Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे गुरुणा नियुक्तेनाऽपि कार्यकाले गुरुः प्रष्टव्य एव । इह स्वपरकार्ययोरुपलक्षणत्वात् सामान्येन सर्वेष्यपि स्वपरकायेषु प्रथमतो गुरूणां प्रच्छनम्-आप्रच्छना । गुरुनियुतेनापि प्रवृत्तिकाले पुनः प्रच्छनं प्रतिप्रच्छना ॥ ४ ॥५॥
किं चमूलम् छन्दणा दव्वजाएणं, इच्छोकारो य सारणे ।
मिच्छाकारो यं निदाए, तहकारी पडिस्सुए ॥६॥ छाया-छन्दना द्रव्यजातेन, इच्छाकारश्च सारणे ।
मिथ्याकारश्च निन्दायां, तथाकारः प्रतिश्रुते ॥६॥ टीका-'छंदणा' इत्यादि।
द्रव्यजातेन=पूर्वगृहीतेन तथाविधाशनादिद्रव्यजातेन छन्दना = शेषमुनि निमन्त्रणरूपा कार्या । इति पंचमी ॥५॥ च-पुनः सारणे आत्मनः परस्य वा कृत्यं प्रति प्रवर्तने इच्छाकारः । तत्रात्मसारणे यथा-इच्छाकारेण युष्मच्चिकीर्षितं कार्यमिदमहं करोमीति । परसारणे यथा-मम पात्रलेपनादि सूत्रदानादि वा वह पहिले इसके लिये गुरुसे आज्ञा प्राप्त करे । जब गुरु कार्य करनेकी आज्ञा दे देखें तो शिष्यका पुनः यह कर्तव्य हो जाता है कि वह प्रवृत्ति कालमें उनसे फिर आज्ञा उसके लिये ले लेवे इसका नाम प्रतिप्रच्छना है।४॥५॥
और भी-'छंदणा' इत्यादि___ अन्वयार्थ (दव्वजाएणं छंदणा-द्रव्यजातेन छन्दना) पूर्वगृहीत अश नादि सामग्री द्वारा शेषमुनिजनोंको आमंत्रित करना इसका नाम छंदना है। ५। (सारणे इच्छाकारो-सारणे इच्छाकारः) अपने वा परके कृत्यमें प्रवर्तन होने में इच्छा करना इसका नाम इच्छाकार है। आपका इच्छित यह कार्य मैं अपनी इच्छासे करता हूं इसका नाम आत्मसारण ગુરુની આજ્ઞા મેળવે. જ્યારે ગુરુ કામ કરવાની આજ્ઞા આપે ત્યારે શિષ્યનું એ કર્તવ્ય છે કે, એ કામ કરતી વખતે ફરીથી ગુરુની આજ્ઞા મેળવે ત્યાર પછી १ भिमा प्रवत अने, भानु नाम 'प्रतिप्रच्छना' छ. ॥ ४॥५॥
qणी ५-“ छंदणा"-त्याहि!
मन्वयार्थ-दव्वजायेणं छंदणा-द्रव्यजातेन छन्दना याताना या।२ भाटेनी અશનાદિ સામગ્રીને આહાર કરતી વખતે બીજા મુનિજનેને આહાર કરવા सामवाय मा५७ तेनु नाम छना छ. ॥५॥ सारणे इच्छाकारो-सारणे इच्छाकारः पाताना तमगा मीलन साधुना ४ार्यभा प्रपतन थपानी छ। ४२वी એન નામ ઈચ્છાકાર છે. આપનું આ ઇચ્છિત કાર્ય હું મારી ઈચ્છાથી કરૂં છું. એનું નામ આત્મસારણ છે. મારા પાત્રાનું પ્રતલેખન આદિ તથા સૂત્ર પ્રદાન
उत्तराध्ययन सूत्र:४