Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २६ दशविधसामाचारीवर्णनम् ।
संक्षेपतो दशविधां सामाचारीमभिधाय पुनः सविस्तरमाहमूलम्-गमणे आवस्सियं कुजा, ठाणे कुज्जा णिसीहियं ।
आपुच्छणा सयंकरणे परकरणे पडिपुच्छणा ॥५॥ छाया-गमने आवश्यकी कुर्यात् , स्थाने कुर्यात् नैषेधिकीम् ।
आमच्छना स्वयं करणे, परकरणे प्रतिप्रच्छना ॥ ५ ॥ टीका-'गमणे' इत्यादि।
गमने-तथाविधकार्ये सति बहिनिस्सरणे साधुः आवश्यकी कुर्यात् । इति प्रथमा सामाचारी ॥१॥ तथा स्थाने तिष्ठत्यस्मिन्निति स्थानम्-उपाश्रयस्तस्मिन् प्रविशन् नैषेधिकी कुर्यात् । इति द्वितीया ॥२॥ स्वयं करणे स्वयम् आत्मना करणं स्वयं करणं तस्मिन्-स्वयं करणीये कार्ये आमच्छना-इदमहं कुर्या न वेति गुरुः प्रष्टव्य इति भावः । इति तृतीया ॥३॥ परकरणे परस्य कार्ये करणीये प्रतिपच्छना। विस्तारसे कहते हैं –'गमणे' इत्यादि ।
अन्वयार्थ-(गमणे-गमने) कोई ऐसा कार्य आजाय कि जिसकी वजहसे साधुको उपाश्रयसे बाहिर जाना पडे तो वह साधु (आवस्सियं कुज्जा-आवश्यकी कुर्यात् ) आवश्यकी समाचारी करे ।। (ठाणे णिसीहियं कुज्जा-स्थाने नैषेधिकी कुर्यात्) जब उपाश्रयमें प्रवेश करे तब नैषेधिकी सामाचारी करे । २ । (सयं करणे आपुच्छणा-स्वयं करणे आप्रच्छना) जो काम अपने आप करणीय हो उसमें "यह मैं करूं या नहीं" इस प्रकार पूछनेरूप आप्रच्छना सामाचारी करे । ३ । (परकरणे पडिपुच्छणा-परकरणे प्रतिप्रच्छना) सामान्य यह नियम है कि साधु चाहे अपना काम करे या दूसरे किसी साधुका काम करे उसका कर्तव्य है कि विस्तार ५४ ४ छ–“ गमणे"-त्या !
___ मन्याथ-गमणे-गमने आई येवु म मावी onय रेने हो साधु उपायथी या ५ त्यारे ते साधु आवस्सियं कुज्जा-आवश्यकी कुर्यातू मावश्यी सामायारी ४२. ॥१॥ ठाणे णिसीहियं कुजा-स्थाने नषेधिकों कुर्यात् न्यारे पाश्रयमा प्रवेश अरे त्यारे नषेधिही साभायारी ४२. ॥२॥ सर्थ करणे आपुच्छणा-स्वयं करणे आप्रच्छना रे म पातानी भेगे ४२वानु હોય તેમ છતાં તેમાં “હું આ કામ કરું કે નહીં?” આ પ્રમાણે પૂછવારૂપ 'आप्रच्छना' सभायारी ४२. ॥ 3 ॥ परकरणे पडिपुच्छणा-परकरणे प्रतिप्रच्छना સામાન્ય એ નિયમ છે કે, સાધુ ચાહે તે પિતાનું કામ કરે અથવા તે બીજા કેઈ સાધુનું કામ કરે ત્યારે તેનું કર્તવ્ય છે કે, તે આના માટે પહેલાં
उत्तराध्ययन सूत्र:४