Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ. २६ दशविधसामाचारीवर्णनम् इच्छाकारेण कुरुतेति। इति षष्ठी ॥६॥ च-पुनः निन्दायाम् स्वनिन्दायां मिथ्याकार:-मिथ्याकरणं मिथ्याकारः मिथ्येदमिति प्रतिप्रत्तिः । अतिचारे संजाते मिथ्यादुष्कृतदानमिति भावः । इति सप्तमी ॥७॥ प्रतिश्रुते-प्रतिश्रवणे-गुरौं वाचनादिकं प्रयच्छत्येवमेतदित्यङ्गीकाररूपे तथाकारः इदमित्थमेवेत्यङ्गीकरणम् । इत्यष्टमी ॥ ८॥६॥
मूलम्-अब्भुट्ठाणं गुरुपूया, अच्छणे उवसंपयाँ।
एवं दुपंचसंजुत्ता, सामायारी पैवेइया ॥७॥ छाया-अभ्युत्थानं, गुरुपूजायाम् , आसने उपसम्पत् ।
एवं द्विपञ्चकसंयुक्ता, सामाचारी प्रवेदिता ॥७॥ टीका-'अब्भुटाणं' इत्यादि।।
गुरुपूजायाम्-गुरुणाम् आचार्यादीनां पूजा-संमाननं तत्र- तदर्थम् , अभ्युस्थानम् आसनं विहाय उत्थानम् , यद्वा आचार्यग्लानवालादीनां पूजायां-सेवायाम् है। मेरे पात्रोंका प्रतिलेखन आदि तथा सूत्र प्रदान आदि कार्य आप अपनी इच्छासे करें इसका नाम परसारण है। ६ । (निदाए मिच्छाकारो -निंदायां मिथ्याकारः) अतिचार आदिके हो जाने पर "मिथ्या मे दुष्कृतं भवतु" इस प्रकार मिथ्यादुष्कृत देना इसका नाम मिथ्याकार है ७। (पडिस्सुए तहक्कारो-प्रतिश्रुते तथाकार:) गुरुजनोंके वाचना आदि देते समय 'यह ऐसा ही है' इस प्रकार अंगीकार करना इसका नाम तथाकार है ८॥६॥
और भी—'अब्भुट्टाणं' इत्यादि-- ___अन्वयार्थ-(गुरुपूया अब्भुट्ठाणं-गुरुपूजायाम् अभ्युत्थानम् ) गुरुजनोंके-आचार्य आदि पर्याय ज्येष्ठोंके-निमित्त आसन छोड़कर खडे होना अथवा बाल एवं ग्लान आदि साधुओंकी सेवामें उद्यमशील रहना
मा आर्य मा५ यानी छाया ४२ मे नाम ५२सा२६५ छ. ॥ ६॥ निदाए मिच्छाकारो-निंदायां मिथ्याकारः मतियार माहिना पाथी "मिथ्या मे दुष्कृतं भवतु " म प्रभारी मिथ्या दुष्कृत मेनु नाम मिथ्या ४१२ छ. ॥७॥ पडिस्सुए तहक्कारो-प्रतिश्रुते तथाकारः गुरुना त२३थी वायना माहि मावाना सभयेथे सभा छ' मा प्रमाणे मागि२ ४२३। मेनु नाम तथा २ छे.(८)॥६॥
वधु ५-"अभुट्ठाणं"-त्या !
अन्वयार्थ-गुरुपूया अब्भुट्ठाणं-गुरुपूजायाम् अभ्युत्थानम् शुरुनाना આચાર્ય આદિ પર્યાય માટેરા નિમિત્ત આસન છેડીને ઉભા થઈ જવું, તેમજ બાલ ગ્લાન આદિ સાધુઓની સેવામાં ઉદ્યમશીલ રહેવું એનું નામ અદ્ભુત્થાન
उत्तराध्ययन सूत्र :४