृङ् अवस्थाने ११३ । जुषी Page #551 -------------------------------------------------------------------------- ________________ १९७ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ प्रीतिसेवनयोः ११४ । ओ विजी भयचलनयोः ११५ । ओ लजी, ओ लस्जी व्रीडे ११६ । आत्मनेभाषाः । इत्यगुणान्विकरणास्तुदादयः समाप्ताः । आदितः ६११+ ८७ + १२२ + २३ + ११६ = ९६४ । अथ रुधादयः [धातुसूत्राणि- २४] रुधिर आवरणे १ । भिदिर विदारणे २ । छिदिर द्विधाकरणे ३ । रिचिर विरेचने ४ । विचिर् पृथग्भावे ५ । क्षुदिर संपेषणे (प्रेरणे) ६ । युजिर योगे ७ । उ दिर् दीप्तिदेवनयोः ८ । उ तृदिर हिंसादानयोः ९ । विभाषिताः । कृती वेष्टने १० । शिष्ल विशेषणे ११ । पिष्ल संचूर्णने १२ । भन्जो आमर्दने १३ । भुज पालनाभ्यवहारयोः १४ । तृह हिसि हिंसायाम् १५ । उन्दी क्लेदने १६ । अन्जू व्यक्तिम्रक्षणगतिषु १७। तन्चू संकोचने १८ । ओ विजी भयचलनयोः १९ । वृजी वर्जने २० । पृची सम्पर्के २१ । परस्मैभाषाः । त्रि इन्धी दीप्तौ २२ । खिद दैन्ये २३ । विद विचारे २४ । आत्मनेभाषाः । इति नशब्दविकरणा रुधादयः समाप्ताः । आदितः ६१६ + ८७ + १२२ + २३ + ११६ + २४ = ९८८ । अथ तनादयः [धातुसूत्राणि- ९] तनु विस्तारे १ । षणु दाने २ । क्षणु क्षिणु हिंसायाम् ३ । ऋणु गतौ ४ । तृणु अदने ५ । घृणु दीप्तौ ६ । डु कृञ् करणे ७ । विभाषिताः । वनु याचने ८ । मनु बोधने ९ । आत्मनेभाषौ । इत्युविकरणास्तनादयः समाप्ताः । आदितः ६१६ + ८७ + १२२ + २३ + ११६ + २४ + ९ = ९९७ । अथ यादयः [धातुसूत्राणि-५१] डु क्रीब् द्रव्यविनिमये १ । प्रीञ् तर्पणे कान्तौ च २ । श्रीब् पाके ३ । स्कुञ् आप्लवने ४। षिञ् षुञ् बन्धने ५ । कुञ् शब्दे ६ । मीञ् द्रूञ् हिंसायाम् ७ । पूञ् पवने ८ । लूञ् छेदने ९ । स्तृञ् आच्छादने १० । कृञ् हिंसायाम् ११ । वृञ् वरणे १२ । धूञ् कम्पने १३ । ग्रह उपादाने १४ । विभाषिताः। शृ सृ हिंसायाम् १५ । पृ पालनपूरणयोः १६ । ब्ली वृ वरणे १७ । भृ भर्त्सने १८ । दृ विदारणे १९ । जु वयोहानौ २० । नृ नये २१ । गृ शब्दे २२ । ज्या वयोहानौ २३ । ऋ गतौ २४ । री रेषणे च २५ । ली श्लेषणे २६ । ल्यी च २७ । वृत् प्वादिल्वादि । व्री वरणे २८ । भ्री भरणे २९ । णभ तुभ क्षिप हिंसायाम् ३० । ज्ञा अवबोधने ३१ । बन्ध बन्धने ३२ । श्रन्थ मोचनप्रतिहर्षणयोः २३ । मन्थ विलोडने ३४ । ग्रन्थ सन्दर्भे ३५ । कुन्थ संक्लेशने ३६ । मृद क्षोदे ३७ । मृड सुखने ३८ । गुध रोषे ३९ । कुष निष्कर्षे ४० । क्षुभ सञ्चलने ४१ । क्लिशू विबाधने ४२ । अश भोजने ४३ । उ स उञ्छे ४४ । इष आभीक्ष्ण्ये ४५ । विष विप्रयोगे ४६ । पुष प्लुष स्नेहनसेचनपूरणेषु ४७ । पुष पुष्टौ ४८ । मुष स्तेये ४९ । खव भूतिप्रादुर्भावे ५० । परस्मैभाषाः । वृक सम्भक्तौ ५१ । आत्मनेभाषः । Page #552 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रधातुपाठ १९८ इति नाविकरणाः क्रयादयः समाप्ताः । आदितः ६१६ + ८७ + १२२ + २३ + ११६ + २४ + ९ + ५१ = १०४८ । __ अथ चुरादयः [धातुसूत्राणि- २९९] चुर स्तेये १ । चिति स्मृत्याम् २ । यत्रि संकोचने ३ । स्फडि परिहासे ४ । लक्ष दर्शनाङ्कयोः ५ । भक्ष अदने ६ । कुदि अनृतभाषणे ७ । लड उपसेवायाम् ८ । मिदि तिल ष्णिह स्नेहने ९ । ओ लडि उत्क्षेपे १० । जल अपवारणे ११ । पीड अवगाहने १२ । नट अवस्यन्दने १३ । श्रथ प्रतिहर्षे १४ । बध संयमने १५ । पृ (पृ) पूरणे १६ । ऊर्ज बलप्राणधारणे १७ । चुट छुट कुट्ट छेदने १८ । पुट्ट चुट्ट अल्पीभावे १९ । मुट संचूर्णने २० । स्मिट्ट अट्ट फुट्ट (सुट्ट) अनादरे २१ । घट्ट चलने २२। छद खट्ट संवरणे २३ । शठ श्वठ संस्कारगत्योः २४ । षट्ट तुजि पिजि पिश हिंसादाननिकेतनेषु २५ । शुल्क बल्क भाषणे २६ । ष्वर्त छपि पथि गतौ २७ । क्षपि कान्तौ २८ । पिच्च कुट्टने २९ । तड आघाते ३० । खड खडि कडि भेदे ३१ । नक्क धक्क पसि नाशने ३२ । चक्क चुक्क व्यथने ३३ । पुस्त आदरानादरयोः ३४ । क्षल शौचे ३५ । तल प्रतिष्ठायाम् ३६ । तुल उन्माने ३७ । दुल उत्क्षेपे ३८ । प्रथ प्रक्षेपणे ३९ । शम्ब सम्बन्धे ४० । पम्ब च ४१ । बुल निमज्जने ४२ । ष्ट्रप समुच्छाये ४३ । मूल रोहणे ४४ । क्षजि कृच्छ्रजीवने ४५ । सान्त्व सामप्रयोगे ४६ । मान पूजायाम् ४७ । चुद सञ्चोदने ४८ । कल पिल डिप क्षेपे ४९ । कुडि जसि पल रक्षणे ५० । श्लिष श्लेषणे ५१ । लूष ब्रूष बर्ह हिंसायाम् ५२ । शुन्ध (शुल्व) सर्जने ५३ । ज्ञप मानुबन्धश्च ५४ । यम च परिवेष्टने ५५ । चप कल्कने ५६ । नाहेतावन्ये मानुबन्धाः। स्यम वितर्के ५७ । व्यय क्षेपे ५८ । स्फिट बुधि हिंसायाम् ५९ । पूल मुस्त पिडि सवाते ६० । पुंस अभिमर्दने ६१ । कीट बन्धने ६२ । धूस कान्तीकरणे ६३ । क्रीट बन्धे ६४ । पूज पूजायाम् ६५ । चूण संकोचने ६६ । अर्क ईड स्तवने ६७ । शुठ आलस्ये च ६८ । शुठि शोषणे ६९ । जुड चूर्ण प्रेरणे ७० । गर्ज मार्ज शब्दार्थौ ७१ । पचि विस्तारवचने ७२ । तिज निशाने ७३ । कृत संशब्दने ७४ । बध छेदनपूरणयोः ७५ । कुवि छादने ७६ । लुबि तुबि अर्दने ७७ । हूप व्यक्तायां वाचि ७८ । म्लेछ च ७९ । चडि छेदने ८० । म्रक्ष संघाते ८१ । इल प्रेरणे ८२ | लण्ठ स्तेये ८३ । ८४ । शूर्प माने ८५ । गुडि वेष्टने ८६ । बल भृतौ ८७ । गर्ध अभिकाङ्क्षायाम् ८८ । पूर्व निकेतने ८९ । रुष रोषे ९० । वटि विभाजने ९१ । मडि भूषायां हर्षे च ९२ । श्रण दाने ९३ । भडि कल्याणे ९४ । बज मार्जनसंस्कारे ९५ । प्युष उत्सर्गे ९६ । जसु हिंसायाम् ९७ । पक्ष परिग्रहे ९८ । वन प्राणने ९९ । चह कम्पने १०० । परस्मैभाषाः ।। तत्रि कुटुम्बधारणे १०१ । मत्रि गुप्तभाषणे १०२ । बस्त गन्ध अर्दने १०३ । हिक्क हिंसायाम् १०४ । निष्क परिमाणे १०५ । लल ईप्सायाम् १०६ । चित संवेदने १०७ । दशि दंशने १०८ । दसि दर्शने च १०९ । कूण संकोचने ११० । डप डिप संघाते १११ । तूण पूरणे ११२ । तर्ज भर्त्स सन्तर्जने ११३ । भ्रूण आशायाम् ११४ । यक्ष पूजायाम् ११५ । शठ श्लाघायाम् ११६ । स्यम वितर्के ११७ । गूर उद्यमे ११८ । शम लक्ष आलोचने ११९ । कुत्स अवक्षेपणे १२० । भल आभण्डने १२१ । कूट छर्द वमने Page #553 -------------------------------------------------------------------------- ________________ १९९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्ट - (१) कातन्त्रधातुपाठ अप्रसादे १२२ । वन्चु प्रलम्भने १२३ । वृषु शक्तिबन्धने १२४ । मद तृप्तियोगे १२५ । दिवु परिकूजने १२६ । गृ निगरणे १२७ । विद वेदनाख्याननिवासेषु १२८ । मन स्तम्भे १२९ । यु जुगुप्सायाम् १३० । कुस्म कुस्मयने १३१ । आत्नेभाषाः । चर्च अध्ययने १३२ । बुक्क भषणे १३३ । शब्द उपसर्गादाविष्कारे च १३४ । कण निमीलने १३५ । जभि नाशने १३६ । षुद आश्रवणे १३७ । जसु ताडने १३८ । पश बन्धने १३९ । अम रोगे १४० । चट स्फुट भेदे १४१ । घट संघाते १४२ । हन्त्यर्थाश्च १४३ । दिवु अर्दने १४४ । अर्ज प्रतियत्ने १४५ । घुषिर् विशब्दने १४६ । आङ् क्रन्द सातत्ये १४७ । लस शिल्पयोगे १४८ । तसि भूष अलंकारे १४९ । मोक्ष असने १५० । अर्ह पूजायाम् १५१ । ज्ञा नियोजने १५२ । श्रृधु प्रहसने १५३ । भज विश्राणने १५४ । यत निकारोपस्कारयोर्निरश्च प्रतिदाने १५५ । वस स्नेहनछेदावहननेषु १५६ । चर असंशये १५७। च्यु हसने १५८ । भू कृप अवकल्कने १५९ । रक लक आस्वादने १६० । अन्चु विशेषणे १६१ । लिगि चित्रीकरणे १६२ । मुद संसर्गे १६३ । त्रस वारणे १६४ । उ स उञ्छे १६५ । मुच मोचने १६६ । आस्वदः सकर्मकाः । ग्रसु ग्रहणे १६७ । पुष धारणे १६८ । दल विदारणे १६९ । पट पुट लुट तुजि पिजि लजि (लुजि) भजि लधि त्रसि पिसि कुसि दशि घट घटि बृहि बर्ह बल्ह गुप धूप बिच्छ चीव पुथ लोकृ लोच नद (णद) कुप वृधु वृतु भाषार्थाः १७०। पूर आप्यायने १७१ । रुज हिंसायाम् १७२। स्वद आस्वादने १७३ । इतोऽदन्ताः । कथ वाक्यप्रबन्धे १७४ । वर ईप्सायाम् १७५ । गण संख्याने १७६ । शठ श्वठ सम्यग्भाषणे १७७ । पट वट ग्रन्थे १७८ । रह त्यागे १७९ । स्तन गद देवशब्दे १८० । पत गतौ १८१ । पस अनुपसर्गात् १८२ । स्वर आक्षेपे १८३ । रच प्रतियत्ने १८४ | कल गतौ संख्याने च १८५ । चह परिकल्कने १८६ । मह पूजायाम १८७ । सार कूप श्रथ दौर्बल्ये १८८ । स्पह ईप्सयाम १८९ । भाम क्रोधे १९० । सूच पैशुन्ये १९१ । खेट भक्षणे १९२ । खोट क्षेपे १९३ । गोम उपलेपने १९४ । कुमार क्रीडायाम् १९५ । शील धारणे १९६ । साम सान्त्वने १९७ । वेल कालोपदेशे १९८ । पल्लूल लवनपवनयोः १९९। वात गतिसुखसेवनयोः २०० । गवेष मार्गणे २०१ । वास उपसेवायाम् २०२ । निवास आच्छादने २०३। भाज पृथक्कर्मणि २०४ । सभाज प्रीतिसेवनयोः २०५ । ऊन परिहाणे २०६ । ध्वन शब्दे २०७ । कुट दाहे २०८ । केत श्राम कुण गुण चामन्त्रणे २०९ । स्तेन चौर्ये २१० । परस्मैभाषाः । आगर्वादात्मनेपदे। पद गतौ २११ । गृह ग्रहणे २१२ । मृग अन्वेषणे २१३ । कुह विस्मायने २१४ । शूर वीर विक्रान्तौ २१५ । स्थूल परिबृंहणे २१६ । अर्थ याच्ञायाम् २१७ । सत्र सन्तानक्रियायाम् २१८ । संग्राम युद्धे २१९ । गर्व माने २२० । आत्मनेभाषाः । सूत्र अवमोचने २२१ । मूत्र प्रस्रवणे २२२ । रुक्ष पारुष्ये २२३ । पार तीर कर्मसमाप्तौ २२४ । पुट संसर्गे २२५ । कर्म शैथिल्ये २२६ । अंश समाघाते २२७ । चित्र चित्रीकरणे कदाचिद् दर्शने च २२८ । वट विभाजने २२९ । लज प्रकाशने २३० । मिश्र सम्पर्के २३१ । स्तोम श्लाघायाम् २३२ । छिद्र कर्ण भेदे २३३ । अन्ध दृष्ट्युपसंहारे २३४ । दण्ड दण्डनिपातने २३५ । अङ्क लक्षणे २३६ । सुख दुःख तक्रियायाम् २३७ । रस आस्वादनस्नेहनयोः २३८ । व्यय वित्तसमुत्सर्गे २३९ । रूप रूपक्रियायाम् २४० । छेद द्विधाकरणे २४१ । व्रण गात्रविचूर्णने २४२ । वर्ण क्रियाविस्तारगुणवचनेषु Page #554 -------------------------------------------------------------------------- ________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रधातुपाठ २०० २४३ । पर्ण हरितभावे २४४ । लाभ क्षप प्रेरणे २४५ । अघ पापकरणे २४६ । बहुलमेतन्निदर्शनम् । इत्यदन्ताः समाप्ताः । अथ गणसूत्रम् । इनङ् अङ्गनिरसनेऽपि २४७ । श्वेताश्वाश्वतरगालोडितह्वरकाणामश्वतरेतकलोपश्च २४८ । मन्तुवन्तुविना लुक् च २४९ । प्रशस्तस्य श्रः २५० । वृद्धस्य च ज्यः २५१ । अन्तिकबाढयोर्नेदसाधौ २५२ । युवाल्पयोः कन् वा २५७ । स्थूलदलरवक्षिप्रक्षुद्राणामन्तस्थादेर्लोपो गुणश्च २५४ । बहोर्यादिभूश्च २५५ । प्रियस्थिरस्फिरोरुयुगुरुबहुलतृप्रदीर्घह्रस्ववृद्धवृन्दारकाणां प्रस्थस्फवरगरबंहत्रपद्राघह्नसवर्षवृन्दाः २५६ । तद्वदिष्ठेमेयः सु बहुलम् २५७ । सत्यार्थवेदानामन्त आप् तु कारित एव २५८ । एकस्वराणामदन्तानां च २५९ । इति गणसूत्रं समाप्तम् । अथ विकल्पेनन्ताः । युज पृच संयमने २६० । षह मर्षणे २६१ । ईर प्रेरणे २६२ । ली द्रवीकरणे २६३ । वृजी वर्जने २६४ । जृ (ज्या) वयोहानौ २६५ । रिच विजोयनसम्पर्चनयोः २६६ । शिष असर्वयोगे, २६७ । तप प्रीणने २६८ । छद अपवारणे २६९ । मी गतौ २७० । क्रथ हिसि हिंसायाम २७१ । ग्रथ बन्धने च २७२ । चीक शीक आमर्षणे २७३ । आङ् षद गत्यर्थे २७४ । जुष परितर्कणे २७५ । श्रन्थ ग्रन्थ सन्दर्भे २७६ । आप्लु लम्भने २७७ । तनु श्रद्धोपतापयोः, उपसर्गाच्च दैर्ध्य २७८ । वच सन्देशने २७९ । भू प्राप्तावात्मनेपदी २८० । मान पूजायाम् २८१ । गर्ह विनिन्दने २८२ । छूदी सन्दीपने २८३ । दृभी भये २८४ । दृभ सन्दर्भे २८५ । मार्ग अन्वेषणे २८६ । कठि शोके २८७ । मृजू शौचालङ्कारयोः २८८ । धृष प्रहसने २८९ । परस्मैभाषाः । मृष तितिक्षायाम् २९० । तप दाहे २९१ । वद भाषणे २९२ । अर्च पूजायाम् २९३ । अर्द हिंसायाम् २९४ । शुन्ध शुद्धौ २९५ । आत्मनेभाषाः । वृञ् वरणे २९६। धूञ् कम्पने २९७ । प्रीञ् तर्पणे २९८ । दुढि अन्वेषणे २९९ । उभयतोभाषाः । इति स्वार्थेनन्ताश्चुरादयो धातवः समाप्ताः । आदितः ६१६ + ८७ + १२२ + २३ + ११६ + २४ + ९ + ५१ + २९९ = १३४७ धातुसूत्राणि । Page #555 -------------------------------------------------------------------------- ________________ २०१ श्री अनुयोगद्वारसूत्रसम्पादनोपयुक्तग्रन्थसङ्केतादिविवरणम् अनुयो० अनुयोगद्वारसूत्रम् आचाराङ्ग० = आचाराङ्गसूत्रम् आचाराङ्गनि० आचाराङ्गनिर्युक्तिः आव०नि०, आवश्यकनि० आवश्यक नियुक्तिः आ० हारिभद्री, आव० हारिभद्री = आवश्यकसूत्रस्य हारिभद्रीवृत्तिः = उत्तराध्ययनसूत्रम् उत्तराध्ययननि० = = ओघनि० ओघनिर्युक्तिः कल्पभा० = बृहत्कल्पभाष्यम् कातन्त्र० कातन्त्रव्याकरणम् का०धा० = कातन्त्रधातुपाठः कातन्त्रपरि० = कातन्त्रपरिभाषा जिन० संग्र० जिनभद्रगणिक्षमाश्रमणविरचिता = = = = बृहत्संग्रहणी जीतक० = जीतकल्पसूत्रम् तत्त्वार्थसूत्रम् तत्त्वार्थ० तत्त्वार्थभा० तत्त्वार्थभाष्यम् दशवै०नि० = दशवैकालिकनिर्युक्तिः निशीथभाष्यम् निशीथभा० न्यायसूत्रम् = न्यायसू० पञ्चवस्तुकम् पञ्चाशकम् पिण्डनि० भा० = = = उत्तराध्ययननिर्युक्तिः = पिण्डनिर्युक्तिभाष्यम् पा० = पाणिनीय व्याकरण पा०धा० = पाणिनीयधातुपाठः पा०वा० पाणिनीयवार्तिकम् प्रमाणवा० = प्रमाणवार्तिकम् प्रज्ञापनासूत्रम् प्रशम० = प्रशमरतिप्रकरणम् बृहत्क्षेत्र ० बृहत्क्षेत्रसमासः बृहत्स्वयम्भूस्तोत्रं समन्तभद्राचार्यप्रणीतम् भगवतीसूत्रम् विंशतिका विज्ञप्तिमात्रतासिद्धिः विशेषा०, विशेषाव०, विशेषावश्यकभा० विशेषावश्यकभाष्यम् सन्मतितर्कस्य काण्डम् सन्मति०का० = सिद्धसेनद्वा० = सिद्धसेनदिवाकरविरचिता द्वात्रिंशका सूत्रकृताङ्ग ० सूत्रकृताङ्गसूत्रम् हारि० हारिभद्री वृत्त सू० गा० = गाथा पृ० पृष्ठाङ्कः पं० 0 ह = = = = = = जिनभद्रगणिक्षमाश्रमणविरचितः पङ्क्त्यङ्कः = सूत्रम् सर्वासु हस्तलिखितप्रतिषु विद्यमानः पाठः सर्वेषु हस्तलिखितादर्शेषु विद्यमानः पाठः = ― संशोधनसमाप्तिसमय: वीरसंवत् २५२६, विक्रमसंवत् २०५६, चैत्रशुक्लत्रयोदशी, प्रभुश्रीमहावीरजन्मकल्याणकदिनम् ता. १६-४-२०००, रविवासरः, हरिद्वारम् । = Page #556 -------------------------------------------------------------------------- ________________ he Page #557 -------------------------------------------------------------------------- ________________ in Education International There Page #558 -------------------------------------------------------------------------- ________________