Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २६ औत्सर्गिकदिनकृत्यवर्णनम्
५९
प्रतिलेखना सकलौघसामाचारी मूलमस्ति, अतः प्रथमं गुरुमापृच्छय प्रतिलेखना कर्तव्या, इत्यभिधाय संप्रति विनयशीलस्यौत्सर्गिकं दिनकृत्यमाहमूलम् - दिवसस उरो भाए, कुंज्जा भिक्खू वियक्खणे । तओ उत्तरगुणे कुंज्जा, दिभागेसु चउसु वि ॥११॥ छाया - दिवसस्य चतुरो भागान् कुर्याद् भिक्षुर्विचक्षणः । तत उत्तरगुणान् कुर्यात्, दिनभागेषु चतुर्ष्वपि ॥ ११ ॥ टीका- ' दिवसस्स' इत्यादि
"
विचक्षण: = मेधावी भिक्षु दिवसस्य चतुरो भागान् कुर्यात् । ततः = चतुर्भाग करणानन्तरं चतुर्ष्वपि दिनभागेषु उत्तरगुणान् = स्वाध्यायादीन् कुर्यात् ॥ ११ ॥
भावार्थ- गुरुदेव यदि वैयावृत्यमें नियुक्त करें तो मुनि बडे आनंदके साथ वैयावच करे । और यदि स्वाध्याय में नियोजित करें तो अच्छी तरह स्वाध्याय करे ॥ १० ॥
प्रतिलेखना सकल सामान्यरूप ओघ सामाचारीका मूल है इसलिये सर्वप्रथम गुरुजनसे पूछकर वह प्रतिलेखना करनी चाहिये, ऐसा कहकर अब सूत्रकार विनयशील साधुके औत्सर्गिक दिनकृत्य कहते हैं-'दिवस' इत्यादि ।
अन्वयार्थ - (वियक्खणे भिक्खू विचक्षणः भिक्षुः ) मेधावी भिक्षु (दिवसस्स चउरो भाए कुज्जा-दिवसस्य चतुरो भागान् कुर्यात् ) दिवसके चार भाग कर लेवे । (तओ चउसु वि दिणभागेसु उत्तमगुणे कुज्जाततः चतुर्ष्वपि दिन भागेषु उत्तरगुणान् कुर्यात् ) बादमें इन चारोंही भागों में वह स्वाध्याय आदि करनेरूप उत्तर गुणोंका पालन करता रहे ॥ ११ ॥
ભાવાર્થ ગુરુદેવ જો યાનૃત્યમાં નિયુક્ત કરે તે મુનિ ઘણા જ આનંદ સાથે વૈયાવચ કરે અથવા જો સ્વાધ્યયમાં નિચેાજીત કરે તે સારી રીતે સ્વાધ્યાય કરે. ૫ ૧૦ ગા
પ્રતિલેખના સકલ સામાન્યરૂપ એઘ સામાચારીનુ મૂળ છે. આ માટે સર્વ પ્રથમ ગુરુજનને પૂછીને એ પ્રતિલેખના કરવી જોઈએ. આ પ્રમાણે કહીને डवे सूत्रद्वार विनयशिस साधुना योत्सर्गिः हिनछ्रुत्यने डे छे - " दिवसस्स” त्यादि अन्वयार्थ—वियक्खणे भिक्खू - विचक्षणः भिक्षुः भेधावी लिक्षु दिवसस्स चउरो भाए कुब्जा - दिवसस्य चतुरो भागान् कुर्यात् हिवसना यार भाग उरी हये. तओ चउसु वि दिणभागेसु उत्तम गुणे कुज्जा - ततः चतुर्ष्वपि दिनभागेषु उत्तरगुणान् कुर्यात् પછીથી એ ચારેય ભાગમાં તે સ્વાધ્યય આદિ કરવારૂપ ઉત્તર ગુણાનુ પાલન કરતા રહે. ૫૧૧૫
उत्तराध्ययन सूत्र : ४