Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २६ ओघसामाचारीवर्णनम्
५७ ___भाण्डक-पात्रम् , उपलक्षणत्वात् सदोरकमुखवस्त्रिका वस्त्रादिकं च प्रतिलेख्य, ततः प्रतिलेखनानन्तरं च गुरुम् आचार्यादिकं प्रा.लिपुटः भालनियोजितकरसम्पुटः सन्-' इह-अस्मिन् समये मया किं कर्तव्यम् ' इति पृच्छेत् । किंचस्वाध्याये वैयावृत्त्ये वा स्वनियोजने गुरोरभिप्राय विदित्वा एवं पृच्छेत्-हे भदन्त! वैयावृत्त्ये ग्लानादिपरिचर्यायम् , स्वाध्याये वाचनादौ वा भवद्भिरहमात्मानं नियोजयितुम् इच्छामि-अभिलषामि ॥ ८॥९॥
ओघ समाचारीको कहते हैं-'पुब्विल्लंमि' इत्यादि। ____ अन्वयार्थ-(आइच्चम्मि समुट्ठिए-आदित्ये समुत्थिते) सूर्यके उदित होने पर (पूविल्लंमि चउभागे-पूर्वस्मिन् चतु गे ) बुद्धिसे कल्पित दिनके चतुर्भागमें अर्थात् प्रथम पौरूषीमें (भंडगं पडिटेहित्ता-भण्डकं. प्रतिलेख्य) पात्र सदोरकमुखवस्त्रिका तथा वस्त्रादिकोंकी प्रतिलेखना करके (तओगुरूं दित्ता-ततच गुरु वन्दित्वा) पश्चात् आचार्यादिक बडोंको गुरु महाजको वंदना करके बादमें (पंजलीउडो-प्राञ्जलिपुटः) दोनों हाथ जोड़कर (इह-इह ) इस समय (मए किं कायव्वं-मया किं कर्तव्यम् ) मुझे क्या करना चाहिये ऐसा (पुच्छिज्जा-पृच्छेत् ) पूछे। वैयावृत्य एवं स्वाध्यायमें अपनेको नियुक्त करनेका गुरुजनका अभिप्राय जानकर ऐसा पूछे (भते-भदन्त) हे भदन्त हे पूज्य। (वैयावृत्ये स्वाध्याये वा नियोजयितुं इच्छामि ) ग्लान आदिकी परिचर्या में अथवा स्वाध्यायमें मैं आपके द्वारा आज्ञापित होकर नियुक्त होनेकी अभिलाषा करता हू अर्थात् आप फरमावे की में स्वाध्याय करूं? ॥८॥९॥ साध सामान्यारीने ४ छ—“ पुब्विलंमि ”-त्या ।
मन्पयार्थ-आइच्चाम्म समुट्ठिए-आदित्ये समुत्थिते सूर्य ना हय थय। पछी पुव्विलंमि चउभागे-पूर्वस्मिन् चतुर्भागे मुद्धिनी ४६५न। भुम हसना याणा लामा प्रथम पौ३षीमा भंडगं पडिलेहित्ता-भाण्डकं प्रतिलेख्य पात्र सह।२७ भुभवस्खिा तथा साहिनी प्रतिमना ४रीन तओ गुरुं वंदित्ता-ततश्च गुरुं वन्दित्वा पछीथी माया गुरु महा२ने वहन उरीन पछीपंजलीउडोप्राञ्जलिपुटः मन्ने हाथ बने इह-इह २ समये मए किं कायव्वं-मया कि कर्तव्यम् भारे शुं ४२ नये. मे पुच्छिज्जा-पृच्छेत् पूछे. वैयाकृत्य भने સ્વાધ્યાયમાં નિયુક્ત કરવાને ગુરુજનને અભિપ્રાય જાણીને એવું પૂછે કે, હે ભદન્ત! ગ્લાન આદિની પરિચર્યામાં અથવા સ્વાધ્યાયમાં આજ્ઞા લઈને નિયુક્ત થવાની અભિલાષા રાખું છું કે ૮ ૯
उ०८
उत्तराध्ययन सूत्र :४