Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala
Catalog link: https://jainqq.org/explore/004056/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ MANSANCE श्रीकनकसूरिप्रचीनग्रन्थमाला-4 श्रीमङ्गलकलशचरित्रसङ्ग्रहः सम्पादकः गणितीर्थभद्रविजयः For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ श्रीविजयकनकसूरिप्राचीनग्रंथमाला-4 श्रीमङ्गलकलशचरित्रसङ्ग्रहः शुभाशिषः गच्छनायक प.पू. आचार्यदेवेश श्रीमद्विजय- कलाप्रभसूरीश्वरजीम.सा. प.पू. A. श्रीमद्विजयकलपतरुसूरीश्वरजीम.सा. प. पू. सा. धैर्यभद्राश्रीजी म. सा. ( बा म. सा. ) संपादकाः अध्यात्मयोगी प.पू. आचार्यदेवेश श्रीमद्विजयकलापूर्णसूरीश्वराणां शिष्यरत्नगणिवर्यतीर्थभद्रविजया: - प्रकाशक: श्री श्रमणसेवारिलीजीयसट्रस्ट ध्रांगधा For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ प्रथमावृत्ति : वि.सं. 2069 (i.sa. 2013) श्रावणकृष्ण-4 प्रति : 500 मूल्य : 170/ (ये ग्रंथ ज्ञान भंडार के लीये है, कोई श्रावक इसकी मालीकी न करें) प्रकाशकः एवं प्राप्तिस्थानम् : श्रीविजयकनकसूरिप्राचीनग्रंथमाला श्रीश्रमणसेवारीलीजीयसट्रस्ट नवकार invesTamenTa ग्रीन चोक ध्रांगध्रा : 363310 जि. सुरेन्द्रनगर फोन : मो. 09429110425 अक्षराङ्कन : अखिलेश मिश्र, विरति ग्राफिक्स, अहमदाबाद फोन : मो. 08530520629, 7405506230 : तीर्थ-bhuja-kaccha. phona : (02832) 253252 mudraka For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ parama पूजय आचार्यदेवेश श्रीमद्विजय डनसुरीश्वरजीम.sA. Vijay 12 For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ चारित्रना ओजसो आकर्षक पूंज... परं ब्रह्मनुं अतूट संधिस्थळ... निर्झल वात्सल्यनुं ज्ञानसरोवर... सभ्यताने साक्षात् करतुं होत्रांजत... परातानुं प्रेमल प्रतिनिधित्व... औदार्य अने मांभीर्यनुं जाहातीर्थ... शासन समर्पिततानुं प्रकृष्ट प्रेरक बळ.. असंगतानुं असीम आकाश... सात्विकतानी अमूल्य रत्नखाण... शास्त्राज्ञानुं रहस्योद्यान... उपकारोनी अविरत वहेती गंगोत्री... समस्त कच्छ-वागडनो हृदयघबकार... परा पूजय आथार्यदेवेश श्रीआद् विजय काक सूरीश्वरजी 1.सा. 'आपनुं सद्गुण संकीर्तन तो अमे शुं करीए ?, बाहुबळे महासागर केम करी तरीए ?, बस, अहोभावथी आपना चरण-स्पर्श करीए, मळी जाय एकाद गुण आपनो ए ज भावना धरीए'. आपश्रीना पुनित चरणे अनंतश वंदना सह, आ नानकडी ज्ञानांजलिनुं समर्पण... For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ zo, .. आभार उदयपुर निवासी मातुश्री पीताबेन मनहरसिंह खाबीयानी भागवती प्रव्रज्या प्रसंगे थयेल ज्ञानखातानी उपजमांथी मातुश्री खीमईबेन लखदीर शिवजी गडा जैन धर्मशाला (पालिताणा) तरफथी श्री विजयकनकसूरि प्राचीन ग्रंथमालाना चतुर्थ मणका स्वरूप आ पुस्तकनो संपूर्ण लाभ लईने पूज्यश्रीना उपकारोनुं ऋण अदा कर्युं छे. तेओनी श्रुतभक्तिनी अमो अंतःकरणपूर्वक अनुमोदना करीए छीए - प्रकाशक For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् जिनागमोना गहनतम पदार्थोनो बोध बालजीवो सुधी सरळताथी पहोंचाडनार कथानुयोगना समृद्ध वैभवथी जिनशासन गौरवान्वित छे. आ महान समृद्धिमां रहेला ""मंगलकलशचरित्र' नामना मोतिनुं अहीं प्रकाशन थई रह्युं छे. मंगलकलशकथा उपर रचायेली प्राकृत, संस्कृत भाषानी प्रगट तथा अप्रगट कुल 11 कृतिओनुं संकलन प.पू. गणिवर्यश्रीतीर्थभद्रविजयम.sA.e कर्युं छे. जेना प्रकाशननो लाभ अमोने आपवा बदल पूज्यश्रीनुं ऋण सदाय अम शिरे रहेशे. ""श्रीविजयकनकसूरिप्राचीन ग्रंथमाळानो प्रारंभ करवानो लाभ पूजयश्रीना 50मी स्वर्गारोहण तिथिना कायमी संभारणास्वरूपे अमोने मळी रह्यो छे जे अमारुं अहोभाग्य छे. आ ग्रंथमाळाना चतुर्थ मणका स्वरूप आ मंगलकलशचरित्रनो संपूर्ण लाभलेनार श्री मातुश्री खीमईबेन लखदीर शिवजी जैन धर्मशाला (पालिताणा)ना ट्रस्टीगण-श्री मालशीभाईनी अने हार्दिक अनुमोदना करीए छीए. संपूर्णग्रंथने खूबज ओछा समयमां टाईपसेटींग करी आपनार अखिलेशभाई मिश्रानो अमो आभार मानीए छीए. प्रस्तुत ग्रंथ प्रकाशनमां जेमनी जेमनी पण सहाय मळी ते सर्वना अमो RNI रहीशुं. भविष्यमां पण आवा ग्रंथरत्नोना प्रकाशननो लाभ अमोने मळतो रहे एज अभिलाषा. श्रीश्रमणसेवारिलीजीयस ट्रस्ट वती हसमुखभाई प्रेमचंद शाह (pramukha) For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ संपादकीयम् महोपाध्याय पू.यशोविजयम.सा. दानधर्मने परममंगल कह्युं छे. आत्माना भव्यत्वना विकासमां दानधर्म आदि सोपान छे. पुण्यनी वृद्धि अने पुण्यनी पुष्टि दानथी ज थाय छे. बीजा शब्दमां कहीए तो धर्मनो प्रारंभ दानधर्मथी थाय छे. दानधर्मना महिमा अने प्रभावनुं विशद वर्णन करनारी कथा एटले "मंगलकलशचरित्र." संवत 1160मां रचायेल शांतिनाथ चरित्र जेवा प्राचीन ग्रंथोमां प्राकृतभाषामां गूंथायेल आ कथाने मध्यकालीन अनेक विद्वान महात्माओए रास, चोपाई, फागरूपे रोचक शैलीथी वर्णवेली छे. 700 वर्षना लांबा समयखंडमां 29 जेटला रचनाकारोए पोतपोताना विशिष्ट दृष्टिकोणथी तेनुं आलेखन कर्युं छे. कथासाहित्य गहनबोधने पण रूचिकर अने सुग्राह्य बनावी आपे छे. आ चरित्रना नायक मंगलकलशनुं चमत्कारिक जीवचरित्र अने दानधर्म द्वारा तेणे प्राप्त करेल ऋद्धिनुं वर्णन आ कथामां प्रकाशित थई रहेल छे. एक ज कथानकनी विविध दृष्टिकोणथी थयेली रचना, तेमांना वर्णनो काव्यालंकारो, कथाघटको, कविप्रतिभा वगेरेनो अभ्यास अभ्यासीवर्ग सुगमताथी करी शके ते माटे एक साथे सामग्री पूरी पाडवानो अहीं प्रयत्न करवामां आव्यो छे. एक ज कथानकनी प्राप्त सर्वकृतिओना संग्रहरूपे प्रस्तुत संपादन थई रह्युं छे. आ संपादनमां मंगलकलशविषयक प्राप्तकृतिओ नो अनुक्रम कथा परंपरामां समाव्यो छे. त्यारबाद प्रत्येक कृतिओनो परिचय आप्यो छे. प्रस्तुत कथाना उद्गाता पू.देवेन्द्रसूरिजीमहाराज द्वारा आलेखित कथाना आधारे ""कथासार" आप्यो छे तथा परवर्ती ग्रंथकारोए करेला " "कथाघटक परिवर्तन" पण आपवानो प्रयास karela che. For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ प्रथमवार प्रकाशित थई रहेली त्रण कृतिओनुं संपादन जे हस्तप्रतोनो आधारे थयुं तेनो परिचय पण अहीं आपेलो छे. परमोपकारी प.पू. आचार्यदेवेश श्रीमविजयकनकसूरीश्वरजीम.सा.नी 20मी स्वर्गारोहणतिथिना अवसरे "दादाना चरणे नानकडी ज्ञानांजलिना समर्पण स्वरूपे "विजयकनकसूरिप्राचीनग्रंथमाळा" शरू करवानी भावना प्रगटी. पू.दादागुरुदेवना पुण्यप्रभावथी अने गुरुदेव अध्यात्मयोगी प.पू. आचार्यदेवेश श्रीमविजयकलापूर्णसूरीश्वरजी म.सा.ना दिव्य आशिषथी अमारी भावना साकार बनी रही छे. वर्तमान गच्छनायक प.पू.आचार्यदेवेश श्रीमद्विजय कलाप्रभसूरीश्वरजी म.सा. तथा प.pU.A.bhaga. श्रीकल्पतरूसूरिम.सा.ना आशिष तथा अनुज्ञाथी प्रस्तुत संपादन थई रह्युं छे. मातुश्री खीमईबेन लखदीर शिवजी जैन धर्मशाळा (पालिताणा) ए ज्ञानखातानी रकम द्वारा आ ग्रंथनो लाभ लई श्रुतभक्तिमां सहायक बन्या छे. वैराग्यदेशनादक्ष प.पू.आचार्यदेवश्री हेमचन्द्रसूरीश्वरजी म.सा. प्रस्तुत चरित्रोनी अप्रगट हस्तलिखित प्रतनी कोपी पाटणना श्री हेमचन्द्राचार्य ज्ञानभंडारमांथी मेळवी आपी अमारो उत्साह वधार्यो छे. * वयोवृद्धा सा.चंदनबालाश्रीजी मेटर कंपोझींगमां सहायक बन्या छे. * श्रुतभक्तिकारक सुश्रावक श्री बाबुभाई सेरमलजीए संदर्भ ग्रंथो वगेरे मेळवी आपी संपादन कार्यमां सहभागी बन्या छे. * आचार्यश्री कैलाससागरसूरि ज्ञानभंडार - कोबा * शेठश्री लालभाई दलपतभाई संस्कृति विद्यामंदिर - अमदावाद * सर भांडारकर orIenTala risarca senTara - pUnA For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ * श्री हेमचन्द्राचार्य ज्ञानमंदिर - पाटण आ ज्ञानभंडारोए पोताना संग्रहमांथी संशोधनार्थे उदारतापूर्वक हस्तप्रतनी कोपीओ आपी प्राच्यश्रतौद्धारना कार्यने प्रोत्साहन आप्युं छे. आ सर्वनी हार्दिक अनुमोदना करुं छुं. शिष्यपरिवारना सहकार वगर आ संपादन कार्य शक्य न बनी शकत. तेथी तेओना कार्यनी अंतरथी अनुमोदना करुं छुं. प्रस्तुत संपादनमां रही गयेली क्षतिओनुं विद्वानो सूचन करशे तो भविष्यनुं संपादन वधु सुंदर बनी शकशे. रचनाकारोना आशयविरुद्ध के परमात्मानी आज्ञाविरुद्ध कोईपण प्ररूपण थयुं होय तो मिच्छा मि दुक्कडं... श्री सिद्धक्षेत्र पोष सुद-9-2069 तीर्थभद्रविजयगणी muni For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ अनुक्रमणिका पत्रक्रमाङ्क प्रास्ताविकम् - कृतिपरंपरा - कृतिपरिचय - हस्तप्रतपरिचय - कथासार - कथाघटकपरिवर्तन 1. सिरिदेवचंदसूरिविरड्या मंगलकलसकहा 2. श्रीमाणिक्यचन्द्रसूरिविरचितं मङ्गलकलशकथानकम् 3. श्रीविनयचन्द्रसूरिविरचितं मङ्गलकलशकथानकम् 4. श्रीअजितप्रभसूरिविरचितं मङ्गलकलशकथानकम् श्रीमुनिदेवसूरिविरचितं मङ्गलकलशकथानकम् 6. श्रीमुनिभद्रसूरिविरचितं मङ्गलकलशकथानकम् 7. श्रीराजवल्लभोपाध्यायविरचितं मङ्गलकलशकथानकम् 8. श्रीभावचन्द्रसूरिविरचितं मङ्गलकलशकथानकम् 9. श्रीलक्ष्मीसूरिविरचितं मङ्गलकलशकथानकम् 10. अज्ञातकर्तृकं श्रीमङ्गलकलशकथानकम् 11. श्रीहंसचन्द्रशिष्यविरचितं मङ्गलकलशकथानकम् Rs.68.. 109 131 150 189 211 227 232 248 For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् श्रेष्ठीपुत्र मंगलकलशनुं प्रेरणादायी अने आश्चर्य भरपूर कथानक 715 वर्षना दीर्घ समयपट्टमां अनेक विद्वानोना हाथे उतर्युं छे. विद्वत् शिल्पीओए कथानकने विध-विध घाट आपीने तेमां वधु सरळता भरी छे. अहीं ए ग्रंथसर्जकोनी कथाप्रसादी प्रस्तुत छे. पूर्वभवमां मित्रना द्रव्यथी पण उपार्जेला पुण्यना प्रभावे मालवदेशनी उजजैनी नगरीनो रहेवासी मंगलकलश श्रेष्ठीपुत्र होवा छतां चंपानगरीनी राजपुत्री रैलोक्यसुंदरी साथे तेना लग्न थाय छे अने त्यारबाद अंगदेशनी विशाळ सत्तानो स्वामी बने छे. जो के परद्रव्यथी उपार्जित पुण्यना परिणाम स्वरूपे राजकुमारीने एकवार भाडेथी परणवानो प्रसंग आवे छे. साथे, पूर्वभवमां मात्र क्रीडा करवा माटे पण सखीपर चडावेला कलंकने कारणे राजकुमारी गैलोक्यसुंदरी पण विषकन्या तरीकेनुं कलंक पामे छे. अंते राजकुमारी पोतानी बुद्धि चतुराई द्वारा ए कलंक उतारे छे. कर्ताओए आ रोमांचक कथानक विविध दृष्टिए अने जुदी-जुदी रीते वर्णव्युं छे. तेमां मुख्यत्वे दानधर्मनो प्रभाव, शीलपालन, पूर्वसंचित निकाचित कर्मोनी अमोघता वगेरे दर्शावायुं छे. प्राकृत-संस्कृत तथा मारुगुर्जरभाषामां आ कथाविषयक कुल 29 कृतिओ प्राप्त थाय छे. संस्कृत भाषानी बे तथा मारुगुर्जर भाषानी सर्व रचनाओ स्वतंत्र रचना छे. ते सिवायनी प्राकृतभाषानी-1 अने संस्कृतभाषानी 8 रचना अन्यान्य ग्रंथोमां अवांतरकथा तरीके प्राप्त थाय छे. सौ प्रथम आपणे आ सर्व कृतिओ नी संवत् कमे परंपरा nihALIe. For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only 3 4 5 6 krama रचना संवत् 1 1160 र 1276 के तेना पूर्वे 13मी सदीनो उत्तरार्ध 242 1307 237 मुनिदेवसूरिजी 1322 200 1410 मुनिभद्रसूरिजी 315 1480 धनराजजी मा.गु. मंगलकलश विवाहलु 170 आ सूचि जैन साहित्यनो बृहद इतिहास, जैन साहित्यनो संक्षिप्त इतिहास, जैनसंस्कृत साहित्यनो इतिहास, जैन कथा सूचि, जैन गूर्जर कविओ, जिनरत्नकोष तथा विविध भंडारोना हस्तप्रत सूचिपत्रोपरथी संकलित करीने आपी छे. आ संतिनाहरियंमांनी संपूर्ण कथा अद्यावधि अप्रकाशित धर्मविधि प्रकरण (2.सं.-1190)मां श्री नन्नसूरिजीए समावेली छे. जेनुं संशोधन कार्य डओं. रमणिकभाई करी रह्या छे. श्रीसुयशचंद्रविजयजी dvA2A उपरोक्त कृतिनी मूळ हस्तलिखित प्रत तथा लिव्यंतरण करेल कृति प्राप्त थई हती परंतु, संपूर्ण कथा शब्दशः श्रीदेवचंद्रसूरिजीनीज होवाना कारणे अहीं तेनो जुदो उल्लेख कर्यो नथी. 7 1 कर्ता देवचंद्रसूरिजी माणिक्यचंद्रसूरि 2. * मंगलकलश कृति परंपरा' : भाषा विनयचंद्रसूरिजी अजितप्रभसूरिजी प्राकृत संस्कृत ते ते ग्रंथोमां अवांतर कथा/स्वतंत्र रचना । कुल पद्य सिरिसंतिनाहचरियं'. 514 श्रीशांतिनाथ चरित्रमहाकाव्य. 393 संस्कृत संस्कृत संस्कृत संस्कृत श्रीमुनिसुव्रतस्वामी चरित्र श्रीशांतिनाथचरित्र श्रीशांतिनाथचरित्र श्रीशांतिनाथचरित्र Page #14 -------------------------------------------------------------------------- ________________ 8 | 1524 232 1515 1525 u48 11 1532 2 58 गध संस्कृत मा.गु. 133 1pa3प 13 1549 14 157377 15 1649 उपा.राजवल्लभजी । संस्कृत उदयधर्मगणि संस्कृत मंगलधर्मजी मा.गु. जिनरत्नसूरिजीना शिष्य । मा.गु. भावचंद्रसूरिजी सर्वानंदसूरिजी विद्यारत्नजी उपा.कनकसोमजी मा.गु. गुणवंदनजी प्रेममुनि मा.गु. जीवणमुनि मा.गु. जिनहर्षजी मा.गु. लक्ष्मीहर्षजी मा.गु. चित्रसेनपद्मावतीचरित्र मङ्गलकलशचरित्र * मगलकलश चोपाई * मंगलकलश रास श्रीशांतिनाथचरित्र * मगलकलश रास मंगलकलश रास * मंगलकलश फाग * मंगलकलश रास * मंगलकलश रास * मंगलकलश चोपाई * मंगलकलश चोपाई * मंगलकलश चोपाई 339 For Personal & Private Use Only 165 16 1665 17 1692 181708 19 1714 20 1719 33pa 323 399 420 6 19 3. भांडारकर इन्स्टिट्यूट-पुनामां आ कृति होवानो उल्लेख एजन पृ. 299 तथा जै.सा.bu.I.-6/325मां छे. परंतु, हालमां तपास करता ते भंडारमांथी आ कृति प्राप्त थई नथी. Page #15 -------------------------------------------------------------------------- ________________ मा.गु. 1723 1732 173प 1749 1832 797 मेघविजयजी विबुधविजयजी उदयविजयजी दीप्तिविजयजी रत्नविमलजी लक्ष्मीसूरिजी रूपविजयजी अज्ञात हंसचंद्रजीना शिष्य मा.गु. मंगलकलश चोपाई * मंगलकलश रास मंगलकलश रास * मंगलकलश रास मंगलकलश चोपाईः उपदेशप्रसाद * मंगलकलश रास मंगलकलशचरित्र मंगलकलशचरित्र 1843 गद्य 1885 675 संस्कृत मा.गु. संस्कृत संस्कृत 167 For Personal & Private Use Only गई. उपर्युक्त कृतिमांथी "क' निशानी करेली मारुगुर्जर भाषानी अद्यावधि अप्रगट 12 कृतिओनुं प्रकाशन मंगलकलश रासमाळाऽमां आ पुस्तकनी साथे ज थई रह्युं छे ए सिवायनी मारुगुर्जरभाषानी प कृतिओनी हस्तप्रतो प्राप्त थई शकी नथी. 4. जैन गूर्जर कविओमां आ कृतिनी ह.प्र. प्रवर्तक कांतिविजय भंडार-वडोदरामां होवानो उल्लेख छे. परंतु हालमां त्यां ते प्रत नथी. Page #16 -------------------------------------------------------------------------- ________________ अहीं संस्कृत भाषानी अद्यावधि अप्रकाशित-3 कथाओनुं अने साथे प्राकृत-संस्कृतभाषानी-8 कथाओनुं प्रकाशन थई रह्युं छे. एक ज कथानकने विविध रीते विकसाववानी पद्धति, वर्णनीय वस्तुओ परना वर्णनो, कविओनी प्रतिभाओ, कथाओमांथी मळता सांस्कृतिकमूल्यो वगेरेनो अभ्यास जिज्ञासुओ सरळताथी करी शके ए अर्थे कथाविशेषनी संपूर्ण सामग्री अहीं एकत्रित करवा किंचित् प्रयास कर्यो छे. हवे पछी "कृति परिचय विभागमां प्रकाशित थई रहेली कृतिओ तथा तेना कर्तानो संक्षिप्त परिचय जोईए. * कृतिपरिचय (1) पूर्णतल्लप गच्छीय गुणसेनसूरिजीना शिष्य देवचंद्रसूरिजी (जेओ कलिकाल सर्वज्ञ श्री हेमचंद्रसूरिजीना गुरु हता) ए वि.सं. 1160मां 12, 100 श्लोक प्रमाण "सिरि संतिनादेरियनी प्राकृत गद्य-पद्य (वच्चे क्यांक क्यांक अपभ्रंशनो पण प्रयोग छे.) भाषामां रचना करी छे. तेना 110थी 6 23 पद्य (अनुष्ट्रम्)मां आ मंगलकलशकथा आलेखायेली छे. प्रस्तुत चरित्र विषयक प्राकृतभाषा निबद्ध आ एक मात्र रचना छे. प्रासादिक भाषामां रचित आ कथामां वस्तुवर्णन पण सुंदर थयेलुं छे. जेमां श्रेष्ठी धनदत्तनी प्रातःकालीन परमात्मानी पूजामां आवरी लीधेलुं 10 त्रिकनुं वर्णन, संपूर्ण दिनचर्या द्वारा श्रावकना कर्तव्यनुं वर्णन, पिताना मुखमां मूकेलुं गैलोक्यसुंदरीना सौंदर्यनुं वर्णन, युद्धनुं वर्णन वगेरे वर्णनो सुंदर करेला छे. परंपरागत उपमादि अलंकारो साथे वर्णानुप्रास वगेरेथी पण काव्यदेहने शोभाव्यो छे. पदांत-पदादि यमकनुं एक उदाहरण- प. पूर्णतल्लगच्छने नामनी समानताने कारणे "पूनमिया गच्छ' पण कहे छे. 6. आ ग्रंथनुं संपादन धर्मधुरंधरसूरिजीए I.sa. 1996मां करेल प्रकाशक बी.एल. इन्स्टिट्यूट. 7. तेओश्रीए मूलशुद्धिप्रकरण - टीका पण रची che. For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ 6 वज्जिरतूरसमाउललोयं, लोयसमागयकयसम्मोयं । मोयसमुद्धरणच्चिरवेसं, वेससमुज्जलजणकयसोहं ॥ 47 ॥ सोहोहामियसुंदरराय, रायपसायविमोइयबंदं । वंवायोसियनय-नयादुं सद्-आस-रस-व-सुगंध ॥ 48 ॥ गंधगुणड्ढविलेवणसारं, सारसमागयाक्खयवत्तं । वत्तसुमंगलसद्दापुण्णं, पुण्णपवित्तसमाणियसंघं ॥ 49 ॥ प्राप्त, संदर्भोने अनुसारे मंगलकलश कथानुं उद्गम स्थळ प्रस्तुत 'संतिनादत्तरियुं' जणाय छे. माटे पू. देवचंद्रसूरिजीनी आ कथाने आधारे आ पछीना विभागमां कथासार आपेलो छे. तथा त्यारपछी परवर्ती रचनाकारोए कथा घटकोमां करेला परिवर्तन नोंध्या छे. 9. (2) राजगच्छीय तार्किक शिरोमणि श्रीनेमिचंद्रसूरिजीना शिष्य श्रीमाणिक्यचंद्रसूरिजीए वि.सं. 1276 (के तेना पूर्वे) 8 सर्ग 5574 श्लोक प्रमाण श्रीशांतिनाथ चरित्र महाकाव्यनी रचना करी छे. आ महाकाव्य सरळ छतां प्रासादिक भाषामां रचायेलुं छे. जेना 594 श्लोक प्रमाण प्रथम सर्गमां श्लोक 147थी 539 सुधी आ मंगलकलशकथा छे. जे श्री अमितयश नामना तीर्थंकर परमात्मानी देशनारूपे छे. अनुष्टुल् छंदमां रचायेली आ कथामां अनुप्रास-यमकनी प्रधानतानी साथे पात्रोना नाम तथा प्रसंगो पाछळनी उत्प्रेक्षाओ पण 8. जेवुं संपादन सा. हेमगुणाश्रीजी, सा. दिव्यागुणाश्रीजीए वि.सं. 2058मां A. कारसूरि ज्ञानमंदिर ग्रंथावली द्वारा कर्युं छे. जेमां साध्वीजीए जे - ते पद्यनी नीचे ज कठीन शब्दना अर्थो मूकेला छे. मम्मट कृत काव्यप्रकाश पर 'संकेत' नामनी अत्यंत प्रमाणभूत टीका (2.सं. 1266), पार्श्वनाथ चरित्र (2.सं. 1276, ग्रंथाग्र-5278), महामंत्री वस्तुपालना तथा धर्कटवंशना यशोवीरमंत्रीना प्रशंसा काव्यो वगेरेनी पण रचना माणिक्यचंद्रसूरिजीए करेली che. For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ आकर्षक छे. मंगलकलशना अपहरण समये थयेला सूर्यास्तनी सुंदर u--क्षानुं एक दष्टांत जोईए...!! तमोभिर्विलुलत्केशी, रुदती तारकाश्रुभिः । इनास्ते दुःखिनीव द्यौश्चक्रन्द विहगस्वनैः ॥ 108 / / सूर्यास्त थतां आकाशरूपी स्त्रीए जाणे दुःखी थईने पोताना अंधकाररूपी केश फेलावी दीधा, तारा रूपी अश्रुओ द्वारा रुदन कर्युं अने पक्षीओना अवाज द्वारा जाणे आक्रंद कर्यो. अन्धं तमसदम्भेन सशोकं विश्वमप्यभूत् । यद्वा मित्रवियोगेन कस्य न स्याद् दशेदृशी ? ॥ 109 ॥ अहीं 'मित्र' शब्दना श्लेष द्वारा u-क्षानुं सुंदर चयन थयुं छे. *अलोक्यसुंदरीनुं लावण्यसभर रूप समुद्रनी उपमाथी नवाजवामां आव्युं छे. समुल्ललास किञ्चास्या, व्क्वेन्दोरुद्यादिव्। लावण्यजलधिर्यत्र कुचयुग्मेन कूम्मितम् ॥ 67 / / शेवालजालितं भ्रूम्यां दृष्टिभ्यां शफरीयितम् । मणिमालायितं दन्तैरोष्ठाभ्यां विद्रुमायितम् ॥ 68 ॥ वाचा सुधायितं वक्रवीक्षया गरलायितम् । श्रोणीबिम्बेन पृथुना पृथुपृथ्वीधरायितम् ॥ 69 ॥ मनोनयनमालाभिर्वीक्षकाणामनेकशः । भूरिक्रयाणकश्रेणीभृतप्रवहणायितम् ॥ 70 / / * गैलोक्यसुंदरीना वदनरूपी चंद्रना उदयथी लावण्यरूपी समुद्र उल्लसित थई गयो. ते समुद्रमां कूच युग्मरूपी काचबा, भवांरूपी शेवाल, दृष्टिरूपी मीन, दतरूपी मणिमाला, होठरूपी विद्रुम, वाणीरूपी अमृत, कटाक्षदष्टिरूपी विष, कटीसूत्ररूपी पृथ्वीधर, दर्शकोना मन अने नयनरूपी क्रयाणकोथी भरेला वहाणो छे. अहीं रूपकना आश्रये थयेली पूर्णोपमानी For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ गूंथणी ए रैलोक्यसुंदरीना रूपमां चमत्कृति ऊभी करी che. to श्रेष्ठीपुत्र मंगलकलशना रूपदर्शन माटे कामदेवने पृथ्वी पर अवतार्यो छे. नाम्नानङ्गोऽस्मि नार्थेन नूनमित्याशयः स्मरः । स्वाङ्गदर्शाय मेदिन्यामस्य व्याजादवातरत् ॥ 118 / / कामदेव मात्र नामथी ज अनंग छे, अर्थथी नथी, कारण के पृथ्वी पर पोताना अंगनुं प्रदर्शन करवा ते कामदेव मंगलकलशना बहाने अवतर्यो छे. नव परिणीत मंगलकलशना रूपनी स्तुति चंपानगरना नगरजनो पण करी रह्या छे- कृं: रवर्त पुराना श्रिय: पतिरंगायत । अस्यास्त्वसौ पुण्यवत्या गौरस्तुङ्गो नवोत्कटः ॥ 151 / / लक्ष्मीनो पति कृष्ण तो श्याम छे, वामन छे अने तेनुं बळ पण क्षीण थई गयुं छे, ज्यारे पुण्यवंती आ त्रैलोक्यसुंदरीनो पति गौरवर्णी छे. ऊंचो छे अने युवान छे. * माणिज्यचंद्रसूरिजीए गुणसुंदर राजवीना बाहुबळनी प्रशंसा करवा माटे पृथ्वीने पूतळी तरीके प्रदर्शित करी छे- यस्य प्रतापसौधस्य, भुजस्तम्भविजृम्भिणी । भास्वदम्भोधिवलया शालभञ्जीव भूरभात् । / 59 ॥ * छात्रो साथे आवेला पोताना पति मंगलकलशने जो ईने पुरुषवेषमां रहेली गैलोक्यसुंदरीने उत्पन्न थयेला रोमांचनी कविश्रीए सुंदर उन्डेक्षा करी छे- मङ्गलं स्त्रीनरः प्रेक्ष्य, त्रस्तः स्मरशरच्छिदः । मन्ये रोमाञ्चदम्भेन वर्म वर्मणि पर्यधात् । / 242 / / * पुत्र विनाना कुळने मात्र एक ज वाक्यमां आपेली अनेक उपमाओ विशेष ध्यानार्ह लागे che. For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ 'निरम्बुबिम्बदीपाक्षिसरश्चैत्यालयास्यवत्' पुत्र विनानुं कुळ पाणी विनाना सरोवर जेवुं, स्तंभ विनाना मंदिर जेवुं, दीप विनाना गृह जेवुं अने नयन विनाना मुख जेवुं शोभा विहीन छे. * माणिकचचंद्रसूरिजीए 'अम्' अर्थक - 'स्मि' अने 'त्वम्' अर्थक 'अत्ति' अव्ययोनो प्रयोग घणीवार कर्यो छे. दा.त. 'प्रियामूचेऽस्मि यास्यामि वर्चोगेहेऽसि तिष्ठ तद्' ॥ 165 ॥ (3) बृहद्(=वड)गच्छीय सैद्धान्तिक श्रीमुनिचंद्रसूरिजी > श्रीरत्नसिंहसूरिजीना शिष्य श्रीविनयचंद्रसूरिजीए विक्रमनी 13मी सदीना उत्तरार्धमां सर्ग-8 श्लोक-4552 प्रमाण 'श्रीमुनिसुव्रत स्वामी caritra''nI रचना11 करी छे. तेना चतुर्थ सर्गमां श्लोक 12थी 253 सुधी आ कथा आलेखायेली छे. केवळज्ञान प्राप्ति पछीनी प्रथम देशनामां दानधर्मनो महिमा दर्शाववामाटे श्रीमुनिसुव्रतस्वामी परमात्माना मुखमां आ कथा मूकेली छे. अनुष्टुभ छंदोबद्ध (मात्र उपान्य पद्य-मंदाक्रान्ता अने अंत्य पद्य छिंदमां छे.) आ कथामां सारा प्रमाणमां सुभाषितो उपयुक्त छे. जेवा के-- 'सुरे र्मळि प्रायः घेवुं मति मूधी:' / ''3पायार्थ: प्रसिध्धति'' / 'ऽविनीतानां द्दि विज्ञप्त जो नाम नहि मन्यते ?'' / 10. पं.विक्रमविजयगणि तथा मुनिभास्करविजयजीए वि.सं. 1957मां 'लब्धिसूरीश्वरजैनग्रन्थमाला' द्वारा आनुं संपादन कर्युं छे. 11. श्रीविनयचंद्रसूरिजीए पार्श्वनाथचरित्र (वि.सं. 1285) मल्लिनाथचरित्र (वि.सं. 1286), कविशिक्षा (जे बप्पभट्टसूरिजीनी कविशिक्षाना आधारे रचयेली छे.) कल्पदुर्गपदनिरुक्त (वि.सं. 1325), दीपालिकाकल्प (वि.सं. 1345), नेमिनाथचोपाई, आनंदसंधि, उपदेशमालाकथानकछप्पय वगेरेनी पण रचना करी che. For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ 10 '"sADa'viSTaprasAdrA हि मवन्ति ति सेवाः'' | 'ऽस्वर्ण-पित्तलयोर्योनो न वत्ति हो मुद्दे'' / '"नीवनरो मद्रशतं पश्यत्'' / "स्नेहस्य लोभतो लोकैरुच्छिष्टमपि भुज्यते" / 'ऽविना pratyasafetA न प्रत्येति विषक्षळ:'' / "न धर्मे तोमिनां मति:'' / वगेरे * विनयचंद्रसूरिजीए मंगलकलश लग्न करीने मंत्रीना घर तरफ आवतो होय छे, त्यारे लोकोना मुखमां मंगलकलशनी प्रशंसा मूकी छे.कृष्ण: ता: सुआधीश:, सर्वाड्रीविलोपनः । पुराणपुरुषो ब्रह्मा, शंकुरोऽमवादन: / 12 / / अयं चम्पकपुष्पाभो, विस्मेरनयनद्वयः । नवीनो यज्ञमारूत:, मेइमिरुपमीयते ? / / कृष्ण तो श्याम छे, इन्द्रना आखाय शरीरे नयनो छे, ब्रह्मा वृद्ध थई गया छे अने शंकर to poThIyA pa2 savArI kare che ज्यारे आ मंगलकलश तो चंपक पुष्प जेवो उद्भवळ छे. तेना विकसित अने सुंदर बे नयन छे, युवान छे अने गजराज पर सवारी करीने आवे छे. आम अहीं, कृष्ण, इन्द्र, ब्रह्मा अने शंकर ए उपमानो करता मंगलकलश ए उपमेयने श्रेष्ठ दर्शाववा द्वारा व्यतिरेकनी सुंदरतम विरचना थई छे. (4) पूर्णिमागच्छीय चंद्रसूरिजी > देवसूरिजी > तिलकप्रभसूरिजी12 > वीरप्रभसूरिजीना शिष्य अजितप्रभसूरिजीए वि.सं. 12. तिलकप्रभसूरिजीए प्रत्येकबुद्धचरित्र (2.सं. 1261), पौषधप्रायश्रितसामाचारी, चैत्यवंदनादि त्रण भाष्य पर लघुवृत्ति, साधु तथा श्रावक-प्रतिक्रमणसूत्र पर वृत्ति, श्रावक प्रायश्चित समाचारी, जीतकल्पवृत्ति (2.सं. 1274), दशवैकालिक-टीका (2.सं. 1304), दर्शनशुद्घिनी टीका (2.सं. 1277), आवश्यक लघुवृत्ति (ग्रंथाग्र 12,325, 2.सं. 1296), सामाचारी प्रतिक्रमण वृत्ति, पाक्षिकसूत्र-खामणा अवसूरि वगेरनी रचना करी che. For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ 1307मां सर्ग-6, श्लोक-4890 प्रमाण "श्री शांतिनाथचरित्रनी रचना करी छे. तेना प्रथम सर्गमां श्लोक 66थी 304 सुधी आ कथा विमलबोध नामना आचार्य भगवंत श्रीषेण राजा (शांतिनाथ परमात्मानो प्रथमभव) ने धर्म आराधनानुं फळ दर्शावता दृष्टांत रूपे कहे छे. अनुष्ट्रभ छंदो बद्ध आ कथा खूब ज सरळभाषामां निरुपायेली छे. कथा घटको तथा शब्द रचना वगेरे दृष्टिए घणा परवर्तीओ अजितप्रभसूरिजीने अनुसर्या छे. जेनी विचारणा कथासारमां करशुं. (5) बृहद् गच्छीय मुनिचंद्रसूरिजी > देवसूरिजी > भद्रेश्वरसूरिजी > अभयदेवसूरिजी > मदनचंद्रसूरिजीना शिष्य मुनिदेवसूरिजीए वि.सं. 1322मां सर्ग-7, ग्रंथाग्र-4855 प्रमाण श्री शांतिनाथ चरित्र रच्युं छे, प्रद्युम्नसूरिजी द्वारा संशोधित (सं. 1322) आ चरित्र देवचंद्रसूरिजीकृत संतिनाचरियना आधारे रचायुं छे. आथी मुनिदेवसूरिजीए प्रत्येक सर्कान्त देवचंद्रसूरिजीनी स्तुति करेली छे. आ चरित्रना प्रथम सर्गमां श्लोक 136थी 335मां प्रस्तुत कथानक वर्णवायुं छे. जे पुंडरिकीणी नगरीमां विहरमान अमितयश नामना तीर्थकरे आपेली देशना स्वरूपे छे. सरळभाषा होवानी साथे प्रासादगुणप्रधान आ काव्यमां यमकानुप्रास-उपमा-उझेक्षा-रूपक वगेरे अलंकारो आल्हादक रीते गूंथायेला छे. कथामां वर्णनो टूंका छतां रसिक छे. 13. जैनधर्मप्रचारकसभा-भावनगर तरफथी वि.सं. 1973मां प्रथमवार संपादित थया बाद बिब्लियोथेकाइन्डिका द्वारा पण संपादित थयुं छे. आनो अनुवाद जैन आत्मानंदसभा - भावनगरथी सं. 2003मां प्रकाशित थयो छे. 14. पू. अजितप्रभसूरिजीए "भावनासार' नामक कृति पण रचेली छे. 15. आ कृतिनो परिचय डओं. श्यामशंकर दीक्षिते पोताना "तेरमी-चौदमी शताब्दी के जैन संस्कृत महाकाव्य' नामक शोध प्रबंधना अप्रकाशित अंशमां विस्तारथी Apyo che. For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ 12 * subuddhi मंत्रीना गोत्रदेवी मंगलकलशनुं अपहरण करीने चंपानगरीनी बहारना वनमां मूके छे. ते वनमां रहेला सरोवरनुं संडारप्रयूर सुंदर वन... अथाह्वयन्तमध्वन्यान् तद्रुविहगस्वनैः । सवारि वारिभृत्साम्यशालिपालिद्रुमावलिम् ॥ 109 ॥ नवभ्योऽभिनवं भूमौ, सुधाकुण्डमिवागतम् । विष्वक् पालिच्छलाद्भूमौ रक्ष्यमाणं महाहिना ॥ 110 ॥ कुम्भोद्भवभिया मूर्ति लघुकृत्य वनान्तरे । नष्टं क्षीरोदधिमिव भृङ्गाम्भोदचयाञ्चितम् ॥ 111 ॥ तटद्रुमप्रतिछायशिलोच्चयशताङ्कितम् । सूर्यबिम्बप्रतिबिम्बलसद्वाडवसंश्रितम् ॥ 112 ॥ * सूर्यास्तनी डियानी सुंदर उत्प्रेक्षा :क्रीडत्कालकिरातस्य कराद्भग्नांशुपञ्जरः । नष्टो जवेन हंसोऽयमपराम्भोधिमाविशत् ॥ 117 ॥ * सूर्यनो अस्त थई जवाथी गगनरूपी सरोव2मां सूनकार थई भय छे. साऽथन मकर-मीन - कर्क तथा हंस शब्दहोनी श्लेषस्यना द्वारा सरस रीते निरुपायुं छे-- प्रत्यक्षकम्भमकरमीनकर्कसमाश्रयम् । हंसं विना गतश्रीकं तदा व्योमसरोऽभवत् ॥ 119 ॥ अजितप्रभसूरिजीनी कथामांनु लग्नवर्णन शब्दशः मुनिदेवसूरिजीए पोतानी कथामां समाव्युं छे. जे वर्णन तत्कालीन लग्नोत्सवनो परिचय आपे छे-- इति मङ्गलकुम्भोक्तं, सचिवः प्रत्यपद्यत । सर्वं च सज्जयामास, क्रमाद् वैवाहिकं विधिम् ॥ 133 ॥ अथ व्योम्नः प्रतिछन्दमिव मण्डपमुत्तमम् । आदेशकारकैर्भूपः, स्वानुरूपमकारयत् ॥ 134 ॥ For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ 13 कुमारक: कृतस्नानः, कृतचन्दनलेपनः । सदशश्वेतवसनो, हस्तविन्यस्तकङ्कणः ॥ 135 ॥ दत्तकुङ्कुमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तुङ्गमेरुश्रृङ्गाग्ररूढकल्पद्रुमोपमः ॥ 136 ॥ द्राधीयोभिर्वरस्त्रीणां, उलूलुध्वनिभिर्भृशम् । पञ्चस्वनैश्च विदधद्दिवं नादमयीमिव ॥ 137 ॥ कृतशक्रधनुर्दण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप, मण्डपद्वारसन्निधिम् ॥ 138 ॥ महाराणी सोमचंद्राना नामने पण उत्प्रेक्षा अने व्यतिरेक द्वारा वर्णव्युं छे. सोमत्वाह्लादकत्वाभ्यां, द्विधापि विजितो विधु: / नामयुग्ममितीवास्य, जगृहे सा गृहेश्वरी ॥ 8 ॥ मंगलकलश विद्याभ्यास करे छे त्यारे 'zAstra'nuM महिमागान पण सुंदर रीते गायुं छे-- अयमात्मनृपो देहसौधस्थः सुमतिप्रियः । सुवर्णैर्भूष्यते शास्त्रैर्यथा न तु तथापरैः ॥ 158 ॥ आत्मरूपी राजा देहरूपी महेलमां रहे छे. सुमति तेनी महाराणी छे. आ राजानुं आभूषण सुवर्णीशास्त्रो छे. अहीं सुवर्ण शब्द सुंदर रीते प्रयोजायो छे, शास्त्रोने आभूषणनी उपमा आपवा माटे 'सुवर्णमांथी निर्मित' एवो अर्थ पण करी शकाय. बाकी तो ऽश्रेष्ठ वर्णो =अक्षरो मां छे.' खावो अर्थ थाय छे. आस्तिक्यकायसच्छायो, वैराग्यातुच्छपुच्छभृत् । पञ्चभिर्भूषणैः पञ्चमुखः कर्मेभमर्मभित् ॥ 10 ॥ उद्यद्गुणद्रुमच्छाये, कृपाकुलङ्कषाकुले । सम्यक्त्वकेशरीयस्यावसन्मानसकानने ॥ 11 ॥ उत्तम गुणोरूपी वृक्षनी छायामां, कृपारूपी नदीना किनारे For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ धनदत्तश्रेष्ठीना मानसरूपी वनमां सम्यक्तरूपी केशरी वसी रह्यो छे, जेनुं आस्तिकतारूपी शरीर छे, वैराग्यरूपी लांबी पूंछ छे. (शम-संवेग वगेरे) पांच भूषणरूपी पांच मुख छे अने ते कर्मरूपी हाथीओना मर्मस्थानने भेदी नांखे छे. अहीं कविश्रीए सम्यक्त केशरीना रूपकने सरस रीते व्यक्त कर्युं छे. अद्यावधि अप्रकाशित आ चरित्रमांनी मंगलकलशकथानुं अहीं प्रथमवार संपादन थई रह्युं छे. (6) उपर्युक्त बृहद्गीय मुनिचंद्रसूरिजी > देवसूरिजी > भद्रेश्वरसूरिजीना शिष्य विजयेन्दु(चन्द्र)सूरिजी > मानभद्रसूरिजी > गुणभद्रसूरिजीना शिष्य मुनिभद्रसूरिजीए वि.सं. 1410मां 19 सर्ग, 6272 ग्रंथाग्र प्रमाण श्री शांतिनाथ चरित्र महाकाव्यनी रचना करी छे. काव्यमां प्रौढभाषा शैली तथा उदात्त अभिव्यंजना रहेली होवानी साथे यमक जेवा शब्दालंकारो तथा उपमा, उन्मेला अने अर्थान्तरन्यास जेवा अर्थालंकारोनो प्रचूर प्रयोग थयो छे. रघुवंश वगेरे काव्यपंचक समकक्ष महाकाव्य रचवाना उद्देश्य साथे रचायेलुं आ चरित्र कथादष्टिए संपूर्णतया मुनिदेवसूरिजीनी कथाने अनुसर्युं छे. आ महाकाव्यना त्रीजा सर्गना 43थी 150 वसंततिलका पद्य तथा चतुर्थ सर्गना 1थी 207 उपजाति पद्यमां प्रस्तुत कथानक गूंथायेलुं छे. जे पदलालित्य, वर्णनरसिकता, अलंकारप्रचूरता आदि द्वारा मंगलकलशविषयक बधा ज चरित्र करता पोतानुं आगवुं स्थान ऊभुं करे छे. काव्यना अभ्यासनी दृष्टिए आ कथानक दर्शनीय छे. (7) राजगच्छीय शीलभद्रसूरिजीनी पाटे आवेला श्रीधर्मघोष 16. आ महाकाव्यनुं प्रकाशन-वीरसव-2437मां यशोविजय ग्रंथमाला-वाराणसीथी थयुं che. For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ सूरिजीथी शरू थयेला धर्मघोषगच्छना श्रीमतीचंद्रसूरिजीना शिष्य राजवल्लभ उपाध्याये वि.सं. 15ra4मां चित्रसेनपद्मावती चरित्र17नी रचना करी छे. 155 श्लोक प्रमाण आ चरित्रमां 26 8थी 499 श्लोक सुधी आ कथा रजू थई छे. जे चरमतीर्थपति महावीरस्वामी परमात्मा द्वारा वीरसेनराजाने अपाती देशनारूपे छे. उपाध्याय राजवल्लभजीए मात्र थोडा शाब्दिक फेरफारो साथे अजितप्रभसूरिजीनुं ज कथानक उक्त चरित्रमां समावेलुं छे. आथी आ मंगलकलशकथामां कर्तानी पोतानी कोई मौलिकता जणाती नथी. ऊलटुं केटलाक स्थळे तो करेला शब्दपरिवर्तन अनावश्यक जणाय छे. (8) पूर्णिमा गच्छनी भीमपल्ली शाखाना धर्मघोषसूरिजी > सुमतिभद्रसूरिजी > जयचंद्रसूरिजीना शिष्य भावचंद्रसूरिजीए वि.सं. 1535मां गद्य बद्ध संस्कृत भाषामां श्री शांतिनाथ चरित्र (प्रस्ताव-6, ग्रंथाग्र-7000) रच्युं छे. तेना प्रथम प्रस्तावनी शरूआतमां ज प्रस्तुत कथा छे. अत्यंत सरळ भाषामां रचायेल आ कथा श्रीषेण राजाने अपायेली विमलबोधसूरिजीनी देशनारूपे छे. (9) तपागच्छीय विजय ऋद्धिसूरिजी (वि.सं. 1727थी 1806) > सौभाग्यसूरिजी (स्वर्गवास-1814)ना शिष्य विजय लक्ष्मी सूरिजी20 ए वि.सं. 1843मां गद्यबद्ध संस्कृत भाषामां 17. पडावश्यक वृत्तिना वार्तिकमांनी शीलतरंगिणी नामनी वार्ता परथी आ चरित्रनी रचना थई छे. जेनुं प्रकाशन हीरालाल हंसराजे I.sa. 1924मां कर्युं छे. 18. राजवल्लभौपाध्यायजीए भोजप्रबंध (श्लोक-1575) अने पडावश्यकवृत्ति (2.सं. 1530)नी रचना करी छे. 19. प्रकाशक :- जिनशासन आराधना ट्रस्ट, 20. तेमनो जन्म मारवाडमां आबु पासेना पारडी गाममां पोरवाड वणिक ज्ञातीय For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ 16 उपदेशप्रसाद21नी रचना करी छे. जेना जुदा-जुदा विषय परना 361 व्याख्यानोने 24 स्तंभ (=विभागोमां विभक्त करवामां आव्या छे. आ ग्रंथना 3pa6मां व्याख्यान स्वरूपे आ मंगलकलश कथा गूंथवामां आवी छे. अतिशय सरळ भाषानी साथे खूब ज टूंकाणमां कथानुं आलेखन थयुं छे. (10) उपर्युक्त कथाओ उपरांत एक अज्ञातकर्तक मंगलकलशकथा प्राप्त थाय छे. संस्कृतभाषामां 16 7 ग्लो कबद्ध आ कथामां भाषासौष्ठव, लालित्य अने अनुप्रासो सुंदर छे. जेना उदाहरण तरीके प्रथम श्लोकनो उत्तरार्ध पण पर्याप्त छे. - मासीदुं वैरि--वधू-व्रतवैधव्य-pafuhataH ?' अद्यावधि अप्रकाशित आ कथानुं अहीं प्रथम वार संपादन थई रह्युं छे. जो के आ कथानी हस्तप्रत प्राय: 16मी सदीनी होय एवुं जणाय छे अने रचना तेथी पण बे-त्रण सैकापूर्वेनी जणाय छे. छतां तेनी चोक्कस माहितीना अभावे आ कथाने बीजी कथाओ करतां पाछळ राखवामां आवी छे. * कविश्रीए कथामां रूढी प्रयोगो सारा प्रमाणमां प्रयोजया छे. केटलाक प्रयोगो : हेमराजभाई अने आनंदीबाईना घरे सं. 1797, चैत्र. सु. पना दिवसे थयो. तेमनुं नाम सुरचंद हतुं, सं. 1814, महा सुद-5 ना शुभ दिवसे सौभाग्यसूरिजी पासे दीक्षा ग्रहण करीने "सुविधिविजय' बन्या, ते ज वर्षे चैत्र. सु. 9ना दिवसे आचार्य बन्या. 1869मां पालीमां काळधर्म पाम्या. 21. आ ग्रंथमां 348 कथा अने 9 पर्व कथाओ छे. आनुं प्रकाशन जैनधर्मप्रचारकसभा-भावनगरथी थयुं छे. 22. पूज्यश्रीनी आ सिवायनी सर्व रचनाओ मारुगुर्जरभाषामां छे (जुओ जै.गु.क. 6-122) तेओश्रीए रचेला ज्ञानपंचमीना देववंदन अत्यंत pracalita che. For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ 17 pitarastafpatA यान्ति सदार ग्रता' ! "रूष्ट वेल्योपविष्ट che. sAta saprita zier" | " नीर्धद्राप्यते' | " यति वन्य पात, व स्व प्रथति वे" | "मयित्वो शूनं वृतम्" | वगेरे... * अन्य अलंकारोनी साथे कविश्रीनी कोईपण वर्णनमां उपमाओनी श्रेणि मूकवानी प्रथा ध्यानार्ह छे. जेमके.. पुत्र विनाना कुळने सरखाववा-"वहीन रेवतं,' 'महीन वसं' अने तेनी हीनुं मौझि' ए त्रण उपमाओ आपी छे. सत्यभामा शेठाणीए पतिनी प्लानिने अनेक उपमाओ आपी यथा फालच्युतो द्वीपी, भग्नदन्तो यथा क्री। गतमन्त्रो यथा योगी, नियोगीव पदच्युतः ॥ 6 ॥ धनदत्त शेठ सत्यभामाने लानिनुं कारण दर्शावता पण अनेक उपमा प्रयोजे छे- पत्रहीना यथा वल्ली, चन्द्रहीना च शर्वरी । विषादाय विदग्धानां, तथा त्वं मे सुतोज्झिता ॥ 8 ॥ प्लानि दूर करवा के मनोरथोने पूरवा धर्म समर्थ छे एवुं आश्वासन आपता शेठाणी फरी उपमाओ योजे छे- दवदग्धा यथा वृक्षा, धर्मदग्धा यथाऽङ्कराः । नीरादेव प्ररोहन्ति, तथा धर्मान्मनोरथाः ॥ 10 ॥ रैलोक्यसुंदरी जेवी उत्तमकन्यानी साथे कोई उत्तम वर ज शोभे ए जणाववा फरी उपमाओ वर्णवी छे- वैडूर्यपत्रिका स्वर्णे, क्रमुके नाग्व्ल्लीका। चन्द्रे ज्योत्स्ना यथा शस्या, तथा कन्या शुभे वरे ॥ 20 ॥ गुण सुंदर राजा पोतानी पुत्रीना लग्न माटे मंत्रीश्वरने तेना putra For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ 18 साथेनो प्रस्ताव मूके छे त्यारे आपणा बन्ने वच्चेनी प्रीत वृद्धि पामशे ए दर्शाववा पण मालोपमा उपयुक्त करी छे- खण्डाक्षेपं यथा क्षीरे, शर्करामर्दनं गुद्दे। दीर्घत्वे दीर्घता नूनं, प्रीतौ प्रीतिः प्रवर्द्धते ॥ 28 ॥ देवता तपथी सिद्ध थाय छे ए वर्णन समये पण त्रण उपमाओ आपी छे- यथाऽभ्यासेन विद्या स्यात्, यथा खड्गेन मेदिनी। साहन यथा सिद्धितपसी तेवता तथा रूटा वगेरे. (11) हंसचंद्रजीना शिष्यकृत संस्कृत गद्यबद्ध मंगलकलशकथा अद्यावधि अप्रगट हती, तेनुं पण प्रथम संपादन अहीं थई रह्युं छे. आ कृति भाषा वगेरे दष्टिए जोता ते बहु प्राचीन जणाती नथी, अति सरळभाषामां रचायेल कथामां वच्चे-वच्चे प्रसंगानुरूप जे श्लोको उपयुक्त कर्या छे ते अजितप्रभसूरिजीना छे. आथी प्रस्तुत कथारचना अजितप्रभसूरिजीना आधारे थई छे एवुं मानी शकाय. For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ * संपादित कृतिओनी हस्तलिखित प्रतोनो परिचय (1) मुनिदेवसूरिजीकृत मंगलकलशकथा : आ कृतिनी बे प्रत प्राप्त थई छे. श्रीहेमचंद्राचार्य ज्ञानमंदिर पाटण स्थित-लहेरुभाई वकील जैनज्ञानभंडारमांथी 'अ' प्रत अने वाडीपार्श्वनाथ जैन ज्ञानभंडारमांथी 'व' प्रत प्राप्त थई छे. 'ञ' प्रतने मुख्य बनाववामां आवी छे. '' प्रतमां केटलाक श्लोको । पाठो खूटता हता ते अने केटलीक स्पष्ट अशुद्धि हती ते 'व' प्रतने आधारे सुधारवामां आव्युं छे. मात्र बे स्थाळे 'OM' प्रतनो पाठ 'पा.-1'-द्वारा पाठांतरमां आप्यो छे. 'झ' प्रत क्रमांक-10638, प्रतनुं माप 29 x 12.5 se.mI. che. kula 82 5tra che. शांतिनाथचरित्रनी आ प्रतिमां पत्र 4-अथी 7बनी पंक्ति-4 सुधी प्रस्तुत कथा छे. प्रति पत्र पंक्ति-17, प्रतिपंक्ति अक्षरो 48 थी 63 छे. वच्चे कोरी फुदरडी राखेली छे. तेमां मोटुं काणु करेलुं छे. अक्षरो स्पष्ट अने सुवाच्य छे. दंड वगेरे नियत छे. दरेक पत्रनी पाछडनी बाजुए प्रतना जमणा भागमां उपर 'शांति60' लखीने तेनी नीचे पत्रांक लखेला छे. कोईक ज स्थळे खूटता पाठ उपरनी बाजुए ' / / ' निशानी द्वारा उमेर्या छे. प्रतलेखन प्रायः 15मां शतकनुं होवानुं अनुमान थाय छे. -- 'व'-प्रतक्रमांक-6696, प्रतनुं mA5-26.5 x 10 se.mI. che. kula patra 112 che. मूळ शांतिनाथ चरित्रनी आ प्रतमां पत्र 96 अनी पंक्ति 5 थी पत्र-100नी पंक्ति 10 सुधी प्रस्तुत कथा छे. प्रतिपत्र पंक्ति-13, प्रतिपंक्ति अक्षरो-48थी 62 छे. वच्चे राखेली कोरी फूदरडीमां लाल मोटो चांदलो करवामां आव्यो छे. चांदलानी वच्चे कांणु छे, अश्ररो एक सरखा चोखंडा छे. सुवाच्य छे. प्रतनी शरूआत पत्र क्रमांक 92-बथी थाय छे. दरेक पत्रमां वच्चे लाल चांदलानी jema banne For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ 20 बाजु कोरी जग्यामां चांदला करेला छे. दरेक 'ब' पत्रमां जमणी बाजुना चांदला पर पत्र क्रमांक लखेला छे. दरेक 'ब' पत्र पर डाबी बाजु उपर 'श्रीशांतिषत्रि' लखेलु छे तथा तेनी नीचेना लाल चांदलामां ताडपत्रीय ग्रंथोमां लखाता अक्षरांको आलेखेला che. jemake '63' '63' 'OM'23 vagere...आमां उपरनो 'da3' अक्षर दशक अंकोमां 9नो आंक दर्शावे che ane nIcenA 2-3-4 vagere che. A बधी वस्तुस्थिति प्रतनी प्राचीनता दर्शावे छे. (2) अज्ञातकर्तृक मंगलकलशकथा : आ कृतिनी प्रत श्रीहेमचंद्राचार्य ज्ञानमंदिर-पाटण स्थित लींबडी पाडा जैन ज्ञानभंडारनी छे. प्रत क्रमांक-3818, कुल 3 पत्रनी आ प्रतमां be caritra che. (1) मंगलकळश (2) पृथ्वीचंद्र-गुणसागर...प्रति पत्र पंक्ति-21 के 22 छे. प्रतिपंक्ति अक्षरो 60 थी 66 छे. दरेक पत्रमां वच्चे नानु कोरु चोखंडु मूक्युं छे. तेनी वच्चे झीणुं कांणु छे. अक्षरो झीणा छता सुवाच्य छे. पत्र 1 a-ब u52ना भागथी त्रण पंक्ति सुधी 1.5 ईंच जेटली पहोडाईमां खवायेला छे. प्रतनी आदि मात्र ' ॥ OM ॥'थी करी छे. अंते लेखनादि विषयक कोई उल्लेख नथी. लखाणपद्धति प्रायः 15मां शतकथी पूर्वनी जणाय छे. छतां लेखन विषयक कोई चोक्कस उल्लेखना अभावे आ कृति बीजी कृतिओथी पाछळ राखवामां आवी छे. (3) हंसचंद्रजीना शिष्यकृत मंगलकलशकथा H आ कृतिनी प्रत सरभांडारकर इन्स्टिट्यूट-पुनाथी प्राप्त थई छे. प्रत क्रमांक-780, कुल पत्र-4, प्रति पत्र पंक्ति-16/17 छे, प्रति पंक्ति अक्ष2-42थी 48 छे. अक्षरो सुवाच्य होवा छतां लहीया द्वारा 23. आ अक्षरांकोनी ओळख माटे जुओ 'भारतीय प्राचीन लिपिमाला' पृ. 103थी 130 तथा 'भारतीय जैन श्रमण संस्कृति अने लेखन कळा' पृ. 60थी 64. For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ 21 क्षतिओ रही गई छे. साम सामेना पत्रना अक्षरो चोटी गया छे. तथा श्याही फेलाई जवाना कारणे थोडा काळा धब्बा पण पडेला छे. खूटता पाठ बाजुना हांसियामां उमेरेला छे. प्रतनो माम ॥ rda0 ॥ श्री गुरुभ्यो नमः ॥ ' थी. थयो छे. सने संत ॥ प्रभारी छ.-'इति श्री मंगलकलस चरित्रसंपूर्णम् । ग । देवविजयवाचनार्थम् । ' 2 ॥ पछी समस्या 5हो सणेता छ.- 'अथ समस्या पदानि ॥ चढि तो न चढि । न चढती तो चढती । 1 पडी तो न पडी । न पडती तो पडती । 2 मूई तो न मूई । न मरती तो मरती ॥ 3 ॥ वही तो न वही न वहती तो वहती ॥ 4 ॥ अथ जलदरततिः प्राणेक्षाचूत् ॥ 5 ॥ उत श्यामघटा युवती अलके बक पंती उतें । इत मोती सिरि । उत दामूनि दंत चमक्कै ते उत चातक तो मुह पंति धरी । उत चातक तो पिउ पीउ करे उत कंत पीउ विसरे न घरी । उत बिहुं न अंत इतें अंसुआ विरह भिमर्नु घनहोर परी ॥ 1 ॥ अथ तीमे वत्यभ्यसर्ष वाक्य । घनेति ॥ 2 हर हार आहार मलाय सखिरी मुझकुं । वायस अज्जा शब्द दहंरी तन्नकुं अंबुह भक्षक शब्द मिलातुं मुझकुं, चंदचौथु ठाम समप्युं तुझकुं ॥ 1 ॥ परस्परं रुक्तिः ह्रे। घन गज्जिय चपला चकं रमणचली तिन्न वारा सारं गवय नीतय न पिका क्युं तजि मुगताहार ॥ 1 ॥ दधितनयासुत मुगति भय निधिसुत मुख हर vNsh। चपला चमकत त्रास थें । तजि मुगत इह शंस ॥ 1 ॥ इति समसा विस्तृति ॥ ' *> 75रोत प्रतिमो 352इत् 3 प्रतिमो 'भंगल482. था' तरीके स्वतंत्र प्राप्त थई जेमां A) मायार्य श्रीवाससा2सूरि निहि2-छोपाथी मां12514नी प्रत प्राप्त थई छे. 11 पत्रमांनी संस्कृत भाषानी आ कथा अजितप्रभसूरिजीकृत शांतिनाथ चरित्र अंतर्गत मंगलकलश कथा छे. B) श्री हेमचन्द्राचार्य ज्ञानमंदिर-पाटण स्थित तपगच्छ जैन ज्ञानभंडारनी क्रमांक-16889नी प्रत प्राप्त थई छे. 13मां पत्रथी शरू थती आ प्रतमां 13थी 16 पत्रमां विद्याविलास-सौभाग्यसुंदरीनी For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ 22 संस्कृत भाषामय गद्य कथा छे. 16थी 21 पत्रमां संस्कृत भाषामां 255 पद्यो (अनुष्ट्रभ)मां मत्स्योदर कथा छे. त्यारबाद 21थी 29 पत्रमां प्राकृत भाषाना 514 पघ(आर्या)मय मंगलकलश कथा छे. आ मंगलकलश कथा देवचंद्रसूरिजीकृत "संतिनारिये' अंतर्गत छे. C) लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिरामदावादनी क्रमांक 1604नी प्रत प्राप्त थई छे. 17 पत्रनी आ प्रतमां संस्कृत भाषामय श्लोकबद्ध मंगलकलश सस्तबक कथा छे. जे अजितप्रभसूरिजीकृत शांतिनाथ चरित्र अंतर्गत छे. उपरोक्त त्रणे प्रतिओमांनी कथाओ पूर्वे प्रकाशित-मुद्रित होवाना कारणे अने ए कृतिओनो समावेश अही पहेलाथी karelo hato mATe A pratione अहीं उपयुक्त करी नथी. For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ ja कथासार * जंबुद्वीप, दक्षिणार्ध भरत, उज्जैनी नगरी. * विख्यातकीर्ति वैरीसिंह आ नगरीनो राजा हतो, तेने रूपलावण्यशाळी सोमचंद्रा नामनी पट्टराणी हती. आ नगरीमां पुण्यशाली अने गुणवान धनदत्त नामनो श्रेष्ठी रहेतो हतो. तेने सत्यभामा नामे पत्नी हती. सत्यभामां रूपवाननी साथे गुणवान पण हती. ते धर्मश्रद्धाळु हती. शेठ-शेठाणी सुख-शांतिमय जीवन जीवता हता छतां खाटले मोटी खोट ए हती के तेमने कोई संतान न हतुं. * एकवार धनदत्त शेठ ते कारणे खूब चिंतित हता, त्यारे शेठाणीए तेमने जिनकथित धर्मनुं सेवन करवानी शिखामण आपी अने कह्युं-धर्म पुण्य वृद्धि करे छे. पुण्यवृद्धि थतां पुत्रनी प्राप्ति थशे, कदाच पुत्र प्राप्ति न थाय तो पण आचरेलो धर्म परभवनुं भाथुं बंधावशे." * आ वातथी धनदत्त शेठनुं मन हळवुं थयुं. शेठ धर्म आराधनामां तत्पर थया. नगरनी बहारना उपवनमांथी माळी पासेथी फुल लावीने गृहजिनालयमां परमात्मानी पूजा करवी अने त्यारबाद मुख्य जिनालयचमां पूजादि करवा ए शेठनो नित्यक्रम थई गयो. * शेठनी निष्ठापूर्वकनी सुंदर भक्तिथी शासनदेवता संतुष्ट थया अने पुत्र-प्राप्तिनुं वरदान आप्युं. * गर्भप्राप्ति थई त्यारे सत्यभामाए रात्रीना छेल्ला प्रहरे स्वप्नमां अनेक मंगल (चिह्नो)थी युक्त पूर्ण कळश जोयो. * गर्भकाळ पूर्ण थयो त्यारे सत्यभामाए तेजस्वी पुत्ररत्नने जन्म आप्यो. * पुत्रजन्मनो उत्सव कर्या बाद नामकरणनो दिवस आव्यो त्यारे स्वप्नने अनुसारे पुत्रनुं "मंगलकलश' नाम पाड्युं. * मंगलकलश आठवर्षनो थयो त्यारथी पिताने बदले पोते नगरनी बहारना उपवनमांथी पुष्पो लेवा जाय che. For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ 24 0 मंगलकलश कला अभ्यास पण करे छे. * आ बाजु-भरतक्षेत्रनी चंपानामनी नगरी छे. राजवी सुरसुंदर ते नगरीनुं पालन करे छे. तेमने गुणनी आवली =श्रेणी जेवी गुणावली नामनी राणी छे. * राणी गुणावलीए एकवार रात्रीए स्वप्नमां पोताना खोळामां कल्पलता आवती जोई, स्वप्नानुसारे थोडा समय बाद तेणीए एक सुंदर पुत्रीने जन्म आप्यो, राजाराणीने आ एक मात्र संतान हतुं. * जन्मोत्सव कर्या बाद पुत्रीनुं नाम रैलोक्यसुंदरी राख्युं. * यौवन पामेली गैलोक्यसुंदरी समग्र राजपरिवारने प्रिय थई गई छे. * एक दिवस राजा रैलोक्यसुंदरीनुं लावण्य अने रूप जोईने चिंतित थया. के आने योग्य वर कोण मळशे? * चिंतित राजा अंतेपुरमां जाय छे. बधी राणीओ वात करे छे के आ आपणने एक ज पुत्री छे अने ते अमने सहुने अत्यंत प्रिय छे. एनो वियोग अमे सही नही शकीए, आथी आपणा ज नगरीना मंत्री सुबुद्धिना पुत्रने कन्या आपो. जेथी अवारनवार ए अहीं आवी शके. आपणे तेने मळी शकीए." राणीओनी वात राजाने योग्य लागी. * त्यारबाद राजाए मंत्री सुबुद्धिने बोलावीने पोतानी पुत्री तेना पुत्रने आपवानी वात करी. * पोतानो पुत्र कोढी छे एवुं मंत्रीए आजसुधी बहार पाड्युं न हतुं. अने आवा कोढी पुत्र साथे राजकुमारीना लग्न केवी रीते संभवे ? माटे मंत्रीए वात टाळवा माटे घणा प्रयत्नो कर्या. परंतु, राजा ए आग्रह न मूक्यो. * मंत्री घरे जईने चिंतित थई गयो के राजाने ना पण पडाय तेम नथी, अने पुत्रने परणावाय तेम पण नथी. * मंत्रीने आ आपत्तिमांथी कोई मार्ग न सूझता तेणे पोताना कुलदेवतानी आराधना शरू करी. For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ 25 * मंत्रीनी भक्तिथी कुलदेवता प्रसन्न थया, अने पोतानुं स्मरण करवानुं कारण पूछ्युं. * मंत्रीए पुत्रने नीरोगी करवानी वात करी त्यारे देवीए कर्मोनी अमोघता समजावी बीजुं कांईक मागवानुं कह्युं. त्यारे मंत्रीए मांग्युं के- "बीजो कोई कुमार लावी आपो के जे राजपुत्रीने भाडेथी परणी मारा पुत्रने आपे." तेवो कुमार लावी आपवानुं वचन आपता देवीए कह्युं - जे कुमार नगरनी बहार स्थानपालक पासे ठंडीथी थरथरतो आवे अने तापणापासे ताप करे ते कुमार तारे गुप्त रीते लई आववो. * मंत्रीए पण स्थानपालकने बोलावीने आवश्यक सूचनाओ आपीने रात्रे जे कुमार आवे तेने गुप्त रीते लई आववा भलामण करी. कुलदेवीए पोताना ज्ञानथी मंगलकलशने राजपुत्री रैलोक्यसुंदरीनो भावी पति जाणीने ते उजजैनी आवी. * उपवनमां थी फूल लईने पाछा वळता मंगलकलशने आकाशवाणी द्वारा जणाव्युं-फुल लईने जई रहेलो आ कुमार सुकन्याने भाडेथी परणशे." * आवुं अपूर्व सांभळीने मंगलकलश घरे जईने आ वात पिताने जणाववानुं विचारे छे. परंतु, भवितव्यताने कारणे घरे जता आ वात कहेवानुं भूली जाय छे. * मंगलकलश फरी बीजा दिवसे पण गई काल जेवी ज आकाशवाणी सांभळीने विचारे छे के "गई काले तो हुं पिताने जणावता भूली गयो परंतु आजे अवश्य जणावीश." आटलुं विचारे छे त्यां ज अचानक वंटोळ वाय छे अने मंत्रीना कुलदेवी तेने ए वंटोळ द्वारा उपाडीने चंपानगरीनी बहारनी भीषण अटवीमां मूकी दे छे... * ए अटवीमां आगळ चालता एक मोटुं सरोवर आवे छे. त्यां पोतानी तृषा शांत करीने मोटा वड पर चडे छे. ए समये सूर्यास्त थई गयो होय छे. उपर चडीने ते उत्तरदिशामां prajavalita agni juve che. For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ 26 तेना परथी नीचे उतरीने ठंडीने कारणे ध्रुजतो अने श्रमित थई गयेलो मंगलकलश अग्नि पासे पहोंचीने ताप ले छे. * त्यां रहेला लोकोमांथी केटलाक तेनी मश्करी उडाळे छे अने केटलाक तेने मारे पण छे. एटलामां मंत्रीना स्थानपालके तेने जोयो, स्थानपालके तेने त्यांथी अन्य स्थानमां लई जई तापणुं कराव्युं, सवार पडता गुप्त रीते मंगलकलशने मंत्री पासे लई गयो. * मंत्रीपण रूपवान कुमारने जोईने आनंदित थई गयो. मंत्री तेने पोताना घरे एक स्थानमां गुप्त रीते राखीने दररोजस्नानविलेपन भोजनादिथी तेनी सार संभाळ करे छे. * एक दिवस कुमारे मंत्रीने पूछ्युं-कोई ओळखाण के परिचय विना मारी आटली सार-संभाळ शा माटे राखो छो? मने अहींथी बहार नीकळवा शा माटे नथी देता? अने आ नगरी कई छे?" मंत्रीए नगरीनुं नाम जणाव्या बाद 'तेनुं कारण तने थोडा दिवस पछी कहीश." एवुं कह्युं. * मंगलकलशे थोडा दिवस पसार थया पछी फरीथी पूछ्युं त्यारे मंत्रीए हकीकत जणावी के-"तारे राजपुत्री परणीने मारा पुत्रोने आपवानी छे." उभयलोकविरुद्ध अने गहणीय आ कार्य करवानो मंगलकलशे साफ ईन्कार कर्यो. त्यारे मंत्रीए तलवार काढी तेने मारवानी धमकी आपी. छतां पण मंगलकलश निर्भयताथी पोताना निर्णयमां अडग छे. मंत्री क्रोधमां आवीने तेने मारवा जाय छे त्यारे मंत्रीना सेवको तेने अटकावे छे अने मंगलकलशने समजावे छे. * मंगलकलश पण विचारे छे के "आवी ज भवितव्यता हशे, नही तो उजजैनी क्यां ? अने मारुं अहीं आववुं क्यां ? पेली आकाशवाणी पण ए रीते ज थई हती, आथी वात मानी लौं." * मंत्रीनी वातनो स्वीकार करता मंगलकलश एक शरत करे छे के लग्नमां फेरा फरवाना समये राजा जे आपे ते बधु मने आपवुं अने उजजैनना मार्गे ए बधुं राखी देवुं." * तेनी शरतनो स्वीकार करीने मंत्रीए लग्ननी सर्व तैयारीओ करी. For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ 27 lagna samaye मंगलकलशने जोईने राजपुत्री पण पोताने भाग्यशाळी मानवा लागी. लग्नना प्रथम फेरामां राजाए विविध वस्त्रो आप्या, बीजा फेरामां आभूषणो, अने थाळ वगेरे आप्या, त्रीजा फेरामां मणि-सुवर्ण वगेरे आप्युं अने चोथामां मनोहर रथ वगेरे आप्युं, आवुं दान करीने राजा कर-मोचन करावे छे परंतु कुमार राजपुत्रीनो हाथ छोडतो नथी, तेना माटे ते कुमार पांच जातिवंत अश्वो मांगे छे, अने राजा ते अश्वो पण आपे छे. लग्न कर्या बाद मंगलकलश राजपुत्री साथे मंत्रीना घरे आवे छे त्यारे दास-दासीओनी परस्परनी धीमा आवजे थती वातो मंगलकलशना काने पडे che ke--'Ane have अहींथी जल्दी निकाळी दो.' शयनखंडमां पहोंचीने कुमार देहचिंताना बहाने त्यांथी बहार जाय छे. त्यारे त्रैलोकयसुंदरी सुवर्णनी पाणीनी झरी लईने तेनी पाछळ-पाछळ जाय छे. * देह चिंता टाळवा छतां पोताना पतिने व्यग्र जोईने राजकुमारीए पूछ्युं- 'शुं आपने क्षुधा पीडे छे ?' मंगलकलशे 'हा' कही एटले पोतानी प्रियंकरी नामनी24 दासीने मोकलीने माता पासेथी मोदक मंगाव्या. सिंहकेसरीया मोदक आरोगता मंगलकलशे पोतानो अणसार आपवा माटे त्रैलोक्यसुंदरीने कह्युं के ऽआ मोदक तो श्रेष्ठ छे परंतु आनी upa2 जो उज्जैनी नगरीनुं पाणी मळे तो परम आनंद थाय.' त्रैलोक्यसुंदरीने आ वात कांई अघटित लागी कारणके उज्जैनी तो चंपाथी खूब दूर होवाथी त्यां जवानो संभव ओछो रहे छे. अथवा त्रैलोक्यसुंदरीए विचार्युं के ऽआमनुं मोसाळ उज्जैनी हशे माटे त्यांना पाणीनो स्वाद चाखेलो हशे.' 24. आ नाम मात्र देवचंद्रसूरिजी तथा मुनिदेवसूरिए ज प्रयोज्युं छे. बाकीना दरेक रचनाकारोए मात्र दासी तरीके सामान्य ullekha karyo che. For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ 28 * पोताने जल्दी निकाळवा माटेना धीमा शब्दो फरीथी मंगलकलशना काने पड्या. ते फरीथी देहचिंताना बहाने ऊभो थयो परंतु राजकुमारीने तरत ज पाछळ आववाने बदले थोडी वार पछी आववानुं कही गयो. आ बाजु मंत्रीए उजजैनना मार्गे राजाए आपेली वस्तुओ तैयार ज राखी हती. तेमांथी सारभूत वस्तुओ एक रथमां नाखीने रथमां चार अश्वो जोडया अने एक अश्वने रथनी पाछळ बांध्यो, वायुवेगे रथ दोडावीने थोडा दिवसोमां उज्जैनी पहोंची गयो. * आनंदितमने घर तरफ जतो होय छे त्यारे माताए बहुमूल्य वस्त्र-अलंकारथी विभूषित थयेलो होवाने कारणे तेने ओळख्यो नहीं अने कह्युं "राजकुमार ! आ मार्ग नथी." ना कहेवा छतां ते रथने घर तरफ आवतो जोईने सत्यभामाए धनदत्त श्रेष्ठीने बोलाव्या. * धनदत्त शेठ तेने कहेवा जाय छे एटलामां तो मंगलकलश मातापिताना चरणे नमे छे. माता-पिता तेने ओळख्या पछी खूब आनंदित थाय छे. मंगलकलशनो आटला समयनो वृत्तांत जाणीने अने आटली बधी ऋद्धि जोईने खूब आश्चर्यचकित थई जाय छे. प्राकार सहितनी नवी मोटी हवेली बनावे छे. * मंगलकलश पोताना अधूरा कलाभ्यास माटे माता-पितानी आज्ञाथी घरनी नजीक रहेता उपाध्यायनी पाठशाळामां जोडाई जाय छे के जे उपाध्याय राजा-मंत्री-सार्थवाह वगेरेना पुत्रोने पण कला अभ्यास करावता होय छे. * आ बाजु मंगलकलशने पाछो मोकल्या पछी मंत्रीए शयनखंडमां पोताना पुत्रने मोकल्यो. अंदर आवीने जयां ए शय्या पर चढवा जाय छे त्यां ज राजपुत्री सावध थई जाय छे. रोगिष्ठ मंत्रीपुत्र ज्यां हाथनो स्पर्श करवा जाय छे त्यां ज रैलोकयसुंदरी त्यांथी नीकळीने बहार पोतानी दासीओ पासे आवी जाय छे. दासीए एकदम विहळ For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ 26 थवानुं कारण पूछ्युं त्यारे रैलोक्यसुंदरीए पोताना पतिने बदले त्यां कोई बीजु आवी गयानुं जणावीने दासीओ वच्चे ज रात्री पसार करी. * सवारे रैलोक्यसुंदरी राजा पासे पहोंचे ए पहेला ज उदास अने दीन बनीने मंत्री राजा पासे पहोंची जाय छे, राजा आनंदने बदले विषादनुं कारण पूछे छे. मंत्री पहेला तो पोताना कर्मोने दोष आपे छे. राजा स्पष्ट जणाववा कहे छे त्यारे निःसासा नाखता-नाखता कहे छे के ऽलग्न समये आपे मारा पुत्रने जोयो हतो, आपनी पुत्री साथेना लग्ननी प्रथम रात्रीए ज ए रूपवान पुत्रना शरीरमां कोढ रोग व्यापी गयो छे. परंतु तेमां कोई रैलोक्यसुंदरीनो दोष नथी, आतो मारा भाग्यनो ज दोष छे." मंत्रीनी वात सांभळता राजा क्रोधे भराया, तेओए मानी लीधुं के गैलोकयसुंदरीना स्पर्शना कारणे ज मंत्रीपुत्र रोगिष्ठ थई गयो छे. आथी पुत्री पापी अने अलक्षणो छे. राजाए कही दीधुं के गैलोकयसुंदरीने मारी नजर समक्ष पण न लाववी. पहेला अत्यंत प्रिय होवा छतां पण बधी ज राणीओए पण रैलोक्यसुंदरीनो त्याग कर्यो. मंत्रीना स्वार्थ भर्या कपटे तैलोक्यसुंदरीनी हालत कफोडी करी दीधी. * रैलोक्यसुंदरी माताना गृहनी पाछळ एकली पडी रहे छे. एने बोलावनार, एनी साथे वात करनार के एनुं सांभळनार कोई नथी. एकली एकली ज विलाप कर्या करे छे. मनोमन स्वकर्मनो ज दोष माने छे.-"एक बाजु पति परणीने चाल्यो गयो अने बीजी बाजु आटलुं मोटुं कलंक चड्युं, एवुं कयुं मे खोटुं पाप कर्युं हशे के जेना प्रभावे आवुं बन्युं? * एक दिवस गैलोक्यसुंदरीने लग्नना दिवसे पोताना पतिए मोदक आरोग्या बाद उजजैनीनां पाणी विषे जे कह्युं हतुं ते याद आवी गयुं अने पोते निर्णय करी लीधो के पोताना पति उज्जैनी ज गया हशे. मारे कोईपण रीते उज्जैनी जईने एमने शोधवा छे." * एक दिवस गैलोक्यसुंदरीए पोतानी माताने-एकवार पिता साथे वात करावी आपवा माटे विनंती करी, माताए अवज्ञा पूर्वक kAMI For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ 30 ja na sAMbhaLyuM त्यारे तेणे सिंह नामना सामंतने पिता साथे एकवार वात करावी आपवा विनंती करी. * सिंह सामंते अवसर जोईने राजाने ते वात करी, राजानी अनुमतिथी रैलोक्यसुंदरीए त्यां आवीने पुरुषवेषनी मांगणी करवानी साथे उज्जैनी जवानी अनुमति मांगी, राजाए सिहसामंतने आ विषे पूछ्युं, तेणे आ वात योग्य छे एवुं जणाव्युं आथी राजाए पुरुष वेषनी साथे उजजैनी जवानी अनुमति आपी. तथा सैन्य सहित सिंहसामंतने रैलोक्यसुंदरीना रक्षण माटे साथे मूकयो. स्ववंशमां कोई दूषण न लागे तेनी संभाळ राखवानुं अने सर्व प्रयत्न पूर्वक शीलनुं रक्षण करवानुं रैलोक्यसुंदरीने कह्युं. * रैलोक्यसुंदरी अविरत प्रमाणे उज्जैनी पहोंची त्यारे वैरीसिंह राजाने-"चंपानगरीनो राजपुत्र सैन्यसहित पोतानी नगरीमां आवे छे. एवा समाचार मळ्या, वैरीसिंह राजाए पण तुरंत बहार आवी ठाठ पूर्वक उज्जैनीमां प्रवेश कराव्यो अने निश्चित थईने पोतानुं ज घर मानीने पोताना महेलमां रहेवा जणाव्युं. * थोडा दिवस त्यां महेलमां रह्या बाद पोताना सैनिको पासे स्वादिष्ट पाणीना जळाशयनी तपास करावी. सैनिको ए तपास करीने तेनुं स्थान नगरीनी बहार पूर्वदिशामां जणाव्युं. -पुरुषवेषमां रहेली राजकुमारीए पण ते स्थान जोयुं, ते जळाशयना मार्गमां जळाशय निकट एक आवास बनावी आपवा वैरिसिंह राजाने विनंती करी, राजाए सुथारो पासे ते जग्याए स्थान बनावी आप्युं. * राजकुमारी दररोज ते स्थानमां बेसीने जळाशयना मार्ग पर जोया करे छे. एकदिवस मार्ग पर जता पांच अश्वो जोया, के जेमना पर सुरसुंदर राजानुं नाम अंकित थयेलुं हतुं अने ए अश्वो लग्न समये पोताना पतिने आपेला. ए अश्वो जोईने आनंदित थयेली राजकुमारीए तेनी पाछळ सैनिको मोकलीने तेना स्वामी संबंधी तपास करावी. * जाणवा मळ्युं के-तेओ धनदत्त श्रेष्ठीना ghare rahe che. temanA For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ putrae A घोडा चंपाथी लावेला छे. फरीथी बे सैनिको मोकलीने धनदत्त श्रेष्ठीना पुत्रनुं नाम अने वर्तमानमां ते शुं करे छे ? तेनी तपास करावीने जाण्युं के- "मंगलकलश उपाध्याय पासे अभ्यास करे छे.' * मैलोक्यसुंदरीए सिंहसामंतने ए अश्वो कई रीते खरीदवा ते अंगे पूछ्युं. सिंहसामंते-तमने जे रीते योग्य लागे ए रीते करवा जणाव्युं. अश्वोनो स्वामी अहीं आवे अने तेना भाव ओळखी लईए ए माटे छात्रो सहित उपाध्यायने भोजन माटे आमंत्रण आपवानुं रैलोक्यसुंदरीए कह्युं सिंहसामंतने पण वात योग्य जणाई. साथे सामंत उपाध्यायने आमंत्रण आपी आव्या. * सर्व छात्रोनी साथे उपाध्याय महेल पर आव्या त्यारे छात्रोमांथी पोताना पतिमंगलकलशने गैलोक्यसुंदरी ओळखी गई. बधाने भोजनादि कराव्या बाद मंगलकलशने पोताना आसन पर बेसाडीने राजपुत्रने अनुरूपभक्ति करी, मंगलकलशनुं विशिष्ट बहुमान जोईने बीजा छात्रोने इर्षा थई आवी. * रैलोक्यसुंदरीए उपाध्यायने कोई छात्र पासे कोई सारु कथानक संभळाववा विनंती करी. त्यारे बधा विद्यार्थीओए ईर्षाने कारणे-"जेनुं विशेष बहुमान कर्युं छे. ए मंगलकलश ज कथा संभळावे एवुं कह्युं. * उपाध्याये आदेश आप्यो एटले मंगलकलशे ऊभा थईने पूछ्युं चरित अने कल्पित एम बे प्रकारनी कथा होय छे. हुं कंई कथा संभळावुं? राजकुमारीए चरित कथा कहेवानुं कह्युं त्यारे मंगलकलश समजी गयो के-"A ए ज रैलोकयसुंदरी छे के जेने हुं चंपामां भाडेथी परण्यो हतो. अत्यारे कोईपण कारणसर पुरुषवेषमां अहीं आवी छे." * मंगलकलशे अथथी इति सुधीनी पोतानी व्यतीत कथा संभळावी त्यारे पुरुषवेषमां रहेली राजकुमारीए बनावटी क्रोध करीने तेने पकडाव्यो, राजकुमारीना क्रोधथी डरीने उपाध्याय अने छात्रो त्यांथी भागी गया. For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ 32 मंगलकलशने उपरना माळे लई जई गौरवपूर्वक सिंहासन पर बेसाड्यो. सिंहसामंतने बोलावीने कह्युं के ऽहुं जेमनी साथे परणी छुं ए आ ज मारा स्वामी छे.' 'जो आ ए ज होय तो कोई निशानी वगेरे परथी सिद्ध थाय तो तारा पर कोई दोष न आवे' एवुं सिंहसामंते जणाव्युं त्यारे त्रैलोक्यसुंदरीए मंगलकलशना घरे जईने पिताए आपेला नामांकित थाळ वगेरे जोई आववानुं कह्युं. आ बाजु नाशी गयेला छात्रो ए मंगलकलश पर क्रोधे भरायेला राजकुमारनी वात धनदत्त श्रेष्ठीने करी. धनदत्त शेठ आकुल-व्याकुल थई गया. भेटणुं लईने राजा पासे प्रार्थना करवा जाय छे. तेटलामां ज सिंहसामंत तेमना घरे आव्या. * घरे आवीने सिंहसामंते श्रेष्ठीने चिंतामुक्त थवानुं अने मंगलकलशे लावेला थाळ वगेरे देखाडवानुं जणाव्युं. धनदत्त श्रेष्ठीए राजाना नामथी अंकित थाळ वगेरे देखाड्या त्यारे सिंहासामंतने पण पूरी खातरी थई गई. * पोतानो स्रीवेष करीने त्रैलोक्यसुंदरी मंगलकलशना page पडी. फरी पुरुषवेष करीने वैरिसिंह राजा पासे जईने स्ववृत्तांत जणाव्यो. ते सांभळीने राजा पण आश्चर्यमुग्ध बनी गया. त्रैलोकचसुंदरीने राजभंडारमांथी सीवेष अने अलंकारो आपीने तेने पुत्री तरीके स्वीकारी. राजाए अने सिंहसामंते पोताना पतिनी साथे रहेवानी अनुमति आपी. * राजाज्ञाथी धनदत्त श्रेष्ठी मंगल माटे पुत्र-पुत्र वधूने घरे लई गया अने महोत्सव कर्यो. त्यारबाद राजाए आपेला महेलमा तेओ रहेवा लाग्या. त्रैलोक्यसुंदरीए पुरुषवेष पाछो आपवा सिंहसामंतने पिता पासे मोकल्या. सिंहसामंते चंपानगरीए जईने राजाने त्रैलोक्यसुंदरीनो वृत्तांत जणाव्यो त्यारे राजा खूब आनंदित थया अने पुत्री-जमाईने तेडी लाववा सिंहसामंतने पाछा उज्जैनी मोकल्या. For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ 33 * वैरीसिंह राजा अने धनदत्त शेठनी अनुमति लईने सिंहसामंत नवदंपतिने चंपानगरीए लई आव्या. * राजाए दुष्टमंत्रीनुं मस्तक छेदी नाखवानो आदेश कर्यो त्यारे मंगलकलशे विनंति करीने सुबुद्धि मंत्रीने बचाव्यो. अने राजाए मारवाने बदले तेनो देशनिकाल कर्यो. * राजाए मंगलकलशना माता-पिताने पण चंपानगरीमां ज बोलावी लीधा. * थोडा समय बाद बधा ज मंत्री अने सामंतोने बोलावीने मंगलकलशनो राज्याभिषेक कर्यो. जमाईने राजय सोंपीने सुरसुंदरराजाए यशोभद्रसूरिजी पासे प्रव्रज्या ग्रहण करी. उम्रभावे तपादि आराधनामां निरत थया. * मंगलकलशने राज्य करतो जोई सीमाडाना राजाओए साथे मळीने चंपानुं राजय लई लेवा चढाई करी. प्रबळ पुण्यशाळी मंगलकलशे ते सर्व राजाओने जीती लीधा. * काळक्रमे मंगलकलशने जयशेखर नामे पुत्र थयो. * राजवी मंगलकलशे अनेकानेक जिनमंदिरो बंधाव्या. तेमां विशिष्ट जिनप्रतिमाओनी प्रतिष्ठा करावी. राजवी दररोज अष्टप्रकारी पूजा पण करता, जिनागमोनुं लेखन शरू कराव्युं, नित्य सुपात्रदाननो पण लाभ लेता, दीन-अनाथ दुःखीओ पर अनुकंपा पण राखता. * केटलोक काळ पसार थया पछी चंपानगरीना उद्यानमां पधारेला दिव्यज्ञानी जयसिंह नामना आचार्य भगवंतनी देशना सांभळवा गयेला राजवी मंगलकलशे देशनाना अंते पोताना भाडेथी परणवानुं अने राणी कैलोक्यसुंदरी पर कलंक आववानुं कारण पूछ्युं. * जयसिंह आचार्य भगवंते ते संबंधे बन्नेनो पूर्वभव जणाव्यो. * भरतक्षेत्रना क्षितिप्रतिष्ठित नगरमां सोमचंद्र नामनो कुलपुत्र अने श्रीदेवी नामनी तेनी पत्नी रहेता हता, सुश्रावक जिनदेव साथे सोमचंद्रनी गाढ मैत्री थई. For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ 34 * 'पूर्वजोना वारसामां मळेलुं अढळक धन पण निरंतर वापरवाना कारणे थोडा समयमां क्षय पामी जशे." आवुं विचारीने जिनदेवे संपत्तिनी प्राप्ति माटे देशांतर जवानो निर्णय कर्यो. * जतां पूर्वे जिनदेवे मित्रो सोमचंद्रने पोतानी बदले धर्ममां वापरवा माटे दसहजार दीनार आप्या, साथे आ धन वापरवाथी तेना पुण्यनो छठ्ठो भाग तने पण मळशे एवुं जणाव्युं. मित्र देशांतर गयो ते पछी सोमचंद्र ए धन देव-गुरुनी पूजा, संघनी भक्ति, दीन-अनाथोने दान वगेरेमां वापरीने पुण्योपार्जन कर्युं, तेने धर्ममां धन वापरतो जोईने पत्नी श्रीदेवीए पण अनुमोदना करवा द्वारा पुण्य बांध्युं. * एज नगरमां नंदश्रेष्ठीनी पुत्री अने सुदत्त श्रेष्ठीनी पत्नी भद्रा पण रहेती हती. श्रीदेवी अने भद्रा वच्चे मैत्री बंधाई. पूर्व संचित कर्मना उदये सुदत्त रोगिष्ठ थयो त्यारे भद्राए पोताना हृदयनी व्यथा श्रीदेवीने जणावी. त्यारे श्रीदेवीए कह्युं के "नक्की तारा संसर्गने कारणे ज तारो पति रोगिष्ठ थयो छे. तुं मारी नजरथी पण दूर थई जा." आ सांभळीने भद्राने आकुळ-व्याकुळ थई गयेली जोईने श्रीदेवीए कह्युं "रे सखी ! शा माटे आटली उद्विग्न थई गई ? में तो मात्र मजाकमां कह्युं हतुं, बाकी तो जगतमां सौ कोई पोते बांधेला कर्मोनां फळ भोगवे छे." * ते नगरमां अत्यंत दुराचारी कामकूर वगेरे पांच मित्रो रहेता हता. एकवार तेओ मदना नामनी वेश्या पासे गया. रतिक्रीडा आदि करता तेओनी वच्चे वात थई के "सोमचंद्र अने तेनी पत्नी श्रीदेवीने शीलथी चलित करवा कोई समर्थ नथी. त्यारे कामाकुरे श्रीदेवीने शीलथी चलित करवानी गांठ वाळी. एवी ज रीते मदना वेश्याए पण सोमचंद्रने चलित करवानो निर्णय कर्यो. * एकवार श्रीदेवी घरमां एकली हती त्यारे कामांकुर तेनी पासे गयो. एने मनाववा घणा प्रयत्नो कर्या श्रीदेवी ए तेने धूत्कारीने काढी मूकयो. आ बाजु संध्याकाळे सोमचंद्र घरे पाछो जतो हतो त्यारे मदना For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ कुलवान स्त्रीनो वेष पहेरीने मारो पति तमने बोलावे छे. एवुं कहीने उपवनमां लई गई. त्यां जईने एकांतमां घणी प्रार्थनाओ करवा छतां सोमचंद्र शीलथी चलित न थयो. * आ रीते निश्चल शीलनुं पालन 5 करीने, गृहस्थधर्मनुं सुंदर पालन करीने, मृत्यु पामीने सोमचंद्र अने श्रीदेवी बन्ने सौधर्म नामना प्रथम देवलोकमां उत्पन्न थया. पांच पल्योपमनुं आयुष्य पूर्ण करीने सोमचंद्रनो जीव मंगलकलश तरीके उत्पन्न थयो अने श्रीदेवीना जीवे रैलोकयसुंदरी तरीके जन्म धारण कर्यो. * जयसिंह आचार्य भगवंते आ रीते राजवी मंगलकलश अने राणी गैलोक्यसुंदरीने तेमनो पूर्वभव जणावीने कह्युं-'पद्रव्यथी पुण्योपार्जन करवाना कारणे तमने भाडेथी परणवानो अवसर आव्यो अने सखी भद्राने मजाकमां पण कलंक देवाथी रैलोक्यसुंदरीने कलंक आव्युं." पुत्री जयशेखरने राजय पर स्थापीने मंगलकलश अने रैलोक्यसुंदरीए जयसिंहसूरिजी पासे दीक्षा ग्रहण करी, श्रुत अने चारित्रधर्मनुं सुंदर पालन करनारा मंगलकलशमुनिने गुरुए पोताना पद पर स्थाप्या अने साध्वीजी सैलोकयसुंदरी पण प्रवर्तिनी पद पाम्या. अंते संलेखना करीने बन्ने पांचमां देवलोकमां उत्पन्न थया. * त्यांथी च्यवीने बने मनुष्य थशे, धर्माराधनाना प्रभावे फरी देवलोकमां जईने मनुष्यभव पामशे, ए भवमां सर्वकर्मनो विनाश करी सर्व दुःखनो अंत ANI मोक्षपद प्राप्त करशे.... 25. आ शीलपालननो कथाघटक मात्र देवचंद्रसूरिजीनी, माणिकचचंद्रसूरिजीनी तथा अज्ञातकर्तृक ए त्रण कथामां ज प्ररूपायो che. For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ * कथाघटकोमां परिवर्तन पू.देवेन्द्रसूरिजी द्वारा आलेखायेला प्रस्तुत मंगलकलश-कथाना मूळ स्वरूपमां परवर्तओए केटलाक परिवर्तनो कर्या छे. कथाना मूळ स्वरूपनो सार आपणे आगला प्रकरणमां निहाळ्यो हवे ते-ते ग्रन्थकारोए करेला कथाघटकोना परिवर्तन जोईए. अहीं कोई ग्रंथकारोनी क्षति शोधवानो के एक करतां बीजा ग्रन्थकारने श्रेष्ठ दर्शाववानो आशय नथी, अहीं मात्र तुलनात्मक अभ्यासनी दृष्टिए ज परिवर्तनो शोधवा प्रयत्न कर्यो छे. परवर्ती ग्रंथकारो कथाना मूळ स्वरूपने वधु रोचक बनाववा के कथा घटकने सतर्क बनाववाना आशयथी केटला परिवर्तनो करता होय छे. दा.त. विनयचंद्रसूरिजी मंगलकलश राजा बन्या पछी तेनुं बीजुं नाम प्रचलित थयानुं पण वर्णवे छे "जितकाशी ततश्चम्पामगान् mngglbhuuptiH। jayakezara ityasya, समभून्नाम चाऽपरम्" ॥ अहीं आ बीजु नाम दर्शावीने ग्रन्थकारे मंगलकलशना सत्व अने प्रभावने सुंदर रीते वर्णव्यो छे. अतिशय अणमानीती थया पछी त्रैलोक्यसुंदरीने प्रथम वार पिता मळ्या त्यारे ज तेणे पुरुषवेषनी याचना करी अने सुरसुंदर राजाए ते अर्पण पण कर्यो. आ कथांशने सतर्क बनाववा मुनिदेवसूरिजीए उमेर्युं के ए समये रैलोकयसुंदरी पोतानी साथे शुं बन्युं? ते जणावी दे छे, तथा पोताने परणीने चाल्या गयेला पतिने शोधवा उजजैनी जवुं छे-e पण जणावे छे, त्यारे राजा पुत्रीने पुरुषवेष आपे छे अने मंत्री परनो क्रोध मनमां ज छूपावी राखे छे- तद्विज्ञप्तेन भूपेन, सूताहूता व्यजिज्ञपत् । त्वज्जामातास्त्यवन्त्यां तत्, तात ! पुंवेषमर्पय ॥ 163 ॥ एनं संशोध्य गृण्हामि, यथाऽहमथ तद्व्यधात् ॥ 164 ॥ (पूर्वार्ध) गाम्भीर्येण नृपोऽप्यस्थाद्, गूढकोपश्च मन्त्रिणि ॥ 165 ॥ (उत्तरार्ध) For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ 37 अहीं 'पुत्री पर रुष्ट होवा छतां पुत्रीनी प्रथम अने देखीती रीते अनुचित लागती मांगणीने पण पूरी करी दे छे.' ए कथांश पुत्री द्वारा जणावायेली मंत्रीनी लुच्चाई द्वारा तार्किक बनावायो छे. क्यारेक कर्तानी वर्णनशैली पण कथाघटकनुं परिवर्तन थवामां कारणरूप बनती होय छे. दा.त.मंगलकलशना त्रैलोक्यसुंदरी साथे लग्न थया पछी ते ज्यारे फरीथी पोतानी नगरी उज्जैनीमां पहोंची जाय छे, ते पछीनी कथा मुनिदेवसूरिजीए अने तेमने अनुसरेला मुनिभद्रसूरिजीए खूब टूंकाणमां आपी छे. तेवी रीते मुनिभद्रसूरिजीनी काव्यात्मक शैलीने कारणे दरेक प्रसंगो वर्णन प्रचूर के वार्तालाप सभर बन्या छे. कथानी शरूआतमां ज धनदत्त श्रेष्ठीने चिंतित जोईने सत्यभामा चिंतानुं कारण पूछे छे अने श्रेष्ठी अपुत्र होवानुं कारण जणावे छे. अजितप्रभसूरिजीए मात्र बे श्लोकमां वर्णवेला आ कथांशने मुनिभद्रसूरिजीए 25 वसन्ततिलकामां वर्णवेलो छे. कथांशनो आटलो विस्तार थाय एटले सहज छे के तेमां कोईक नवो विकास जोवा मळे. आवी रीते तत्कालीन समाजव्यवस्था, कर्ताना पोत-पोताना धार्मिक आचारो, ग्रंथकारनी अभिव्यक्ति वगेरे घणा-घणा निमित्तो द्वारा कथाघटको परिवर्तनशील बनता होय छे. प्रस्तुत कथानकमां पण आ रीते केटलाक परिवर्तनो थया छे. देवचंद्रसूरिजीनी मूळ कथानो आधार लईने मंगलकलशकथामां थयेला मुख्य परिवर्तनोनो कृतिना क्रमे अभ्यास करीए, अहीं ए नोंधवानुं के वर्णन शैलीने अहीं प्राधान्य आप्युं नथी. कारण के प्रत्येक रचनाकारनी पोतानी एक आगवी शैली होय छे. जो ए वर्णनशैलीने पण आगळ करी परिवर्तनो शोधवा जईए तो प्रायः दरेक कृति पोतानी शैलीने कारणे जुदी ज होय छे. तेवी ज रीते कथाने अने कथाना बोधने लोकप्रिय के लोकग्राही बनाववाना आशयथी कर्ताए गूंथेला काव्यालंकारो पण प्रत्येक कर्ताना स्वतः विशेष ज रहेवाना. माटे अहीं अभ्यासमां मात्र For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ 38 कथाघटकोनो ज आधार लीधेलो छे. अहीं सामग्री एकत्रित करेली होवाथी कथाघटक उपरांत पण वर्णनशैलीना के अलंकारोना वैविध्यनो अभ्यास करनारा जीज्ञासुओने पण सरळता रहेशे. (1) माणिक्यचंद्रसूरिजी: > कथा घटकोनी दष्टिए माणिज्यचंद्रसूरिजी देवचंद्रसूरिजीने ज अनुसर्या छे. छता स्वरूचि अनुसारे केटलाक परिवर्तनो कर्या छे. > धनदत्त श्रेष्ठी सत्यभामानी सलाहथी हंमेशा जिनेश्वरनी पूजा-भक्ति करे छे-एवुं सामान्य कथन अहीं थयुं छे. जयारे मूळ कथामां पहेला गृहजिनालय अने त्यारबाद ग्रामजिनालयमां पूजा करवानुं वर्णन छे. > आगळ जता मंगलकलश आठ वर्षनो थाय छे. त्यारे पिता धनदत्त श्रेष्ठी उपवनमांथी फूल लावीने घरे आवी परमात्मानी पूजा करे छे अने मंगलकलश तेमने पूजानी सामग्रीओ आपतो जाय छे. अहीं "घरे आवीने पूजा करे छे तेना परथी-"गृहजिनालयमां पूजा करतां हशे" एवुं अनुमान थाय छे. > अहीं गैलोक्यसुंदरीना पिता के चंपानगरीना राजानुं नाम सुरसुंदरने बदले गुणसुंदर आप्युं छे. > रैलोक्यसुंदरीना विवाह माटेनी चर्चामां अहीं राजा अने मात्र गुणावली राणी ज छे. ज्यारे मूळ कथामां अंतेपुरनी समग्रराणीओ साथे चर्चा करवानुं वर्णन छे. > मंत्रीए कुलदेवीनी आराधना माटे त्रण उपवास कर्या. > "मंगलकलश स्थानपालको पासे पहोंच्यो त्यारे मंत्रीनो स्थानपालक तेने अन्य स्थानमां लई जाय छे. पछी सवारे तेने गुप्त रीते मंत्री पासे लई जाय छे. आ मूळ कथाघटकने तार्किक बनाववा माटे एवुं निरूपायुं छे के--सवारे बीजा स्थानपालको घोडाने लईने दूर चाल्या गया त्यारे मंत्रीनो स्थानपालक मंगलकलशने मंत्री पासे लई गयो. > मंगलकलशने चिंतातुर जोईने सुबुद्धिमत्री पूछ्या vagara ja For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ sAmethI kahe che ke -"तारे राजपुत्रीने परणीने मारा पुत्रने आपवानी छे." मूळकथामां मंगलकलश बे वार पूछे छे पछी मंत्री तेने कहे छे. > लग्न समये राजाए चार मंगलमां चतुरंग सैन्य वगेरे आप्युं. > लग्नबाद मंगलकलश मंत्रीना घरे आवे छे त्यारे अने मोदक वापर्या बाद रैलोक्यसुंदरी साथे वार्तालाप चालतो होय छे त्यारे एम बे वार मंत्रीना अंगत माणसे मंगलकलशने अहींथी नीकळी जवाना आंखना इशारा कर्या. मूळकथामां बने वार मंत्रीना दास-दासीओ द्वारा थती वातो संभळाई जवानुं कथन छे. > मंगलकलश रथ लईने उजजैनी घरे पाछो आवे छे त्यारे माता-पिता तेने ओळखता नथी. तेने राजपुत्र मानीने बन्ने घर बाजु आवतो अटकावे छे. *> वैरीसिंह राजाना महेलमां रह्या पछी पुरुषवेषमां रहेली रैलोक्यसुंदरीए पूर्वदिशामां जळाशय पासे राजानी अनुज्ञाथी सात माळनो महेल बनावडाव्यो. > रैलोक्यसुंदरीए पिताए लग्न समये आपेला अश्वो जोया परंतु, "ते अश्वो राजाना नामथी अंकित हता तेवी वात नथी. > मंगलकलशे कथा संभळावता पहेला पुरुषवेषमां रहेली गैलोक्यसुंदरीने चरित अने कल्पितमांथी कई कथा संभळावुं? एम पूछ्युं त्यारे रैलोक्यसुंदरीए कह्युं-"चरित कथा ज कहो, अने "A मोदकनी सार्थकता, ए वापर्या पछी उजजैनी नगरीनुं पाणी maLe to che." evuM sAMbhaLIne मारा चित्तमां चमत्कृति थई हती ए कथा कहो." आ सांभळीने मंगलकलश समजी गयो के-A ए ज रैलोक्यसुंदरी छे, जेने हुं परण्यो छुं." > गुणसुंदर राजाए मंत्रीना वध माटे आदेश कर्यो त्यारे मंगलकलशे तेनो वध अटकाव्यो अने यथास्थित ज राखवा माटे राजाने विनंति करी, राजाए पण विनंतिनो स्वीकार कर्यो. देवचंद्रसूरिजीनी कथामां मंत्रीनो वध अटकाववानी वात छे. परंतु पछी मंत्रीना देशनिकालनुं निरूपण che. For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ 40 (2) विनयचंद्रसूरिजी : > विनयचंद्रसूरिजी मासिकयचंद्रसूरिजीने अनुसर्या होवा छतां सोमचंद्रना भवनो शीलपालननो कथांश लीधो नथी. ए उपरांत पण केटलाक घटकोमां परिवर्तन कर्या छे. > धनदत्त श्रेष्ठीए पोतानी चिंतानुं कारण दर्शाव्युं त्यारे सत्यभामाए पहेला उपाय दर्शाव्यो के "आप बीजी कन्याओने परणी लो, जेमनाथी घणा पुत्रो थशे.' > >लोकसुंदरीने लग्न योग्य थयेली जाणीने राजाए सभासदोने पूछ्युं-"आवी राजकुमारीने योग्य कोई वर तमे जोयो छे ? अथवा तो क्यांय सांभळ्यो छे ?' त्यारे सभासदोए अभयवचन मांगीने जणाव्युं के "आपणा मंत्रीनो पुत्र छे. एना जेवो बीजो कोई वर अमे जोयो के सांभळ्यो नथी." त्यारे राजाए तेओनुं वचन मानीने मंत्रीने लग्ननी वात करी. बीजी बधी ज कथामां राजाना आ संवादनुं राणीओ साथे निरूपण छे. > मंत्रीए तप करीने गोत्रदेवीनी आराधना करी एवुं अहीं जणावायुं छे. अट्टम कर्यानी वात नथी. > मंत्रीए स्थानपालकने बोलावीने "जे बाळक आवे तेने रात्रे ज मारी पासे लई आववो एवुं कह्युं हतुं, तेमां अहीं "त्रीजे दिवसे बाळक आवशे" एवुं उमेर्युं छे. जोके गोत्रदेवी संकेत आपे छे त्यारे त्रीजा दिवसनी वात करी नथी. > मंगलकलशमंत्रीने वारंवार नगर-गाम-देश वगेरेनुं नाम पूछतो हतो, परंतु मंत्री तेने कहेता न हता, एकवार मंगलकलशने अत्यंत चिंतातुर जोईने मंत्रीए पोतानुं प्रयोजन जणाव्युं. > लग्न समये चतुर्थ मंगलमां राजाए मंगलकलशने अश्व वगेरे आप्युं आटलुं ज जणाव्युं छे. प्रथम त्रण मंगलमां शुं आप्युं ते जणाव्युं नथी. > लग्न करीने आव्या पछी मंत्रीना अंगत माणसो e For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ 41 मंगलकलशने नीकळी जवा माटे ईशारा कर्या. अहीं आंखना इसारानी वात नथी. परंतु बीजीवारमां नीकळी जवा वारंवार आंखना ईशारा कर्या एवुं दर्शाव्युं छे. मंत्रीना माणसोए ईशारा कर्या एटले मंगलकलश त्यांथी तरत नीकळी गयो. त्यांथी नीकळवा माटे त्रैलोक्यसुंदरीने देहचिंतानुं के अन्य कोई बहानु आप्यानुं निरूपण अहीं करायुं नथी. *> त्रैलोक्यसुंदरीए पुरुषवेषनी मांगणी करी त्यारे राजाए पोतानी रीते ज विचारीने अनुमति आपी. अन्य स्थळे आ विषे सिंहसामंतनी सलाह लेवानो उल्लेख छे. पुरुषवेषधारी त्रैलोक्यसुंदरी अकल्पितकथा कहेवानुं मंगलकलशने जणावे छे त्यारे 'मंगलकलश तेने ओळखी जाय छे' ए कथन अहीं कर्युं नथी. *> मंगलकलशने पकडीने उपरना माळे लई गया पछी त्रैलोचसुंदरी पोते ज तेने लग्न समये पिताए आपेली वस्तुओ सिंहसामंतने विश्वास माटे देखाडवानुं कहे छे. सिंहसामंत त्रैलोक्यसुंदरीने फरी पुरुषवेष पहेरावीने वैरीसिंह राजा पासे लई गया. त्यारे त्रैलोक्यसुंदरीने बदले सिंहसामंते पोते बनेली हकीकत राजाने जणावी. > गुणसुंदर राजा चारित्रनुं पालन करीने देवलोके गया. मित्र जिनदत्ते परदेश जता समये सोमचंद्रने दस हजार दीनार धर्मार्थे आपी, तेना बदले अहीं सोमचंद्रे परदेश जता जिनदत्तने धन आपवानी वात छे अने बीजाना हाथे धन वापरवाने कारणे मंगलकलशना भवमां भाडेथी 52मवानो अवसर आव्यो एवुं वर्णवायुं छे. जोके अहीं वर्णवेलो आ घटक वधु योग्य लागे छे. कारणके, जो मित्र सोमचंद्र dvA2A धननो सद्व्यय करे तो सोमचंद्रने तेना द्वारा मळता पुण्यनो मात्र छठ्ठो अंश ज मळे. एवुं प्रत्येक ग्रंथकार वर्णवे छे. ज्यारे सोमचंद्र मित्र द्वारा धन वापरे तो तेमां ते पुण्यना पांच अंश maLe, For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ 42 श्रेष्ठीपुत्र होवा छतां मंगलकलशना भावमां राजकुमारीने परणवानुं सौभाग्य प्राप्त थयुं, राज्यनी प्राप्ति थई अने सद्दगुरुना योग द्वारा चारित्रनी प्राप्ति पण थई. आ बधा माटे प्रकृष्ट पुणोपार्जन करेलुं होवुं जोईए. हा, बीजा द्वारा पुण्योपार्जन करवाने कारणे एकवार भाडेथी परणवानो अवसर पण आव्यो. आ रीते विनयचंद्र-सूरिजीए वर्णवेलो कथाघटक वधु योग्य जणाय छे. > श्रीदेवीनी सखी भद्राने अहीं सोमचंद्रना मित्र जिनदत्तनी पत्नी दर्शावी छे. > भद्रानो पति रोगिष्ठ थयो होवाने बदले, ते पोतानी पत्नीथी विरक्त थयो होवानुं निरुपायुं छे. > भद्रा सखी श्रीदेवीने पतिनी विरक्तिनुं कारण पूछे छे त्यारे श्रीदेवीए मजाकमां "तारी चामडीनो ज कोई दोष हशे, आवुं कह्युं, जेना फळ स्वरूपे रैलोक्यसुंदरीना भवमां तेना पर कलंक आव्युं. > मंगलकलश अने रैलोक्यसुंदरी बारव्रतनुं पालन करीने शिवगतिने पाम्या. मंगलकलशना आगळना भवो के ए भवमां चारित्र प्राप्तिनी कथा अहीं वर्णवेली नथी. (3) अजितप्रभसूरिजी : > मंत्रीए स्थानपालकने पोतानी बधी ज सत्य हकीकत जणावी दीधी. > मंत्रीना कुलदेवीए आकाशवाणी करी त्यारे स्पष्ट कही दीधुं के "पुष्पो हाथमां लईने जतो आ बाळक राजकुमारीने भाडेथी परणशे" अन्यत्र राजकुमारीने बदले मात्र कन्यानो निर्देश करेलो छे. > जंगलमां पहोंचेला मंगलकलशे दर्भना तृणथी दोरडुं बनावीने वृक्ष पर चढ्यो. आगळनी कथामां मात्र वृक्ष पर चडवानी वात छे. > मंगलकलश मंत्रीने देशादिना नाम अने पोताना सत्कारनुं कारण पूछे छे त्यारे प्रथमवारमां ज मंत्री सर्ववृत्तांत जणावी दे छे. देवेन्द्रसूरिजी वगेरेनी कथामां मंगलकलश प्रथमवार पूछे छे त्यारे मंत्री For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ 43 tene yogya samaye जणाववानुं कहे छे. पछी बीजीवार पूछे छे त्यारे मंत्री हकीकत जणावे छे एवी प्ररूपणा छे, परंतु त्यां प्रथमवारमां न जणावानुं के बीजी वारमां जणावे छे त्यारे योग्य समय केवी रीते पाक्यो ? ते जणावायुं नथी. मंगलकलश लग्न बाद मंत्रीना घरे आवे छे त्यारे मंत्रीना दास-दासीओ अंदरो अंदर वात करता होय छे के-'आ परदेशी पुरुष हजी केम नीकळी जतो नथी ?' अहीं ए वात मंगलकलशना काने पडे छे. तेवुं स्पष्ट निरुपण नथी. छतां आ प्ररूपणा जे अवसरे करी छे तेना परथी मानी शकाय के मंगलकलशे आ वातो सांभळी हशे. -> त्रैलोकयसुंदरीए ईंगित-आकारथी पोताना पतिनुं चित्त चलायमान छे एम जाणी लीधुं. अने ते kA2णे ज ते पतिने एकला छोडती नथी. *> संध्याकाले मंत्रीना अंगत माणसोए मंगलकलशने जवानी प्रेरणा करी. अहीं प्रेरणा ईशाराथी करी के पोतानी वातचितो संभळाववा द्वारा करी के पछी पोते अंदर जईने कानमां कह्युं ? तेनो कोई खुलाशो कर्यो नथी. मंत्रीए ज्यारे ऽत्रैलोकयसुंदरी साथे विवाह करवाने कारणे मारो पुत्र कोढी थई गयो.' एवी वात करी त्यारे पूर्वोक्त कथामां राजा अत्यंत आवेशमां आवीने त्रैलोकयसुंदरीने नजर समक्ष पण न लाववानो आदेश करे छे. ज्यारे अहीं राजानी विचारणा दर्शावाई छे के ऽमंत्रीपुत्र तो पोताना अशुभ कर्मना उदये कोढी थयो छे, जगतमां सर्व पोता पोताना कर्म भोगवे छे ए निश्चय नय छे, परंतु व्यवहार सुखदुःखना निमित्तने आगळ करे छे. तेथी मारी पुत्री दोष पात्र छे.' त्यारे त्रैलोकचसुंदरी राजा अने परिजनोने अनिष्ट थई गई. अहीं तुरंत आक्रोशमां आवीने आज्ञा करवाने बदले वर्णवायेली विचारणा राजानी पीढता सूचवे छे. *> सिंहसामंते त्रैलोचसुंदरी साथे एकवार वार्तालाप करवानी For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ 44 विनंति करी त्यारे राजानी आंखोमां आंसु आवी गया अने राजाए कह्युं के "तेणे पूर्वभवमां कोई दुष्कर्म कर्युं हशे, जेना प्रतापे तेनुं शरीर कलंकित थयुं.' बीजे मात्र राजाए वार्तालापनी अनुज्ञा आप्यानुं निरूपण छे. ज्यारे, आ रीते प्रसंग वर्णन करवा द्वारा राजानो पुत्री स्नेह दर्शाव्यो छे अने प्रसंग पण करूण बनाव्यो छे. > रैलोक्यसुंदरीए बधा छात्रोनुं यथायोग्य बहुमान कर्युं त्यारे मंगलकलशने पोते पहेरेला बे वस्त्रो आप्या. > मंगलकलशे पोतानी कथा कही त्यारे बनावटी आक्रोश करवा द्वारा रैलोकयसुंदरीए तेने घरनी अंदर लई आवीने सिंहासन पर बेसाड्यो अने सिंहसामंतने पूछ्युं, "हुं जेने परणी छुं ते आज मारो पति छे. हवे मारे शुं करवुं जोईए?" सिंहे उत्तर आप्यो के "जो आज तारो पति होय तो निःशंक पणे तेनी साथे विलास कर' सिंहना जवाबथी गैलोकयसुंदरीने लाग्युं के तेने हजु शंका छे. ते शंका दूर करवा सिंहने राजाए आपेला थाळ वगेरे जोवा धनदत्त श्रेष्ठीना घरे मोकल्या. धनदत्त श्रेष्ठीना घरे ते थाळ vagere joIne सिंहसामंतने संपूर्ण विश्वास बेसी गयो, तेमणे श्रेष्ठीने पुत्रवधूनुं स्वरूप जणाव्युं, त्यारबाद सिंहसामंत पाछो गैलोकयसुंदरी पासे आव्यो तेनी अनुज्ञाथी स्त्रीनो वेष पहेरीने रैलोक्यसुंदरी मंगलकलशनी पत्नी तरीके रही, ते बन्ने वरवधू श्रेष्ठीना घरे गया. समाचार मळता विरीसिंह राजाए ते बन्नेने बोलावी वृत्तांत जाण्यो. राजानी अनुज्ञाथी बन्ने फरीथी राजाए आपेला महेलमां रहेवा लाग्या. पूर्वोक्त कथाओमां आ घटक थोडो जुदी निरूपायो छे. > परदेश जता जिनदेवे मित्र सोमचंद्रने दशहजार दीनार आपीने ते धन सातक्षेत्रमां विधिपूर्वक वापरवानुं जणाव्युं. > सोमचंद्र अने श्रीदेवीए साधुना संसर्ग द्वारा प्राप्त थयेला श्रावकधर्मनी आराधना करी. > अजितप्रभसूरिजीए देवचंद्रसूरिजी द्वारा आलेखित कथाने आधारे प्रस्तुत कथा वर्णवेली होवा छतां तेमां uparokta parivartano Avazyaka For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ gayA che. have पछीना प्रायः दरेक ग्रंथकारोए अजितप्रभसूरिनी कथाने आदर्श बनावी छे. जे कथाघटको उपरांत शब्दरचना परथी पण स्पष्ट जणाई आवे छे. दा.त. मुनिदेवसूरिजीए मंगलकलशना लग्नवर्णनना छ श्लोको श्लोक क्रमांक 133थी 138) अजितप्रभसूरिजीमांथी (श्लोक क्रमांक-84थी 90) शब्दशः लीधेला छे. जोके, मुनिदेवसूरिजीए प्रत्येक सर्वान्त देवचन्द्रसूरिजीनी स्तुति करी छे, तथा देवचंद्रसूरिजी साथे वर्णन साम्य पण जोवा मळे छे. परंतु, देवचंद्रसूरिजीनो सोमचंद्रना भवनो शीलपालननो कथाघटक अजितप्रभसूरिजीनी जेम तेमणे पण स्वीकार्यो नथी. तो बाजु उपर जणाव्या मुजब लग्नवर्णन शब्दशः अजितप्रभसूरिजीनुं स्वीकार्युं छे. आ वस्तुस्थिति एवुं जणावे छे के-रचनासमये मुनिभद्रसूरिजीए देवचंद्रसूरिजी अने अजितप्रभसूरिजी बन्नेने सामे राख्या हशे. राजवल्लभ उपाध्याये तो मात्र थोडा (के जेनी विरक्षा पण न करी शकाय) शाब्दिक परिवर्तन करीने संपूर्णतया अजितप्रभसूरिजीनी ज कथा ग्रहण करी छे. मात्र उपरोक्त लग्न वर्णन छोडी दीधुं छे. > भावचंद्रजी, लक्ष्मीसूरिजी तथा हंसचंद्रजीना शिष्यए तो अजितप्रभसूरिजीनी कथामांथी वर्णन स्थानो वगेरे गौण करी ए ज कथानो गद्यानुवाद कर्यो छे. तेमां पण लक्ष्मीवल्लभजीए तो कथामां पण अत्यंत टुंकाण कर्युं छे. शरूआतनो केटलोक कथांश तेना उदाहरण स्वरूपे- अजितप्रभसूरिजी : उज्जयिन्यां महापुर्या, वैरिसिंहो महीपतिः । सोमचन्द्रा च तद्भार्या, धनदत्तश्च श्रेष्ठ्यभूत् ॥ 1 ॥ धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः ॥ 2 ॥ सत्यभामेति तद्भार्या शीलालङ्कृतिशालिनी । पत्यौ प्रेमपरा किं त्वपत्यभाण्डविवर्जिता ॥ 3 ॥ साऽन्यदा श्रेष्ठीनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ ! किं ते दुखस्य कारणम् ॥ 4 / / For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ 46 भावचंद्रसूरि : उज्जयिन्यां महापुर्यां वैरिसिंहो राजा, तत्प्राणवल्लभा सोमचन्द्रा प्रियाऽभूत् । धनदत्तनामा श्रेष्ठीपुङ्गव आसीत् । स किं लक्षण: ? सुविनीतः सत्यशील - दयान्वितो गुरुदेवार्चनतत्परः परोपकारप्रवण ईदृशः श्रेष्ठी । तद्भार्या सत्यभामा । सापि सुशीला पत्यौ प्रेमभरा परन्तु सन्तानविवर्जिताऽस्ति । एकदा सा श्रेष्ठीनं सुतचिन्ताम्लानवदनं वीक्ष्य पप्रच्छ-हे कान्त ! किं ते दु:खस्य कारणं ? श्रीलक्ष्मीसूरि : उज्जयिन्यां पुर्यां वैरसिंहो भूपः । तत्र धर्मार्थी धनदत्तश्रेष्ठ्यभूत् । तस्य निरपत्या सत्यभामा भार्या विद्यते । साऽन्यदा पुत्रचिन्ताम्लानमुखं श्रेष्ठिनं दृष्ट्वा पप्रच्छ-हे नाथ ! दुःखस्य किं कारणम् ? / हंसयन्द्रक - शिष्य : उज्जयिन्यां महापुर्यां वैरिसिंहो राजा राज्यं करोति स्म । तस्य राज्ञः सोमचन्द्रा भार्या । तस्यां नगर्यां धनदत्तः श्रेष्ठी अभूत् धर्मात्मा सत्यवान् शीलदयान्वितः गुरौ देवे च भक्तिमान् । तस्य भार्या सत्यभामा शीलालङ्कारविभूषिता भर्तरि प्रेमपरा परं तु सन्तानविवर्जिता । अन्यदा सा म्लानमुखं चिन्तातुरं दृष्ट्वा श्रेष्ठिनं आह- 'हे नाथ! किं ते दुःखम् । ' हंसचंद्रना शिष्ये तो कथामां त्रण श्लोको पण अजितप्रभसूरिजीना समाव्या छे. मुनिभद्रसूरिजीए महाकाव्य रचवाना आशयथी कर्था सर्जन करेलुं होवाना कारणे तेमांथी शब्दसाम्य प्राप्त थई शके तेम नथी परंतु तेओए संपूर्ण शांतिनाथ चरित्र मुनिदेवसूरिजीनी कथाने आधारे ज रचेलुं छे.26 मुनिदेवसूरिजीए शांतिनाथ चरित्रमांनी प्रस्तुत कथा अजितप्रभसूरिजीनी कथाने आधारे बनावेली छे जे आपणे जोई गया. आ परथी नक्की थाय छे के मुनिभद्रसूरिजी पण कथा घटको द्वारा अजितप्रभसूरिजीने अनुसर्या छे. 26. दुखी hai.sA. bR.4. - pR. 508-508. For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ 47 eka मात्र अज्ञातकर्तृक कथामां शब्द साम्य प्राप्त थतुं नथी ते उपरांत कथाघटकोमां पण प्रमाणमां वधु परिवर्तनो प्राप्त थता होवाने कारणे तेनी रचनानो आधार शोधवो मुश्केल जणाय छे. जो के देवचन्द्रसूरिजीनो शीलपालननो घटक समाव्यो छे. *> आम, अजितप्रभसूरिजीना प्रायः सर्व परवर्तीओए तेमनी कथाने आधारे कथानुं आलेखन कर्युं छे. (4) मुनिदेवसूरिजी27 : जन्म थया पछी छठ्ठी जागरणमां बारमा दिवसे पुत्रनुं नाम मंगलकलश राख्युं. > मंत्रीए गोत्रदेवीनी आराधना माटे तप कर्यानो उल्लेख नथी. > पुष्पो लेवा उपवनमां गयेलो मंगलकलश घरे पाछो नथी आवतो तेथी तेना माता-पिता खूब विलाप करे छे. तेमने प्रतिबोध करवा शासनदेवी आवे छे अने मंगलकलशनुं अपहरण तथा तेना थनारा लग्न वगेरे वृत्तांत जणावे छे. मंत्रीए जेने संकेत करेलो ते स्थानपालके मंगलकलशने थोडीवार तापणुं करावीने त्यारे ज मंत्री पासे लई गयो. मंगलकलशने सवारे गुप्त रीते मंत्री पासे पहोंचाडवा करता रात्रे ज मंत्री पासे लई जवो उचित जणाय छे. कारणके गुप्त रीते ज लई जवानो che to सवारनी राह शा माटे जोवी ? अने रात्रे लोकोनी अवर-जवर पण न होय तेथी पहोंचाडवामां सरळता रहे. जो के, ज्यां सवारे मंत्री पासे लई जवानुं टांकेलुं छे त्यां बीजा स्थानपालको सवारे खूब दूर नीकळी गया पछी लई जवानी वात छे. ए परथी एम समजी शकाय के--तेने रात्रे लई जाय तो निकटमां रहेला स्थानपालकोथी वात गुप्त न रहे. 27. मुनिदेवसूरिजी तथा आ पछीना दरेक ग्रंथकारो अजितप्रभसूरिजीने अनुसरेला होवाथी तेमनी कथामां थयेला परिवर्तनो हवे पछी नोंध्या नथी. मात्र अजितप्रभसूरिजी करतां विशेष parivartanono ja ullekha karyo che. For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ 48 0> मंगलकलशनी रक्षा करवा अर्थात् तेना पर ध्यान राखवा मंत्रीए पहेरेगीरो गोठव्या. > मंगलकलश लग्न करीने मंत्रीना घरे पाछो आवे छे त्यारे मंत्रीनी दासीओ परस्पर तेने जल्दीथी नीकळवा माटे जे वात करे छे ते मंगलकलश सांभळी जाय छे. अजितप्रभसूरिए सांभळवानो स्पष्ट निर्देश कर्यो नथी. > मंगलकलश अने रैलोकयसुंदरी बन्नेए साथे मळीने एक ज थाळमांथी मोदक आरोग्या. एक ज थाळनो स्पष्ट उल्लेख मुनिदेवसूरिजी तथा मुनिभद्रसूरिजी सिवाय अन्य कोई रचनाकारोए कर्यो नथी. > मंगलकलश घरे पाछो पहोंचे छे त्यार पछीनी कथा टुंकाणमां वर्णवी छे. > रैलोक्यसुंदरीए पुरुषवेषनी याचना करता समये पिताने स्पष्ट जणावी दीधुं के "आपना जमाई अवन्तीमां छे' > राजा रैलोक्यसुंदरीने पुरुषवेष आपी अवन्ती मोकले छे. परंतु मंत्री प्रत्येनो कोप मनमां छुपावी राखे छे.. सैलोक्यसुंदरीए कलाचार्यने छात्रो पासे पोतानी वीतक कथा जणववा कह्युं. > मंगलकलशे पोतानी बुद्धिथी ज जाणी लीधुं के आ त्रैलोक्यसुंदरी छे. > सिंहसामंत धनदत्त श्रेष्ठीना घरे सुरसुंदरराजाए आपेली वस्तुओ जोवा खातरी माटे जाय छे ते वात नथी, के फरीथी पुरुषवेष करीने वैरिसिंहराजाने पोतानो वृत्तांत कहेवा जवानी वात नथी, सीधुं ज मंगलकलशनी पति तरीकेनी ओळखाण थई गया पछी त्रैलोक्यसुंदरीए तरत ज सिंहसामंतने पुरुषवेष आपी पिता पासे मोकल्या-एवुं निरूपण छे. > सिंहसामंत वैरीसिंह राजा पासे जवा नीकळे छे. त्यारपछी मंगलकलश वधू गैलोक्यसुंदरीने लईने माता-पिताना आर्शीवाद लेवा जाय che. For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ 49 > सुरसुंदरराजाना आग्रहथी वैरीसिंह राजानी अनुज्ञा लईने मंगलकलश रैलोकयसुंदरी अने स्वजनोनी साथे चंपापुरी गयो. अन्यत्र पहेला मात्र मंगलकलश अने रैलोक्यसुंदरी जाय छे अने पछी सुरसुंदर राजा मंगलकलशना माता-पिताने पण बोलावे छे." एवो निर्देश कर्यो छे. > राजवी मंगलकलशना सीमाडाना राजाओ साथेना युद्धनो कथाघटक अहीं समावायो नथी. मित्र जिनदत्ते दान करवा माटे पोतानुं धन सोमचंद्रने आप्युं. धननुं प्रमाण अहीं, दर्शावायुं नथी, तथा "दान करवा माटे एवो खुलासो आप्यो छे. अन्य कथामां "धर्मार्थे कह्युं छे, तेना करता मुनिदेवसूरिजीनो उल्लेख वधु सारो लगे छे. कारणके प्रस्तुत दृष्टांत दानधर्मना प्रभाव पर प्ररूपेलुं छे. > अंते "मंगलकलशे रैलोक्यसुंदरीनी साथे दीक्षा ग्रहण करी अने स्वर्गे गयो" आटलुं ज जणाव्युं छे. पछीना भवो विषे के मोक्ष गमन विषे कोई उल्लेख नथी. (5) मुनिभद्रसूरिजी: > मंगलकलश नीकळी गयो पछी गैलोक्यसुंदरी सूई गई. जागी त्यारे बाजुमां रोगिष्ठ मंत्रीपुत्रने जोयो. > रैलोक्यसुंदरीए पिता पासे वेषनी मांगणी करी त्यारे तेनी साथे पिताने समजाव्युं के- कोढ रोग ताव वगेरेनी जेम क्यारेय एकाएक आवी जतो नथी, कोई मुनिना शापने कारणे कदाच आवी जाय तो पण परू-त्रण वगेरेथी व्याप्त तो एकाएक न ज थाय.' 0> उपरोक्त बे अपवाद बाद करता मुनिभद्रसूरिजी संपूर्णतया मुनिदेवसूरिजीने ज अनुसर्या होवाथी परिवर्तित कथाघटकोनुं अहीं पुनरावर्तन कर्युं नथी. (6) उपाध्याय राजवल्लभजी : > पूर्वे जणाव्या प्रमाणे तेओश्रीए अल्प शाब्दिक parivartana For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ साथे संपूर्ण कथा अजितप्रभसूरिजीनी ज ग्रहण करेली होवाथी कथाघटकोना परिवर्तनमां तेमनो स्वतंत्र उल्लेख कर्यो नथी. (7) भावचंद्रसूरिजी: आ कथा अजितप्रभसूरिजीनी कथानुं ज गद्य रूपांतर होवा छतां बे स्थळोए भावचंद्रसूरिए स्वतः घटकोनुं परिवर्तन कर्युं छे. > मंगलकलशने पोताना पति तरीके ओळखी लीधा पछी रैलोक्यसुंदरीए सिंहसामंतने सामेथी कह्युं - "हजु जो संशय रहेतो होय तो तेमना घरे जईने पिताए आपेला स्थालादि जोई आवो." आवुं व्यक्त कह्युं माटे सिंहसामंतनो संशय दूर थयो. अहीं 'सिंहसामंत घरे जईने ते स्थालादि जोईने पछी निर्णय करे छे. एवुं टांक्युं नथी. > सुरसुंदर राजाए मंत्रीनो वध करवा माटे वधु स्थान सज्ज कराव्युं, मंत्रीने गधेडा पर बेसाडी त्रिक-चोक वगेरेमां फेरव्यो. पछी मंगलकलशे राजाने गाढ प्रार्थना करी माटे छोड्यो. > आ उपरांत भावचंद्रसूरिए मंगलकलशना पुत्रनुं नाम "jayazekhara'ne बदले "यशोशेखर आप्युं छे. (8) लक्ष्मसूरिजी: तेओश्रीए गद्यभाषामां कथा अत्यंत टुंकाणमां आपी छे. तेने कारणे नाना-नाना घणा कथांशो अहीं समाविष्ट थई शक्या नथी. केटलाक स्थळोए घटकोमां परिवर्तन पण थयेलुं जणाय छे- > रैलोक्यसुंदरीना पितानुं नाम "महाबाहु' दर्शाव्युं छे. > राजाए रैलोकयसुंदरीने विवाहयोग्य जाणीने सुबुद्धिमत्रीने बोलावीने वात करी. अहीं राणी साथेनी चर्चानो निर्देश नथी. > राजाए पुत्री रैलोकयसुंदरीना सुबुद्धिमंत्रीना पुत्र साथे लग्ननो प्रस्ताव मूक्यो त्यारे मंत्रीनो एकपण वार ईन्कार अहीं दर्शावायो नथी. *> प्रत्यक्ष थयेला गोत्रदेवीए पूछ्या विना ज पुत्रना रोगनो क्षय शक्य नथी एथी कार्य सिद्धि माटे अन्य कोई कुमारने लावी आपवानुं मंत्रीने जणाव्युं. For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ > मंगलकलश पहेलीवार आकाशवाणी सांभळे छे त्यारे घरे जईने पिताने ए वात कहेवानो विचार अहीं रजू थयो नथी. > मंत्री मंगलकलशने मारवानी धमकी आपे छे त्यारे मंत्रीना पुरुषो द्वारा तेने समजाववानी रजूआत नथी. परंतु, "मंगलकलश पोतानी मतिथी विचारीने ज लग्न माटे तैयार थाय छे. एवुं निरूपण छे. > लग्न समये राजाए मंगलकलशने जातिवंत पांच अश्वो वगेरे आप्युं मंगलकलश करमोचन करतो नथी वगेरे प्ररूपण नथी. > पितानो क्रोध शांत थई गया पछी सीधुं ज गैलोक्यसुंदरीए तेमने कलंक उतारवा पुरुषवेषनी मांगणी करीने उज्जैनी जवानी अनुमति मांगी, राजाए पुरुषवेष अने सैन्य पण आप्युं आटले सुधी सिंहसामंतनो कोई उल्लेख नथी. परंतु जयारे मंगलकलशनी कथा कहेवानी वात आवे छे त्यारे सिंहसामंत ते कथा सांभळे छे, सिंहसामंतनी अनुज्ञा लईने मंगलकलश अने रैलोक्यसुंदरी विलास kare che. A be कथांशमां सिहसामंतनुं पात्र निरूपण कर्युं छे. 0> सिंहसामंतने पुरुषवेष लईने चंपा मोकलवाने बदले अहीं, रैलोक्यसुंदरी पोते ज मंगलकलशने पोतानी साथे चंपा लई जाय छे. अने पिताने वृत्तान्त जणावे छे. एवुं जणाव्युं छे. > लक्ष्मी सूरिजीए पण मंगलकलशना सीमाडाना राजाओ साथेना युद्धनी वात करी नथी. > अंते "मंगलकलश अने गैलोकयसुंदरी पांचमां ब्रह्मनामना देवलोकमां गया अने त्यारबाद क्रमशः मोक्षसुख पाम्या." एवुं जणाव्युं छे. परंतु पाछळना भवोनो निर्देश कर्यो नथी. (9) अज्ञातकर्तककथा: > धनदत्त श्रेष्ठीनी धर्म आराधनाना प्रभावे पुत्रप्राप्ति थई. अहीं कर्ताए शासनदेवी द्वारा वरदान प्राप्त थवानी वात न करता मात्र धर्माराधनाने मुख्य बनावीने सर्वरचनाकारो करता विशेष प्ररूपणा करी che. For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ 52 > रैलोक्यसुंदरीना पितानुं नाम गुणसुंदर अने मातानुं नाम गुणसुंदरी आप्युं छे. > मंत्री मंगलकलशने मारवा जाय छे त्यारे अहीं तेना अंगत पुरुषोने बदले तेनी पत्नीनुं पात्र प्रयोजेलुं छे. ते पत्नी मंगलकलशने लग्न करी लेवा माटे समजावे छे. > राजाए लग्न समये जमाई मंगलकलशना सहगुणोथी आकर्षाईने मंगलार्थे वारंवार द्रव्य आप्युं, चार मंगलमां जुदी-जुदी वस्तुओ आपवानुं कथन अहीं कर्युं नथी. > लग्न बाद मंत्रीना घरे पाछो आव्यो त्यारे मंगलकलशने मंत्रीना पुरुषोए जवा माटेना आंखना ईशारा कर्या छतां तेने अवगणीने मंगलकलशे सामेथी रैलोक्यसुंदरीने कह्युं के "भोजन करीए तो सारुं' अहीं पहेलीवार देहचिंताना बहाने घरमांथी बहार जवानी के बीजी वार फरी मंत्रीना पुरुषो द्वारा ईशारा करवानी, मंगलकलशनी चिंतित अवस्थानी वगेरे कोई वात नथी. अहीं करेलुं प्ररूपण मंगलकलशनी बुद्धिमत्ताने अने नीडरताने वधु प्रबळ दर्शावे छे. > त्यारबाद मंत्रीना पुरुषो द्वारा फरी ईशारोथता कोईक बहानुं काढीने मंगलकलश त्यांथी नीकळी जाय छे. बीजीवारमां पण देहचिंतानुं बहानुं अहीं दर्शावायुं नथी. > पोतानी नगरीमां आवीने मंगलकलश रथ लईने घर तरफ आववा जाय छे त्यारे नगरजनो तेने ए तरफ जतो अटकावे छे. छतां ते पोताना घरना रस्ते ज आगळ वधे छे, त्यारे त्यां थतो कोलाहल सांभळीने धनदत्त अने सत्यभामा घरनी बहार आवे छे. अन्य कथानकोमां "माता-पिता पुत्रने ओळखता नथी." एवुं जणावायुं छे. तेना करता प्रस्तुत प्ररूपणा व्यवहारिक दष्टिए योग्य जणाय छे. कारण के गमे तेटला उत्तम वस्त्रालंकार पहेरे छतां माता-पिता पुत्रने ओळखी न शके एवुं बनवुं संभव जणातुं नथी. हा, घणा वर्षो वीत्या बाद पुत्रने जोयो होय तो कदाच बनी शके. परंतु मंगलकलश चंपा पहोंच्यो For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ पछी थोडा समयमां ज लग्न हता अने लग्न पछी तरत ज त्यांथी नीकळीने उजजैनी पाछो आवी गयो छे. आथी प्रस्तुत कथाघटकनुं थयेलुं परिवर्तन आवश्यक जणाय छे. > रैलोक्यसुंदरीए पोताना पतिने बदले कोई अन्य पुरुषने ओरडामां आवेलो जोईने ते दासीओ पासे चाली गई. त्यां रात्री पसार करी. सवारे फरी ओरडामां जोवा आवी त्यारे त्यां कोढीयो हतो, तेने जोईने ते पोताना घरे चाली गई. अन्यत्र सवारे कोढीने जोवा आववानो उल्लेख नथी. > रैलोक्यसुंदरीए पिता साथे एकवार वात करावी आपवानुं माताने कह्युं त्यारे अन्यत्र माताए अनादरथी ते वात न सांभळवानुं जणावायुं छे. जयारे अहीं माताए कोपना अतिरेकमां कहेलुं निष्फळ जाय छे एवुं जणावीने तेनी वात टाळवानुं दर्शावायुं छे. > रैलोक्यसुंदरीए पुरुषवेषनी मांगणी करी त्यारे "नीतिशास्त्रमां सकारण एनी अनुमति आपी छे." एवुं स्वयं विचारीने राजाए पुरुषवेष आप्यो. > रैलोक्यसुंदरी पुरुषवेषमां उजजैनी पहोंचे छे त्यारे वैरीसिंह राजा-उजजैनीनो राजकुमार रीसाईने अहीं आव्यो छे. एवुं माने छे. > रैलोक्यसुंदरी उजजैनी नगरीना विविध स्थानोमां पोताना पतिने शोधवा फरे छे. > सैलोक्यसुंदरीए कोईक बहानुं काढीने मंगलकलशने बाकी राख्यो बाकीना छात्रो अने उपाध्यायने जमाड्या, त्यारबाद मंगलकलशने सोनानी थाळीमां ऊंचा आसने बेसाडीने जमाड्यो. > चंपापति गुणसुंदर राजाए जेमनी पासे दीक्षा लीधी तेमनुं नाम अहीं 'शीलभद्र अने मंगलकलशना पुत्रनुं नाम "जयकुंजर' आप्युं छे. 0> जिनदत्ते मित्र सोमचंद्रने दशहजार दीनार आपीने हुं मृत्यु पामी जाउं त्यारे आ धन सुकृतमां वापरवुं एवुं जणाव्युं. For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ 54 > "तुं नक्की दुश्चारिणी छे" ए कारण श्रीमती ए सखी भद्राने तेना पतिना अणगमानुं जणाव्युं. 10) हंसचंद्रजीना शिष्य : > मंगलकलशना पिता धनदत्त श्रेष्ठी गृहजिनालयमां पूजा कर्या बाद मुख्य जिनालयमां पूजा करवा जता. > मंगलकलश पिताने "आप दररोज कई बाजु जाओ छो ?" एवुं पूछे छे त्यारे अहीं तेनी उमर दर्शावी नथी. > मंगलकलशे वृक्ष पर चडवा दर्भतृणथी दोरडुं बनाव्युं. > मंगलकलश चंपानगरीथी पाछो उज्जैनी आवे छे त्यारे तेने न ओळखवाना कारणे श्रेष्ठी धनदत्त पोताना घर तरफ आवतो अटकावे छे. अन्य सर्व कथामां अहीं शेठाणीनुं पात्र मूकेलुं छे. > रैलोक्यसुंदरीए पिता साथे वात कराववा माताने कह्युं, माताए सिंहासामंतने कह्युं. > सिंहसामंते ज्यारे सुरसुंदर राजाने गैलोक्यसुंदरीनी वात करी त्यारे राजानी आंखमां अश्रु आवी गया. > मंगलकलशना सीमाडाना राजाओ साथे युद्धनो कथाघटक अहीं स्वीकृत कर्यो नथी. For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ 1. सिरिदेवचंदसूरिविरइया मंगलकलसकहा ॥ " एत्थेव जंबुदीवम्मि bhAraha'ddhammi दक्खिणे । णयरीए अओज्झाए आसी आइजिस ॥1॥ अवंतीवद्धणो णाम तस्सुपन्नो सुनंदणो । तस्स णामेण संजाओ अवंतीणाम जणवओ ॥2॥ तम्मणीसेसदेसेसु विक्खाया गायगा पुरी । उज्जेणीणाम पच्चक्खा धणयस्सेव णं पुरी ॥3॥ जा य वावी-तडागेहिं उज्जाणेहिं य मंडिया । हट्ट - प्प - सहाईहि ठाणे ठाणे विराइया ॥4॥ परनरालंघियाए उ सच्छभावाए सव्वया । महासइसरिच्छाए खाइयाए सुवेढिया ॥5॥ उत्तुंगेणं सुवित्तेणं परोवद्दवहारिणा । सज्जणेण य सुद्धेणं पायारेणमलंकिया ॥6॥ पालए तं पुरिं राया वैरिसीहो ति णामओ । णिच्च विक्खायकित्तीओ वेरिवारणकेसरी ॥7॥ tassa'tthi सव्वभज्जाणं विसिट्ठा रूवसालिणी । सोमचंद त्ति नामेणं देवी सोहग्गसालिणी ॥8॥ estaq For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ 2 * मङ्गलकलशकथानकम् इओ य अत्थि तत्थेव गोरव्वो तस्स राइणो । धणदत्तो त्ति णामेणं सेट्ठी पुण्ण - गुणालओ ॥9॥ विणीओ उवसंतप्पा धम्मिट्ठो सीलसंजुओ । जिणिंद - साहुपायाणमाराहणसमुज्जओ ॥10॥ सील - सच्च - णयोवेया सुरूवा चारुभासिणी । सव्वत्थोचियकायव्वे रया अत्थि सुभारिया ॥11॥ सच्चभाम त्ति णामेणं अवच्चपरिवज्जिया । मज्झिमम्मि वए ताव पत्ताई ताई दोन्नि वि ॥ 12 ॥ जाया एत्यंतरे चिता तस्स सेट्ठिस्स पच्छिमे । वट्टंते जामिणीजामे जहा "पेच्छ णिरत्थयं ॥ 13 ॥ एयं अम्हाण सव्वं पि दव्वं पुत्तविवज्जियं" / एवं चितापवण्णस्स वोलीणा तस्स जामिणी ॥ 14 ॥ उग्गए अंसुमालिम्मि जाव चितं न मुंचइ । महाजोगि व्व झाणत्थं सच्चभामा नियच्छिउं ॥ 15 ॥ जंपए ऽकिं तुमं नाह! चितावन्नो व्व दीससि । वारिबंधेण बद्धो व्व महामत्तमयंगजो ॥ 16 ॥ नं महारायपुत्तो व्व जहा रज्जाओ भंसिओ । नं महाजूययारो व्व लीहाछोहेण छोहिओ ॥17॥ नं विज्जाणं परिब्भट्ठो महाविज्जाहरो इव । णं परिक्खीणआउव्व देविंदो चिंधदंसणो ॥ 18 ॥ PoXa9 For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 3 किं व केणावि तं मुट्ठो ? किं वा रण्णाऽवमाणिओ ? | किं वा परम्मुहं जायं तुज्झ अज्ज महायणं ? / / 19 / / किं वा पल्लट्टमंगारे तुज्झ णाह ! णिहाणयं ? | किं वा वि बालिया का वि तुज्झ चित्ते चमक्कै ? | ॥ 20 ॥ जै एयं णो अणक्खेयं, तो मज्झं नाह ! सीसौ । हसित्ता जंपए सेट्ठी, 'किं गुज्झं तुज्झ वी पिए ! ॥ 21 ॥ किंतु चित्ते महादुक्खं जं तुमं पुत्तवज्जिया' / तीए पयंपियं 'णाह ! कुण धम्मं जिणाहियं ॥ 22 ॥ पूयं जिणिंदचंदाणं णिव्वत्तेहि य अट्ठहा । गुरूणं संविभागेणं पूयपावो भवाहि य । / 23 / / साहम्मियाण सत्तीए देहि दाणं अणेगसो । दीणा-'णाहाइयाणं पि करेहि उचियं तहा ॥ 24 / / पोत्थयाणि पसत्थाणि लिहावेहि णिरंतरं । अन्नं पि एवमाईयं कुण दव्वव्वयं पिय ! / / 25 / / एवमहं करंताणं जै होही णाह ! णंदणो । सासणस्स पहावेणं तो लटुं चेव होहिही । / 26 / / अहवा न होहिही पुत्तो तो वि दव्वं नियोइयं । भविस्सइ इमं सामि ! सुट्ठाणम्मि मई मम । / 27 / / तं सोऊणं तओ सेट्ठी हरिसुप्फुण्णमाणसो । जंपए ऽसाहु साहु त्ति पिए ! तुज्झ मई इमा । / 28 / / एवं चेव इमं कज्जं करिस्सामि ण संसओ' / तप्पभिई च पारद्धं तेण सव्वं जहोइयं । / 29 / / svag For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ 4 * मङ्गलकलशकथानकम् सद्दित्ता मालियं तेण दव्वं दिन्नं मणिच्छियं । मज्झ देज्जाणि पुप्फाणि णिच्चं तेणाऽवि मन्नियं ॥ 30 ॥ तओ पभायकालम्मि गिण्हित्ता वरपच्छियं । आरामे पैदिणं जाइ मा उस्सूरं भविस्सइ ॥31॥ एइ पुप्फाणि घेत्तूणं तत्तो gharajiNa'ccaNaM / पहाणं विलेवणं चैव काउं भत्तीए सो पुणो ॥32॥ ओवगरणं घेत्तुं तओ जाइ जिणालए । णिसीहियाइयं काउं देइ तिन्नि पयाहिणा ॥33॥ पंचप्पयाररूवेणं महयाऽभिगमेण उ । पूयं तिहा विहेऊणं, तिहा भूमिपमज्जणं ॥ 34 ॥ तिन्नि काउं पणामे हि, तिमुद्दाहिं समाहिओ । भावेंतो वंदई देवे अवत्थातियमुत्तमं ॥35॥ तिदिसाणिरिक्खणं मोत्तुं जिणबिंबे दिट्ठि ठाविउं । वण्णाइतियसंजुत्तं काऊणं जिणवंदणं ॥36॥ पणिहाणतियं काउं सव्वं तत्ति करेत्तु य । गुरुपासम्म गंतूण वसहीए देइ वंदणं ॥37॥ पच्चक्खाणाइपुव्वं तु सौं वक्खाणमुत्तमं । हट्टम्म तओ गंतुं भोयणट्ठा हिं वए ॥38॥ एसणिज्जेण भत्तेण काऊणं पत्तपूरणं । पत्ताणं भुंजई पच्छा एवमन्नं पि सो करे ॥ 39 ॥ भत्तीए चोइया तस्स सासणाहिट्ठया सुरा । उवद्दवं दलेऊणं तुट्ठा पुत्तं payacchai ॥40॥ PSYEQ For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 5 पुण्णम्मि तम्मि गब्भम्मि उप्पन्नम्मि मनोरमं । सुमिणं पच्छिमे जामे सच्चभामाऽवलोय ॥ 41॥ पुण्णकुंभं अणेगेहिं मंगलेहि समन्नियं । पेच्छित्ता उट्ठिया एसा भत्तारस्स णिवे ॥ 42॥ तेणावि भाणिया 'भद्दे ! णंदणो ते भविस्सइ । सव्वलोयमणाणंदकारओ गुणसंजुओ' ॥43॥ जंपई सा 'इमं हौ गुरु- देवाण पसायओ' / पुणे पसूइकालम्मि सव्वलक्खणसंजुयं ॥ 44 ॥ पुत्तं पवई एसा तेणं तडिसन्निभं । तत्तो वद्धाविओ सेट्ठी दासचेडीए वेगओ ॥ 45 / / सौं तयंतिए सो वि तीए दाउं मणिच्छियं । वद्धावणयं महारम्मं पवत्तेइ दुयं दुयं ॥46 ॥ अवि यवज्जिरतूरसमाउललोयं लोयसमागयकयसम्मोयं । मोयसमुद्धरणच्चिरवेसं वेससमुज्जलजणकयसोहं ॥ 47 ॥ सोहोहामियसुंदररायं रायपसायविमोइयबंदं । बंदाघोसियजय-जयसद्दं सद्द - फास-रस- रूव-सुगंधं ॥ 48 ॥ गंधगुणड्डूविलेवणसारं सारसमागयाक्खयवत्तं । वत्तसुमंगलसद्दापुण्णं पुण्णपवित्तसमाणियसंघं ॥ 49 ॥ ति । एवं वित्तम्मि पीईए वद्धावणमहूसवे । कायव्वाई कुणंताणं संपत्ते णामवासरे ॥ 50 ॥ सुमिणस्साऽणुसारेणं अम्मा-पीईहि से कयं । मंगलक्कलसो णामं सव्वलोयसमक्खयं ॥ 51 ॥ Sya For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ 6 * मङ्गलकलशकथानकम् कमसो वद्धमाणो सो संजाओ अट्ठवारिसो । जाव ता पुच्छए तायं, 'पभाए कत्थ गच्छसि ?' ॥ 52 ॥ जंपए जणओ 'पुत्त ! पुप्फाणं जामि पैदिणं' / बोल्लेइ तो इमो 'अज्ज अहं पि तुमए समं ॥ 53 ॥ आगच्छिस्सामि' तो सेट्ठी जंपए ऽमा इमं कुण । मलओ दूरदेसम्मि जेण तो चिट्ठ मंदिरे ' ॥ 54 ॥ इमो वि आगहं काउं बालत्ताओ पयट्टै । पुत्ताऽसंतोसभीएणं जणएणं न नियट्टिओ ॥ 55 ॥ पच्छियावग्गहत्थो सो मलए जा पहुत्तओ । ता दठ्ठे मालिएणाऽवि पुट्ठो सेट्ठी सविम्हयं ॥ 56 ॥ 'सामि ! को एस बालो ?' त्ति सेट्ठी जंपइ 'मे सुओ' | हरिसुप्फुण्णहियएणं मालिएण फलाणि तो ॥ 57 ॥ दिन्नाणि सादु- पक्काणि नारंगाईणि सत्तरं । आगया य पुणो गेहे, सेट्ठी पूएइ इ ॥ 58 ॥ बालो वि सव्वसामरिंग मायापासाओ अप्पइ । तओ बीए दिणे तेण विण्णत्तो जणओ इमं ॥ 59 ॥ जहा 'हं मलए जामि तुमं चिट्ठ इहेव य' / बालस्स विणयं दद्धुं सेट्ठी चित्तम्मि भाविओ ॥60॥ जंपए 'वच्छ ! तं बालो, चिट्ठ ताव गिहट्टिओ' / णिच्छएणं भणंतस्स मालिओ तो पयंपिओ ॥61॥ 'पुत्तस्स मज्झ देज्जाहि संपयं पुप्फसंचयं' / 'आएसो' त्ति भणित्ताणं सम्मं तेण पडिच्छियं ॥ 62 ॥ 959 For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् . 7 एवं दिणे दिणे तस्स वच्चंतस्स जहिच्छियं । अंतरा अंतराले य सिक्खंतस्स य किंचिवि ॥ 63 / / कलाविन्नाणमाईयं तहा धम्मं जिणाहियं । केत्तिएणाऽवि कालेणं जं जायं तं सुणेह भो ! ॥ 64॥ अत्थेत्थ भारहे वासे चंपा णाम महापुरी । धन्नाईरिद्धिसंबंधबंधुरा अलकोवमा ॥ 65 / / णमंताऽणेयसामंतमौलिमालच्चियक्कमो । पालए तं पुरिं राया नामेणं सुरसुंदरो ॥ 66 / / तस्स सव्वावरोहाओ सारा देवी गुणावली । अस्थि विक्खायकित्तीया णिस्सेसगुणमंदिरं ॥ 67॥ अन्नया सा णिउच्छंगे फल-फुल्लसमाउलं । दटुं कप्पलयं सुमिणे सज्झसाओ विउज्झइ ॥ 68 / / साहेइ नियदैयस्स तोसापूरियमाणसा । तेणाऽवि जंपियं 'देवि ! धूया ते होहिई वरा' ॥ 69 / / 'एवं हौ' त्ति देवी वि जंपिउं नियवासए । जाइ पत्तम्मि कालम्मि पसूया वरबालियं । / 70 ॥ तीसे जम्मम्मि तो राया 'निरवच्चो' त्ति कारए । वद्धावणयं महारम्मं सव्वरज्जे पहि?o ॥ 71 ॥ पत्ते णामदिणे णामं कयं तेलोक्कसुंदरी । सुक्कपक्खम्मि चंदस्स कल व्व परिवड्डई । / 72 / / कलाहिं सोमयाए य कंतीए लोणिमाय य । एवं कमेण वटुंती संपत्ता जोव्वणे vare ॥ 73 / / DISRO For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ 8 * मङ्गलकलशकथानकम् इट्ठा सा सव्वदेवीणं परिवारस्स य वल्लहा । जणओ वि तं नियच्छंतो न चेव परितिप्पइ ॥74 ॥ अन्नया घेत्तुमुच्छंगे सव्वालंकारभूसियं । कन्नयं चितए राया " अहो ! से रूवसंपदा ॥ 75 ॥ अहो ! कुम्मुन्नया पाया, अहो ! जंघाओ सोहणा । अहो ! नियंबसोहग्गं, अहो ! मज्झं सुखामयं ॥ 76॥ अहो ! नाही वि गंभीरा, अहो ! तुंगा पओहरा । अहो ! बाहाजुयं रम्मं, अहो ! कंठो मणोहरो ॥ 77॥ अहो ! मुहं सुसोहिल्लं, अहो ! तुंगा सुनासिया । अहो ! से अच्छिविच्छोहा, अहो ! कण्णा सुसंगया ॥ 78 ॥ अहो ! से केसपब्भारो, अहो ! सव्वं पि सोहणं । अहो ! को ईए भत्तारो कायव्वो अणुरूवओ ? ॥ 79 ॥ अहो ! चिंताभरो मज्झ जाओ अज्ज अणोवमो" / एवं च चिंतैत्ताणं कन्नयं तं विसज्जिरं ॥ 80 ॥ जाइ अंतेउरे राया चिंताभारसमाउलो । रायं चिताउलं दद्धुं सव्वदेवीहि जंपियं ॥ 81 ॥ 'देव ! चितापिसाईए अज्जं घत्थ व्व दीसह ' / राया पयंपई 'देवी ! सच्चमेयं न संसओ ॥ 82 ॥ वट्टए जोव्वणे जम्हा इमा तेलोक्कसुंदरी' / देवीहिं जंपियं 'देव ! एसा एगेव कन्नगा ॥ 83 ॥ अओ विओगमेईए न सत्ता सहिउं पिय !' / जंपियं पत्थिवेणाऽवि 'किं पयंपह एरिसं ? ॥ 84 ॥ Povaa For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् . 9 कन्ना भत्तारगेहम्मि जाइ नत्थेत्थ संसओ' / ताओ जंपंति 'जै एवं तो वि एत्थेव दिज्जौ । / 85 / / सुबुद्धिमंतिपुत्तस्स, जेणागच्छइ पैदिणं । अम्हाणं देव ! पासम्मि, विओगो ण वि जायै' / / 86 / / पत्थिवो वि तयं सव्वं मन्निऊण सहं गओ । हक्कारित्ता महामच्चं सुबुद्धि जंपए इमं ॥ 87 / / जह 'भोऽमच्च ! मए कण्णा इमा तेलोक्कसुंदरी । विदिन्ना तुज्झ पुत्तस्स, पडिच्छाहि इमं लहुं' ॥88 / / मंती वि निययं पुत्तं नाउं तद्दोसदूसियं । जंपए ऽदेव ! नो जुत्तं सोऊणं पि य एरिसं ॥ 89 / / जम्हा सियाल-सिंहीणं संबंधं को पसंसइ ? / तम्हा महानरिंदस्स दिज्जऊ कस्स वी इमा' ॥ 90 ॥ पुहवीसरो वि तं हत्थे घेत्तूणं बोल्लए इमं । जहा 'भो ! मज्झ देहस्स सवहेणं तं सि साविओ ॥ 91 ॥ एत्तो परं न ते किंचि ettha'tthe भाणियव्वयं । मज्झाऽऽएसो इमोऽवस्सं कायव्वो णिव्वियप्पयं' / / 92 / / 'आएसो' त्ति भणित्ताणं सुबुद्धी नियमंदिरे । जाइ चिंतासमावन्नो अच्चत्थं णियमाणसे ॥ 93 / / एगंतम्मि य होऊणं उवाए परिचिंतै । जहा "वग्घ-तडीणाओ कहमेसो णित्थरिज्जिही ?" ॥ 94 ॥ एवं च चिंतयंतस्स झत्ति चित्तम्मि से ठियं । "आराहयामि पूएउं भत्तीए कुलदेवयं" ॥ 95 ॥ OISIO For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ 10 * मङ्गलकलशकथानकम् 'एवं' ति निच्छयं काउं पूएउं कुलदेवयं । विन्नवै जोडिउं हत्थे 'पसाओ देवि ! कीरौ ॥ 96 / / दंसणेणं महाचिंतासमुद्दे पडियस्स मे' / एवं वोत्तुं तओ दब्भसंथारं अत्थरित्तु य ॥ 97 / / निवन्नो देविपामूले तं चेव य सरंतओ । रयणीए पच्छिमे जामे मंतिभत्तीए चोइया ॥ 98 / / आगंतुं जंपए देवी 'किं तए सरिया अहं ?' | मंती वि देवयं दटुं विज्जुपुंजसमप्पभं ॥ 99 / / 'देवि ! पच्चक्खमेवेयं तुझं मज्झ पओयणं । ता कहा कुण, जहा होइ णीरोगो झत्ति मे सुओ' ॥ 100 / / देवी पयंपई 'नेयं काऊणं भद्द ! तीरै । जम्हा निकाइयं कम्मं अवस्सं वेइयव्वयं' ॥ 101 / / मंती पयंपई 'देवि ! जै एवं भाडएण वि । आणेहि को वि जो तस्स परिणेउं देइ कन्नयं' ॥ 102 / / देवया जंपए ऽभद्द ! करिस्सामि इमं अहं । असाहारणभत्तीए तुज्झ एयाए तोसिया । / 103 / / किंतु बाहिं पुरीए उ थाणवालाण पसाओ । सीयत्तो य परिस्संतो जो तप्पेइ सुबालओ ॥ 104॥ सो पच्छन्नो करेऊणं आणावेयव्वओ तए' / एवं पयंपिए मंती वंदिउं तं विसज्जए । / 105 / / सयं तु उट्ठिउं जाइ सगेहे ह्त्त्त्त्तुत्त्त्थो। आढवै सव्वसामग्गि काऊणं लग्गणिच्छयं । / 106 / / lova For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 11 एगते थाणवालेगो हक्कारित्ताण जंपिओ । जहा 'तं बाहिरुद्देसे मे चलत्थाए चिट्ठसि । / 107॥ ता कोई भद्द ! जो एइ तेण थामेण बालओ । सुरूवो सो तओ झत्ति पच्छन्नं आणियव्वओ' ॥ 108 / / तेणाऽवि मंतिणो ANA सम्मं संपडियच्छिया । देवया वि हु णाणेणं उज्जेणिं जाइ जाणिउं ॥ 109 / / जहा मंगलकलसो सो कन्नयं परिणिस्सइ । आवेतस्स मलयाओ उप्पि हौं पयंपइ ॥ 110 ॥ 'एसो सो दारओ जो उ भाडएण सुकन्नयं । परिणेही, ण संदेहो' तं सौं चिंतए इमो ॥ 111 / / "किमेयं हंत अप्पुव्वं आयासम्मि निसुव्वै ? | हौ, तायस्स अक्खिस्सं' भाविउं विसई पुरिं । / 112 / / गेहं गयस्स तो तस्स खित्तचित्तस्स सा वई । पम्हट्ठा, अन्नदियहे वि तहेव य निसामई ॥ 113 / / "हंत ! एयं तए वक्कं न मे तायस्स अक्खियं । अज्जं तु णिच्छएणेव कहिस्सामि विसेसओ' ॥ 114 / / एवं तु चिंतयंतस्स उठ्ठिया वायमंडली । उक्खित्तो तीए सो बालो आयासेणं परिव्वए ॥ 115 / / नीओ ता जाव चंपाए आसन्नं भीसणाडविं । मुक्को य तत्थ तो एसो जूहभट्ठो मिगो जहा ॥ 116 / / जोयई सव्वओहुत्तं अयाणंतो दिसाकमं । पेच्छिऊणं सरं तत्थ णीरपुण्णं महालयं ॥ 117 / / svag For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ 12 * मङ्गलकलशकथानकम् आइण्णं दुसत्तेहि पाणियं पियई तहि । भीयभीओ पकंपंतो वग्घाईसावयाण उ ॥ 118 ॥ तस्स पालीए पेच्छित्ता महंतं वडपायवं । चितए "एत्थ आरोढुं वसिमं जोएमि कत्थई " ॥ 119 ॥ जावेवं चितए एसो ताव अत्थंगओ रवी । असत्तो तस्स तं दुक्खं दट्ठणं सुयणो इव ॥ 120 ॥ जाया रत्तंबरा संझा विमुक्कतमकेसिया । अहवा भत्तुणो नासे होइ एवंविहा वसा ॥ 121 ॥ अंधयारम्भ जायम्मि दभबं वलेत्तु सो । आरूढो वडरुक्खम्मि दिसाओ जाव जोयै ॥ 122 ॥ तावुत्तरदिसाभाए जलंतं पेच्छए सिहि । उज्जीविओ व्व उत्तरै बस्साणुसारओ ॥ 123 ॥ पयट्टो उत्तरासाए भीयभीओ दुयं दुयं । सीएणं कंपमाणंगो पत्तो तं जलणंतियं ॥ 124 ॥ तप्पंति जत्थ आसाणं अणेगे जामइल्लया । सीएण पीडिओ एसो जाव तत्थ समस्सिओ ॥ 125 ॥ ताव ते टक्कराईहिं ताडयंति सुणिद्दया । जओ एवंविहा चेव दुट्ठसीला हवंति ते ॥ 126॥ ताडयंता हसंता य जाव चिट्ठेति ते खणं । थाणवालेण मंतिस्स दिट्ठो एत्थंतरम्मि सो ॥ 127॥ तेण पुव्वणिउत्तेण वारित्ता ते तओ इमो । णेउं अन्नत्थ ठाणम्मि पज्जालित्ता हुयासणं ॥ 128 ॥ Cibya For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 13 भणिओ 'तप्पाहि तं वच्छ ! एत्थ ठाणम्मि णिब्भओ' / एत्थंतरम्मि सा राई खीणपाया उ वट्टै । / 129 / / आइट्ठा थाणवालेण तओ आसाण रक्खगा । जहाऽऽरुहह आसेसु वाहणत्थं वयामु जा ॥ 130 / / वेगेण वाहिउं आसे जा ते जंति सुदूरओ । ताव जच्चतुरंगम्मि आरुहिउं तेण बालओ ॥ 131 / / गहिओ खोलाए ढक्केउं मंतिणो य समप्पिओ । 'सामि ! एसो जहाऽऽइट्ठो आणिओ दारओ मए' ॥ 132 / / अमच्चो वि तयं दटुं अच्चत्थं रूवरंजिओ । सत्तमे वाउखंभम्मि पच्छण्णम्मि य धारए ॥ 133 / / पहाणं विलेवणं पुप्फ-वत्था-'लंकारमाइयं । सयमेव करावेइ पच्चईएहिं पैदिणं । / 134 / / सव्वं सुत्थं विहेऊणं जाइ दाराणि तालिउं । पल्लंकय-गवक्खेसुं णिसण्णो सो वि चिट्ठइ ॥ 135 / / चिंतए "कारणं किं तु जमेसो मज्झ गोरवं । एवं करेइ अच्चत्थं ण य देइ विणिग्गमं ॥ 136 / / पुरं देसं च णो एयं अहं जाणामि किंचि वि । ता पुच्छामि इमं चेव तायतुल्लं महंतयं" ॥ 137॥ अन्नदियहम्मि सो पुट्ठो ऽकिमेयं ताय ! पट्टणं ? / किं वा विदेसगस्साऽवि मज्झमच्चंतगोरवो ?' ॥ 138 / / मंतिणा जंपियं 'वच्छ ! चंपाणामेणिमा पुरी । गोरवं तु सकज्जेणं करेमि अहयं tuha' ॥ 139 / / Sixce For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ 14 * मङ्गलकलशकथानकम् लवई तो इमो 'ताय ! किं कज्जं ? ता कहेहि मे' | मंतिणा भणियं 'वच्छ ! चिट्ठ, ता कै वि वासरे ॥ 140 ॥ पच्छा कज्जं कहिस्सामि तुज्झं नत्थेत्थ संसओ' / ' एवं हौ' त्ति तो तेण वयणं तस्स मन्नियं ॥ 141 ॥ पुणो गएहिं केहिं पि दिहिं तेण पुच्छियं । मंती य आह 'जै एवं एगचित्तो सुणेहि ता' ॥ 142 ॥ कहिऊण पुव्ववत्तंतं मंती जंपर सायरं । 'रायकन्नं विवाहेउं मम पुत्तस्स देहि ता' ॥ 143 ॥ भणई मंगलक्कलसो ऽकिमेयं ताय ! जुज्जइ । इहलोय - परत्तेसु विरुद्धं तुह जंपियं ? ' ॥ 144 ॥ मंती वि आह 'जै एवं नो करिस्ससि तो तुहं । ण होही सुंदरं भद्द ! ता मन्न मह भासियं' ॥ 145 ॥ मंगलकुंभेण संलत्तं 'न एयं मज्झ रोयै' / तओ रुट्ठो महामंती खग्गं कड्ढे भीसणं ॥ 146 ॥ 'सराहि देवयं इटुं जेणं छिदामि ते सिरं । 'सरणं मे जिणा होंतु' अभीओ सो वि जंपइ ॥ 147॥ पाएसु य पडेऊणं तत्तो अब्भितरा नरा । जंपंति 'सामि ! मा एवं करेहि ऐदारुणं' ॥ 148 ॥ जंपिओ दारओ तेहिं 'वच्छ ! मा एरिसं कुण । मन्नेहि य इमं एक्कं मा विणासेहि अप्पयं ॥ 149 ॥ चितेइ सो वि "एमेव एएणं भवियव्वयं । अन्नहा कत्थ उज्जेणी ? kattha vA iha Agamo ? || 150 || Pistaq For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 15 कत्थ वा वाइं निज्जति माणुस्साणि ? महब्भुयं । किंच आयासवायाए आसि एवं पयंपियं ॥ 151 / / तम्हा करेमि एमेव" चित्ते भावेत्तु जंपई । 'जै एवं ताय ! कायव्वं तो जं राया पयच्छई । / 152 / / मंडलेसु तयं मज्झ दायव्वं णिव्वियप्पयं । उज्जेणीए य मग्गम्मि तं सव्वं ठवियव्वयं' ॥ 153 / / 'एवं' ति हौ मंती वि मन्नए हट्ठचित्तओ । पच्चासन्नम्मि लग्गम्मि सव्वा सामग्गिया कया ॥ 154 / / हत्थिखंधसमारूढो सव्वालंकारभूसिओ । गंधव्वतूरसद्देण फोडयंतो व्व अंबरं । / 155 / / संपत्तो रायगेहस्स दुवारम्मि मणोरमे । कएहिं कौएहिं तु माइगेहम्मि पविसइ । / 156 / / तं दटुं रायधूया वि रूवाईगुणपगरिसं । हट्टतुट्ठा विचिंतेइ "अहो ! हं पुन्नवंतिया । / 157 / / जीए मे एस भत्तारो सव्वलक्खणसंजुओ । संपत्तो पुण्णजोएण देवीणं पि वि दुल्लहो' ॥ 158 / / जावेवं चिंतए एसा ताव लग्गं समागयं । / 'पुण्णाह' सद्दघोसम्मि घुढे देवण्णुणा सयं ॥ 159 / / मंगलस्सणपुव्वम्मि णंदीतूरे पवज्जिए । विसिट्ठसौणसंपाए जालियम्मि हुयासणे ॥ 160 / / हत्थे संगहिया तेण कन्ना तेलोक्कसुंदरी । तत्तो पयक्खिणं देइ जलंतम्मि हुयासणे ॥ 161 / / Dislee For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ 16 * मङ्गलकलशकथानकम् आइमे मंडले राया नाणावत्थे पयच्छइ । बीए आभरणं देइ थालाईयं च सोहणं ॥ 162 ॥ सुवण्ण- -- मणिमाईयं राया देइ तैज्जए । चउत्थम्मि रहाईयं देइ सव्वं मणोरमं ॥ 163 ॥ एवं दाणम्मि दिन्नम्मि राया मेल्लावए करं । णय सो मेल्लए जाव णिवेणं ताब भाणिओ ॥ 164 ॥ 'वरेहि किं पि जं तुज्झ अन्नं पि हु मणोगयं' / कुमरो पयंपई 'देव ! जै एवं तो पयच्छ मे ॥ 165 / / पंच वल्लहया पंच तुरंगा मणगामिणो' / रण्णा पयंपियं 'वच्छ ! मुक्को मुहियाए ते अहं' ॥ 166॥ एवं वित्तम्मि वीवाहे महासामग्गिसंजुओ । जा जाइ मंतिगेहम्मि ताव लोगो पपई ॥ 167 ॥ "पुण्णवंतीण मज्झम्मि रेहा एयाए दिज्जइ । पाविओ जीए भत्ता पच्चक्खो मयणो इव" ॥ 168 ॥ एमाइ जणउल्लावे सुणंतो मंतिमंदिरे । जाइ तरणिणाएणं देंतो दाणं मणिच्छियं ॥ 169 ॥ पविट्टो मंगलेहिं सो गेहमज्झम्मि सुंदरे । कमेण वासगेहम्मि दासी - दाससमाउले ॥ 170 ॥ महापल्लं संजुत्ते तीए सद्धि पवेसिओ । जंपई परियणो ताव 'णिक्कालिज्जौ संपयं' ॥ 171 ॥ तओ एयं निसामेत्ता जाओ चिंतापरो इमो । चितेइ "देहचिताए मिसेणं जामि वंचिउं" ॥ 172 ॥ esta For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 17 'देहचितं वैस्सामि' जावेवं तेण जंपियं । ता सुवण्णालुयं घेत्तुं चल्लिया रायकण्णया ॥173 ॥ कयाए देहचिंताए विचित्तं तं वियाणिउं । 'किं छुहा बाहए तुज्झ ? पिय ! साहेहि मे लहुं ॥ 174 | रहस्समकहंतेणं तेण ' एवं ' ति भासिए । दासचेडी समाइट्ठा तीए णाम पियंकरी ॥ 175 / / जहा 'णेहि लहुं भद्दे ! अम्मोपासाओ मोयगे' / 'आएसो' त्ति भणित्ताणं दासी सिग्धं विणिग्गया ॥ 176 ॥ देवीपासाओ घेत्तृणं आगया सीहकेसरे । वासगेहस्स मज्झम्मि तओ भुत्तं दुवेहिं वि ॥ 177॥ चिंतियं आयमंतेण तेण एवं जहा "अहं । ववएसेण केणाऽवि जाणावेयामि अप्पयं" ॥ 178 ॥ एवं चिंतित्तु जंपेइ जहा 'अच्वंतसुंदरा । अहोऽमी मोयगा किंतु उज्जेणीणीरजोगया' ॥ 179 ॥ तं सौं रायधूयाए हसित्ता चिंतियं मणे । "किमेयमब्भुयं एसो जंपए अघडंतयं ? ॥ 180 ॥ जओ अच्चंतदूरम्मि उज्जेणी सम्मए पुरी । ता कहि अज्जउत्तेण सा दिट्टा संभविस्सइ ॥ 181॥ अहवा वि माइगेहं से नृणं तत्थ भविस्सइ । मायाए य समं तम्हा गमो एयस्स संभवे" ॥ 182 ॥ एवं च चितिउं तस्स दिन्नो पंचसुगंधिओ । तंबोलो अप्पहत्थेण mahArAgAiregao || 183 // 95429 For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ 18 * मङ्गलकलशकथानकम् पुणो वि सन्निओ तेहिं 'निग्गच्छाहि लहुं लहुं' / तेसिं चित्तं मुणेऊणं भाणिया णेण सा पिया ॥ 184 ॥ 'पाउक्खालयकज्जेण जामि वच्चोगिहे अहं । तुवि पाणि तत्थ पेसेयव्वं खणंतरे ॥ 185 / / एवं पयंपिडं सिग्घं वासगेहाओ निग्गओ । पुच्छियं च 'कहिं मज्झ तं तुरंगाइ चिट्ठ ? ' ॥ 186 ॥ भणंति ते नरा 'एहि जेण दंसेमु ते तयं' / तओ तेहिं समेओ सो गओ उज्जेणिवर्त्ताणि ॥ 187 ॥ दिट्ठे च तं तयं सव्वं चित्ताणंदकरं परं । जं जं सारयरं किंचि तं तं एक्कम्मि रहवरे ॥ 188 ॥ संगो वित्ताण जोएइ ते चत्तारि तुरंगमे । एगो य पिट्टओ बद्धो तओ ते जंपिया नरा ॥ 189 ॥ 'सेसं सव्वममच्चस्स अप्पेयव्वमसंसयं' / 'एवं' ति तेहिं संलत्ते तओ ते पुच्छिया नरा ॥ 190 ॥ 'गामंगामेण अक्खेह मग्गं उज्जेणिगामियं' | तेहिं सव्वम्मि अक्खाए आरुहित्ता तयं रहं ॥ 191 ॥ तुरंगे वाउवेगे ते चोइत्ता गच्छई लहुं । पत्तो य थोवदिवसेहिं उज्जेणि तं महापुरिं ॥ 192 ॥ तुट्टो णिए गेहे वत्थालंकारभूसिओ । जा विसइ ताव से माया पयंपे इमं वरं ॥ 193 ॥ 'रायउत्त ! इहं मग्गो णत्थि, किं तं पविस्ससि ?' | पयंपेर्3a 'इमो होही मग्गो णत्थेत्थ संसओ' ॥ 194 ॥ VisvaiQ For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 19 / तीए सेट्ठिस्स अक्खायं जहा 'को वि इमो नरो । वारिज्जंतो वि गेहस्स मज्झेणं नाह ! वोलए' ॥ 195 / / तं सौं णिग्गओ बाहिं वारणत्थमिमस्स उ । उत्तिण्णो मंगलकुंभो रहाओ य ससंभमं । / 196 / / जोहारं काउ तायस्स कंठे गाढं विलग्गओ । आणंदंसुपवाहेणं सिंचंतो रोवई घणं । / 197॥ ओलक्खिऊण सेट्ठी वि महाणंदेण रोवै । अम्मा वि नंदणं नाउं तहेव परिरोवै । / 198 / / सव्वं घरस्स मज्झम्मि उत्तारेत्ता ठवेइ सो । रहं ठाणे करेऊणं ते तुरंगे णिबंधै ॥ 199 / / कारवेइ य गेहस्स पायारं दूरमुच्चयं । चौरयं च समुत्तुंगं काउं धरै तुरंगमे । / 200 ॥ थाणवालाइयं सुत्थं तुरंगाणं णिरूविउं । जा जाओ णिव्वुओ ताव माया-पीईहिं पुच्छिओ ॥ 201 / / 'कहिं गओ तुमं आसि ? अणुहूयं च किं तए ? / कत्थ वा एरिसा रिद्धी संपत्ता लोयदुल्लहा ?' ॥ 202 / / तेणाऽवि आइओ काउं समक्खायमसेसयं । तं सौं 'पुण्णवंतो' त्ति सेट्ठी चित्तम्मि रंजिओ । / 203 / / aha'nnammi दिणे ताओ तेण एवं पयंपिओ । 'तायाऽहं जोव्वणत्थो वि चारुविज्जाविवज्जिओ । / 204 / / ण य विज्जाविहीणस्स सोहए गुणसंपया । जहा सोहग्गहीणाए णारीए रूवमाइयं । / 205 / / For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ 20* मङ्गलकलशकथानकम् ता तुभेहिं अणुन्नाओ सव्वविज्जाण संगहं । करेमि पुरसारस्स उवज्झायस्स पासओ' ॥ 206 ॥ teNa'vi जंपियं 'वच्छ ! जुत्तमेयं परं मम । गिहस्सासन्नओ एस उवज्झाओ महामई ॥ 207 ॥ पाढेइ डिंभए राय-मंति-सत्थाहमाईणं । ता तुमं पि गिहासन्ने पढाही पुत्त ! णिव्वुओ' ॥ 208॥ सोहणम्म दिणे तस्स उवज्झायस्स अप्पिओ । कलासु रसिओ णिच्चं णिच्चितो अच्छए सुहं ॥ 209 ॥ एत्तो य मंतिणा तेण मंगलकुंभणिवच्छिओ । पेसिओ वासगेहम्मि हिद्वेण णियणंदणो ॥ 210 ॥ आगंतुं जाव पल्लंके समारूढो तओ इमा । चितए "हंत ! किं एसो सरोगो को वि आगओ ॥ 211 ॥ आरूढो मज्झ पलंके ?" एवं जाव वियक्कै । ता एसो करफासाई काउं जाओ समुज्जओ ॥ 212 ॥ उत्तिण्णा य तओ एसा पल्लंकाओ ससंभमं । णिग्गंतु वासगेहाओ दुवारम्मि ठिया लहुं ॥ 213॥ तओ दासीहिं संलत्ता 'किं सामिणि ! ससंभमा । णिग्गया ?' जंपई सा वि 'न मज्झे मज्झ सो पिओ ॥ 214 ॥ किंतु अण्णो इमो को वि तत्तो झत्ति विणिग्गया' / दासीहिं जंपियं 'तुज्झ पविट्ठो संपयं पिओ' ॥ 215 ॥ तीए पयंपियं 'तुब्भे भंतियाओ असंसयं । ता हं बाहिं सुविस्सामि तुम्हाणं चेव मज्झगा' ॥ 216॥ Psya For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 21 'एवं हौ' त्ति तो ताहिं वोत्तुं तत्थेव सोविया । उग्गयम्मि य सूरम्मि मायाऽऽएसेण सा गया । / 217॥ निययम्मि मंदिरे, तत्तो अमच्चो विमणुम्मणो । जाइ रण्णो सयासम्मि जोक्कारेउं निसीयै ॥ 218 / / राया दटुं तयं मंतिं अईवविमणुम्मणं । पुच्छई 'किं महामंति ! तोसम्मि वि विसन्नओ ?' ॥ 219 / / जंपई सो जहा 'देव ! विचित्ता कम्मपरिणई । मंदभग्गाण अम्हाणं वसेणं कह परिणया । / 220 / / अन्नहा चिंतई जीवो हास-तोसपरव्वसो । अन्नहा तं विहाडेइ दिव्वो परमवेरिओ' ॥ 221 / / राया वि चिंतए "हंत ! ऐगरुयं सोगकारणं । किंपि एयस्स मंतिस्स तहा वी पुच्छिमो इमं ॥ 222 / / चिंतिउं जंपए ऽभद्द ! जै एवं, तहावि मे । कहेहि कारणं एवं मा गृहेहि mama'ggao' / / 223 / / मंती वि जंपई 'देव ! असद्धेयं पि सीसइ । तुम्हाऽऽएसो त्ति काऊणं कज्जमेयं जहट्ठियं । / 224 / / परिणेउं कन्नयं तुम्ह, मज्झ पुत्तो गिहं गओ । जाव ताव खणद्धेण महाकुट्ठि व्व दीसइ । / 225 / / तुब्भं धूयाए माहप्पं किंचि एयं औव्वयं । जं करप्फंसमेत्तेण पइणो एवंविहा गई' / / 226 / / तं सौं सुट्ठरुटेण रण्णा एवं पयंपियं । 'अलक्खणा इमा पावा नररयणविणासिया ॥ 227॥ oice For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ 22 * मङ्गलकलशकथानकम् दिट्ठीमग्गे वि सा मज्झ नाऽऽणेयव्वा अभग्गिया' / देवीहिं पि परिच्चत्ता जै वि अच्चंतवल्लहा । / 228 / / तओ मायाए गेहस्स पुट्ठीए सा नियस्स उ । उवरगम्मि एगम्मि अवन्नाए वि धारिया ॥ 229 / / सोऊणं सा वि तं बाला चित्ते अच्चंतदूमिया । "हा ! किमेवं महापावं कम्मं मम उवट्ठियं । / 230 / / एक्कं ताव ण सो भत्ता जेण वीवाहिया अहं । बीयं दुव्विसहं एवं कलंकं समुवट्ठियं' ॥ 231 / / एवं चितापवण्णाए दुक्खक्कंताए अन्नया । चित्तम्मि से ठियं झत्ति जं तया तेण जंपियं ॥ 232 / / "अच्चंतसोहणा एए मोयगा किंतु जोग्गया । उज्जेणीए सलिलस्स, कयाई तत्थ सो भवे ?' |233 / / एवं तु चिंतिउं चित्ते जणणी तीए जंपिया । जहा 'मे अंब ! ताएण एक्कसिं कुण दंसणं' ॥ 234 / / अवन्नाए न सा जाव संभालेइ राइणो । ताव तीए विसन्नाए दिट्ठो अन्नम्मि वासरे । / 235 / / तेणंतेण वोलेंतो सीहो णाम णराहिवो । संतमुत्ती गुणावासो वढ्तो मज्झिमे वए । / 236 / / जंपिओ तीए तो 'एसो विण्णत्तिं णिसुणेहि मे । तायभूओ जओ तं सि, अहं दुक्खोहपीडिया' / / 237 / / दयावन्नेण तो तेण भणिया 'किं karema'haM ? / भणाहि किंचि जं वच्छे ! चित्तम्मि तुह संठियं' / / 238 / / Atstag For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 23 तओ तीए समालत्तं 'विन्नवेहि णराहिवं । जहा सा देव ! तुम्हाण धूया तेलोक्कसुंदरी ॥ 239 / / एक्कं वक्कं भणेऊण ओसरेहि दुयं दुयं' / सीहो वि जंपई 'वच्छे ! चिट्ठाही तं सुणिव्वुया ॥ 240 / / अहमेयं विण्णविस्सामि महारायं, ण संसओ' / एवं वोत्तूण संपत्तो रायपासम्मि सो तओ ॥ 241 / / विण्णवै 'देव ! सा तुम्हं धूया तेलोक्कसुंदरी । आगच्छंतं ममं दटुं वक्कमेयं पयंपई । / 242 ॥ ओसरिस्सामि विण्णत्तिं एक्कं काउं दुयं दुयं । ता पसायं करेऊणं अम्हाणं देव ! सुव्वौ ॥ 243 / / दीणाए तीए तं वक्कं' तओ राया पयंपइ । सरिऊणं कन्नयं चित्ते महादुक्खसमुत्थओ । / 244 / / 'आणेहि जेण निसुणेमि तीए विन्नत्तियं अहं' / आणीयाए य विण्णत्तं 'कुमरवेसं पयच्छ मे' ॥ 245 / / एवं वोत्तुं ऐक्कंता तत्तो तेलोक्कसुंदरी । राया वि मलदिद्धंगं कुचेलं तं नियच्छिउं ॥ 246 / / दयाए जंपए ऽसीह ! किमेयाए पयंपियं ? / सीहेणा अवि हु विन्नत्तं 'देव ! अत्थि इमो कमो ॥ 247॥ महाणरेंदगेहेसु जै धूया मग्गए इमं । केणाऽवि गुरुकज्जेण वेसं कुमरसंतियं । / 248 / / तो दिज्जए न संदेहो, पच्चैयभडसंजुओ । वेसो देव ! कुमारस्स संतिओ सव्वसोहणो' ॥ 249 / / Oile For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ 24 * मङ्गलकलशकथानकम् राइणा भन्नई ता 'किं एईए भद्द ! दिज्जइ ?' / सीहेणाऽवि हु विन्नत्तं 'किमेवं देव ! सीसइ । / 250 / / कुमारवेसजोग्गं तु वत्थालंकारमाइयं । सखग्गछुरियाजुत्तं दिज्जौ, मा वियप्पह' / / 251 / / हक्कारिऊण तो रन्ना सव्वं तीए पणामियं । समाइट्ठो य सो राया जहा 'बलसमन्निओ ॥ 252 / / तुमं भवाहि पाइक्को एईए रक्खणक्खमो । जहा य मज्झ वंसस्स नो आगच्छइ दूसणं ॥ 253 / / तहा कायव्वमेईए पासत्थेण सया तुमे । अन्नं पि भणसु तं वच्छे ! जं कायव्वं मए तुह' ॥ 254 / / तओ सा हट्ठसंतुट्ठा जोडिउं भणई करे । 'उज्जेणिं ताय ! वच्चामि, जै तुमं अणुमन्नसि' ॥ 255 / / संलत्तं राइणा 'वच्छे ! कुण, जं तुज्झ रोयै । किंतु सीलं पयत्तेण रक्खेज्जसु समाहिया' / / 256 / / 'महाऽऽएसो' त्ति जंपित्ता सीहेण परिवारिया । रायपुत्तस्स वेसेणं काऊणं बलसमुदयं । / 257 / / जाइ उज्जेणिमग्गेणं वज्जंती उप्पयाणयं । पत्ता कमेण सा तत्थ सुयं रण्णा जहा इहं । / 258 / / "चंपापुरीए रायस्स पुत्तो बलसमन्निओ । कुमारो आगओ एत्थ" तओ राया ससंभमो ॥ 259 / / णिग्गओऽभिमुहं तस्स सव्वसामग्गिसंजुओ । उज्जेणीए पवेसेइ सयम्मि तह मंदिरे । / 260 / / O/29 For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 25 पडिवत्तिं विहेऊणं हरिसिओ भाई णिवो । 'पुत्त ! अच्छसु णिच्चितो, णियं एयं पि ते हिं' ॥ 261 ॥ 'आएसो' त्ति कुमारेण जंपिए देइ विडहरं । कुमारो वि तहिं ठाइ परिवारसमनिओ ॥ 262 ॥ णिरूवेइ णिए गोहे ऽसोहित्ता मज्झ साहह । किए दिसाए ettha'tthi जलं सुस्साउ सीयलं ?' ॥ 263॥ जाणित्ता साहियं तेहिं 'रायउत्त ! वरं जलं । यरीए बहि पुव्वाए दिसाए अत्थि पायसो' ॥ 264 ॥ एवं सौं कुमारो विसयं गंतूण जोयै । मग्गासन्नम्म णीरस्स पएसं गिहजोगयं ॥ 265 ॥ विन्नवै तो णिवं 'देव ! जहा अम्हाण कीरौ । गेहं एयम्मि ठाणम्मि णिराबाहमिमं जओ' ॥ 266 ॥ तत्तो रण्णा समाइट्ठा सुत्तहारा जहा 'लहुं । करेह एत्थ ठाणम्मि पासायं सत्तभूमि' ॥ 267 / / आएसेण णरिंदस्स तेहि णिम्माविओ लहुं । चित्ताणंदकरो रम्मो तुंगो पासायणायगो ॥ 268 ॥ पूरिओ धण - धन्नेहिं सव्वसामग्गिसंजयं । काउं पवेसिओ तत्थ कुमारो सुहवासरे ॥ 269 ॥ तस्स चुंपालए रम्मे निसन्नो चिट्ठए सया । आइन्नो भिच्चवग्गेणं जोयंतो जलवत्तिणि ॥ 270 ॥ पेच्छइ अन्नदियहम्मि ते वराऽऽसे मणोजवे । गच्छंते णीरपाणत्थं थाणवालसमन्निए ॥ 271 ॥ GYTQ For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ 26 * मङ्गलकलशकथानकम् चितई "हंत ! ते एए आसा तायस्स वल्लहा । णामंका मज्झ नाहेणं जे तया परिमग्गिया ॥ 272 ॥ ता होयव्वं इहं तेण अवस्सं मह भत्तुणा" / एवं चिंतेउमाइट्ठा णिया तेण दुवे नरा ॥ 273 ॥ जहा 'भो ! कत्थ वच्चंति एए आसा सुसोहणा ? | णिरूवेह लहुं जेण किणामि, कौगं जओ' ॥ 274 ॥ 'आएसो' त्ति य जंपित्ता ते लग्गा ताण पिट्ठओ । गेहाईयं समग्गं पि जाणित्ता झत्ति आगया । / 275 ॥ णिवेयंति कुमारस्स जहा 'एगत्थ मंदिरे । पविट्ठा ते वरे ठाणे णिबद्धा य जहक्कमं ॥ 276 ॥ तं दठ्ठे पुच्छिओ एगो णरो अम्हेहिं मज्झिमो । जहा कस्स इमं गेहं ? आसाऽमी कस्स संतिया ? ॥ 277॥ तेत्तं धणदत्तस्स गिहमेयं पसिद्धयं । आसा य तस्स पुत्तेणं चंपाओ इह आणिया' ॥ 278 ॥ तं सौं जंप (चिंत ?) ए एसा " सो भत्ता मज्झ णिच्छयं" / ई चितिउं पुणो दो वि नरा ते चेव पेसिया । / 279 / / 'णामं जाणेह भो ! तस्स जेणेए आणिया हया । संपयं चिई कत्थ ? वावारं किं च कुव्वई ?' ॥280 ॥ एवं वुत्ता णरा दो वि जाणित्ता ते समागया । भणंति, 'मंगलक्कलसो सो णामेण पवुच्चई ॥ 281॥ सगेहस्स समासन्ने कलासं पकुव्वई । उवज्झायस्स पासम्मि दिट्ठो अम्हेहिं सामिय ! ' ॥ 282 ॥ Sta For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 27 एवं सौं कुमारेण सीहो आभासिओ लहुं । जहा 'केण उवाएण किणेयव्वा तुरंगमा ? ' ॥ 283 ॥ सीहो पयंपई 'तुब्भे पमाणं, सेवया वयं । आएसं देह णिस्संकं जेणं संपाडिमो तयं' ॥ 284 ॥ कुमारो जंपई 'सीह ! एवमेयमसंसयं । अओ करेहि आएसं इमं एत्थसाहयं ॥ 285 / / गंतूणं तत्थुवज्झायं णिमंतेहि सचट्टयं । जेणाऽऽगयस्स से भावो एत्थ लक्खिज्जए सुहं ॥ 286 ॥ तत्तो सीहेण गंतूण उवज्झाओ निमंतिओ । सव्वच्छत्तसमग्गेण कुमारो मन्नियव्वओ ॥ 287 / / ' एवं हौ' त्ति तेणाऽवि मन्निए आगओ इमो । 'सामगिंग कारवेहि' त्ति सीहो कुमरं पपई ॥ 288 ॥ सव्वा वि जाव सामग्गी जाया तावाऽऽणिओ लहुं । उवज्झाओ, कओ तस्स गोरवो सव्वसोहणो ॥ 289 ॥ दट्टं मंगलकलसं तु रूवेण जियवमहं । न माइ नियदेहम्मि कुमारो लद्धवंछिओ ॥ 290 ॥ तओ दिन्नाणि सव्वाणं आसणाणि जहक्कमं । मोत्तूणं मंगलकलसं, कुमारो तो पयंपइ ॥ 291 / / 'देहि एयस्स छत्तस्स एयं मम वरासणं । थालं च मज्झ जं इट्टं रत्तपज्जंतणिम्मियं ॥ 292 ॥ आहारो वि विसेसेण दिण्णो तस्स मणोहरो । रायपुत्ताणुरूवाए पडिवत्तीए भोइओ ॥293 ॥ CbYaQ For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ 28 * मङ्गलकलशकथानकम् उवज्झायाइसव्वेसिं दारं वत्थे जहोचियं । कयसंकेओ तओ वेइ कुमारं भंडयारिओ ॥294 ॥ 'na'tthi एयस्स जोग्गाणि वत्थाई किं karema'haM ?' | कुमारेणावि संलत्तं, 'किमेवं भद्द ! जंपसि ? ॥ 295 ॥ मज्झ वत्थाण मज्झाओ आणेहि सुविसिट्ठए' / तं दट्टं दूमिया छत्ता पलोयंति परोप्परं ॥ 296 ॥ "अहो ! एएण एगेण अम्हे सव्वेऽवमाणिया" / दूमिया जाव चिट्ठति तावुत्तं कुमरेण उ ॥ 297 ॥ / 'उवज्झाय ! कहावेहि को वि एयाण मज्झओ । किंचि अक्खाणयं रम्मं सुणामि जा खणंतरं ' ॥ 298 ॥ कालुस्सिएहिं छत्तेहिं सव्वेहिं तो पयंपियं । 'कहेऊ एस चेवेह आयरो जस्स कीर ' ॥ 299 ॥ / तो उवज्झायवक्केण इमेणाऽवि पयंपियं । 'चरियं कप्पियं वा वि किं कहेमि कहाणयं ?' ॥300 ॥ कुमारेणाऽवि संलत्तं जहा 'किं कप्पिएण भो ! / चरियं चेव अक्खाहि, तत्थेव मम कौगं' ॥ 301 ॥ साभिप्पायं गिरं सोच्चा तहा " चंपागओ" त्तिय । काउं निरूवियं जाव ससंकेण सकौयं ॥ 302॥ ताव नायं जहा "एसा स च्चेव णिवकण्णगा । जा मए तत्थ चंपाए भाडएणं विवाहिया ॥ 303॥ केणाऽवि कारणेणेत्थ रूवेणेएण आगया । अहवा किं वियप्पेण ? फुडं हौ इमं pi hu ॥304॥ Libya For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 29 साभिप्पाएण तो तेण णियं चेव कहाणयं । मूला आरब्भ अक्खायं जाव णिक्कालिओ अहं ॥ 305 / / तं सौं रायउत्तो वि जायकोहो व्व जंपइ । 'रे ! लेह-लेह एवं ति असंबद्धपलाविणं ॥ 306 / / जओ किं अम्ह णयरीए विज्जए एयमेरिसं ? | किं वा वि अम्ह जोऽमच्चो सो एवंविहकारओ ?' ॥307 / / तओ भीओ उवज्झाओ सह छत्तेहिं न्निग्गो। तज्जोहा तग्गहट्ठाए सिग्घ-सिग्घमुवट्ठिया ॥ 308 / / ते वारेउं कुमारेण नीओ सो उवरिमे तले । सीहासणे पहाणम्मि गोरवेणं णिवेसिओ ॥ 309 / / सीहं हक्कारयित्ताणं सामंतं पीतुल्लयं । जंपइ 'ताय ! सो एसो जेण वीवाहिया अहं ॥ 310 ॥ जं च वित्तं तमेएणं तुम्हाणं चेव अक्खियं । एवं ठियम्मि कज्जम्मि कलंकं मज्झ लाइयं । / 311 / / संपयं जं मए एत्थ कायव्वं तं निरूवह । जहाऽमच्चाविदिन्नं च कलंकं पि न लग्गइ' ॥ 312 / / सीहेण भाणियं 'वच्छे ! जेण विवाहिया तुमं । सो चेव तुज्झ भत्तारो नएणं चेव जायै । / 313 / / पयासियम्मि एयम्मि, न दोसो वि भविस्सइ । एयं अम्हाण चित्तम्मि ताव एत्थ पइट्ठियं' ॥ 314 / / रायधूया पयंपेइ 'जै एवं तो निरूवह । तायदिन्नं असेसं पि नामंकं थालमाइयं' ॥ 315 / / svag For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ 30 * मङ्गलकलशकथानकम् 'जुत्तमेयं' ति सीहेण जंपियम्मि तओ इमा । सेट्ठिगेहम्मि पेसेइ सीहं चेव सगोरवं ॥ 316 / / एत्तो य तेहिं छत्तेहिं गंतुं सेट्ठिस्स साहियं । जहा 'तुम्हाण पुत्तेण एरिसं किंपि अक्खियं ॥ 317 / / जेण रुट्ठो कुमारो सो 'लेह-लेह' त्ति जंपइ । तं सौं झत्ति निक्खंता वयं उज्झायसंजुया ॥ 318 / / तस्स तुम्हाण पुत्तस्स जं जायं तं न याणिमो' / एयं सौं तओ सेट्ठी आउलव्वाउलीहुओ । / 319 / / दंसणीयं गहेऊणं रायपासम्मि पत्थिओ । एत्थंतरम्मि सो सीहो संपत्तो सेट्ठिमंदिरे । / 320 / / तस्सागयस्स सेट्ठी वि सव्वं आसणमाइयं । पडिवत्तिं विहेऊणं आपुच्छेइ पओयणं । / 321 / / तेणाऽवि जंपियं 'भद्द ! मा खेयं एत्थ कारणे । करेहि किंपि जेणं ते सुहेणं चिट्ठई सुतो ॥ 322 / / किंतु जं तेण थालाई आणियं तं पयंसह' / तस्स वक्केण सेट्ठी वि सत्थचित्तो पयंसइ । / 323 / / तेणाऽवि रायणामंकं दटुं सव्वं पि भाणियं । 'सेट्ठि ! धन्नो सि तं जस्स सुओ सव्वगुणालओ ॥ 324 / / ता मा खेयं करेज्जासि सव्वं सुत्थं भविस्सइ । कारणेण सुओ तुज्झ महंतेणं ठिओ तहिं । / 325 / / वहूजुत्तो य सो एहि I तत्तं तुज्झ अक्खियं' / सेट्ठी वि हट्ठसंतुट्ठो सीहरायं विसज्जई । / 326 / / tovao For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 31 गंतुं तेणाऽवि सव्वं पि रायधूयाए अक्खियं । तो सा मोत्तूण तं वेसं नियं वेसं करेत्तु य ॥ 327 / / पाएसु पडिया तस्स करे जोडेत्तु जंपइ । 'हा नाह ! किं मए तुज्झ अवरद्धं जेण छड्डिया ? ॥ 328 / / ता इयाणि पि दीणाए नाह ! नाहत्तणं कुण । दीणम्मि जणे जेण दयं कुव्वंति सप्पुरिसा ॥ 329 / / जं मए तुह विओयम्मि अणुभूयं दारुणं दुहं । तं मा पावंतु सत्तू वि तुह नाह ! कयाइ वि' ॥ 330 / / तेणाऽवि तं सुणेऊण जंपियं 'किं पिए ! अहं । करेमि ? जेण तं तैया एवं चेव विवाहिया ॥ 331 / / संपयं तु जहा तुज्झ होही सव्वं पि सोहणं । तहा कंते ! करिस्सामि, ता विसायं परिच्चय । 332 / / किं च तैया मए तुज्झ जाणावणणिमित्तयं । 'उज्जेणीनीरजोग' त्ति मोयगा वक्कमीरियं' ॥ 333 / / सिणेहेणं पयंपित्ता एवं ताणि परोप्परं । पुणो कुमारवेसेणं जाइ एसा निवंतिए ॥ 334 / / पणामपुव्वयं सव्वं जहावत्तं निवेयै । राया वि तं सुणेऊणं विम्हयं परमं गओ ॥ 335 / / जंपई 'pecchaha'ccheraM संजायं केरिसं इमं ? / जं सुणताण चित्तम्मि उप्पज्जइ सुविम्हओ ॥ 336 / / अहो ! पेच्छ अमच्चस्स परत्तणिरवेक्खया । जेणिमा चंदलेह व्व णिक्कलंका वि दूसिया ॥ 337 / / Syao For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ 32 * मङ्गलकलशकथानकम् किं वा कुणंति णो जीवा महामोहविडंबिया ? | ता किं एएण ? संजायं संपयं पि विसोहणं ॥338 ॥ जं तुमे पाविओ वच्छे ! जो भत्ता देवदिन्नओ । ता भुंज एइणा सद्धि भोगे पुण्णसमज्जिए' ॥ 339 ॥ 'पसाओऽत्ति भणंतीए रण्णो ANA पडिच्छिया । सामंतेहिं वि सव्वेहिं तं तहेवाऽणुमन्नियं ॥340 ॥ भंडागाराओ रण्णा वि वत्थालंकारमाइयं । आणेउं भूसिया बाला 'dhUya'tti पडिवज्जिउं ॥ 341॥ धणदत्तो वि एण हक्कारिता पयंपिओ । 'पुण्णमंतो तुमं चेव एत्थ एक्को गणिज्जसि ॥ 342 ॥ जेण ते पाविया एसा बहुरूव - गुणालया । मच्चलोगम्मि दुल्लंभा नामं तेलोक्कसुंदरी ॥343 ॥ सोऊणेयं तओ सेट्ठी रोमंचुच्चैयगत्तओ । जाओ कयंबपुष्पं व मेहधारासमाहयं ॥ 344 ॥ जंपए ऽदेव ! देवाणं गुरूणं च पसायओ । होंति जीवा किमच्छेरं सव्वकल्लाणभाइणो ॥ 345 ॥ ता देव ! देहि आएसं जेण नेमि इमं गिहे' / राया वि जंपए ऽएवं, किंतु एयं पिते हिं ॥ 346॥ जं मए कारियं तुंगं एईए कारणेण उ । ताऽलंकरेहि तं चेव किमन्नेण पओयणं ?' ॥ 347 ॥ तेआऽवि भाणि 'देव ! आएसो ते पमाणयं । किंतु मंगलकज्जेण नेमि ताव सयं हिं' ॥348 / / PSY29 For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 33 रण्णा विसज्जिओ णेइ सपुत्तं सगिहे वहुं । वद्धावणयमाईयं काउं सव्वं पि सोहणं ॥ 349 / / रायदिन्ने गिहे जाइ सकलत्तो पुत्तसंजुओ । तेलोक्कसुंदरीए य सीहराया विसज्जिओ ॥ 350 / / 'जाहि, वेसं च सेन्नं च तायस्सेयं समप्पय । सुयं दिटुं च वित्तंतं णीसेसं पि कहेज्जसु' ॥ 351 / / एवं विसज्जिओ सीहो वच्चई विमणम्मणो । पत्तो चंपाए णयरीए पडिहारणिवेइओ ॥ 352 / / पविट्ठो रायात्थाणे जोहारेउं णरेसरं । णिसन्नो नियए ठाणे राएण कयगोरवो ॥ 353 / / समप्पए तओ वेसं णीसेसदलसंजुयं । तं दटुं सोगसंतत्तो चित्तम्मी चिंतए निवो ॥ 354 / / "हंत ! जं आगओ वेसो समग्गबलसंजुओ । सीहराओ य तं नृणं na'tthi तेलोक्कसुंदरी" ॥ 355 / / जावेवं चिंतए राया ताव सव्वं सवित्थरं । सीहेणाऽवि समक्खायं तं सौं जंपए णिवो ॥ 356 / / 'अहो ! से बुद्धिमाहप्पं, अहो ! विण्णाणकोसलं । अहो ! खंतीगुणा तीए, अहो ! सीलस्स रक्खणं ॥ 357 / / अहो ! भत्ती सभत्तारे, अहो ! दोसभयालुया । अहो ! कन्नाछलेणेसा मम कित्ती समुज्जला । / 358 / / अहवा मज्झ धूयाए संभाविज्जइ किं न किं ? | ता जाहि सीह ! तं सिग्धं सभत्तारं ममंतियं ॥ 359 / / loyag For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ 34 * मङ्गलकलशकथानकम् आणेहि मज्झ आणाए लहुं तेलोक्क्सुण्द्रिण्। सीहो आणं पडिच्छित्ता पुणो तत्थेव वच्चई ॥ 360 / / गंतुं रायस्स आएसं कहेई ताण दोण्ह वि । णिवं सेटुइं च मोइत्ता संपयट्टाइं ताणि वि ॥ 361 / / अणंतरपयाणेहिं तत्थ पत्ताइं दोन्नि वि । जाव रण्णो सयासम्मि पविट्ठाइं तओ निवो ॥ 362 / / दटुं जामाउयं राया परं तोसमुवागओ । चिंतए "'हो ! अमच्चस्स सव्वा चेट्ठा अलोइया ॥ 363 / / मिहुणं एयारिसं जेण अणज्जेण विओइयं । अहो ! अदीहदंसित्तं, अहो ! अच्चंतमूढया । / 364 / / अहो ! से निब्भयं चित्तं, अहो ! पावपसत्तया । अहो ! निद्दयकारित्तं, अहो ! चित्तम्मि दुट्ठिमा ॥ 365 / / ता से दंसेमि एयस्स अकज्जस्स फलंतरं'' / एवं तु चिंतैत्ताणं आइटुं निययं बलं ॥ 366 / / जहा 'तं पावकम्माणं सज्जीवं बंधिउं इहं । आणेह सयहत्थेण जेण सीसं लुणामि से' ॥ 367॥ आएसाणंतरं तेहिं लहुं चेव समाणिओ । तं दटुं मंगलक्कलसो निवपाएसु निवडई ॥ 368 / / विन्नवई 'देव ! मेल्लेहि, एयं मे तायतुल्लयं' / सोऊणेयं तओ राया हरिसुप्फुल्ललोयणो । 369 / / चिंतए "केरिसं पेच्छ नराण महदंतरं ? / एवंकए वि जेणेसो मेल्लावेइ नराहमं' ॥ 370 / / Asya For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 35 चिंतित्ता बोल्लई राया 'वच्छ ! नो जुत्तमेरिसं । तहा वि पत्थणं तुज्झ न लंघेमि इमं' तओ ॥ 371 / / आइसइ 'जाहि रे पाव ! जत्थ नामं पि नो तव । सुणेमि संपयं मुक्को पत्थणाए इमस्स u' ॥ 372 / / सोच्चा समागयं धूयं तओ देवी वि आगया । सव्वोरोहपरीवारा कुणंती वाहदुद्दिणं ॥ 373 / / उट्ठित्ता तेहिं तो देवी पणया भत्तिपुव्वयं । एवं सव्वाण संजायं सोक्खमाणंदनिब्भरं । / 374 / / आणावियाई तत्थेव माया-वित्ताणि राइणा । एवं मंगलकलसो भुंजई भोगसंपयं । / 375 / / अन्नया तग्गुणोहेण रंजिओ नरनायगो । मंति-सामंतमाईए मेलवित्ताण जंपई । / 376 / / 'भो ! भो ! सुणेह मे वक्कं तुम्हे दत्तावहाणया । अपुत्तस्स महं एसो पुत्तो देवेहिं आणिओ ॥ 377 / / ता देमि रज्जमेयस्स जै तुम्हाण रोयै' / ते पयंपंति को देव ! आणं तुम्ह ण इच्छइ ? ॥ 378 / / जोगो य एस रज्जस्स जम्हा सव्वगुणालओ । आणंदो य अम्हाणं एवं कीरंतए पहू ! ॥ 379 / / किंतु जाव पयप्पंति पाया तुम्हाण दुल्लहा । ताव पालेह एयाओ पयाओ तुम्ह भत्तया' / / 380 / / राइणा जंपियं 'भद्द ! पुव्वपुरिसाऽणुचिन्नयं । अहं धम्मं पवज्जामि तुम्हेहिं aNumannio' / / 381 / / PASAQ For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ 36 * मङ्गलकलशकथानकम् तयणुन्नाओ य तो राया संवच्छरियं पभासइ । जहा 'भद्द ! णिरूवेहि, दिणं जं सव्वसुंदरं । / 382 / / रज्जाभिसेयकज्जम्मि कुमारस्साऽणुकूलयं' / तेणाऽवि य णिरूवेउं दिन्नं पंचमए दिणे ॥ 383 / / 'देव ! उच्चट्ठिया एत्थ के वि सक्खेत्तया गहा । मित्तट्ठाणट्ठिया के वि ता इमं चेव सोहणं ॥ 384 / / लग्गं एयम्मि कज्जम्मि ता मा किंचि विलंबह' / एवं सोऊण रण्णा वि आइट्ठा किंकरा णरा ॥ 385 / / जहा 'भो ! सव्वसामग्गी विसेसेण णिरूवह' / आएसाणंतरं चेव तेहिं सव्वं पि आणियं ॥ 386 / / एवं च वरसामग्गीजुत्ते सव्वम्मि आणिए । कुमारो आसणे तुंगे नरिंदेण णिवेसिओ ॥ 387 / / तओ पुव्वदिसाकुंभो रन्ना उच्चल्लिओ सयं । सेसा उच्चल्लिया कुंभा सामंतेहिं ससंभमं ॥ 388 / / गंभीरणंदिसद्देहिं रज्जम्मि सन्निवेसिओ । गोसीसेणं सुगंधेणं सव्वंगेसु विलेविओ ॥ 389 / / वत्थाऽलंकारमाईयं दाऊणं सव्वमुत्तमं । सामंत-मंतिजुत्तेण जोहारो से सयं कओ ॥ 390 / / भणिओ य 'वच्छ ! एयाओ पालियव्वाओ सव्वया । पयाओ सुत्थभावेण जहा सुमरंति नो ममं' ॥ 391 / / भणियाओ पयाओ वि 'एसो तुम्हाण संपयं । नरिंदो, ता न से ANA लंघेयव्वा कयाइ वि ॥ 392 / / CASyaQ For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 37 खमेयव्वं च जं किंचि सहवासनिवासिणा । कयं पहुत्तदोसेण मए तुम्हाण मंगुलं ॥393 ॥ जाव आगच्छई को वि गुरू सद्धम्मकोविओ । माणुसत्तं चलं ताव करिस्सामि महाफलं ॥ 394॥ एत्थंतरम्मि उज्जाणपालओ आगओ नरो । जंपए ऽदेव ! पीईए वद्धाविज्जसि संपयं ॥ 395॥ जम्हा हु आगओ एत्थ उज्जाणम्मि मणोरमे । दिव्वनाणी जसोभद्दो सूरी साहसमन्निओ' ॥396 ॥ "अहो ! मे पुण्णसंपत्ती जेण पुन्ना मणोरहा" / दाडं सव्वुत्तमं तस्स पारितोसियमप्पणा ॥ 397॥ गओ सूरिस्स पायाणं वंदणत्थं नरेसरो । वंदिऊणं णिवेएइ सव्वभावेण अप्पयं ॥ 398 ॥ गुरुणा वि दक्खिओ सम्मं पहाणणरसंजुओ । करेइ उग्गभावाओ तवोऽणुट्ठाणमाइयं ॥ 399 ॥ पालए य इमो रज्जं सव्वसामग्गिसंजयं । एत्थंतरम्मि पच्चंतरायाणो समुवट्ठिया ॥400॥ आलोचयंति सव्वे वि 'किराडो एस ठाविओ । ता गिण्हाओ इमं रज्जं एयं णिव्वासिउं लहुं' ॥401 ॥ एवं आलोचितं सव्वे महासामग्गिसंजुया । संपत्ता देसपज्जंतं तं सौं कुविओ इमो ॥ 402 ॥ काउं सामग्गियं सव्वं पच्चोणीए विणिग्गओ । लग्गमाओहणं ताण अग्गसेन्नाण दुद्धरं ॥403॥ PoXT9 For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ 38 * मङ्गलकलशकथानकम् खग्ग-कुंत-गयाईहिं सेल्ल-वावल्लभीसणं । खिप्पंति तिक्खनारायसंछाइयनहंगणं । / 404 / / पडंति मत्तमायंगा वज्जाहयगिरी इव । णट्ठाऽऽरोहा तुरंगा वि भमंती सग्गहा इव । / 405 / / मुसुंढि-मोग्गराईहिं चुन्निजंति रहा वि हु । पाइक्कसिरपउमेहिं समंता अच्चिया मही । / 406 / / एवं भीमम्मि संगामे वटुंते तेण ते णिवा । पुण्णसंभारजुत्तेण बंधित्ताण वसीकया ॥ 407 / / आणं तस्स पडिच्छित्ता णियरज्जेसु ते गया । एवं से भुंजमाणस्स रज्जं तेलोक्कसुंदरी ॥408 / / पसूया सोहणं पुत्तं नामेणं जयसेहरं । राया वि धम्मकज्जम्मि उज्जमेइ विसेसओ ॥ 409 / / अवि यजिणमंदिर उत्तुंग करावै, तेसु विसिट्ठबिंब संठावै । अट्ठपायर पूय विरयावै, रहवर रज्जि सयलि भमावै । / 410॥ जिणआगमपोत्थयैं लिहावै, साहुसुपत्तै सम्माणावै । साहम्मियपडिवत्ति करावै, दीणाणाहहं दाणु दियावै । / 411 / / एवं सव्वत्थ धम्मम्मि उज्जमंतस्स सायरं । ऐक्कंतो बहू कालो तओ एत्थंतरम्मि य । / 412 / / उज्जाणम्मि य संपत्तो दिव्वनाणसमन्निओ । जयसीहो त्ति नामेणं सूरी तेलोक्कविस्सुओ ॥ 413 / / वद्धाविओ नरेंदो वि तस्सागमणेण सायरं । वणसंडनिउत्तेहिं पेमकारिनरेहि u ॥ 414 / / Asya For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 39 सोऊणेयं तओ राया भत्तिब्भरसुणिब्भरो । सूरिस्स वंदणट्ठाए समं देवीए णिग्गओ ॥ 415 / / वंदिऊणं मुणिंदस्स पाए तेलोक्कदुल्लहे । णिसण्णो सुद्धभूमीए सुणेई धम्मदेसणं ॥ 416 / / "विज्जुपुंज व्व संजोया दिट्ठणठ्ठा खणे खणे । निरंतरं सुहं एत्थ जीवो को वि न पावै । / 417 / / माणब्भंसाइदुक्खाइं लब्भंति य णिरंतरं'" / एत्थंतरम्मि राएण करकोरयमुत्तमं ॥ 418 / / ठवित्ता सीसदेसम्मि पुच्छियं भत्तिनिब्भरं । 'भयवं ! केण कम्मेण मए पत्ता विडंबणा ? ॥ 419 / / देवीए वि तहा, जायं पुणो सोक्खमणिदियं' / आह भयवं पि 'भो राय ! सुण एगग्गमाणसो ॥ 420॥ पुच्छियं जं तए एयं, तं सव्वं पि kahema'haM' / निवो वि जंपए ऽसामि ! एस सज्जो कहेहि मे ॥ 421 / / गंभीरधीरणिग्घोसो अह सूरी पयंपइ । "अत्थि एत्थेव दीवम्मि खेत्तं भरहणामयं । / 422 / / तत्थ णीसेसदेसेसु पसिद्धं सुरपुरोवमं । महारम्मं पुरं अस्थि विक्खायं खीपइट्ठियं ॥ 423 / / tattha'tthi सोमचंडो त्ति णामेणं कुलपुत्तओ । जो सया खंतिसंजुत्तो अमाणो मायवज्जिओ ॥ 424॥ निल्लोभो दाणसीलो य दयाए समलंकिओ । सच्च-'ज्जवाइरूवेहिं गुणेहिं परिवारिओ । / 425 / / SSED For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ 40 * मङ्गलकलशकथानकम् जैवि नो तस्स गेहम्मि दव्वं अत्थि तहाविहं । तहावि सव्वकज्जेसु पमाणं कीरए जणे ॥ 426॥ tassa'tthi तारिसा चेव गुणेहिं रूवसालिणी । समाणकुलसंभूया सोहग्गगुणगव्विया ॥427॥ सिरिदेवि त्ति नाणं भारिया चारुभासिणी । तीए समं इमो भोए भुंजई पुण्ण अज्जिए ॥ 428 ॥ इओ तत्थेव णयरम्मि जिणदेवो त्ति नामओ । सुस्सावओ दयावासो सील - चारित्तसंओ ॥ 429 ॥ जिणिदपायपरमेसु जो सया भसलायै । गुरुसेवाओ णिच्चं सिद्धंतम्मि विसारओ ॥ 430॥ सोमचंडस्स teNa'tthi समं मित्ती अणोवमा । एवं च पीइजुत्ताणं कालो दोण्ह वि वच्चै ॥431॥ अन्नया जिणदेवेण पुव्वरत्तम्मि वोलिए । चितियं " मम गेहम्मि पुव्वपुरिससमज्जियं ॥ 432॥ अत्थि दव्वं समत्थाण कज्जाणं परिसाहगं । किंतु थोवव्वणाऽवि खिज्जए तं निरंतरं ॥ 433॥ ता गंतुं अन्नसम्म उवज्जित्ता बहू धणं । आगच्छामि पुणो तेण पामि सकुडुंबयं ॥ 434 ॥ जिणिदपूयणाईयं आयरामि तहेव य" / एवं चित्तम्मि ठावेत्ता पारद्धं तं तहेव य ॥ 435 / / गणिमं धरिमं मेयं पारिच्छेज्जं तहेव य । भंडं चउव्विहं घेत्तुं ठिओ पत्थाणमंगले ॥436 ॥ PSYTIQ For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 41 एत्थंतरम्मि तो तेणं पुणो चित्ते वियप्पियं । "हंत ! दुग्गाणि मग्गाणि अन्नदेसंतराणि उ ॥ 437 ॥ ता न याणिज्जए तत्थ गयाणं किंचि वी भवे । तओ मित्तस्स पासाओ दाणं दावेमि उत्तमं ॥ 438॥ जेण संपज्जए मज्झ परत्ते संबलं वरं " / चितिऊणं इमं तत्तो सोमचंडं भणेइ सो ॥ 439 ॥ जहा 'मज्झ इमं दव्वं धम्मे देयं न संसओ । एत्तो उ छट्टभाएण पुण्णं तुज्झ वि होज्जौ ' ॥ 440॥ एवं च भाणिउं तेण दव्वं तस्स समप्पियं । दीणाण सहस्साणि पमाणेण दसेव उ ॥ 441 ॥ तेणाऽवि मित्तणेहेण सम्मं संपडियच्छिउं । गए संतरे तम्मि जिणदेवम्मि इमो तओ ॥442॥ देइ दव्वं तयं धम्मे, पूयए जिण - साहुणो । भत्ति करेइ संघस्स, देइ दीणाइयाण वि ॥ 443 ॥ अन्नं पि धम्मठाणं जं तं सव्वं पि पवत्तए । एवं देंतस्स तो तस्स सयं भावो समुओइ ॥444॥ भारियाए वि सो पुट्ठो ऽकुतो एयं पयच्छसि ?' | तेणाऽवि सच्चमक्खायं जाया तीए वि भावणा ॥445 ॥ एत्तो य तम्मि नयरम्मि अत्थि तीसे सही वरा । धूया सेट्ठिस्स नंदस्स भद्दा जोव्वणसालिणी ॥446 ॥ परिणीया सा सुदत्तस्स पुत्तेणिब्भस्स सायरं । देवदत्तसुनामेणं so ya kammassa dosao ||447 / / estaq For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ 42 * मङ्गलकलशकथानकम् संजाओ किंचि तद्दोसी, तओ भद्दाए अक्खियं । सहीए ऽपेच्छसू भद्दे ! रोगी जाओ महं पई ॥ 448 / / तओ ती हसंतीए हासेणेव पयंपियं । 'ओसरसु दिट्ठिमग्गाओ जओ दोसो इमो तुह' ॥449॥ एत्तो य दुम्मिया एसा अट्टज्झाणपरायणा । चिट्ठई जाव ता तीए पुणो वि हु पयंपियं ॥ 450॥ 'किं हले ! तं सि उव्विग्गा ? हासं एयं मए कयं । न होइ कस्स वी दोसो, भुज्जई जं सयं कयं ॥ 451 ॥ बद्धं च तीए तो कम्मं दूसहं आलपच्चयं । हासणाऽवि वज्झंति जम्हा कम्माणि निच्छियं ॥ 452 ॥ पुणो वि दाणमाईहिं रयाणं ताण दोण्ह वि । भज्ज-प्पइयाण सोक्खेणं कालो जाइ णिरंतरं ॥ 453 ॥ एत्तो य तम्मि नयरम्मि अत्थि गोट्ठिल्लया नरा । दुर्द्दता पंच नीसेसाणायाराण मंदिरं ॥454॥ दिणे अन्नम्मि वेसाए मयणाए समन्निया । रमंति ते वरुज्जाणे रैसोक्खपरायणा ॥455 / / कहाहिं अन्नमन्नाहिं जा चिट्ठेति परोप्परं । पत्थावेण तओ ताणं पवत्ता संकहा इमा ॥456॥ जहा 'सीलाओ चालेउं न सक्किज्जंति दोन्नि वि । सोमचंडो तहा तस्स सिरिदेवी वि भारिया' ॥ 457 ॥ एवं च वट्टमाणम्मि कहाऽऽलावम्मि जंपियं । कामंकुराभिहाणेणं णरेणं ताण मज्झओ ॥458॥ CbYaQ For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 43 'भद्द ! किं एरिसं वायं असंबद्धं पयंपह । न रक्खए सीलं का वि नारी मे गोयराऽऽगया ॥ 459 / / किं वा वि हु पलत्तेण बहुणा ? एयं पि दीसिही' / एमेव मयणाए वि सोमचंडम्मि जंपियं ॥ 460 ॥ एवं च ताण उल्लावो जाव जाओ परोप्परं । पेच्छंति सोमचंडं ता अन्नगामम्मि पट्ठियं ॥ 461॥ दटुं कामंकुरो तं तु हट्ठतुट्ठो पंयपई । जहा 'भो ! पेक्खगा होह जामि हं तीए मंदिरं' ॥ 462 / / तओ एगेण संजुत्तो तीए पासम्मि सो गओ । गंतुं दंसेइ से रूवं सवियारं सविब्भमं ॥ 463 / / सिरिदेवी वि तं दटुं उठ्ठित्ता देइ आसणं । पुच्छई 'केण कज्जेण तुम्हाणं इह आगमो ?' ॥464 / / कामंकुरेण सा वुत्ता 'तुह दंसणकंखिओ । समागओ इहं भद्दे ! कामदेवभयदुओ' ॥ 465 / / तीए वुत्तं 'ण एयं ते जुत्तं चित्ते वि चिंतिउं । किमंग भाणिउं भद्द ! ता उठेहि लहुं लहु~' ॥ 466 / / इयरेणाऽवि संलत्तं 'जओ कालाओ भामिणि ! / निग्गच्छंती तुमं दिट्ठा तओ कालाओ मं पिए ! ॥467 / / अणंगो एस पीडेइ ता निव्वावेहि मे तणुं । णियसंगमणीरेणं' तओ तीए पयंपियं ॥ 468 / / 'हा ! हा ! भो ! मा कलंकेहि निक्कलंकं नियं कुलं । तहा य माऽवरुंडेहि नरए नारिं अओमई । / 469 / / ova For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ 44 * मङ्गलकलशकथानकम् किंच रूवेण जै तं होसि सक्खं पुरंदरो । तहा वि तं न इच्छामि ता गच्छाहि जहाऽऽगयं । / 470 / / अन्नहा निच्छियं भद्द ! अणत्थो ते भविस्सइ । रायकुलाओ जेणाऽहं पुक्करिस्सामि सत्तरं' ॥ 471 / / तेणाऽवि जंपियं 'भद्दे ! जै एवं तो जलंजलिं । देज्जाहि मज्झ' तीए वि 'एवं हौ' त्ति जंपिए ॥ 472 / / णिग्गओ सो णिराणंदो गओ भट्ठपइन्नओ । चिटुंति जत्थ ठाणम्मि उज्जाणे ताणि एगओ । / 473 / / इओ वियालवेलाए सोमचंडं वलंतयं । दटुं मयणा पयंपेइ 'खणमेक्कं ओसरेह भो ! ॥ 474॥ जेण दंसेमि तुम्हाण णियं सामत्थयं अहं' / एवं वुत्ता खणद्धेण पच्छन्ना ते तहिं ठिया ॥ 475 / / कुलणारीए वेसेण सोमचंडंतिए इमा । भणेइ 'भद्द ! मे भत्ता हक्कारेइ इओ खणं ॥ 476 / / दाऊण उत्तरं तस्स तओ वच्च णियं गिहं' / उज्जुभावेण एसो वि पविट्ठो तं वणंतरं ॥ 477 / / जाव नो पेच्छए किं पि ताव तं पुच्छए इमं । 'भत्तारो कत्थ ते भद्दे ! ?' सा पयंपेइ 'सामिय ! ॥ 478 / / नत्थि एत्थ महं भत्ता किंतु सरणागयं ममं । / क्खेहि' तेण संलत्तं कत्तो अक्खेहि ते भयं ?' ॥ 479 / / पयंपई इमा 'णाह ! जया दिट्ठो तुमं मए । तओ चेव अणंगो वि सरेहिं ताडए ममं' ॥ 480 / / ovato For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 45 सोमचंडेण सा वुत्ता 'मा तुमं णियए कुले । दो वि सुद्धे कलंकित्ता पयच्छ मसिकुच्चयं ॥ 481 / / अन्नं चेयारिसं काउं नरयम्मि पडिज्जई । ता चयाहि इमं भद्दे ! असंबद्धं मणोरहं' ॥ 482 / / सा आह 'जै न मन्नेसि ममं ता तुज्झ निद्दय ! / मए मयाए निब्भंतं इत्थीवज्झा भविस्सइ' / / 483 / / तेणाऽवि सा समालत्ता 'थीवज्झा जै वि मे भवे । तहा वि तं न मन्नामि पाणच्चाए वि सुंदरि !' ॥ 484 / / तीए पयंपियं 'जै मं अणज्ज ! न वि मन्नसि । तो हं पोक्कारैत्ताणं माराविस्सामि निच्छयं' ॥ 485 / / सोमचंडेण तो वुत्तं 'जै एवं तं करिस्ससि । तो हं अणागयं चेव वावाइस्सामि अप्पयं' ॥ 486 / / एवं पयंपयंतेण तेण खग्गं विकोसियं । तं दटुं सा इमं भणइ 'मा साहसमिमं कुण ॥ 487 / / जओ हं मयणानामपसिद्धेह विलासिणी । कारणेणं मए तुज्झ खोहणत्थं इमं कयं ॥ 488 / / ता वच्च संपयं गेहे, अवराहं खमाहि य' / लज्जिओ सो इमं वुत्तो गओ निययम्मि मंदिरे ॥ 489 / / एवं च पालयंताण ताण सीलं सुणिम्मलं । समागया तहिं साहू वंदिया तेहिं भावओ । / 490 / / साहूण उवएसेण कया तेहिं वरा तवा । भाविया भावणाओ य सम्मत्तगुणसंजुया ॥ 491 / / xag For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ 46 * मङ्गलकलशकथानकम् गिहिधम्मं पालयंताणं पज्जतम्मि समागए । मरिउं सोहम्मकप्पम्मि उप्पन्नाइं मणोरमे । / 492 / / तत्थ पल्लाइं पंचेव सव्वकामसमन्निए । भुंजंति सुंदरे भोए धम्मफलसमागए । / 493 / / सोमचंडो चैत्ताणं तत्तो जाओ तुमं णिव ! / सिरिदेवी वि इमा जाया देवी तेलोक्कसुंदरी ॥ 494॥ तो तुमे राय ! जं तैया परदव्वेणुवज्जियं । पुण्णं तस्साणुभावेण परिणीया भाडएणिमा ॥ 495 / / देवीए वि सहीए जं सम्मुहं आसि भाणियं । तेण कम्मविवागेण एसा सुद्धा वि दूसिया ॥ 496! / जं च चित्तं पुणो तीए जंपिऊण विसोहियं । उत्तिन्नं तेण एयाए कलंकमैदारुणं ॥ 497 / / दढव्वएहिं जं सीलं तुब्भेहिं अणुपालियं । तेण अक्खंडसीलाणं जाओ तुम्हाण संगमो' ॥ 498 / / एयं सोऊण दोण्हं पि ताण मुच्छा समागया । जायाइं वाउदाणेण समासत्थाई दोन्नि वि ॥ 499 / / जंपंति 'एवमेयं जं भयवंतेहिं साहियं । विन्नायं जाइसरणाओ पच्चक्खं पिव दीसई । / 500 / / अहो ! णु थोवयस्साऽवि दुक्कयस्स इमं फलं । जै जायं तो णु रज्जम्मि कित्तियं तं भविस्सइ ?' ॥501 / / सूरी वि आह 'भद्दाइं ! किं खिज्जेह णिरत्थयं ? / खयट्ठा सव्वकम्माणं सामन्नमणुपालह' ॥ 502 / / OCT For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ श्रीदेवचन्द्रसूरिविरचितम् * 47 एवं सूरिगिरं सौं दो वि जंपंति 'सामिय ! / कुमारं ठाविउं रज्जे जयसेहरणामयं ॥503॥ तुम्हाऽऽएसं करिस्सामो सव्वदुक्खविमोक्खणं' / सूरी वि आह 'मा तत्थ पडिबंधं करिस्सह' ॥504॥ 'इच्छं' ति भाणिउं ताणि गयाणि णियमंदिरे । मंति - सामंतमाईणं कहंति नियचितियं ॥ 505 ॥ 'आएसो' त्ति भणित्ताणं ते वि मन्नंति सायरं । राया वि ठाविउं रज्जे कुमारं जयसेहरं ॥506 ॥ अट्ठाहियाओ काऊणं मंदिरेसु जिणाण उ । संघ सम्माणइत्ताणं दीणाईदाणपुव्वयं ॥507॥ जाइ सूरिस्स पासम्म मंति - सामंतसंजुओ । तेलोक्कसुंदरीए य लेइ सामन्नमुत्तमं ॥ 508॥ पढंतो जा सुयस्संतो पत्तो ता सूरिणा निए । पयम्मि ठाविओ संतो बोहिउं भविए जणे ॥ 509 ॥ पत्ते पज्जंतकालम्मि काउं संलेहणं मओ । उप्पन्नो देवलोगम्मि पंचमम्मि महासुरो ॥ 510॥ telokkasuMdara'jjA वि ठाविया सुपवत्तिणी । सा वि संलेहणं काउं सुरो जाया तहिं चिय ॥ 511 ॥ दो वि तत्तो चैत्ताणं सोहणे माणुसत्तणे । लद्धूण सुंदरं जाई विभवाइसमन्नियं ॥ 512 ॥ 95XE9 For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ 48 * मङ्गलकलशकथानकम् एवं कमेण देवत्तं माणुसत्तं पुणो वरं । पाविउं दो वि जाहिंति मोक्खं दुक्खविमोक्खयं ॥ 513 ॥ इय सुणिय असेसं मज्झ एत्थोवएसं विविहफलसमेयं धम्ममाहप्पमेयं । सिरिजिणवरदिट्ठे धम्मकम्मं विसिदूं, कुह सिवसुहाणं जं पहाणं निहाणं " ॥ 514 ॥ [ मालिनी ] Stay , For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ 2. श्रीमाणिक्यचन्द्रसूरिविरचितम् मङ्गलकलशकथानकम् ॥ अस्यैव जम्बूद्वीपाख्य-द्वीपस्य मुखमण्डने । दक्षिणे भरताद्धेऽस्ति देशोऽवन्त्याख्यया क्षितौ ॥ 1 ॥ श्रीयुगादिजिनेन्द्रस्य तनयेन नयात्मना । अवन्तिवर्द्धनाख्येन यः स्वनाम्ना न्यवेश्यत ॥ 2 ॥ तत्राऽस्त्युज्जयनीनाम पुरी श्रीस्व:पुरीप्रभा । या प्रभावचितत्वेन सूर्यस्फूतिरिवापरा ॥ 3 ॥ यत् प्राकारस्तुषारश्रीस्तुषारक्ष्माभृदुन्नतः । आययावलकाशङ्की शङ्के शङ्करभूधरः । / 4 / / अभूद् धरेश्वरस्तत्र वैरिसिंहनरेश्वरः । कण्ठीरवेऽप्यनुत्कण्ठी यं विलोक्य त्रिलोक्यभूत् । / 5 / / प्रत्यर्थिनां यशश्चित्रं दिग्भित्तिषु परिस्फुरत् । यस्यासिघनधाराम्बुसम्पर्केणाक्षयत् क्षणात् ॥ 6 ॥ अस्य वश्यत्वविस्फूर्जद्विश्वप्रत्यर्थिभूभृतः । / सोमचन्द्रानना सोमचन्द्राख्या पट्टदेव्यभूत् । / 7 / / तत्रैव परिपूर्णश्रीर्धनराज इवापरः । धनदत्तोऽजनि श्रेष्ठी धर्मकर्मैककर्मठः ॥ 8 / / मन्ये मध्येमनोवेश्म चिन्तावेशविशङ्किनी । निशान्तेऽसूययामुष्य निद्राऽन्येधुरपासरत् । / 9 / / syaa For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ 50 * मङ्गलकलशकथानकम् अचिन्तिता च चिन्तास्य चक्रे चेतस्यवस्थितिम् । ततश्चिन्तयितुं श्रेष्ठी समारेभ इति क्षणात् ॥ 10 ॥ सवंशेन मया साधुध्वनिर्दिआ प्रचारितः । त्यागश्चक्रेऽर्थिनां कल्पद्रुवत् कल्पानुसारतः ॥ 11 ॥ कृतकृत्यः कृतः सर्वप्रणयी प्रीतिकर्मभिः । राजप्रसादाज्जातोस्मि ज्ञातिक्ष्माराज्यमण्डनः ॥ 12 ॥ सर्वमस्ति परं नास्ति फलं गार्हस्थ्यभूरुहः । गृहश्रीपाणिदण्डश्रीः सूनुरन्यूनविक्रमः ॥ 13 / / द्वेधापि सकलं सूनुविकलं निष्कलं कुलम् । निरम्बुबिम्बदीपाक्षिसरश्चैत्यालयास्यवत् ॥ 14 / / विना स्तम्भं यथा गेहं यथा देहं विनात्मना । तरुर्यथा विना मूलं विना पुत्रं कुलं पतेत् ॥ 15 / / मृते मयि विना पुत्रं कुलं नि यकीभवेत् । मुक्ताकलापवन्नूनं नीरुचित्वं व्रजिष्यति । / 16 / / गोवृन्दवद् विना गोपं यद्वा याति दिशोदिशम् । हहहा ! भाग्यमुक्तानामस्मि मौलिमहीतले । / 17 / / इति तदुःखदर्शस्य निशानीशा ययौ जवात् । तद्यानोत्पन्नखेदश्रीरश्रीस्तत्पतिरप्यभूत् । / 18 / / नीराजके जगत्यस्मिन् भविष्यामः कथं वयम् । रुदन्तीव कुमुद्वत्यः प्रातर्गुञ्जदलिच्छलात् । / 19 / / स्वजनः स्वजन स्त्रीणां तावद् यावज्जयी पतिः । कुमुद्वतीनां सोमाऽस्ते सविताप्युपताप्यभूत् । / 20 / / yao For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् . 51 इति चिन्ताहिमानीतः स्फीतम्लायन्मुखोदयः । श्रेष्ठी त्ल्पाद्थोद्स्थादुद्या|रिवार्य्मा । / 21 / / चिन्तया पाणिपद्मस्थनिःश्वासिमलिनाननम् । विभाते दयिता सत्यभामोचे श्रेष्ठिपुङ्गवम् । / 22 / / किं दुःखभारनम्रास्यभित्तेर्भर्तुरयं कर: ? | अवष्टम्भस्तम्भिकाया लक्ष्मीदायादतामगात् । / 23 / / मन्ये मध्येमनोमूषं हृतये सौख्यभूरिणः । ध्मातुं चिन्ताग्निनास्यं ते निःश्वसद् धमनीयते । / 24 / / मुखे मलिनिमा केयं जीवितेश ! विजृम्भते ? / धूमोमिरिव चिन्ताग्नेर्हदि दुःखान्नपाचिनः ॥ 25 / / आधिभिः किमसि ग्रस्तः ? किमसि व्याधिपीडितः ? / मुष्टः किमसि भूपेन ? क्लिष्टः किमसि वैरिभिः ? ॥ 26 / / प्रसीद हृदयाद् दु:खं हृदये मे निवेश्यताम् । निवेदनेन कोशेन कूपादाहाववज्जलम् । / 27॥ स्थितायामित्युदित्वाऽस्यां श्रेष्ठी वाचमुवाच सः । दान्तांशुदम्भतः स्वान्तःस्वस्थतां दर्शयन्निव । / 28 / / प्रिये ! मेऽतिर्न काप्यन्या सन्न्यायपथवर्तिनः । विहाय निस्तनुजत्वं तव प्रेममहानिधेः ॥ 29 ॥ साप्यूचे नाथ ! यद्येवं तद् देवं जिनमर्चय । देहि देहिषु तद् दानं यन्निदानं मतं श्रियः ॥ 30 ॥ सत्येवं यदि सूनुः स्यात् तच्चारु यदि नामुतः । तवैभवं शुभे पात्रे न्यस्तं भावि zubhazriye ॥ 31 // For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ 52 * मङ्गलकलशकथानकम् ध्यायन्निति सुचैत्येषु माद्यन्मानसवासनः । स चकार चमत्कारि महामहिम भक्तितः ॥ ।32॥ दानं प्रवर्तयामास पात्रे पात्रेतरेऽपि सः । श्रद्धया दयया वाञ्छातीतं स्फीतं महाशयः ॥33॥ ततः प्रकृष्टया धर्मचेष्टया श्रेष्ठिनस्तया । रञ्जिता शासनसुरी तदीप्सितमशिश्रणत् ॥34॥ अथ गर्भावतरणे शयने सुखशायिनी । सत्यभामाभिराम श्रीर्वरस्वप्नं व्यलोकयत् ॥35॥ साथ स्वस्था समुत्थाय तं नाथाय न्यवेदयत् । यथादर्शि मया कुम्भः सुप्तया भूरिभद्रयुक् ॥36॥ स निशम्यैवमुद्दामप्रीतिरेवमचीकथत् । स्वप्नादतस्तव सुतः प्रिये ! भावी कलाद्भुतः ॥37॥ रोम्णां त्रिकोटयः सार्द्धा यस्योत्थानोपवेशयोः । उत्तिष्ठन्ति निषीदन्ति स हर्षः केन जीयते ? ॥38॥ गुरुदेवप्रसादेन साऽस्त्वेवमिति वादिनि । बबन्ध शकुनग्रन्थिमिति तेनोदिते सति ॥ 39 ॥ नभसा रभसाद्यान्तस्तदानीमेवमस्तुकाः । देवविशेषा अप्यूचुरेवमस्त्विति मोदतः ॥40॥ प्रसूतिसमयेऽसूत सा सुतं तेजसाद्भुतम् । श्रेष्ठी वर्धापनमथो दानपूर्वमकारयत् ॥ 41 ॥ श्रेष्ठी स्वप्नानुसारेण महामहपुरःसरम् । सुनोर्मङ्गलकलश इत्याख्यां चकृवान् मुदा ॥ 42 ॥ CSX29 For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् . 53 वर्धमानः कुमारोऽथ समं पितृमनोरथैः । अष्टसंवत्सरकल: सोऽष्टमीन्दुरिवाभवत् ॥ 43 / / महाजनिकमाणिक्यं जिनार्चाहेतवेऽन्वहम् । स्वयं प्रयाति पुष्पादि समानेतुं विशुद्धधीः । / 44 / / अपरेयुः समं पित्रा बाढं पल्लविताग्रहः । स जगाम पुष्पवाट्यां फलपुष्पादिलालसः ॥ 45 / / प्रश्नाद् विज्ञाय तं बालं धनदत्तस्य नन्दनम् । फलाद्यैः प्रीणयामास कामं मलयपालकः ॥ 46 / / अथागम्य गृहं श्रेष्ठी सपर्यां श्रीजिनेशितुः । चकार पूजासम्भारमार्पयत् तस्य नन्दनः ॥ 47॥ इति प्रत्यहमातन्वंस्तनुभूरपरेद्यविः । पितृपादाम्बुजयुगं विनम्यैवं व्यजिज्ञपत् । / 8 / / ताताहमेव मलयात् पुष्पपत्रफलादिकम् । आनेष्ये पूज्यपादैस्तु पूजा कार्या जिनेशितुः । / 49 / / तानयं विनयं पश्यन् धनदत्तोऽपि हर्षभूः । अनुमेने विनीतानां विज्ञप्ति को न मन्यते ? ॥ 50 ॥ जजल्प धनदत्तोऽथ मालिकं स्नेहविह्वलः । बालोऽसौ मे सुतस्तेन सारा कार्याऽस्य सर्वथा । / 51 / / त्वदीयेऽसौ प्रहरके मया मुक्तोऽस्ति साम्प्रतम् । तस्यार्पणीयं पुष्पादि ममेवातः परं त्वया । / 52 / / सोऽप्यादेशस्तावकीनः प्रमाणं म इति ब्रुवन् । तदादिष्टं तथा चक्रे नित्यं मलयपालकः । / 53 / / Disce For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ 54 * मङ्गलकलशकथानकम् कलशस्य कलाभ्यासं किञ्चित्किञ्चिद् वितन्वतः । यत्नादानयतः पुष्पाधारामाद् यान्ति वासराः ॥ 54 / / इतश्चसकलद्वीपजलधिमध्यभागव्यवस्थितेः । क्षेत्रेऽस्य जम्बूद्वीपाख्यद्वीपस्य भरताह्वये । / 55 / / चम्पाऽस्ति पू: कृतकम्पाऽलकाया भूरिभूतिभिः । तद्भयादिव कैलासं सा दुर्गं दूरमाश्रयत् ॥ 56 / / यस्यां नानाश्मचैत्यानां धूपधूमध्वजांशुभिः । विदधे व्योम जीमूतबलाकाशकचापयुक् ॥ 57 / / तत्रासीद् वैरिवित्रासी गोत्राशीर्वाक्यवृद्धिभूः । अवनीनायको नाम्ना धाम्ना च गुणसुन्दरः ॥ 58 / / यस्य प्रतापसौधस्य भुजस्तम्भविजृम्भिणी । भास्वदम्भोधिवलया शालभञ्जीव भूरभात् ॥ 59 / / क्लीबेनाऽपि सदैव यस्य यशसा सद्धर्मविस्फूर्तिना, कृत्वोदग्रसमग्रराजविजयं विश्वत्रयीं क्रामता । मध्येव्योम महापगामयमहामाद्यत्पताकापट:, कैलासाचलकैतवेन विजयस्तम्भः समुत्तम्भितः ॥ 60॥ शार्दूलवि0 ॥ भुवनाद्भुतसौभाग्यमुक्ताफलकलस्थितिः । गुणावलीकुक्षिभवा मुक्तावलीव सद्युतिः ॥ 61 / / तस्य कल्पलतास्वप्नसूचिता समजायत । त्रैलोक्यसुन्दरी नाम तनया विनयाश्रया ॥ 62 / / युग्मम् । सा यौवनवनक्रीडाकारिणी गतिहारिणी । करिणीव सञ्चरन्ती पुन्नागानां mano'harat । / 63 / / For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 55 अपि चास्यास्तदा वक्त्रपर्वेन्दुर्जयनाटकम् । मन्येऽभिनेतुमारेभे रङ्गभूम्यन्तरास्थितः ॥ 64॥ विदधाति ततस्तेन कुण्डले पारिपाश्विके । द्विजज्योत्स्नामयी यमनिका च प्रथिता पुरः ॥ 65 / / तस्याश्चान्तरितीकृत्य परस्ताद् विधृतो विधुः । रङ्गमुल्लासयन्नस्तो लक्ष्मव्याजान्मलिन्यभूत् ॥ 66 / / समुल्ललास किञ्चास्या वक्त्रेन्दोरुदयादिव । लावण्यजलधिर्यत्र कुचयुग्मेन कूम्मितम् ॥ 67 / / शेवालजालितं भ्रूभ्यां दृष्टिभ्या शफरीयितम् । मणिमालायितं दन्तैरोष्ठाभ्यां विद्रुमायितम् ॥ 68 / / वाचा सुधायितं वक्रवीक्षया गरलायितम् । श्रोणीबिम्बेन पृथुना पृथुपृथ्वीधरायितम् ॥ 69 / / मनोनयनमालाभिर्वीक्षकाणामनेकशः । भूरिक्रयाणकश्रेणीभृतप्रवहणायितम् । / 70 / / विवाहयोग्यामन्येआस्तां कनीमवनीपतिः । प्रेक्ष्य प्रोचे प्रियां कोऽस्तु देव्यस्याः कल्प्यतां पतिः ? ॥ 71 / / नृवरो वा खेचरो वाऽथवा तनुरुहस्तयोः । सामन्तमन्त्रिसामान्यपुत्रो वा वद वेगतः ॥ 72 ॥ साऽवोचदावयोस्तावदेकैव निरपत्ययोः । पुत्र इव पुत्रिकाऽभूत् प्रिय ! प्रीतिश्रियः पदम् ॥ 73 / / तद् दूरतो दानतोऽस्या विरहो दुःसहो भवेत् । तदात्ममन्त्रिपुत्राय दीयतां स्थीयतां sukham ॥ 74 / / lovato For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ 56 * मङ्गलकलशकथानकम् ओमिति प्रतिपद्येति नृपतिः पर्षदि स्थितः । समक्षं सर्वसामन्तवर्गस्यामात्यमब्रवीत् । / 75 / / त्रैलोक्यसुन्दरी मन्त्रिन् ! त्वत्पुत्राय मया ददे । तदुद्यमविधानाय सुतरां भव सोद्यमः ॥ 76 / / त्वग्दोषदूषितं वित्त्वा धीवित्त्वाग्रेसर: सुतम् । श्रीदेव ! न भवेदेव क्वचिदेवमयुक्तिमत् । / 77॥ क्व भूभृदासमुद्रान्तसमुद्रवसनेश्वरः ? / तदादेशकरः कर्मकरः क्व नरमात्रकम् ? / / 78 / / अपरं श्रीपरीरम्भश्रीपते ! शृणु मद्वचः । न भवज्जनपणेषु दातुं चूर्णमपि क्षमः ॥ 79 / / प्रभो ! पत्रप्रभृतिनः किं वाच्यं परवस्तुनः ? | आज्ञया तव तदलमनया सन्नयाश्रय ! / / 80 / / धृत्वा करे नरेशोऽथ तमूचे स्मितवन्मुखः । इहार्थे सर्वमेवाहं भलिष्ये भज मा भयम् । / 81 / / तदा तथा नरपतिः प्रीत्यामात्यममानयत् । यथा भूपत्यभिमतमसौ सर्वममीमनत् । / 82 / / मन्त्र्यथो मन्दिरमेत्यात्मीयमत्या विमृश्य सः । आराधयद् गोत्रसुरीमुरीकृततपःस्थितिः ॥ 83 / / कर्पूरागुरुकस्तूरीप्रभृतिश्लाघ्यवस्तुभिः । स भोगमादधे देव्याः पुष्पपूजापुरःसरम् । / 84 / / उपवासत्रयस्यान्ते तस्य दर्भाधिशायिनः । प्रत्यक्षीभूय देव्यूचे तुष्टास्मि वृणु वाञ्छितम् । / 85 / / SSIO For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् . 57 मन्त्र्यूचे स्वामिनि ! यदि प्रसन्नासि विधेहि तत् । निरामयं मे तनयं पश्यन्ती विनयं स्वयम् । / 86 / / सा बभासे सूनुना ते भोग्य एवायमामयः । तदस्मि तस्यापनये नालं तदपरं वृणु ॥ 87 / / अवश्यभोग्यापनये भासुराः सासुराः सुराः । नेश्वरा नापि च सुरासुराराध्या जिनेश्वराः ॥ 88 / / कर्मणां ध्रुववेद्यानां छेदनच्छेकिलं किल । श्रीजिनोक्तं यदि परं तप एव महाबलम् । / 89॥ विश्वाधिव्यसनव्याधिवनालीवनवह्नये । दुष्कर्मवारिजवनीतपसे तपसे नमः । / 90 / / सोऽप्यूचे देवि ! यद्येवं मर्त्यमानय तादृशम् । पाणौ करोति यः कन्यां भाटकेनावनिपतेः ॥ 91 / / हस्तेकृत्य कुमारी च मदीयतनुजन्मनः । समर्पयति तामाशु भृतिमादाय याति च ॥ 92 / / तद्भक्तितुष्टा हृष्टा च स्यादेवमित्यवक् सुरी । तन्मतं तदुरीचक्रे वक्रेतरमनाः सती । / 93 / / भूयस्तमूचे सा देवी विदित्वावधिना क्षणात् । बहिः पूर्यास्तवामात्य ! मन्दुरारक्षिणां नृणाम् ॥ 94 / / अग्निष्ठिकाग्नौ तपतां सतां यः कोऽपि बालकः । समागच्छति शीतार्तस्तपनाय कुतश्चन । / 95 / / गोपयित्वा गृहानीतः स तव स्फीतमीहितम् । विधास्यतीत्यभिधाय देवी वेगात् तिरोदधे । / 96 / / त्रिभिर्विशेषकम् ॥ Sise For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ 58 * मङ्गलकलशकथानकम् मन्दुरारक्षममात्यः समाहूयेदमूचिवान् । यः कोऽपि तपतामेति भवतामर्भको निशि ॥ 97॥ गोपयित्वा समानीय सोऽर्पणीयस्त्वया शिशुः । इत्यर्थेनावधेयं ते विधेयं स्वामिनो वचः ॥ 98 / / युग्मम् । / इतश्चविदित्वावधिना कन्यापति मङ्गलमद्भुतम् । उज्जयन्यां ययौ देवी तमुद्याने ददर्श च ॥ 99॥ तस्योर्ध्वं गगने स्थित्वा देव्यवोचदिति स्फुटम् । सैष सूनुर्भाटकेन यः कनीं परिणेष्यति । / 100 / / कलशोऽपि निशम्यैवं दध्याविति विशुद्धधीः । निशम्यते खे किमिदमपूर्वं देवतोदितम् ? ॥ 101 / / भवत्वाख्यास्यते वस्तुर्विभाव्य ते गृहेऽगमत् । गतस्य तस्य तत्सर्वं विस्मृतेः पथमागमत् । / 102 / / द्वितीयेऽप्यह्नि श्रुत्वा तदुद्याने मङ्गलः पितुः । यावदाख्यातुमायाति तावद् वायुर्ववौतराम् ॥ 103 / / पटुना तेन वातेन समुत्पाट्य नभोऽध्वना । चम्पासन्नाटवीमध्ये श्रेष्ठिसूनुर्व्यमुच्यत ॥ 104 ॥ स तत्र मुक्तमात्रः सन् न्यस्यंश्चक्षुरितस्ततः । ददर्श दर्शनीयश्रि सुधारसरसं सरः । / 105 / / तत्र पीत्वा पयः कम्पमानः श्वापदशङ्कया । समारुरोह झटिति सपालिमुत्कुटं वटम् ॥ 106 / / अत्रान्तरे च तरणिगिरिमस्तमशिश्रियत् । असोढुमिव तदुःखं सवितुर्युज्यते ह्यदः ॥ 107 ॥ swag For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ __ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 59 तमोभिर्विलुलत्केशी रुदती तारकाश्रुभिः । इनास्ते दुःखिनीव द्यौश्चक्रन्द विहगस्वनैः ॥ 108 / / अन्धं तमसदम्भेन सशोकं विश्वमप्यभूत् । यद्वा मित्रवियोगेन कस्य न स्याद्दशेदृशी ? ॥ 109 / / मङ्गलस्तरुमारूढः काष्ठाचक्रं विलोकयन् । अदर्शदुत्तरदिशि ज्वलन्तं ज्वलनं जवात् । / 110 / / श्रेष्ठिसूनुस्तमालोक्यास्तोकनि:शोकमानसः । वटादगादथोत्तीर्य वेगात् तत्सन्निधावगात् ॥ 111 / / तपतस्तत्र तान् वीक्ष्य मन्दुरारक्षकान् नरान् । तप्तुं तदन्तिकमसौ ययौ शीतात्तिविह्वलः ॥ 112 ॥ तं तपन्तं ताडयन्ति केऽपि केऽपि हसन्ति च । किमन्यत् तादृशां सङ्गे चङ्गेतरवपुष्मताम् ? ॥ 113 ॥ हस्यमानस्ताड्यमानः स तथा वीक्ष्य तैः शठैः । नीत्वा मन्त्र्यश्वपालेन तापितोऽन्यत्र कुत्रचित् ॥ 114 / / अथ क्षपायां क्षीणायां ते सर्वे स्थानपालकाः । प्रातर्वाहान् वाहयन्तो दूरादूरतरं ययुः ॥ 115 / / अथ तेषु प्रयातेषु दूरमामात्यपूरुषः । कथञ्चनापि सङ्गोप्य सचिवाय तमार्पयत् ॥ 116 / / सत्यभामाभुवं कोशभुवं सौभाग्यसम्पदः । निभाल्य भाग्यसुभगं मन्त्रीति मनसामृशत् । / 117 / / नाम्नानङ्गोऽस्मि नार्थेन नूनमित्याशयः स्मरः । स्वाङ्गदर्शाय मेदिन्यामस्य व्याजादवातरत् ॥ 118॥ SYAQ For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ 60 * मङ्गलकलशकथानकम् इत्यामृश्य महाबुद्धिगुप्तमेनमधारयत् । स्वयं चाप्तैः स्नानभोगभोजनाद्यमकारयत् । / 119 / / मन्त्री तमन्तःसदनं क्षिप्त्वा दत्त्वा च तालकम् । नित्यं राजकुले याति कटरे गोपनक्रमः । / 120 ॥ किमेतदिति मानादि ममैष कुरुते सुधी: ? / निर्गच्छन्तं बहिर्मी किं नियमेन निषेधति ? ॥ 121 / / पुरदेशनृपादीनां नामानि मम पृच्छतः । न मनागपि नामाद्यं वक्ति किं गुप्तिकर्मकृत् ? ॥ 122 / / इति चिन्तापरं मन्त्री सुबुद्धिस्तमवोचत । भट्टैकं कुरु कार्यं मे तत् त्वयैव हि सिद्ध्यति । / 123 / / किं कार्यमार्य ! कार्यं तत् तेनोक्तः सचिवोऽप्यवक् । विवाह्य राजकन्यां मे सूनवे भद्र ! दीयताम् । / 124 / / कलशस्तमाह नैवाहमिदं साहसमादधे । शिष्टाः शिष्टं विचेष्टन्ते नाशिष्टं निधनेऽपि यत् । / 125 / / अमात्योऽप्यभ्यधादेवं यद्येवं न विधास्यासि । तदा व्यापादयिष्यामि तन्मतं मम मन्यताम् ॥ 126 / / न रोचते मे कथमप्यदः सचिव ! कद्वद ! / विधेहि वाञ्छितं यत् ते तमित्यूचेऽथ मङ्गलः ॥ 127 / / असिमाकृष्य मन्त्र्यूचे तमिष्टां स्मर देवताम् । सोऽप्यूचे शरणं मेऽर्हन् पाप ! तत्पापकृद् भव । / 128॥ प्रणम्य सचिवं प्रोचुरन्तरङ्गनरास्ततः । मा स्म व्यापीपदः सत्त्वनिधि निरवधि गुणैः । / 129 / / Atsvag For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 61 एकं वैदेशिकोऽन्यच्च निरागा रागवर्जितः । ततोऽसौ मार्यत इति सर्वथानुचितं ह्यदः ॥ 130॥ निवार्य स्वार्यमेवं ते तं कुमारं ततोऽभ्यधुः । माचूकुपस्त्वं सचिवं वक्त्यसौ तद् विधीयताम् ॥ 131 ॥ स एवमुक्तः सचिवोक्तं तन्मत्वा महामनाः । व्यचीचरच्चेतसैवं विचारचतुरो हि सः ॥ 132 ॥ क्व विशालापुरी ? क्वायमागमः ? क्वेदृशी स्थिति: ? / क्व वा वातेन पुंसः स्यान्नयनं खेन तूलवत् ? ॥ 133 ॥ क्व च साकाशिकी वाणी ? क्व चास्या श्रवणं मया ? | भवितव्यं तदनेनार्थेन स्वार्थस्तदुच्यताम् ॥ 134 ॥ विचार्यैवं स सचिवमूचे सचिव ! यद्यदः । कारयिष्यसि तत्किञ्चिन्ममापि कुरु वाञ्छितम् ॥ 135 ॥ मन्त्रिणा किं तदित्युक्ते सोऽप्यूचे यन्महीपतिः । मङ्गलेषु प्रदत्तेऽसौ तद्देयं मे महामते ! ॥ 136 ॥ तदशेषं विशालाया विनिवेश्यं च वर्त्मनि । बहु मेने मतिमतामात्येनाप्यथ तद्वचः ॥ 137॥ अथोदवाहस्य सामग्री पक्षयोरुभयोरभूत् । विवाहलग्नमासन्नमासीद् गणयतोर्मिथः ॥ 138 ॥ शुभे तिथौ शुभे वारे सुभे लग्ने शुभेऽहनि । वर्णकोदवर्णकविधौ विधिना विहिते सति ॥ 139 ॥ वारस्त्रीभिः कुलस्त्रीभिः विस्तीर्णधवलध्वनिः । वादित्रकोटिध्वनिभिर्बधिरीकृतदिङ्मुखः ॥ 140 ॥ estaq For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ 62 * मङ्गलकलशकथानकम् बन्दिवृन्दारकोत्कीर्त्यमानकीर्तिकुलक्रमः । चतुर्दिशं चतुरङ्गानीकेन परिवारितः ॥ 141 / / गजारूढः कुमारः स मण्डपद्वारमीयिवान् । कृताचारस्थितिस्तत्र मातृगेहमथाश्रयत् । / 142 ॥ कलापकम् ॥ पुण्याहधवलनान्दीतूर्यध्वनिषु सत्सु सः । प्राप्ते लग्नोदये हस्ताले पूर्वं वणिक्सुतः । / 143 / / त्रैलोक्यसुन्दरी पाणौ चक्रे तदनु कारितः । दैवज्ञेन समं वध्वा तारोमेलविधिमिथः ॥ 144॥ युग्मम् । / विलसद्-भूतोरणया दृष्टिद्वारा तदा मिथः । छायाच्छलेन हृद्गेहे तौ प्रवेशमिवेषतुः ॥ 145 / / परितः पावकं वेद्यां जामातुभ्रमितस्ततः । राजा चतुर्मङ्गलेऽदाच्चतुरङ्गदलादिकम् । / 146 / / जामातरि वधूपाणिं तथाप्यपरिमोक्तरि । राजा तमूचेऽन्यदपि वाञ्छितं वत्स ! याच्यताम् । / 147॥ सोऽप्यजल्पीदिति नृपं यद्येवं देव ! देहि तत् । पञ्चवल्लभवाज्यन्तरुत्तमं वाजिपञ्चकम् ॥ 148 / / तथाकृते नृपतिना महेन महता ततः । समं त्रैलोक्यसुन्दर्या वर्यानेकपसंस्थितः ॥ 149 / / चलन्नभिमुखं मन्त्रिमन्दिराया धनाङ्गजः । पौराणां पथि शुश्राव कर्णामृतकिरं गिरम् ॥ 150 / / युग्मम् । / कृष्णः खर्वः पुराणौजाः श्रियः पतिरजायत । अस्यास्त्वसौ पुण्यवत्या गौरस्तुङ्गो नवोत्कटः ॥ 151 / / svaa For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 63 मृगाक्षीमानमाणिक्यापहारस्फारतस्करः । यदेष च यदेषा च मर्त्यलोकमनोहरा ॥ 152 ॥ अनयोरुभयोः कुर्वन् सङ्गमं नलिनासनः । नाऽसमञ्जसकारीति तदेष स्मर्यते बुधैः । / 153 / / इति पौरगिरं श्रृण्वन्मङ्गलः प्रापदालयम् । मङ्गलेन प्रविश्यात्र वासागारं जगाम सः ॥ 154 / / पल्यङ्कसङ्गिनः पत्युर्वधूस्त्रैलोक्यसुन्दरी । निषसाद सन्निधाने प्रसादविलसन्मुखी ॥ 155 / / अत्रान्तरे मन्त्रिनरैरन्तरङ्गैर्धनात्मजः । दृक्संज्ञया संज्ञितोऽसौ याहि पाहि निजं वचः । / 156 / / सोऽपि कृत्वा वपुश्चिन्तामिषं यावद्गृहात्ततः । निस्ससार वधूस्तावदात्ताम्बुरनुगाजनि । / 157 / / पतिं कृतवपुश्चिन्तं विचिन्तं वीक्ष्य साऽवदत् । किं क्षुधा किं तृषा वा त्वां बाधते ? कान्त ! कथ्यताम् ॥ 158 / / ओमित्युक्ते तेन तया दास्या मातृगृहात्ततः । आनायिता दयिताय मोदका हारि वारि च ॥ 159 / / द्वाभ्यामपि तदा भुक्ते सिंहकेसरमोदके । विदित्वा विजनं स्वस्य ज्ञप्तये कलशोऽवदत् ॥ 160 / / मोदकानाममीषां स्यादृता मोदकता तदा । यदा भवेदुज्जयनीनगरीनीरयोगिता । / 161 / / राजाङ्गजा निशम्यैवं विहस्य ध्यातवत्यदः । सा दूरे नगरी तां न प्रियोऽसौ दृष्टवान् khalu ॥ 162 / / Aoyag For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ 64 * मङ्गलकलशकथानकम् तदेतदुक्तं घटति न कथञ्चन सर्वथा । घटते वाऽमुष्य भवेत् तत्र मातृकुलं यदि ॥ 163॥ प्रध्याय धात्रीधवभूस्तस्मै ताम्बुलमार्पयत् । मनोरागस्य जनकं बहीरागकृदप्यतः ॥ 164 ॥ भूयोऽपि संज्ञितस्तैः स निर्गमाय धनात्मजः । प्रियामूचेऽस्मि यास्यामि वर्चोगेहेऽसि तिष्ठ तद् ॥ 165 ॥ पयः क्षणान्तरे प्रेष्यमिति प्रोच्य धनाङ्गजः । वासगेहाद् विनिर्गत्य तानूचे क्व हयादि मे ? ॥ 166॥ नरैरुज्जयनीमार्गं नीत्वा तं दर्शितं ततः । तस्याखिलं तुरगादि सोऽपि तद्वीक्ष्य हृष्ट्यभूत् ॥ 167 ॥ कुमारोऽपि ततः सारं समादाय ततः स्वतः । निवेश्य स्यन्दने तत्र युङ्क्ते स्म चतुरो हयान् ॥ 168॥ संयोज्य पञ्चमं पृष्ठे वाजिनं धनदत्तभूः । पृच्छति स्म नृणां पार्श्वे मार्गग्रामादिनाम सः ॥ 169 ॥ शेषमेतदशेषं मे वस्तु मन्त्रिशिरोमणेः । समर्प्यमिति तानुक्त्वा सोऽचलत् स्वां पुरीं प्रति ॥ 170 ॥ वेगादेत्य पुरीं स्वीयां वाजिभिर्वायुवाजिभिः । प्रविशन्नात्मनो वेश्म पितृभ्यामुदितोऽथ सः ॥ 171 ॥ किमैषि ? परवेश्मान्तर्नास्त्यग्रे मार्गनिःसृतिः । तत् तिष्ठ राजपुत्र ! त्वं शिष्टानां नोचितं ह्यदः ॥ 172 ॥ मदीयं मन्दिरं माद्यदिन्दिरं पितराविदम् । तत्कथं प्रविशन्नत्र प्रतिषिध्योऽस्मि ? कथ्यताम् ॥ 173 ॥ Sibya For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 65 तदानीं सात्यभामेयः पुण्यामेय इति ब्रुवन् । उत्तीर्य स्यन्दनात् पित्रोः पादयोः प्रणनाम सः ॥ 174॥ ससम्भ्रमं समुत्थाय पितृकण्ठे विलग्य च । स रुरोद सप्रमोदः पुलकोद्भेदमेदुरः ॥175॥ विदित्वा नन्दनं स्फीतानन्दकन्दलिताननम् । बाढं रुरोदतुः कण्ठे विलग्य पितरावपि ॥ 176 ॥ तदान रुदतां तेषां सम्प्लवः सुखदुःखयो: / योऽभूत् त एवं तं जानन्त्यसौ यैरन्वभूयत ॥ 177 ॥ पितृप्रणयिपौराद्यैः परीते परितस्ततः । मूलादप्यात्मनो वृत्तं मातापित्रोः शशंस सः ॥ 178 ॥ कथ्यमानं तदाकर्ण्य तदा वृत्तं महात्मनः । भाग्यश्रीभाजनं मेने सत्यभामाङ्गजं जनः ॥ 179 ॥ रथादथायमुत्तार्य तत् तद्वैभवमद्भुतम् । पञ्चाश्वीमपि वेगेन स गेहान्तरगोपयत् ॥ 180 ॥ तया कमलया स्वेनानीतया स्फीतयाथ सः । सप्राकारमतिस्फारमात्मागारमकारयत् ॥ 181 ॥ हेलातापदे धर्मजन्मने सम्पदे नमः । यद्विस्फूर्त्तेरदेवोऽपि स्याद्देवस्तद्भवे जनः ॥ 182 ॥ ये श्रीमन्तः पितृश्रीभिस्तेषां काहङ्कृतिः क्षितौ । सवितुस्तेजसा तेजस्विनोऽश्मानोऽपि केऽपि यत् ॥ 183 ॥ मृतानपि जीवयन्ती राजयन्ती रलानपि (?) / उत्कर्षयन्ती हीनानप्यहो ! श्रीरधिका विधेः ॥ 184॥ C5Yan For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ 66 * मङ्गलकलशकथानकम् बहिराडम्बरपर: स्यान्नर: सधनोत्करः । श्रीपतिः सायुधः शश्वन्न कदापि निरायुधः ॥ 185 / / अथान्येधुरनुज्ञाप्य मङ्गलः पितरं निजम् । सौधासन्नाध्यापकस्याभ्यासेऽभ्यस्यति सत्कलाः ॥ 186 / / जनः पशुविना विद्यां विना विद्यां जनोऽन्धलः । श्रीमन्तस्तन्न कृत्यज्ञास्तन्न पश्यन्ति किञ्चन ॥ 187 / / भूयसा भक्तिभारेण विनयीभूय भूरिधीः । विद्या ग्रहीतुमारेभे स उपाध्यायपुङ्गवात् । / 188 / / विद्यावाप्तिर्विनयतो हिताय विहिता भवेत् । हन्यन्ते केकिनः किं न वैमुख्येन कलापिन: ? ॥ 189 / / इतश्चामात्यकेनापि तेनात्मतनयस्तदा । कृतमङ्गलनेपथ्यः प्रैषि वासौकसि क्षणात् । / 190 / / सोऽप्यत्रागत्य पल्यङ्के स्थित्वा तां नृपकन्यकाम् । प्रोच्य प्रिये ! प्रसीदेति पाणौ स्पष्टुं प्रचक्रमे ॥ 191 / / हन्ताऽन्यः कोऽपि कुष्ठ्येष मम पल्यङ्कमागतः । हहा ! क्व स प्रियतमश्चक्षुःकर्पूरसोदर: ? ॥ 192 / / इति ध्यात्वा वधूर्मुक्त्वा वेगात्तल्पमनल्पधीः । द्वार्येत्य स्वसखीनां च स्वरूपं तदचीकथत् । / 193 / / ताभिरुक्तं सखि ! भ्रान्ता प्रियोऽन्तस्तेऽधुनाविशत् । सोचे भ्रान्ता यूयमेव स्थास्याम्यत्रैव वोऽन्तिके ॥ 194 / / सखीभिरपि तज्ज्ञात्वा तथ्यं सा स्वान्तिके धृता । निशान्ते मातुरादेशान्नीता मन्दिरमात्मनः ॥ 195 / / O5/ee For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 67 गत्वा प्रातरमात्योऽपि पूच्चक्रे भूभृतः पुरः । देव ! मुष्टोऽस्मि दैवेन दैवं हि बलवत्तरम् । / 196 / / मत्पुत्रस्तव जामात्रीभूतः शक्रिष्यति क्षितौ । इत्याशाशाखिशाखां मे दुर्दैवदहनोऽदहत् । / 197 / / देव ! देवप्रसादोऽसौ दुर्दैवेन वृथा कृतः । स्नुषास्पर्शेन तनयं कुष्ठिनं मम कुर्वता । / 198 / / धिग् दैवं नवमी निन्द्या बुधयोगे महीतले । पशूपहारयोगे तु सा महत्त्वेन मह्यते ॥ 199॥ भूपोऽप्याकर्ण्य तवाचं वाचं प्रोवाच मे दृशोः । न गोचरमपि प्राप्या सा पापा पतिपुंसिनी । / 200 / / नृपाज्ञया जनन्यापि सा दृष्टावज्ञया सती । हा किमेतन्ममोदीर्णं विस्तीर्णं ? ध्यातवत्यदः ॥ 201 / / येन स्पृष्टा न तावन्मे पतिर्योऽभूत्पतिः पुनः । स ययौ क्वापि तेनास्मि कथं स्यां पतिपुंसिनी ? ॥ 202 / / अयं पुन में यदभूत्कलङ्काङ्कुरसङ्क्रमः । स प्राग्जन्माजितः कोऽपि निष्कलङ्ककलङ्कनात् । / 203 / / दोषः प्रयुक्तो मिथ्यापि पापपोषकरोऽङ्गिनः । यत्प्रदोषेण कालुष्यं विश्वस्यापि विजृम्भते ॥ 204 ॥ चञ्चच्चिन्ताभराक्रान्ता भ्रान्ता त्रैलोक्यसुन्दरी । सा सस्मार झगित्येतत्तदुक्तं प्रतिभाऽद्भुता ॥ 205 / / मोदकानाममीषां स्यादेता मोदकता तदा । यदा भवेदुज्जयनीनगरीनीरयोगिता ॥ 206 / / Alorata For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ 68 * मङ्गलकलशकथानकम् ध्यात्वैवं जननीमूचे मातः ! पित्रा समं मम । दर्शनं कारय सकृन्न माता विकृता भवेत् ॥ 207 / / न किञ्चिदुत्तरं माता यदा दत्ते तदा ततः । सा खिन्ना सिंहनृपति राजमान्यमवोचत । / 208 / / त्वं मे पितृसमः किञ्च राजमान्योऽस्यतः पितः! / कृपां कृत्वा मयि नृपमेवं विज्ञपय प्रभो ! ॥ 209 / / या देव ! भवतश्चित्ते दुहिता दोषभूरभूत् । विज्ञप्ति ते सैकपदां विधाय विरमिष्यति ॥ 210 / / ओमित्युक्त्वा सिंहभूभृद् भूभृतं प्राप्य तद्वचः । तथा कथञ्चिदस्याख्यद्यथाऽभूद् भूभृदुत्कृपः ॥ 211 / / अभाणीच्च यथानीय तां विज्ञापय मां नृप ! / तस्याः करोमि विज्ञप्ति सफलां सकलां तथा ॥ 212 / / तथाकृते तेन तातं कुमार्येवं व्यजिज्ञपत् । कुमारवेषं मे देहीत्युदित्वा विरराम सा ॥ 213 / / निशम्यैवं नरपतिर्मनसैवं परामृशत् । गुरुकार्येण केनापि मामेवं याचते सुता ॥ 214॥ अथ च माभृतामास्ते नीतिरेवं सनातनी । सुता कुमारनेपथ्यं याचते चेत्तदर्प्यते । / 215 / / अन्यदाप्तनृणां पुत्री रक्षणाय समर्प्यते । तद्द्वारेण तथा गोत्रं गोत्राभर्तुर्न दुष्यते ॥ 216 / / विमृश्यैवं नरेशोऽपि कौमारं वेषमार्पयत् । चापासिशस्त्रीप्रमुखं सुताया विकसदृशः ॥ 217 / / 989 For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 69 आप्तं पराक्रमकलावाप्तं सिंहमथादिशद् । तथा त्वं पालयेरेनां यथाऽसौ स्यान्न लक्ष्मभूः ॥ 218॥ नित्यं नियन्त्रिता नारी निवासस्य श्रिये भवेत् । सदा दण्डवती चैत्ये पताका स्याविभूषणम् । / 219 / / भूयो विज्ञापय स्वच्छे ! यद्वत्से ! तव भासते । इति भूपोदिता सा तं व्यजिज्ञपदनाकुला । / 220 / / यदि स्यात्तव चेदाज्ञा तद् विशालां व्रजाम्यहम् । भूभृदूचे व्रज सुते ! परं शीलवती भवः । / 221 / / धात्रीच्छत्रगिरीन्द्रदण्डकरणे शक्तिर्यदुज्जृम्भते । ज्ञानश्रीरपि यच्च विश्ववलये व्यावल्गिनी वल्गति । यच्चानन्तचतुष्टयैकसदनं सा सिद्धिरप्यङ्गिनामुन्मीलत्यकलं तदेतदखिलं सद्ब्रह्मलीलायितम् । / 222 ॥ शार्दूलवि0 ॥ त्रैलोक्यसुन्दरी भूपं नत्वा सिंहबलान्विता । कुमारवेषभृद्वेगादगादुज्जयनी पुरीम् ॥ 223 / / चम्पाधिपात्मजं ज्ञात्वायातं त्रैलोक्यसुन्दरम् । महाभूत्याभ्येत्य पूर्यां प्रावेशयदिलापतिः ॥ 224 / / महासन्मानपूर्वं च महावासं समार्पयत् । चम्पाभूपतिभूः सोऽपि तत्रास्थात् सपरिच्छदः । / 225 / / पू:पूर्वभागं सजलं सवृक्षपटलं कलम् । विदित्वात्मीयपुरुषैर्विश्वासश्रीनिकेतनैः ॥ 226 / / पृथ्वीपतिमनुज्ञाप्य प्रदेशे तत्र भूपभूः । सप्तभूमिकमुद्दामं स मन्दिरमकारयत् ॥ 227॥ yugmam // 05/ee For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ 70 * मङ्गलकलशकथानकम् त्रैलोक्यसुन्दरः कार्त्तान्तिकादिष्टे विशिष्टधीः । सुदिने सदने तत्र सञ्चार विचारवित् ॥ 228 ॥ वातायनस्थितस्तत्र सोऽन्यदैक्षत भूपभूः । पाथसः पथि तानश्वान् पाथःपानाय गच्छतः ॥ 229 ॥ त्रैलोक्यसुन्दरः प्रेक्ष्य तार्थ्यांस्तानित्यचिन्तयत् । त एतेऽश्वाः प्रदत्ता ये, मत्पित्रा मत्पतेः पुरा ॥ 230॥ अथादिशन्नरानेष यात जानीत वेगतः । कस्यैतेऽश्वाः ? कुतस्त्या वा ? क्रेष्येऽमूनद्भुतद्युतीन् ॥ 231| तदादेशाज्जवाद् गत्वा सर्वं ज्ञात्वा कुतोऽपि ते । समागत्य समाचख्युः स्वामिने नम्रमौलयः ॥ 232॥ मङ्गलकलशस्यैते वाजिनश्चित्तवाजिनः । चम्पापूर्या: समानीता एतेनैव महात्मना ॥ 233॥ श्रुत्वैवं सोऽपि भूयोऽपि तान् प्रैषीन्मुदिताशयः । जानीताश्वपतिः किं स कुरुते ? कुत्र तिष्ठति ? ॥ 234 ॥ तेऽपि गत्वा तथा ज्ञात्वागत्य स्वस्वामिनोऽन्तिकम् । इत्याचख्युर्गृहासन्ने कलाभ्यासं करोति सः ॥ 235 ॥ अथ चाम्पाधिपश्चित्ते दध्याविति स एष सः । यो मे प्राणप्रियीभूय वासागारात्तदा ययौ ॥ 236 ॥ ध्यात्वैवं सिंहनृपति स प्रोचे तात ! वाजिनः । मया क्रेया अमी तावत्तत्त्वयैवं विधीयताम् ॥ 237 ॥ त्वया निमन्त्र्यतामत्र सच्छात्रः पाठकाग्रणीः । तथा तेन सहायाति मङ्गलोऽप्यश्वनायकः ॥ 238॥ P5XE For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 71 ततः समं पाठकेन मानयित्वा स मङ्गलः । लक्षयित्वा मनोभावं प्रार्थ्यते तायपुङ्गवान् । / 239 / / सिंहेनापि ततः प्रातर्गत्वोपाध्यायपुङ्गवः । न्यमन्त्र्यत सहच्छात्रश्चाम्पेशं सोऽप्यमन्यत । / 240 ॥ अथोपाध्यायधूर्योऽपि सत्वरं तत्र जग्मिवान् । भूपभूरपि सन्मानं तस्यामानं च चकृवान् ॥ 241 / / मङ्गलं स्त्रीनर: प्रेक्ष्य त्रस्तः स्मरशरच्छिदः । मन्ये रोमाञ्चदम्भेन वर्म वर्मणि पर्यधात् । / 242 / / विमुच्य मङ्गलं नारीनरश्छात्रानशेषतः । मान्योचितासनाशनवसनाद्यैरमानयत् ॥ 243 / / अतिमात्रं महाभक्त्या राजाहरासनादिभिः । मानयामास मङ्गलकुम्भं चम्पाधिपाङ्गभूः ॥ 244 / / तन्मानमद्भुतं दृष्ट्वा छात्रवर्गेऽतिदुःखिनि । अथाध्यापकधौरेयमूचे त्रैलोक्यसुन्दरः ॥ 245 / / छात्रेण केनचिद्विद्वन् ! कथां कथयतां भवान् । कलावानिव योऽमीषु कलयत्यखिलाः कलाः ॥ 246 / / छात्रैरथोचे सकलकलैः कश्मलिताशयैः । यस्येदृगादर: सैष कथां वः कथयिष्यति । / 247 / / विद्वदुक्तोऽवददथो मङ्गलः स्मेरिताननः । कल्पिताकल्पिततया कथा लब्धप्रथा द्विधा । / 248 / / किं कल्पिता कथा कथ्या ? कथ्यतां किमकल्पिता ? / गुणसुन्दरभूरूचे चेतसीति चमत्कृतः । / 249 / / lovag For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ 72 * मङ्गलकलशकथानकम् मा मथ्यतां बहुतरं सा कथा कथ्यतां त्वया । स्वानुभूतेव या सत्या कल्पनाविकला च या ॥ 250 / / यया च श्रुतया मे स्यादिति चित्ते चमत्कृतिः । ते सत्यं मोदकाः स्युर्ये विशालाजलयोगजाः ॥ 251 / / श्रुत्वैवं मङ्गलघटश्चेतसीति व्यचिन्तयत् । अयं चम्पाधिपसुतः साकूतमिव जल्पति । / 252 / / तत्किमेष नृरूपेण सा कनी कमनीयरुक् । भाविनी ? या मया व्यूढा भाटकेन क्वचित्पुरे । / 253 / / ध्यात्वैवं वीक्ष्यते यावन्निभृतं तं वधूनरम् । / सैवेति तावन्निश्चिक्ये मङ्गलः स विचारराट् ॥ 254 / / केनापि हेतुना मन्ये नृरूपीभूय भूपभूः । समाययौ तन्न जाने गहनं विधिवल्गितम् । / 255 / / किं विकल्पेन वा स्वेन स्फुटीभाव्यचिराददः ? / धनाङ्गभूर्विचार्येति साकूतः स्वां कथां जगौ । / 256 / / दिव्यगी: श्रुतिमारभ्य मन्त्रिनिष्काशनावधेः । कथायां कथितायां स व्यरंसीद् धनदत्तभूः ॥ 257 / / आकर्ण्य भूपभूरेवमेवमूचे क्रुधेव सः । रे रे कोऽयमसम्बद्धभाषी धृष्टशिरोमणिः ? / / 258 / / धरतैनं किमस्माकममात्यं दूषयत्यसौ ? / किमेवं मम मन्त्री दुष्कुरुते विश्वगर्हितम् ? ॥ 259 / / धृते तत्र सहच्छात्रस्तस्यौकः प्राप्य पाठकः । साद्यन्तं पुत्रवृत्तान्तं तत् ताताय nyavedayat । / 260 // O5/09 For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 73 धनदत्तोऽप्यथ श्रेष्ठी व्याकुलीभूतमानसः । उपादायाद्भुतं ढौकनकं राजकुलेऽचलत् । / 261 / / नीत्वा नारीनरेणाथ मालस्योपरि मङ्गलः । कण्ठीरवासने न्यस्य सिंहप्रत्यक्षमौच्यत ॥ 262 / / कान्त ! शान्तमनीभूय तदानायय वस्तु यत् । मदीयजनकस्तेऽदात् मङ्गलेषु विवत्तिषु । / 263 / / यथा तदर्शनात्सिंहः पितुर्मूर्त्यन्तरं मम । प्रत्येति तत्क्षणं किञ्च तल्लक्ष्माप्यपगच्छति ॥ 264 / / मङ्गलोऽप्यूचिवानेवं यद्येवं सिंहभूपतिः । प्रेक्ष्यतां सदनेऽस्माकं यथा नयति वस्तु तत् । / 265 / / एवं कृते गतः सिंहस्तद्गृहं तत्पिताप्यथ । तस्यासनादिकां स्वेन प्रतिपत्तिमकल्पयत् । / 266 / / सोऽप्यूचे श्रेष्ठिनं यद् भो ! मा भैषीः शृणु सुश्रवम् । तवात्मजन्मा जामाताऽजन्येवं तत्सुखी भव । / 267 / / परं पुरा नराधीशाद्यत्त्वयावापि भूषणम् । भूपनामाङ्कितं किञ्च स्यन्दनाश्वादिकं च यत् ॥ 268॥ तद् विश्वं दर्श्यतां येन दर्शनेऽस्य महाशय ! / प्रत्येम्यहं भवत्पुत्रभूपपुत्र्योः करग्रहे । / 269 / / तथा कृते धनेनापि नृपनामाङ्कमद्भुतम् । निभालयन् भूषणादि प्रतीतः सिंहभूपतिः । / 270 / / संमान्य श्रेष्ठिना सिंहः प्रेषितः क्षितिभृद्भुवः । सर्वमाख्याय सद्भूतं तां स्त्रीवेषामकारयत् ॥ 271 / / Atsvag For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ 74 * मङ्गलकलशकथानकम् त्रैलोक्यसुन्दरी स्वेन नेपथ्येन परिष्कृता । प्रपत्य पादयोः पत्युः प्राञ्जलिर्जल्पति स्म सा ॥ 272 / / तदा दम्भेन मां मुक्त्वागमस्त्वं जीवितेश्वरः । इदानीं तु कैतवेन केन यास्यसि ? जल्पताम् । / 273 / / त्रैलोक्यसुन्दरी रेजे तदा स्वेदाविलाकृतिः । वियोगतप्ता स्नातेव प्रियागमसरोवरे । / 274 / / कं कं रसं न साकम्पा चाम्पापतिसुताऽभजत् । धृष्टतापत्रपाद्वैतविह्वलीकृतमानसा ॥ 275 / / अथ मङ्गलकुम्भोऽपि बभाषे भास्वदाननः । तावदेवमभूदैवादैवं कः खण्डयेद्वद । / 276 / / अतः परं प्रिये ! कार्यं सर्वमायतिसुन्दरम् । तद्विषादनिषादेन मात्मानं मलिनीकुरु । / 277 / / किञ्च ते ज्ञापनायास्मि तदानीमकिरं गिरम् । अमी स्युर्मोदकाः स्युश्चेद्विशालानीरयोगजाः ॥ 278 / / स्थापयित्वा प्रियं तत्र तमनुज्ञाप्य च स्वयम् । कृत्वा नृवेषं नारेन्द्री सा नरेन्द्रान्तिकं ययौ ॥ 279 / / नत्वा यथोक्ते वृत्तान्ते तया प्रोक्ते नरेश्वरः । अहो कीदृगभूच्चित्रमिति चिन्तयति स्म सः ॥ 280 / / अहो मतिप्रपञ्चश्रीरस्याः शिशुमुखीपतेः । प्रापि व्यूढो यदनया पतिः पालितशीलया ॥ 281 / / अहो तस्य नृशंसत्वं मन्त्रिणः पापमन्त्रिणः । स्वामिस्त्रीद्रोहमध्यात्वा यदेनामकलङ्कयत् । / 282 / / For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 75 सभाध्यक्ष नरेन्द्रस्तां सतीमुक्त्वादिदेश सः । स्वच्छे ! वत्से ! स्वभर्तारं भज त्यज भयं व्रज ॥ 283 / / इत्यादिश्य सुतीकृत्य भूषितीकृत्य भूषणैः । / स्त्रीवेषीकृत्य नृपतिः प्रत्योकः प्रेषति स्म ताम् । / 284 / / वैरिसिंहक्षितिपतिर्धनमूचे वधूवरम् । स्वं मङ्गलाय नीत्वौकः प्रेषेस्तत्र पुनर्गृहे । / 285 / / यदिदं मन्दिरं माद्यदिन्दिरं ते तनुरुहः । मयापितं सपत्नीकस्तत्र भुङ्क्तामसौ चिरम् । / 286 / / भवत्वेवमिति प्रोच्य श्रेष्ठी नीत्वा वधूवरम् । स्वमन्दिरे विस्तरेण वर्धापनमकारयत् । / 287 / / दशाहादिमहापर्व कारयित्वा सविस्तरम् । श्रेष्ठी वधूवरं तत्र प्रेषयामास मन्दिरे । / 288 / / ततस्त्रैलोक्यसुन्दर्यादेशतः सिंहभूपतिः । तत्तातसन्निधौ गत्वा वेषसैन्ये समार्पयत् । / 289 / / निःसुतस्त्वं किमित्यागा ? इति प्रोक्तः क्षमाभुजे । यथादृष्टं विस्तरतस्तं वृत्तान्तमचीकथत् । / 290 / / समाकयेति तनयामहिमानममानकम् । प्रमोदमेदुरमनाः क्ष्माभृदेवमचिन्तयत् । / 291 / / अहो ! चित्रमहो ! बुद्धिस्तस्या ब्रह्मण्यहो ! रतिः । अहो ! कलङ्कभीरुत्वमहो ! भक्तिः स्वभर्तरि । / 292 / / विचिन्त्यैवं नरेन्द्रस्तां सिंहेन वरसंयुताम् । उज्जयिन्याः समानाय्य स्वनगर्यामवीविशत् । / 293 / / orao For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ 76 * मङ्गलकलशकथानकम् पृथ्वीभृन्मिथुनं वीक्ष्य तत्कामरतिसन्निभम् । दध्यावुग्रमतिर्मन्त्री कथमेतद् व्ययोजयत् ? ॥ 294॥ धिक्तं निस्त्रिंशमूर्धन्यं निष्कलङ्ककलङ्किनम् । स्वस्वामिद्रोहिणं धिक्तं दुष्टमृष्टं हृदास्ययोः ॥ 295 / / अथो नृनाथो रोषान्धः सिंहभूपं समादिशत् । मारयामुं समारुह्य मन्त्रिणं मा विलम्ब्यताम् ॥ 296 / / ससैन्यः स गलदैन्यस्तद्वधाय मृगाधिपः । यावच्चचाल कलशस्तावद् भूपं व्यजिज्ञपत् । / 297॥ देव ! मेऽसौ पितृसमः सचिवस्तत्प्रसद्य नः । मुञ्चैनं मा वधी: किञ्च यथास्थित्यास्तु सुस्थितः । / 298 / / भूपः सुतापतेस्तेन चरितेन चमत्कृतः । तथा चक्रेऽखिलं येन नान्यथा महतां मनः । / 299 / / ससामन्तः ससचिवः सान्तपुरपरिच्छदः । तदा सपौरः क्षितिभृद्वर्धापनमकारयत् । / 300 / / अथो नृपानायिताभ्यां पितृभ्यां सह मङ्गलः । तत्रास्थात् पुरि सौख्येन सप्रियः सपरिच्छदः ॥ 301 / / कियत्यपि गते काले निष्पुत्रः पार्थिवोऽपि तम् । सामन्तामात्यमन्त्रेण मङ्गलं स्वे पदे न्यधात् । / 302 / / ततः श्रीशीलभद्रस्य यशोभद्रस्य सद्गुरोः । स्वयं धराधराधीशः सन्निधौ व्रतमग्रहीत् ॥ 303 / / प्रलीनपापधीः पुण्यलीनधीगुरुणा समम् । प्रभञ्जन इवाशासु विश्वासु विजहार सः ॥ 304 / / For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 77 स्वाराज्यमिव साम्राज्यं भूगतं भूरिभूतिभिः । भुञ्जानस्य ययौ कालः कियान्मङ्गलभूभुजः ॥ 305 / / विदित्वा वणिगित्येष तं प्रत्यन्तक्षितीश्वराः । ताज्यग्रहणायायुमिलित्वा भूरिभिर्बलैः । / 306 / / भूभृन्मङ्गलकलशस्तानवेत्य समायतः । अभ्येत्य तैः समं युद्धमारेभे भैरवाकृतिः ॥ 307 / / विजित्य तानरीनेष वशीकृत्य समन्ततः । विससर्ज स्वराज्येषु महान्तो नम्रवत्सलाः ॥ 308 / / एत्य चम्पापतेश्चम्पापुरी पालयतः सतः । जयशेखरनामाभूदङ्गजः मावनीगजः ॥ 309 / / त्रैलोक्यसुन्दरी सोमं सूनुमालोक्य मुद्वती । क्वचिन्न माति वेलेव क्षीरनीरनिधेः क्षितौ ॥ 310 ॥ सीत्कृतिजात: किलकिलकलरवरुचिरश्चिरं हसितः हंसः । सुतमुखकमले विलसन् कयापि यदि पुण्यया दृश्यः ॥ 311 / / आर्या0 / मातुरुल्लापनगिरां गुणनीकर्मकोविदः । निर्नामताम्बुधौ मज्जत्कुलनौनङ्गरः सुतः ॥ 312 / / अथोद्यानेऽन्यदायातं जयसिंहमहामुनिम् । विदित्वा वनपालेभ्यः प्रणन्तुं भूपतिर्ययौ ॥ 313 / / निषसाद प्रणम्यैनं प्रसादविशदाननः । स श्रोतुं तद्घनध्वानमुत्कण्ठी नीलकण्ठवत् ॥ 314 / / महामुनिरपि प्रेक्ष्य तां सभां वासनावतीम् । विदधे विधिना ध्वान्तध्वंसनां धर्मदेशनाम् ॥ 315 / / 05/09 For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ 78 . मङ्गलकलशकथानकम् समस्ताशिवमूर्टोश्2a शम्पासम्पातसोदरः । सम्पत्तिराजीराजीववनीराजीविनीश्वरः ॥ 316 / / कुकर्मणां मर्मभेदी श्रीहर्म्यं सर्वशर्मणाम् । भुक्तिमुक्तिकलाकेलिवनं विजयतां वृषः ॥ 317 / / युग्मम् । / कलङ्कविघ्नविकलं फलत्येव फलं वृषः । स्वया zriyAya'te यदि निर्व्याजमनसाङ्गिना ॥ 318 / / वृषं वितनुते भृत्या यः श्रिया परकीयया । भवेत्तस्य भवेऽन्यस्मिन् सम्पल्लाञ्छनविघ्नयुक् ॥ 319 / / प्रस्तावे पृथ्वीशोऽथ प्रणम्यावोचत प्रभुम् । मुनेऽस्मि कर्मतः कस्मादभुवं सुखदुःखभूः ॥ 320 ॥ देवी च कर्मणा केन विभो ! विध्वस्तशर्मणा । पात्रमीदृक्कलङ्कस्याजनि पात्रमपि श्रियः ॥ 321 / / निशम्य तद्वचोऽवोचत्तरां प्रतिवचो मुनिः । आकर्ण्यतामात्मपृष्टमवधाय धराधव ! / / 322 / / अस्तीह भरतक्षेत्रे समग्रनगरोत्तरम् । क्षितिप्रतिष्ठितं नाम लक्ष्मीधाम महापुरम् ॥ 323 / / श्रीदेवीदयितस्तत्र सोमचन्द्राख्यया क्षितौ । विख्यातः कुलपुत्रोऽभूद् धर्मकर्मकलाद्भुतः । / 324॥ श्रीदेवी निजनाथस्य सदाचाराच्युतस्थितेः । भक्तिप्राग्भारतो नित्यं पादसन्निधिभागभूत् । / 325 / / तत्रैव नगरे किञ्च जिनदेवोऽप्यभून्नरः । यः स त्यागदयायुक्तः सदा सच्चक्रनन्दकः ॥ 326 / / OS For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 79 यथार्थनाम्ना तेनास्य सोमचन्द्रस्य धीमतः । बभूव मैत्री मैत्र्यादिगुणराजिविराजिना ॥ 327॥ याति काले तयोरेवं सख्यसङ्केतसद्मनोः । अन्यदा जिनदेवेन निशाशेषे व्यचिन्त्यत ॥ 328 ॥ सर्वार्थकारिणी सर्वानर्थसार्थनिवारिणी । लक्ष्मीर्लोके स्यात्तेनास्याः कार्यं यत्नादुपार्जनम् ॥ 329॥ श्रिया जगन्ति जीवन्ति न तु जीवन्ति जीवितात् । जीवन्त्यपि मृतायन्ते तया मुक्तानि तानि तत् ॥ 330॥ रमारसायनं यस्य प्रयोगे पूर्वपूरुषाः । मृता जीवन्ति जीवन्तः पुनः स्युः कीर्त्तिपीवराः ॥ 331 ॥ लक्ष्मीरसायनाभावे ये मृताः खलु ते मृताः । ये जीवन्ति पुनस्ते स्युर्जीवन्मृतसहोदराः ॥332॥ पूर्वेषामस्ति मे सम्पत्परं स्तोका ततस्ततः । क्रियमाणे व्यये दौस्थ्यं झगित्येव विजृम्भते ॥333॥ दौस्थ्ये च सति सीदन्ति पुमर्थाः स्वस्य सर्वतः । स्वजनाश्च वियुज्यन्ते हसन्ति च खलादयः ॥ 334॥ तस्माद्देशान्तरं गत्वा सत्त्वालम्बी श्रियोऽद्भुताः । उपार्ज्यागत्य सर्वेषां पूरयिष्ये मनोरथान् ॥335॥ दध्यौ भूयोऽपि मे देशान्तरं प्राप्तस्य चेन्मृतिः । जायते जायते तन्मे परलोकेऽधमा गतिः ॥336॥ तदस्मि दापयिस्यामि पश्चाद्दानं वयस्यतः । यथा मे जायते janma paraloke'tinirmalam ||337|| Cistaq For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ 80 * मङ्गलकलशकथानकम् ध्यात्वैवं दशदीनारसहस्रीं सुहृदः करे । सोऽर्पयित्वाऽवददिमं द्वितीयं मम हृद् भवान् । / 338 / / दीनारास्तदमी देयास्त्वया धर्माय मे सखे ! / श्रियोऽर्जनाय यास्यामि देशान्तरमहं पुनः ॥ 339 / / किञ्चास्य दानपुण्यस्य षष्ठांशस्त इति ब्रुवन् । जिनदेवो ययौ देशान्तरमर्जयितुं श्रियः ॥ 340 ॥ तन्मित्रं सोमचन्द्रोऽपि गतेऽमुष्मिन् महामनाः । सुपात्रेषु सुमित्रस्य शश्राण श्रेयसे श्रियम् ॥ 341 / / वासनावासितमनाः परकीयामपि श्रियम् । स ददानः सपत्नीक: समभूदतिपुण्यभूः ॥ 342 / / अप्यन्यसम्पदां दाता प्रपापालकवज्जनः । याच्यतेऽञ्जलिमायोज्य कटरे दानवल्गितम् ॥ 343 / / सोमचन्द्रकलत्रस्य श्रीदेव्या अपरेद्यवि । रहस्येवं समाचख्ये भद्राह्वयवयस्यया । / 344 / / यन्मे पतिर्विरक्तोऽभून्न जाने हेतुतः कुतः । साऽपि स्मित्वा ततः प्रोचे दूरं मे व्रज दृक्पथात् । / 345 / / यस्मादिह भवद्दोषः सुपोषः कोऽपि भाव्यते । श्रुत्वैवं न रतिः क्वापि भद्रयावापि दुःखतः ॥ 346 / / श्रीदेव्या दुःखिनी भद्रा स्मित्वा भूयोऽप्यभाष्यत । मा दु:खं कुरु हास्येन मयावादीदृशं वचः ॥ 347॥ कर्मजन्मा न कस्येह दोषपोषः प्रगल्भते । सुकृतं दुष्कृतं किञ्च स्वकृतं yena bhujyate ॥ 348 / / OSRO For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् * 81 परं स्मितकृतेनापि वचसालविकासिना । बद्धं कर्म तयात्यन्तदुःसहं धिगपि स्मितम् । / 349 / / इतश्चात्रैव नगरे पञ्च दुर्दान्तपूरुषाः । मदनावेश्यया साकमुद्यानमगुरन्यदा । / 350 / / अमीषां क्रीडतां तत्र वार्तावर्तेत्यजृम्भत । न सोमचन्द्रश्रीदेव्यौ शीलाच्चाल्यौ सुरैरपि ॥ 351 ॥ कामाङ्करस्तदावादीत् तन्मध्यादेकपूरुषः । श्रीदेवी चालयिष्यामि शीलाल्लीलायितैर्निजैः ॥ 352 / / शीलः क्षितितले तावदलचश्चलचक्षुषाम् । न मे लीलायितं यावद्दम्भोलिरिव खेलति ॥ 353 / / घनमालेव गर्जन्ती मदनापि तदावदत् । सौमचन्द्रीं शीलकान्ति क्लान्ति नेष्येऽस्म्यपि क्षणात् । / 354 / / अथ कामाङ्करः सोमचन्द्रं ज्ञात्वा क्वचिद् गतम् । गत्वा तदीयमावासं श्रीदेवीमित्यवोचत । / 355 / / श्रीदेवि ! देहि मे स्वान्ताभिप्रेतं प्रणतात्मनः । साऽप्यूचे किं तवाभीष्टं जल्पतां येन पूर्यते । / 356 / / कामाङ्करोऽवददिदं स्वाङ्गसङ्गमवारिभिः । विध्याप्य स्मरतापं मां विधेहि प्रीतिपत्रलम् । / 357 / / पुरुषब्रुव ! मा ब्रूहि विरूपमिदमीदृशम् । व्रज त्यज मम दृशोः पथं सत्पथमुत्सृजन् ॥ 358 / / राजापि त्यज्यते स्त्रीभिः सुशीलाभिः सुदूरतः । किं वाच्यं मर्त्यमात्रस्य परीहारे महीतले ॥ 359 ॥ lovag For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ 82 * मङ्गलकलशकथानकम् वारिबिम्बच्छलान्नन्तुरपि राज्ञः सुधामुचः । असंमुखीनविरहे कटरे नलिनीसती ॥ 360 ॥ भानौ भर्तरि भूषितान्यभुवने पङ्केजिनी तत्क्षणात्, व्यामीलन्नलिनाननास्तविलसच्चक्रद्वयीकुण्डला । श्रीराजेऽपि नवोदयेऽनभिमुखी लुप्तालिकेशावलिवैधव्यव्रतसूचिनीं शुचितरज्योत्स्नाङ्गिकां पर्यधात् ॥ 361 ॥ शार्दूलवि0 ॥ अयाति तत्र दुर्जातिमुकुटे नष्टतोत्कटे । श्रीदेवी शीलरक्षाय सा पूत्कर्तुं प्रचक्रमे ॥ 362 ॥ अथ भूपभयाशङ्की स कलङ्की निकेतनात् । निर्गत्यागत्य मित्रेभ्यस्तमुदन्तमचीकथत् ॥ 363 ॥ इतश्च मदना कूटघटनापटिमाश्रयः । सन्ध्यायां सोमचन्द्रं सा स्वालयं यान्तमैक्षत ॥ 364 ॥ सा ततस्तान् नरानन्तर्वणं गुप्तमधारयत् । स्वयं च सत्वरं गोत्राङ्गनानेपथ्यमाधरत् ॥ 365॥ समीपमेत्य वेगेन सोमचन्द्रमभाषत । भवन्तं भद्र ! मद्भर्त्ताह्वयतेऽन्तर्वणं स्थितः ॥ 366 ॥ ततः सरलधीः सोमः काननं यावदीयिवान् । न ददर्श पतिं तावत् तस्याः शस्याकृतेः कृती ॥ 367॥ किमेतदिति तं सोमं ध्यायन्तं साभ्यधात् तदा । स्मरः शरैर्मां भेत्ताऽभूद् यदा ह्यसि मयेक्षितः ॥ 368॥ तत्तूणामिव कामेन म्रियमाणां शितैः शरैः । मां रक्ष रक्ष येन त्वमेतद्रक्षणदक्षिणः ॥ 369 ॥ CSX2Q For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् . 83 शल्यायमाना याः सन्ति मद्देहे स्मरभल्लयः । कान्तायस्कान्तमणिवत् ताः समाकृष सङ्गमात् । / 370 / / अथोचे सोमचन्द्रस्तां किं कुवृत्त्या कलङ्क्यते । निष्कलङ्कं कुलं स्वीयं मदीयं च महाशये ! ॥ 371 / / मदनोचे मा स्म वादीरीदृक् सम्बोधनावचः । तवोपरि मृतैवास्मि यदीदृग् न करिष्यसि ॥372 / / अवादीदिति सोमोऽपि यद्येवं तर्हि मां मृतम् । स्वस्याग्रतोऽपि जानीहीत्युक्त्वा सोऽसिं समाकृषत् ॥ 373 / / समारेभे सरभसं स यावन्मस्तकच्छिदम् । तावत् तया करे धृत्वा सैवमूचे महामतिः ॥ 374॥ मदनानामधीधामवेश्याहमिति विद्धि माम् । तवास्मि क्षोभणायागां न क्षुब्धोऽसि क्षमस्व मे ॥ 375 / / इत्युक्त्वा सा जगाम स्वकामिनामन्तिके जवात् । सोमचन्द्रोऽपि धाम स्वं त्रपावनमदाननः ॥ 376 / / शीलश्रीसान्द्रयोरेवं श्रीदेवीसोमचन्द्रयोः । मिथः स्नेहेन सद्धर्मकर्मकर्मठयोस्तयोः ॥ 377 / / जिनोपदेशरतयोर्वासनावासिचित्तयोः । सम्यगाराधनापूर्वमवसानमजायत ॥ 378 / / युग्मम् । / विपद्य प्रथमं कल्पं तौ प्रपद्य सुरश्रियम् । मन:प्रियां पञ्चपल्ली बुभुजाते sukhazriyam ॥ 379 / / CSCO For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ 84 * मङ्गलकलशकथानकम् सोमचन्द्रस्ततश्च्युत्वा नृचन्द्र ! त्वमभून्नृपः । श्रीदेवी भवतश्चाभूद् देवी त्रैलोक्यसुन्दरी ॥ 380 / / भवतान्यभवे भाग्यभूतिः परविभूतिभिः । यदार्जि स्फूर्जितात् तस्य तवासौ भृतिपत्न्यभूत् ॥381॥ तदा तदालं यद्देव्या स्मितेनोक्तं सखीं प्रति । जवादुत्तारितं यत्तु तस्येदृक् कर्मणः फलम् ॥ 382 ॥ देव्या अपि कलङ्कस्य भवनाभवने तदा । यदभूतां महीनाथ ! प्रत्यक्षं तत् तवाप्यदः ॥383॥ परिपूर्णं पर्यपालि शीलं शालिगुणालि यत् । तत्फलं विद्धि धात्रीश ! पुनर्वं सङ्गमोऽद्भुतः ॥384॥ श्रुत्वैवं मङ्गलघटदेव्यौ मूर्च्छान्निपेततुः । प्राग्भवं पाणिस्थमिव तेन सस्मरतुश्च तौ ॥385 ॥ चन्दनाद्यैरुपचारैराश्वस्योत्थाय दध्यतुः । की फलमनल्पीयोऽभूदल्पस्यापि कर्मणः ॥ 386 ॥ यद्वा विषयलवस्यापि कर्म मारणमद्भुतम् । अपि वह्निस्फुलिङ्गस्य कर्म दाहकमद्भुतम् ॥387॥ गृहस्थतां पालयतोर्यदीदृग् नौ व्यजृम्भत । तन्न जानीवहे यन्नौ भावि राज्यं प्रशासतोः ॥ 388॥ तन्मोक्ष्यतेऽवनीराज्यं दीक्षाराज्यं ग्रहीष्यते । सप्ताङ्गं पूर्वमवरं द्वादशाङ्गं परं varam ॥ 389 ॥ 5429 For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ श्रीमाणिक्यचन्द्रसूरिविरचितम् . 85 ध्यात्वैवं तौ सुतं राज्ये न्यस्य शस्यतमाशयौ । दत्त्वा दानं गुरोस्तस्य पार्श्वे jagRhatuva'tam । / 390 / / अधीतपूर्वी सिद्धान्ते सकले कलशः सुधीः । सूरिणा स्वे पदे न्यस्तश्चिरं व्रतमपालयत् । / 391 / / मृत्त्वानशनपूर्वं च ब्रह्मलोके सुरोऽजनि । त्रैलोक्यसुन्दरी चापि मृत्वाऽत्रैव सुरोऽजनि ॥ 392 / / ततश्च्युतौ नरीभूय यास्यतस्तौ सुरालयम् । भूयोऽपि मानवीभूय यास्यतस्तौ शिवालयम् ॥ 393 / / Slovan For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ 3. श्रीविनयचन्द्रसूरिविरचितम् मङ्गलकलशकथानकम् ॥ अस्यैव जम्बूद्वीपस्य, मुख्यस्य मुखमण्डने । अवन्ती नाम नगरी, जयन्ती स्व:पुरीं श्रिया । / 1 / / वैरिसिंहो नृपस्तत्र, वैरिवारणदारुणः । देवी सोमानना तस्य, सोमचन्द्रेति विश्रुता ॥ 2 ॥ धनदत्ताभिधस्तत्र, श्रेष्ठी श्रीद इव श्रिया । सत्यभामा प्रिया तस्य, सती शान्ता त्रपावती । / 3 / / अन्येधुरपनिद्रोऽसौ, सुमना क्षणदाऽत्यये । इति ध्यातुं समारेभे, चिन्तासन्ताननाटकम् । / 4 / / गृहवित्तानुमानेन, मया त्यागः कृतोर्विषु । राजप्रसादादभवं, समस्तजातिमण्डनम् । / 5 / / एतन्ममास्ति निःशेषं, सफलं पुण्ययोगतः । परं कुलसरोहंसो, नास्ति सूनुः प्रशस्तधीः ॥ 6 / / यथा वृष्टिं विना सस्यं, यथा मूलं विना तरुः । यथा गुरुं विना विद्या, यथा धर्मो दयां विना । / 7 / / यथा ज्ञानं विना तत्त्वं, यथा नीति विना धनम् । तथैधते विना पुत्रं, न कुलं चन्द्रनिर्मलम् । / 8 / / युग्मम् । / को नाम नायको भावी, सगुणो मे कुलश्रियः । यदाधारे स्फुरन्त्युच्चैः मुक्तास्त्रासविवजिताः । / 9 / / loyag For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 87 आशावल्लीलसवंशो, गोत्रस्त्रीपाणिदर्पणः । शरणं वार्द्धके प्राप्ते, नन्दनो गात्रचन्दनः । / 10 / / इति चिन्तानिशाचर्या, ग्रस्यमानं विलोक्य तम् । अभाषिष्ट वचश्चारु, सत्यभामा मिताक्षरम् । / 11 / / निःश्वासधमनीयोगाच्चिन्तासन्तानकाञ्चनम् । ताप्यमानं मनो मूषासङ्गे विज्ञायते मया ॥ 12 ॥ स्वामिन् ! मलिनिता केयं, तव वक्त्रे प्रसर्पति ? / हृदि काष्ठोद्भवस्योच्चैश्चिन्ताग्नेधूमपङ्क्तिवत् ॥ 13 / / अपमानं कृतं केन ? किमु प्राणाधिदैवत ! / किमाऽऽज्ञाखण्डनं स्नेहान्मादृशैर्विहितं तव ? ॥ 14 ॥ सोऽप्यूचे पृथिवीपालप्रसादादपमाननम् । मम कर्तुं सुरेन्द्रोऽपि, नालमन्येषु का कथा ? ॥ 15 / / मित्रं मन्त्री, प्रियो बन्धुस्त्वमेव मम जीवितम् । त्वत्कृतं खण्डनं शङ्के, किमाज्ञायाः सुलोचने ! ॥ 16 / / सत्यभामा पुनः स्माह, स्थितं सौख्येतरं हृदि । गोपायसे कथं नाथ ! वचनैरतिपेशलैः ? ॥ 17 ॥ नाथ ! दुःखार्णवे मग्नमिव चित्तं तवेक्षते । वृत्तान्तकथनेनाशु, संविभागं प्रयच्छ मे ॥ 18 ॥ अथ श्रेष्ठीत्यभाषिष्ट, यदुःखमधिकं मम । सत्यमेतत्कलत्रादौ, कथितं हि लघूभवेत् । / 19 / / दृष्ट्वा स्तनंधयानङ्के, पित्रोरुल्लापतत्परान् । मच्चित्तं कौतुकाऽऽकृष्टं, दुःखमावहते भृशम् । / 20 / / Side For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ 88 * मङ्गलकलशकथानकम् पतिव्रतेऽन्तरायोऽस्ति, किञ्चित्कर्म पुरातनम् । सुता येन न जायन्ते, मनोरथकथाऽधिपाः ॥ 21 ॥ उवाच सत्यभामेश ! खिद्यसेऽत्र कथं मुधा । सुकरे कर्मणि प्रायः, खेदं भजति मूढधीः । / 22 / / परिणीतासु चान्यासु, कन्यासु तनयास्तव । बहवोऽपि भविष्यन्ति, मौक्तिकानीव शुक्तिषु ॥ 23 / / अवादीत्सत्यभामां स, चारु नो भाषितं त्वया । त्वां विना गृहिणी नान्या, भवेदत्र भवे मम ॥ 24॥ त्वदङ्गसम्भवाः पुत्राः, प्रीणयन्ति मनो मम । तृष्णार्तं चातकमिव, घनस्यादिमबिन्दवः । / 25 / / कथ्यतां मम पुत्रार्थमुपायः कोऽपि वल्लभे ! / यतेऽहं येन भावेनोपायादर्थः प्रसिद्धयति । / 26 / / साऽप्यूचे देव ! यद्येवं, देवं पूजय तीर्थपम् । देहि दीनेषु सद्दानं, पात्राऽपात्रविचारणात् । / 27 / / श्रुत्वेति श्रेष्ठिपुन्नाग, स चकार जिनार्चनाम् । चमत्कारि ददौ दानं, श्रद्धया दययाऽनिशम् । / 28 / / अस्य प्रकृष्टया धर्मचेष्टया शासनेश्वरी । रञ्जिता वाञ्छितं तस्य, यथाकाममशिश्रिणत् । / 29 / / साऽथ गर्भावतारस्य, निशायां सुखशायिनी । स्रग्भिः श्रीभिरिवाकीर्णं, कामकुम्भं व्यलोकत ॥ 30 ॥ स स्वप्नः प्रातरुत्थाय, कान्ताय कथितस्तया । स निशम्येदमाचख्यौ, प्रिये ! भावी sutastava ॥ 31 // Sixce For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 89 साऽसूत समये सूनुं श्रेष्ठी स्वप्नानुसारतः । सुनोर्मङ्गलकलश, इत्याख्यामुत्सवे व्यधात् ॥ 32 ॥ लाल्यमानः सधात्रीभिः, वर्द्धमानो दिने दिने । अष्टवत्सरदेशीयो, जज्ञे पितृमनोरथैः ॥33॥ प्रातः श्रेष्ठी स्वयं याति जिनानामर्चनाकृते । पुष्पादिकं समानेतुं, मलये तरुमालिनि ॥34॥ पित्रा निषिद्ध्यमानोऽपि, परेद्युः श्रेष्ठिनन्दनः । पुष्पवाट्यां जगामासौ, बाल्ये चापल्यमद्भुतम् ॥35॥ तं बालं धनदत्तस्य, ज्ञात्वा मलयकस्ततः । अप्रीणात् फलसन्दोहैः, पूज्या हि धनिनन्दनाः ॥36॥ गृहमेधी ततो गेहमागत्य जगतां पतेः । अर्चां रचितवानेष, सोऽपि पुष्पाद्यमार्पयत् ॥37॥ एतन्नित्यं वितन्वानोऽन्येद्युस्तातं व्यजिज्ञपत् । अहमेव समानेष्ये, पुष्पादि मलयान्ननु ॥38। धनदत्तोऽपि तं मेने, विनयं तनुजन्मनः । विनीतानां हि विज्ञप्तं को नाम नहि मन्यते ? ॥39॥ अन्येद्युर्धनदत्तोऽथ, मालिकं प्रत्यभाषत । अस्य बालस्य सस्नेहं, सारा कार्या दिवानिशम् ॥40॥ मया प्रहरके मुक्तस्त्वदीये त्वेष बालकः । अर्पणीयं मनोहारि, पुष्पादिकमतः परम् ॥ 41 ॥ इत्युक्तं श्रेष्ठिनः श्रेष्ठं, मालिकस्तत् तथाऽकरोत् । सदाऽऽदिष्टप्रसादा हि भवन्ति किल सेवकाः ॥ 42 ॥ P5XT9 For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ 90 * मङ्गलकलशकथानकम् किञ्चित् किञ्चत् कलाभ्यासं, कलशस्य वितन्वतः । आनन्दोद्रेकसम्पूर्णा, भूयांसो वासरा ययुः ॥ 43 / / इतश्चम्मापुरी रम्या, कृताऽऽकम्पाऽलकाश्रियः । द्विधापि नामधामभ्यां, तत्र राड् गुणसुन्दरः ॥ 44 / / गुणावली प्रिया तस्य, तयोस्त्रैलोक्यसुन्दरी । पुत्री कल्पलतास्वप्नसूचिताऽजनि सन्मनाः । / 45 / / कुमारी यौवनोद्यान-करिणीमवलोक्य ताम् । अन्वेष्टुं वरपुन्नागान्, मनश्चक्रे क्षमापतिः । / 46 / / सामन्तो मन्त्रिपुत्रो वा, चक्रवतिसुतोऽथवा । खेचर: क्षितिचारी च, वा कोऽमुष्याः भविष्यति ? ॥ 47 ॥ ध्यात्वेति भूपतिः स्माऽऽह, हंहो सभ्या ! महाधियः । पुत्रीयोग्यो वरः कोऽपि, श्रुतो दृष्टोऽथवोच्यताम् ॥ 48 / / अथोचुस्ते महीपालमभयो नः प्रदीयताम् । अस्मन्मतितरी युष्मच्चिन्ताम्भोधौ तरत्वलम् । / 49 / / आमेत्युक्ते नरेन्द्रेणाऽभ्यधुः सभ्या महाधियः । देवाऽस्ति भवतामेका, पुत्री पुत्र इव प्रिया ॥ 50॥ तन्नो न स्वदते कर्तुं दूरे वैवाहिकी क्रियाम् । एतत् तुल्यो वरः कोऽपि, श्रुतो दृष्टो न हि क्वचित् ॥ 51 ॥ तदाऽऽत्ममन्त्रिपुत्राय, पवित्राय गुणोत्करैः । भवता दीयतां पुत्री, सुखेन स्थीयतां चिरम् । / 52 / / आमेति प्रतिपद्योच्चैर्भूपतिः सदसि स्थितः । समक्षं सर्वलोकानाममात्यमिदमब्रवीत् ॥ 53 ॥ O/CO For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 91 त्वत्पुत्राय मया पुत्री, दत्ता त्रैलोक्यसुन्दरी । उत्सुक्यो भव सबुद्धे ! विवाहक्षणकर्मणि ॥ 54 / / विज्ञाय दूषितं रोगनिर्मोकेन स्वनन्दनम् । कापट्योत्तरमकरोदिदं सचिवपुङ्गवः ॥ 55 / / क्व भवान् जगतीनाथ ! ? क्व चाहं तव कर्मकृत् ? / क्व पुत्री भवतो रम्भा-'नुकाराऽनुपमश्रिया ? ॥ 56 / / क्व च मे नन्दनः sarvaiyU~naH स्थैर्यादिभिर्गुणैः । स्वर्णपित्तलयोर्योगो, न कदापि हृदो मुदे ॥ 57 / / अपरं तव पर्णेषु, चूर्णं दातुमपि क्षमः । नाऽस्म्यहं जगतीनाथ ! का वार्तोद्वाहमङ्गले ? / / 58 / / नरेशस्तं करे धृत्वा, स्मितपूर्वमवोचत । कृतज्ञ ! सचिवावश्यमत्रार्थे मा वदः परम् । / 59 / / आमेति सचिवः प्रोच्य, गत्वा निजनिकेतनम् । ऊरीकृत्य तपो गोत्रदेवीमाराधयत्तराम् ॥ 60 ॥ स तथा विदधे भोगं, कर्पूराऽगुरुचन्दनैः । स तथा चक्रिवान् भूरि, तपः प्रकृतिदुस्तपम् ॥ 61 / / स तथा वासनां शुद्धां, भूयो भूयो व्यवर्द्धत । गोत्रदेवी यथा स्माऽऽह, सन्तुष्टाऽस्मीति तत्पुरः ॥ 62॥ युग्मम् ॥ मन्त्र्यूचे देवि ! तुष्टा चेत्, कुरूल्लाघं ममात्मजम् । साऽप्यूचे सूनुना जन्मभोग्य एव महाऽऽमयः ॥ 63 / / तस्याऽपनयने भद्र !, समर्था नास्मि सर्वथा । बन्धो निकाचितो यस्मात्, वेद्यस्तीर्थङ्करैरपि ॥ 64 / / ovato For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ 92 * मङ्गलकलशकथानकम् सविषादोऽवदन्मन्त्री यद्येवं देवि ! तत्परम् । नरमानय यः कन्यां, भाटकेनोपयच्छते ॥ 65 ॥ हस्ते कृत्य सुतां राज्ञः, समर्प्य मम नन्दने । यथा प्रयाति तब्रूहि, वरं मम मनोहरम् ॥ 66 / / भूयोऽप्युवाच सा देवी, प्रयुज्याऽवधिवैभवम् । यः कश्चन बहि: पुर्याः, शीतार्तोऽभ्येति बालकः ॥ 67 / / स युष्मन्मन्दुरारक्षैर्दक्षैरग्नेष्टिकास्थितैः । तपद्भिः छन्नमानेय, इत्युक्त्वा देव्यगान्नभः ॥ 68 / / आहूय मन्दुरारक्षानमात्य इदमब्रवीत् । तपतां भवतां वह्नौ, योऽभ्येति निशि बालकः ॥ 69 / / स मेऽन्तिकं समानयेस्तृतीयेऽह्नि दिनादतः । इत्याऽऽदिश्य च तान् मन्त्री, विससर्ज दिवात्यये ॥ 70 ॥ विज्ञायाऽवधिना पुत्रीयोग्यं मङ्गलमद्भुतम् । अवन्त्यामगमद् देवी, तमारामस्थमैक्षत ॥ 71 / / मध्येव्योम ततः स्थित्वा, देव्यवादीदिति स्फुटम् । सुतः सैष कुमारी यो, भाटकेनोपयंस्यते ॥ 72 / / मङ्गलोऽपि निशम्येदं, मानसे ध्यातवानिति । किमपूर्वमिदं व्योम्नि, श्रूयते देवतोदितम् । / 73 / / भवताद्वन्तुराऽऽख्यास्ये, विचिन्त्येति गृहं गतः । तत्सर्वं व्यस्मरत् तस्य, नान्यथा भवितव्यता । / 74 / / द्वितीयेऽपि दिने श्रुत्वा, तन्नाऽऽख्यदसको पितुः । उद्यानाद्यावदभ्येति, तावद् वायुर्ववौ divi ॥ 75 / / Dislam For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 93 वातेन तेन जातेनोत्पाट्य तृतीयके दिने । चम्पाया निकटाऽटव्यां, व्यमोचि श्रेष्ठिनन्दनः ॥ 76 / / मुक्तमात्रः स तत्राथ, पालीतालीजलाविलम् । वेल्लत्कमलिनीखण्डं, स ददर्श महासरः ॥ 77 / / सुधारसरसं हारि, वारि पाणिपुटात्पपौ । वटं पालीकिरीटाभमारुरोह, झटित्यसौ । / 78 / / इतश्च सविताऽऽरूढः, प्रतीचिनाऽद्रिचूलिकाम् । तदुःखमक्षमो द्रष्टुं, मित्रे हि घटतेऽखिलम् ॥ 79 ॥ कलशो वटमारूढो, दिशां जालं विलोकयन् । उदीच्यां दिश्यवैक्षिष्ट, प्रज्वलन्तं हविर्भुजम् । / 80 ॥ किञ्चिविलीनशोकोऽसौ, निरीक्ष्योत्तीर्य च क्षणात् । मन्दुरारक्षकाऽभ्यर्णे, ययौ शीतार्तविग्रहः । / 81 / / वीक्ष्य तैरश्वपालैः स, तापितः पावकाचिषि । सहास्यं यामिनी सर्वां स्फीतशीतामवाहयत् । / 82 / / विभातायां विभावा~, ते सर्वे वाजिपालकाः । वायहन्तो हयानुच्चैर्दूरादूरतरं ययुः । / 83 / / अथ तेषु प्रयातेषु, प्रगे मन्त्री कथञ्चन । संगोप्य बालकं गेहं, निन्ये लब्धनिधानवत् । / 84॥ स स्वयं स्नानभोगादि, छन्नं छन्नमकारयत् । निर्गच्छन्तं बहिर्गेहाज्जवादेनं न्यवर्त्तयत् । / 85 / / नगरी-ग्राम-देशादि, पृच्छतोऽस्य मुहुर्मुहुः । न किञ्चिद् वक्ति मन्त्रीश, एडमूक इवापरः ॥ 86 / / DISee For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ 94 * मङ्गलकलशकथानकम् मन्त्री चिन्ताञ्चितं चैनं तमवग् वाक्यविवरः । कार्यं भद्र ! कुरुष्वैकं त्वया निष्पद्यते यतः ॥ 87 ॥ कार्यं किमार्य ! सत्कार्यमित्युक्ते तेन सोऽब्रवीत् । विवाह्य भूभुजः पुत्र मत्पुत्राय प्रयच्छ तत् ॥ 88 ॥ कलशोऽप्याह नेदृक्षं, युज्यते कर्तुमङ्गिनाम् । दारदानात्परं दानं, ग्रन्थेष्वपि निशम्यते ॥ 89 ॥ अथ रुष्टोऽवदन्मन्त्री, यद्येवं न करोषि रे ! / तदा त्वां मारयिष्यामि मारैर्नवनवैरहम् ॥ 90 ॥ अथ प्रोवाच निर्भीक: कलशः कोमलस्वरः । विधेहि वाञ्छितं भद्र ! यत्ते सङ्गतिमङ्गति ॥11॥ अथाऽऽकृष्य कृपाणं स, निष्कृपः प्राह मन्त्रवित् । स्मरेष्टां देवतां कुल्यां, भव त्वं सम्मुखः स्वयम् ॥ 92 ॥ सोऽप्यूचे कलशो मेऽर्हच्चरणाः शरणं चिरम् । जिनोपदिष्टो धर्म्मश्च, पापतापनिपातकृत् ॥ 93 ॥ अन्तरङ्गा नराः प्रोचुः, प्रणिपत्याऽथ मन्त्रिणम् । अयं दुग्धमुखो बालो, निरागा हन्यते कथम् ? ॥ 94 ॥ मा वधीरवधिं स्थैर्य-धैर्याद्यैः सुगुणैरमुम् । स्वार्यमेवं निवार्योचुः कुमारं प्रति सादरम् ॥ 95॥ यदसौ भाषते मन्त्री, तत्कुरुष्व गुणानघ ! / जीवन्नरो भद्रशतं, पश्येदिति वचः स्मर ॥ 96 ॥ तैरेवं बोधितो दध्यौ, नितरां मङ्गलः सुधीः । क्व विशाला विशालाख्या, नगरी श्रीगरीयसी ? ॥ 97 ॥ Pista For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 95 क्वायं समागमोऽप्यत्र ?, क्वेदृशी स्थितिरुत्थिता ? / तूलपूलकवत् क्वेदं ? वातेनाऽऽनयनं मम ? ॥ 98 / / क्व सा तातस्य सद्वाणी, ? क्वेयं गरलसोदरी ? / कुल्या इव मम क्वैते ?, पुंसो निधनरक्षकाः ॥ 99 / / विचार्यैवं चिरं चित्ते, प्रोचे सचिवमुच्चकैः । कारयिष्यामि, तेऽभीष्टं, ममाऽपि कुरु किञ्चन ॥ 100 / तेनोचे किं तदित्युक्ते, सोऽप्यूचे यन्महीश्वरः । मङ्गलेषु प्रदत्ते हि, तन्मे देयं गुणानघ ! ॥ 101 / / तदशेषमुज्जयिन्यां, प्रहेयं गुप्तपूरुषैः । स्नेहस्य लोभतो लोकैरुच्छिष्टमपि भुज्यते । / 102 / / आमेति मन्त्रिणा प्रोक्ते, शुभवारे शुभे दिने । वर्णकोद्वर्णकविधौ, वधूभिर्विहिते सति ॥ 103 / / स्तूयमानगुणग्रामो, बन्दिवृन्दारकेश्वरैः । वाराङ्गानाकुलस्त्रीभ्य, उच्चरद्धवलध्वनिः ॥ 104 / / वादित्राणां महाघोषैर्बधिरीकृतविष्टपः । गजारूढः कुमारोऽसौ, विवाहाऽऽवासमाऽऽसदत् ॥ 105 / / युग्मम् । / ध्वनत्सु वर्यतूर्येषु, हस्तालेपे कृते सति । शुभलग्नोदये जाते, सहर्षो धनदत्तभूः । / 106 / / त्रैलोक्यसुन्दरीकन्यामुपयेमे तदाज्ञया । चतुर्थे मङ्गले राजा, ददावस्मै हयादिकम् । / 107 / / युग्मम् । / तथापि सुन्दरीपाणिं, जामातरि न मुञ्चति । राजा सस्नेहमाचख्यौ, वत्स ! याचस्व वाञ्छितम् ॥ 108 / / OISIO For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ 96 * मङ्गलकलशकथानकम् सोऽप्यवादीदिति क्षमापं, यदिदं देव ! सुन्दरम् । पञ्चवल्लभवाजिभ्यो, वाजिपञ्चकमर्पय । / 109 / / तथा कृते नरेन्द्रेण, महेन सुमहीयसा । चचाल श्रेष्ठिसूः साकं, तया राजीवनेत्रया । / 110 ॥ गच्छन्नभिमुखं मन्त्रिमन्दिरं धनदत्तसूः । गिरं सुधाकिरं पौरीं शुश्राव श्रुतिहारिणीम् ॥ 111 / / कृष्णः कृष्णः सुराधीशः, सर्वाङ्गीणविलोचनः । पुराणपुरुषो ब्रह्मा, शङ्करोऽमटवाहनः । / 112 ॥ अयं चम्पकपुष्पाभो, विस्मेरनयनद्वयः । नवीनो गजमारूढः, किमेभिरुपमीयते ? ॥ 113 / / युग्मम् ॥ इति शृण्वन्वचः प्रापदालयं मङ्गलो वरः । जायापती अभूतां च, क्रमात्पल्यङ्कसङ्गिनौ । / 114 / / इतो मन्त्रिनरैरन्तरङ्गिरङ्गविचेष्टितैः । सञ्जितः स्वं वचः पाहि, याहि याहि निजाऽऽश्रयम् ॥ 115 / / तनूचिन्तामिषं कृत्वा, यावद्यात्येष मन्दिरात् । तावदात्तपयःपात्राऽन्वयात् कुलवधूर्नवा । / 116 / / कृताङ्गचिन्तं चिन्तार्त्तमालोक्य प्रियमभ्यधात् । क्षुधातृड्भ्यां किं कान्त ! त्वं, बाध्यसे स तथाऽवदत् । / 117॥ दास्या मातृगृहानीतान्, मोदकान्वारि हारि च । भुञ्जानः प्रियया साकं कलश: च्छन्नमाख्यत । / 118 / / मोदकानां यद्यमीषां, स्यादवन्त्यम्बुसङ्गमः । तदा मोदकता काचित्, परिस्फुरति नूतना ॥ 119 / / Asxag For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 97 एवं राजाङ्गजा श्रुत्वा, सहास्यं हृद्यचिन्तयत् । दूरे पुरी च सा कान्तः, कथं संस्मृतवानिह ? ॥ 120 ॥ यत्तन्मातृकुलं तत्र, तदा सम्भाव्यते ह्यदः । ध्वात्वेति भूपतेः पुत्री, ताम्बूलं प्रेयसे ददौ ॥ 121 ॥ पौनःपुन्येन धनभूः सञ्ज्ञितो नेत्रसञ्ज्ञया । मुहुर्विवलितग्रीवं, निर्ययौ वासवेश्मनः ॥ 122 ॥ नीत्वाऽवन्तीपथं गूढं, तत्तथा दर्शितं नरैः । तुरङ्गादिकमुत्प्रेक्ष्य, स तुतोष सविस्मयः ॥ 123॥ श्रेष्ठिसूर्योजयामास, चतुरस्तुरगान् रथे । पञ्चमं पृष्ठिभागे चाऽपृच्छद् ग्रामादिनाम च ॥ 124॥ तान्सन्तुष्य धनैर्बाढं, गिरा सम्भाष्य धीरया । स चचाल स्वयं स्वीयां, नगरीं प्रति सप्रभः ॥ 125 ॥ एत्याऽवन्तीं ततो वेगाद्, वाजिभिर्वायुवाजिभिः । स्वधाम प्रविशन्नेष, पितृभ्यामिति भाषितः ॥ 126 ॥ कथमैषि परागारे ? नास्ति मार्गस्य निसृतिः । अमुं वणिग्जनागारं, राजपुत्र ! न वेत्सि किम् ? ॥ 127 ॥ पित्रोरित्युक्तिमाकर्ण्य, मुदितो धनदत्तसूः । उत्तीर्य स्यन्दनात्पादौ, ववन्दे भक्तिमेदुरः ॥ 128 / / अथोत्थाय पितुः कण्ठमवलम्ब्याऽब्रवीदिति । न जानासि कथं तात !, स्वं पुत्रं मङ्गालाभिधम् ? ॥ 129॥ तौ मत्वा सुतमानन्दकन्दं रुरुदतुस्ततः । ताभ्यां पृष्टः स्ववृत्तान्तं, मूलादारभ्य सोऽभ्यधात् ॥ 130 ॥ Pista For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ 98 * मङ्गलकलशकथानकम् समाकर्ण्य वणिग् मेने सुतं सर्वश्रियां पदम् । अगोपयद् गृहस्यान्तः, पञ्चाश्वीमपि दूरतः । / 131 / / अगारं कारयाञ्चक्रे, सप्राकारं सतोरणम् । तया रथस्थया लक्ष्म्या, लब्ध्यया मन्त्रिभूभुजोः । / 132 / / एषोऽन्येधुरनुज्ञाप्य, मङ्गलो मङ्गलाशयः । अपाठीत्सकला विद्या, विद्याहीनः पशुर्यतः ॥ 133 / / इतश्च मन्त्रिणाऽनेन, तनयोऽस्तनयेन सः । कृतमङ्गलनेपथ्यः, प्रेषितो वासवेश्मनि ॥ 134॥ तं पल्यङ्कसमारूढं, प्रेक्ष्य प्रोचे नृपाङ्गजा । हहा ! क्व मे प्रियश्चारुश्चलत्कर्पूरपादपः ? ॥ 135 / / क्वायं मृतकदुर्गन्धिरित्युक्त्वा तल्पमत्यजत् । तेनोच्चैर्धार्यमाणाऽपि, बलाद् भीता सहस्रधा ॥ 136 / / बहिर्गत्वा स्ववृत्तान्तं, तं सखीनां पुरोऽगदत् । ताः प्रोचुर्नाऽविशत्कोऽपि, किन्तु तेऽस्ति सखि ! भ्रमः । / 137॥ साख्यद् भ्रान्ता भवन्त्योऽपि, स्थाताऽस्म्यत्रैव सर्वथा । तदुक्तं तथ्यमज्ञायि, तं दृष्ट्वा ताभिरादरात् । / 138 / / अमात्योऽपि प्रगे गत्वा, पूच्चकार नृपाग्रतः । देव ! दैवेन मुष्टोऽस्मि, दुर्जयो हि विधेविधिः । / 139 / / पृथिवीशक्र ! मत्पुत्रः, तव जामातृतां गतः । तप्पिष्यतीति मे वाञ्छाद्रुमं दैवानलोऽदहत् ॥ 140 / / त्वत्सुताकरयोगेन, कुष्ठी मे नन्दनोऽजनि । पूर्णेन्दुसुन्दरं वासो, नीली malinayenna kim ? // 141 / / For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 99 गुरुरप्यष्टमीयुक्तस्त्यज्यते शुभकर्मणि । मन्दोऽपि शस्यते तज्ज्ञैश्चतुर्दश्यामुपागतः ॥ 142 ॥ वरमिन्द्रियहीनत्वं, वरं दारिद्र्यसेवनम् । वरं बन्धो वरं मृत्युर्न पुनः कुष्ठसङ्गमः ॥ 143 / / भूमानाऽऽकर्ण्य तक्यं, कर्णयोर्विषभोजनम् । उवाच गोचरं नेया, न दृशोर्मम पापिनी ॥ 144 / / राजाऽऽदेशाज्जनन्याऽपि, साऽवज्ञाता व्यचिन्तयत् । उदियाय हहा ! दैवात्, क्व कलङ्कनवाङ्करः ? / / 145 / / प्रियो लब्धोऽप्यलब्धोऽभून्मम भाग्यविपर्ययात् । दरिद्रस्य करे चिन्तारत्नं तिष्ठेत् कियच्चिरम् ? ॥ 146 / / पूर्वजन्मनि कस्यापि, कलङ्कः कोऽपि निर्ममे । अधुना तत्फलं प्राप्तं, परिपाकेन सुन्दरम् । / 147 / / इति चिन्तामरुद्भ्रान्ता, जाता त्रैलोक्यसुन्दरी । मोदकाद्युक्तमस्मार्षीत्, पत्युरिष्टोपदेशवत् ॥ 148 / / ध्यात्वेति मातरं प्रोचे, मातः ! कारय दर्शनम् । पित्रा सह यथा वक्ष्ये, किञ्चिदीप्सितमात्मनः । / 149 / / अनाकर्येति तद्वाक्यं, जाता मातापि मौनिनी । अजितानां दुरन्तानां, कर्मणामीदृशी गतिः ॥ 150॥ साऽऽख्यन्न दीनवदना, जनन्येत्यपमानिता । अपमानं हि सह्येत, किं पित्रोः प्रेमशालिनोः ॥ 151 / / आख्यया सिंहनामानं, राजमानं मनीषिणम् । नत्वाऽसावग्रतस्तस्थौ, योजिताञ्जलिकुड्मला । / 152 / / For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ 100 * मङ्गलकलशकथानकम् सेत्यूचे सिंहनृपति, प्रीतिपात्रं पितुर्मम । मदर्थं पृथिवीनाथं, विज्ञ ! विज्ञपय द्रुतम् ॥ 153 / / यदेव ! भवतां पुत्री, दैवतो दोषभूरभूत् । सैकां विज्ञप्तिकां नाथ ! करिष्यति विनिश्चितम् ॥ 154 / / आमेत्युक्तेऽथ तेनोच्चैविज्ञप्तः पृथिवीपतिः । तामाहूय नृपोऽवादीत्, पुत्रि ! ब्रूहि यथारुचि ॥ 155 / / वसुधानाथ ! मे देहि, नरवेषमिति स्फुटम् । निगद्य विररामोच्चैर्भाषिता नाधिकं वदेत् । / 156 / / श्रुत्वेति नृपतिर्दध्यौ, गुरुकार्येण केनचित् । भवितव्यं विचार्येति, तथेत्यूचे सुतां प्रति । / 157॥ तस्या रक्षाकृते सिंहं नृसिंहोऽथ समादिशत् । यथाऽसौ लक्ष्मभूर्न स्याद्दुरुच्छेद्या कलङ्किता ॥ 158 ॥ नारी नियमिता तावद् भवेन्नेत्रप्रियङ्करी । चैत्यस्य स्वकुलस्यैव, पताकेव विभूषणम् ॥ 159 / / भूयोऽपि न्यगदद्राजा, वत्से ! स्वच्छाशये ! तव । मानसे भासते यच्च, तद् ब्रूहि त्वमनाकुला ॥160॥ प्रस्तावज्ञा जगादैवं, सैषा रेखा महाधियाम् । / अनुज्ञाता त्वया यामि, विशाला नगरी वराम् ॥ 161 / / अथोवाच नृपो वत्से !, भव शीलवती परम् । शाश्वतं मण्डनं शीलं, कीर्तेर्मूलं निकेतनम् ॥ 162 ॥ अथ प्रणम्य भूपाल-पादांस्त्रैलोक्सुन्दरी । वेगादगादवन्ती च नरवेषमनोहरा ॥ 163 / / Dislee For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 101 त्रैलोक्यसुन्दरं ज्ञात्वा, पुत्रं चम्पाधिपोद्भवम् । भूत्याऽभ्येत्य महापुरू, प्रावेशयदिलापतिः ॥ 164॥ चापाऽसिधेनुप्रमुखं, बिभ्राणं करपङ्कजे । त्रैलोक्यसुन्दरं दृष्ट्वा, राजा मेनेऽमरं भुवि ॥ 165 / / सन्मानपूर्वकं सौधं, समर्पयदिलापतिः । तत्राऽस्थात्सोऽपि जालस्थो, वीक्षमाणः पुरश्रियम् ॥ 166 / / अन्येधुर्भूपभूः पाथ:पानार्थं पथि गच्छतः । हयांस्ताआनिव प्रेक्ष्योपालक्षयदसौ सुधीः । / 167 / / अथाऽऽदिक्षन्नरान्नैकान्, कस्यैते वरवाजिनः ? / इति ज्ञात्वा समायातास्ते गत्वा पुनरूचिरे ॥ 168 / / स्वामिन् ! मङ्गलकुम्भस्य, वाजिनो दिव्यरूपिणः । अमुना सममायाताश्चम्पापुर्या महात्मना ॥ 169 / / श्रुत्वेदं स पुन: प्रैषीत्, शुद्धये तान्स्मरोद्धरः । तदादेशात् तदा गत्वा, समाचख्युः सविस्तरम् । / 170॥ धनदत्तसुतः स्वामिन् !, मङ्गलो मङ्गलालयः । कलाभ्यासं दधानोऽस्ति, मध्यगश्च्छात्रपर्षदि । / 171 / / श्रुत्वेति सिंहमूचे सा, तात ! क्रेया महाहयाः । त्वया निमन्त्र्यतामत्र, स गुरुः पाठकाग्रणीः ॥ 172 / / ततो ज्ञात्वा मनोभावं, याच्यन्ते वाजिनो मया । मनोभावाऽपरिज्ञाने, प्रार्थना हि त्रपावती ॥ 173 / / सिंहेनापि प्रगे गत्वोपाध्यायः सन्निमन्त्रितः । सोऽप्याजगमिवांस्तत्र, छात्रवर्गसमन्वितः ॥ 174 / / Disce For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ 102 * मङ्गलकलशकथानकम् नृपभूर्मङ्गलं वीक्ष्य, सशरीरमिव स्मरम् । सुधाभुगिव सञ्जज्ञे, निर्निमेषविलोचनः । / 175 / / नररूपधरश्च्छात्रान्, भक्तिपूर्वममानयत् । मुक्त्वैकं मङ्गलं नेत्रमङ्गलानां निकेतनम् । / 176 / / राजाहरासनस्थालैः, प्रेमपात्रैरिवोदितैः । मङ्गलं मानयामास, वीक्षामासे मुहुर्दशा । / 177 / / वीक्ष्य सन्मानमेतस्य, दुःख्यभूत्पाठकव्रजः । क्षमन्ते हन्त सोढं न, ह्येक एव प्रभाववान् ॥ 178 / / अथाऽध्यापकमूचे स, कथां छात्रेण केनचित् । आख्यापयत निःशेषरसनिष्पन्दसुन्दराम् । 179 / / छात्रैरथोचिरे स्मित्वा, यस्य सन्मान ईदृशः । स सकर्णः श्रवःपेयां, कथयिष्यति वः कथाम् । / 180 / / अभाषिष्ट बुधादिष्टो, मङ्गलो मङ्गलं गिरा । कल्पिताकल्पिताभ्यां तु, राजपुत्र ! कथा द्विधा । / 181 / / किं कथा कल्पिता कथ्या ? किञ्चान्या रसहारिणी ? / अथोचे राजसूः स्मित्वाऽनुभूतां कथ्यतां कथाम् । / 182 / / अथोचे मङ्गलः स्फीतं, स्वकीयं चरितं ततम् । विशालाजलयोगेन, स्वादिष्टैर्मोदकैर्वरम् । / 183 / / निशम्य भूपभूरेवं, क्रोधोधुर इवाऽवदत् । अरेरे ! कोऽयमत्यन्तमसम्बद्धप्रलापकः ॥ 184 / / अस्माकं कुरुते मन्त्री, किमिदं जनगर्हितम् ? / धत्तैतस्य न कोऽप्यस्ति, किमु दूरं भटा गताः ? ॥ 185 / / Asya9 For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 103 धृते तस्मिन् सह छात्रैस्तदैकः कोऽपि पाठकृत् । धनदत्ताय नंष्ट्वाऽथ, तं वृत्तान्तं न्यवेदयत् । / 186 / / धनदत्तस्ततः श्रेष्ठी, भीतिव्याकुलमानसः । प्राभृताद्यमुपादाय, स्वयं राजकुलेऽचलत् । / 187 / / इतः पुंवेषशालिन्या, मङ्गलो मालकोपरि । गृहीत्वा प्रेमसन्दर्भ, सिंहप्रकटमुच्यते । / 188 / / प्राणेश ! निर्भयीभूय, मेऽखिलं दर्शयस्व तत् । यत्पित्रा मम तेऽदायि, वैवाहे मङ्गलक्षणे ॥ 189 / / मूर्त्यन्तरं पितुः सिंहो, मत्कृते दर्शयस्व तत् । विना प्रत्यय-सङ्केतं, न प्रत्येति विचक्षणः ॥ 190॥ कलशोऽप्युक्तवानेवं, यद्यसौ स्वसुरोत्तमः । प्रेष्यतां मन्दिरेऽस्माकं, यथा गच्छति वस्तु तत् ॥ 191 / / एवमुक्तो गतः सिंहः, सच्चक्रे तत्पिताऽप्यमुम् । परं चित्तं भयभ्रान्तं, वीक्ष्यैनं प्रोक्तवानसौ ॥ 192 ॥ मा भैषीद् भद्र ! मा भैषीन्नारीरूपधो नरः । सा स्नुषा तव तत्पितृदत्तं वस्तु प्रदर्शय ॥ 193 / / तथोदिते धनेनापि, नृपनामाङ्कमुज्ज्वलम् । श्रेष्ठिना तुष्टिभृत् चित्ते, भूषणाद्यमदर्शयत् । / 194 / / सन्मान्य धनदत्तेन, प्रेषितः सिंहभूपतिः । सर्वमाख्याय ताञ्चक्रे, नारीरूपधरां पुनः ॥ 195 / / त्रैलोक्यसुदरी देवी, दिव्यनेपथ्यधारिणी । पत्युः प्रणम्य पादाब्कं कृताञ्जलिरभाषत । / 196 / / As a For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ 104 * मङ्गलकलशकथानकम् तदा प्राणेश ! मां मुक्त्वा, दम्भेन गतवानसि । इदानीं चित्तचौर ! त्वं, क्व याताऽसि दृशोर्मम ? ॥197॥ अथोचे मङ्गलो विद्वान्, देवादिदमभूत्प्रिये ! / अतः परं त्वया कार्यो, न विषादः कदाचन ॥ 198 ॥ अथ सिंहो नरेन्द्राऽन्ते, नरवेषां विधाय ताम् । नीत्वा यथाभवं वृत्तमाख्यद्भूमानुवाच च ॥ 199 / / अनया पालितं शुद्धं, महाशीलव्रतं चिरम् । अहो ! मतिप्रपञ्चोऽस्या, नृशंसत्वं च मन्त्रिणः । / 200॥ सभासमक्षं भूपस्तां, प्रशंस्येति वचोऽवदत् । भज वत्से ! स्वभर्तारं, भव पुत्रवती सति ! ॥ 201 / / इत्युक्त्वा पुत्रिकीकृत्य, स्त्रीवेषीकृत्य भूपतिः । धनदत्तगृहे प्रैषीद् वरेण सह तां वधूम् । / 202 / / दशाऽहानि धनश्रेष्ठी, वर्धापनमकारयत् । सिंहोऽपि वैरिसिंहान्ते, तदाऽऽदेशात् तदा ययौ ॥ 203 / / पृष्ठा क्षमाभुजा पुत्री, वृत्तं स सर्वमाऽऽख्यत । तथा पुरुषवेषत्वकारिवेषं समार्पयत् । / 204 / / समाकयेति नन्दिन्या, महिमानमनुत्तरम् । प्रमोदाऽऽमोदसुरभिः, क्षोणीशो ध्यातवानदः ॥ 205 / / अहो ! शक्तिरहो ! शीलमहो ! भक्तिः स्ववल्लभे । अहो ! कलङ्कवैकल्यमिति ज्ञात्वा महीपतिः ॥ 206 / / अवन्त्यास्तां समानाय्याऽवेशयत् सवरां सुताम् । तद्वयं वीक्ष्य दृग्द्वन्द्वं, मेने साफल्यमात्मनः । / 207 / / For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 105 स्वस्वामिद्रोहिणा कस्मान्, मन्त्रिणा मिथुनं हहा । कलङ्कितं कलङ्केन, न धर्मे लोभिनां मतिः ॥ 208 ॥ अथो नाथो विशां रोषात्, सिंहं सेवकमादिशत् । मन्त्रिणं मारयाद्र्यग्रं, समारोह्य सनन्दनम् ॥ 209 ॥ इतश्च मङ्गलोऽवादीद्देव ! मन्त्री पिता मम । मुञ्चाऽमुं मा वधीस्तत् त्वं, स च पापात् पतिष्यति ॥ 210 ॥ सुतापतिचरित्रेण, भूपस्तेन चमत्कृतः । तथा चक्रे स्वदेशान्नु मन्त्री निर्वासितः पुरात् ॥ 211 ॥ पुर्यां सौख्येन सोऽप्यस्थात्, सप्रियो मङ्गलश्चिरम् । निष्पुत्रत्वान्नृपेणाथ, स्वपदे विनिवेशितः ॥ 212॥ शीलशालीनभद्रस्य, यशोभद्रस्य सद्गुरोः । व्रतमाप्य तपस्तप्त्वा, देवभूवं नृपो ययौ ॥ 213 ॥ कियत्यथ गते काले, महीं शासति मङ्गले । ज्ञात्वेति वणिजं क्षुद्रं, क्रुद्धास्तु प्रान्तभूभुजः ॥ 214॥ हेलया मेलयामासुरखिलानि बलान्यमी । रुरुधुर्मङ्गलं भूपं, दैत्या इव सुराधिपम् ॥ 215॥ अथ ते निर्जिताः सर्वे, युद्धे मङ्गलभूभुजा । न तेजस्तादृशां हन्त, जात्यपेक्षं विजृम्भते ॥ 216 ॥ जितकाशी ततश्चम्पामगान् मङ्गलभूपतिः । जयकेशर इत्यस्य, समभून्नाम चाऽपरम् ॥ 217॥ अन्यदोद्यानमायातं, जयसिंहं मुनीश्वरम् । आरामिकमुखाज्ज्ञात्वा तं प्रणन्तुमगान्नृपः ॥ 218 ॥ OSYAL For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ , 106 * मङ्गलकलशकथानकम् निषण्णे भूपतौ तत्र, प्रसादविकसद्दृशि । वासनाशासनावासां विदधे धर्मदेशनाम् ॥ 219 ॥ प्रस्तावेऽवोचदुर्वीशो, गुरो ! दुःख्यभवं कथम् ? / सकलङ्का कथं देवी ?, तद् ब्रूहि ज्ञानिनाम्वर ! ॥ 220 ॥ अथोचे साधुपुन्नागः, पुरे क्षितिप्रतिष्ठिते । श्रीदेवीदयितः सौम्यः सोमचन्द्राऽभिधो धनी ॥ 221 ॥ तत्रैव नगरे जज्ञे, जिनदत्ताऽभिधो नरः । सोमचन्द्रस्य समभूत्, प्रीतिस्तेन सहोच्चकैः ॥ 222 ॥ गत्वा देशाऽन्तरं लक्ष्मीं समुपार्ण्य सहस्रधा । मनोरथान्पूरयिष्ये, सर्वेषां तनुजन्मिनाम् ॥ 223 ॥ देशाऽन्तरं गतवतश्चेन्मे भवति पञ्चता । परलोकगतेः श्रेयः, न स्यादसुमतां क्वचित् ॥ 224 ॥ तदस्माद्दापयिष्यामि पश्चाद्दानं सुहृत्तमात् । निर्मलः परलोको मे, यथा भवति निश्चितम् ॥ 225 ॥ ध्यात्वेति दश दीनारसहस्राणि सुहृत्करे । समर्प्यदमवादीत्स, द्वितीयं हृदयं भवान् ॥ 226 ॥ अमी देयास्त्वया धर्मे, देशान्तरगतस्य मे । मम पुण्यस्य षष्ठांशो, भूयात् तव सुहृद्वरः ॥ 227 / / त्वन्मित्रं जिनदत्तोऽपि त्वयि देशान्तरं गते । व्यस्राणयत्सुपात्रेषु, मित्रे श्रेयः कृते श्रियम् ॥ 228 ॥ वासनावासितस्वान्तः, स ददानः परश्रियम् । जिनदत्तोऽभवत्पुण्यभाजनं जनवर्णितः ॥ 229 ॥ OstaQ For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ श्रीविनयचन्द्रसूरिविरचितम् * 107 अप्यन्यसम्पदां दाता, प्रपापालकवज्जनः । याच्यतेऽञ्जलिमायोज्य, कटरे दानवल्गितम् । / 230 ॥ यत् त्वया परहस्तेन, दापितं द्रव्यमात्मनः । तद्भाटकेन समभूदुद्वाहस्तव भूपते ! / / 231 / / जिनदत्तप्रिया भद्रा, रहस्येवमुवाच सा । तव पूर्वभवां पत्नी, श्रीदेवीं धिरया गिरा । / 232 ॥ जामे ! प्रियो विरक्तो मे, कारणं तन्निवेदय । सहास्यमूचे श्रीदेवी, त्वग्दोषस्तव कोऽप्यभूत् । / 233 / / भद्रां दुःखातुरी वीक्ष्य, श्रीदेव्यूचे घृणान्विता । मा दुःखं भज हास्येन, मयाऽवादि त्वयीदृशम् ॥ 234 / / सोमचन्द्रस्ततो मृत्वा, त्वमभूर्मङ्गलो नृपः । श्रीदेव्यपि तव प्राणवल्लभाऽजनि पूर्ववत् । / 235 / / पूर्वकर्माभिलापेन, त्वत्पत्नी लक्ष्मवत्यभूत् । सुकृतं दुष्कृतं भद्र ! भुज्यते स्वयमेव तत् ॥ 236 / / जयसिंहगुरोरेवं, श्रुत्वा प्राच्यं भवं निजम् । महादेव्या समं सौधमगाद् विमलवासनः । / 237 / / ततः प्रभृति भूपालो, दानधर्मपरायणः । अर्जयन्सुकृताद्वैतं, द्वादशव्रतपालकः । / 238 / / क्रमात् पुत्रे निजं राज्यं, निवेश्य क्षितिवासवः । गति शिवां सदेवीको, महानन्दमयीं ययौ ॥ 239 / / उपतिष्ठति दातारं, दानं दत्तं परैरपि । स्वस्य दत्तस्य दानस्य, किं पुनर्वर्ण्यते phalam ? / / 240 / / For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ 108 * मङ्गलकलशकथानकम् प्रायः शुद्धैस्त्रिविधविधिना, प्राशुकैरेषणीयैः, कल्पप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसकृच्छ्रद्धया साधुवर्गान्, धन्याः केचित् परभवहिता हन्त ! सन्मानयन्ति ॥ 241॥ मन्दाक्रान्ता ॥ अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं, सकम्बलप्रोञ्छनम् । वसतिफलकप्रख्यं मुख्यं, चरित्रविवर्धनं, निजकमनसः प्रीत्याधायि, प्रदेयमुपासकैः ॥ 242 ॥ hari || 9ovae For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ 4. श्रीअजितप्रभसूरिविरचितम् मङ्गलकलशकथानकम् ॥ उज्जयिन्यां महापुर्यां वैरिसिंहो महीपतिः । सोमचन्द्रा च तद्भार्या धनदत्तश्च श्रेष्ठ्यभूत् ॥ 1 ॥ धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः । / 2 / / सत्यभामेति तद्भार्या शीलालङ्कृतिशालिनी । पत्यौ प्रेमपरा किं त्वपत्यभाण्डविवर्जिता ॥ 3 ॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ ! किं ते दुःखस्य कारणम् ॥ 4 ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनी पुनरप्यूचे पर्याप्तं चिन्तयाऽनया । / 5 / / धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा । / 6 / / तत् त्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्यः पुस्तकं चापि लेखय । / 7 / / एवं च कुर्वतोः पुत्रो भावी यदि तदा वरम् । भविता निर्मलो नाथ ! परलोकोऽन्यथाऽऽवयोः । / 8 / / हृष्टः श्रेष्ठ्यप्युवाचैवं प्रिये ! साधूदितं त्वया । सम्यगाराधितो धर्मो भवेच्चिन्तामणिर्नृणाम् । / 9 / / syag For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ 110 * मङ्गलकलशकथानकम् ततश्च देवपूजार्थं पुष्पग्रहणहेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥10॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे । गृहाचमर्चयित्वा च गच्छति स्म जिनालये ॥ 11 ॥ तत्र नैषेधिकीमुख्यान् यथास्थानं दश त्रिकान् । ख्यापयन् परया भक्त्या विदधे चैत्यवन्दनाम् ॥ 12 ॥ ततः साधून् नमस्कृत्य प्रत्याखयानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥13॥ अन्यदप्यखिलं धर्मकर्म शर्मनिबन्धनम् । आह्निकं रात्रिकं चैवं धनदत्तो व्यधात्सुधीः ॥14॥ अथ धर्मप्रभावेण तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ॥15॥ पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैक्षत । स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् ॥16॥ जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥17॥ कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा । तात ! त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥18॥ सोऽवदद् वत्स ! गत्वाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजम् ॥19॥ ययौ पित्रा सहान्येद्युस्तत्र सोऽपि कुतूहली । आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ? ॥20॥ PSYTQ For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ श्री अजितप्रभसूरिविरचितम् * 111 ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गकरु (र) णादीनि सुस्वादूनि फलान्यलम् ॥ 21 ॥ स्वगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढौकयत्पुत्रः पूजोपकरणं स्वयम् ॥ 22 ॥ द्वितीये च दिने तेन सादरं भणितः पिता । अतः परं मया गम्यं पुष्पानयनकर्मणि ॥ 23 ॥ निश्चिन्तेनैव स्थातव्यं त्वया तात ! निजे गृहे । अत्याग्रहेण तद्वाक्यमनुमेने पितापि तत् ॥ 24 ॥ एवं च कुर्वतस्तस्य धर्माभ्यासं तथान्तरा । कियत्यपि गते काले यज्जातं तन्निशम्यताम् ॥ 25 ॥ अस्त्यत्र भरतक्षेत्रे चम्पा नाम महापुरी । अभूत् तत्र महाबाहुः पार्थिवः सुरसुन्दरः ॥26॥ राज्ञी गुणावली तस्य सा निजोत्सङ्गवर्त्तिनीम् । दृष्ट्वा कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥27॥ राजा प्रोवाच हे देवि ! तव पुत्री भविष्यति । सर्वलक्षणसम्पूर्णा सर्वनारीशिरोमणिः ॥28। पूर्णकालेऽथ चार्वङ्गी सा देवी सुषुवे सुताम् । त्रैलोक्यसुन्दरी नाम तस्याश्चक्रे महीपतिः ॥29॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा । बभूव यौवनप्राप्ता सा मूर्त्तेव सुराङ्गना ॥30॥ तां विलोक्यानवद्याङ्गीं दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या वत्साया मे भविष्यति ? ॥31॥ Libyaq For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ 112 * मङ्गलकलशकथानकम् ऊचे च प्रेयसी: सर्वा वराहेयं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थे वः प्रधानता ॥ 32 ॥ ता ऊचुरियमस्माकं जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान् क्षणमप्यनया विना ॥ 33 / / दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय ! / प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥ 34 / / ततो राज्ञा समाहूय सुबुद्धिः सचिवो निजः । अभाणि यन्मया दत्ता त्वत्सुतायात्मनन्दिनी । / 35 / / अमात्योऽप्यवदद्देव ! किमयुक्तं ब्रवीष्यदः ? / कस्मैचिद् राजपुत्राय दातुं कन्या तवोचिता ॥ 36 / / राज्ञोचे न त्वया वाच्यमित्यर्थे किञ्चनापि भोः । देया त्वत्सूनवेऽवश्यं पुत्री त्रैलोक्यसुन्दरी ॥ 37 / / मन्त्री कृतावहित्थोऽथ गृहे गत्वा व्यचिन्तयत् । हा ! व्याघ्रदुस्तटीन्याये पतितोऽस्मि करोमि किम् ? ॥38 / रतिरम्भोपमाकारा राज्ञः पुत्री सुतस्तु मे । कुष्ठी तदेतयोर्योगं कथं जानन् करोम्यहम् ॥ 39 / / अथवाऽयं मयोपायो लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ 40 ॥ ततश्चाराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन् ! स्मृताऽस्मि किम् ? ॥ 41 / / मन्त्र्यूचे त्वं स्वयं वेत्सि सर्वं दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नीरोगाङ्गो bhavenmama ॥ 42 / / oxas For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ श्रीअजितप्रभसूरिविरचितम् * 113 देव्यूचे नान्यथाकर्तुं नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत वृथेयं प्रार्थना तव ॥ 43 / / मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुषम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽर्पय ॥ 44 ॥ तेनोद्वाह्य महाराजपुत्री कमललोचनाम् । अर्पयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् । / 45 / / देवतोचे पुरीद्वारेऽश्वरक्षकनरान्तिके । शीतव्यथानिरासार्थमग्निसेवापरो हि यः ॥ 46 / / कुतोऽप्यानीय मयका मुक्तो भवति बालकः । स मन्त्रिन् ! भवता ग्राह्यः पश्चात्कुर्याद् यथोचितम् ॥ 47॥ युग्मम् । / इत्युक्त्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सर्वां विवाहसामग्री प्रगुणीकुरुते स्म सः ॥ 48 ॥ अश्वपालनरं छन्नमाकार्य निजकं ततः । तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥ 49 / / इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समर्यो मेऽविलम्बितम् ॥ 50 ॥ तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय भाविनम् । उज्जयिन्यां ययौ पुर्यां मन्त्रिणः कुलदेवता ॥ 51 / / अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामाद्गच्छतो निजवेश्मनि । / 52 / / स एष बालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन hi ॥ 53 / / yugmam / / For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ 114 * मङ्गलकलशकथानकम् तच्छ्रुत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ । / 54 / / गृहं गतस्य सा वाणी विस्मृता तस्य दैवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् । / 55 / / अहो अद्यापि सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ 56 / / सोऽचिन्तयदिदं यावत् तावदुत्पाट्य वात्यया । नीतो दूरतरारण्ये चम्पापुर्याः समीपगे ॥ 57 / / भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसभ्रमकरं ददर्शाग्रे सरोवरम् । / 58 ॥ तत्र वस्त्राञ्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिश्राय वद्रुमम् ॥ 59 / / तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं कर्तुमिवाक्षमः ॥ 60 ॥ कृत्वा दर्भतृणै रज्जु तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् ॥ 61 ॥ ततो वटात्समुत्तीर्य स भीतः शीतविह्वलः । हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥ 62 / / तत्रोपान्तेऽश्वपालानां कुर्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ 63 / / तावत् तेन नरेणैत्य पूर्वादिष्टेन मन्त्रिणा । आत्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः ॥ 64 / / Dislam For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ श्रीअजितप्रभसूरिविरचितम् * 115 गोपयित्वाऽतियत्नेन प्रभातसमयेऽमुना । अपितोऽमात्यवर्यस्य गृहे नीत्वा सगौरवम् ॥ 65 / / भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥ 66 ॥ ततोऽसौ चिन्तयामास किमयं मम सत्क्रियाम् । कुरुते ? निर्गमं चैव यत्नाद् रक्षति मन्दिरात् ? ॥ 67 / / पप्रच्छ चान्यदाऽमात्यं तात ! वैदेशिकस्य मे । किमिदं माननं हन्त ! भवद्भिः क्रियतेऽधिकम् ? ॥ 68 / / का नामैषा पुरी ? को वा देश: ? को वाऽत्र भूपतिः ? / इति सत्यं ममाख्याहि विस्मयोऽत्र प्रवर्त्तते ॥ 69 / / अमात्योऽप्यब्रवीच्चम्पानाम्नीयं नगरी वरा । अङ्गाभिधानो देशश्च राजात्र सुरसुन्दरः ॥ 70 ॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनीतोऽसि वत्स ! त्वं कारणेन गरीयसा ॥ 71 / / त्रैलोक्यसुन्दरी नाम राज्ञा पुत्री विवाहितुम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडितः । / 72 / / परिणीय त्वया भद्र ! विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थं त्वामिहानयम् । / 73 / / तच्छ्रुत्वा मङ्गलोऽवोचदकृत्यं किं करोष्यद: ? / क्व सा रूपवती बाला ? निन्द्यरोगी क्व ते सुतः ? ॥74॥ कर्मेदं न करिष्यामि कथञ्चिदतिनिष्ठुरम् । कूपे क्षिप्त्वा जनं मुग्धं वरत्राकर्तनोपमम् ॥ 75 / / Ayaq For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ 116 * मङ्गलकलशकथानकम् मन्त्र्यूचे चेन्न कर्मेदं करिष्यसि सुदुर्मते ! / तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ 76 / / इति निस्त्रिंशमाकृष्य भणितोऽपि सुबुद्धिना । अकृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ 77 / / प्रधानपुरुषैर्मन्त्री निषिद्धस्तस्य मारणात् । अभाणि सोऽपि गन्यस्व भद्र ! त्वं मन्त्रिणो वचः ॥ 78 / / ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोज्जयिनी क्वाऽसौ ? ममेहागमनं क्व च ? ॥ 79 / / इदमाकाशवाचाऽपि दैवत्या कथितं तदा । तत्करोम्यहमप्येवं यद् भाव्यं तद् भवत्यहो ! ।80॥ विचिन्त्येदं पुनः स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्यं मयका कर्म निघृणम् ॥ 81 / / तदाऽहमपि वः पार्श्वे नाथ ! नाथामि सर्वथा । मह्यं ददाति यद् राजा वस्तुजातं ममैव तत् । / 82 ॥ स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तद्वाक्यं मेने मन्त्र्यपि बुद्धिमान् ॥ 83 / / इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्वं च सज्जयामास क्रमाद् वैवाहिकं विधिम् । / 84 / / अथ व्योम्नः प्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेशकारकैर्भूपः स्वानुरूपमकारयत् । / 85 / / कुमारकः कृतस्नानः कृचतन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकङ्कणः ॥ 86 / / sxag For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ श्रीअजितप्रभसूरिविरचितम् * 117 दत्तकुङ्कमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥ 87 / / द्राघीयोभिर्वरस्त्रीणां उलूलुध्वनिभिर्भृशम् । पञ्चस्वनैश्च विदधद् दिवं नादमयीमिव । / 88 / / कृतशक्रधनुर्दण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपद्वारसन्निधिम् ॥ 89 / / उत्तीर्य कुज्जरात् तुङ्गात् कुलस्त्रीभिः कृतं तदा । अर्घ्यमेष प्रतीयेष प्रद्योतन इव प्रगे । / 90 / / समासन्ने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पार्वे वस्त्राभरणभूषितः ॥ 91 / / त्रैलोक्यसुन्दरी साऽथ दृष्ट्वा तं मन्मथोपमम् । अमंस्त तद्वरप्राप्त्या कृतार्थं स्वं मनस्विनी ॥ 92 / / ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वह्नि भ्रमतुर्मङ्गलानि तौ । / 93 / / प्रथमे मङ्गले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थालाभरणसञ्चयम् ॥ 94 / / तृतीये मणिहेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्थं जज्ञे पाणिग्रहोत्सवः । / 95 / / कृतोद्वाहे वरे चास्मिन् वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स ! यच्छामि किं नु ते ? ॥ 96 / / ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत् तस्मै शीघ्रमेवाऽसौ प्रददौ प्रीतमानसः ॥ 97 / / CASyaQ For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ 118 * मङ्गलकलशकथानकम् वाद्यमाने ततस्तूर्येऽभवद् धवलमङ्गलः । मन्त्रिणा स्वगृहे निन्ये समं वध्वा स मङ्गलः ॥ 98 ॥ तत्रामात्यगृहजनश्छन्नं छन्नमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ? ॥ 99 ॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ 100 ॥ ततः क्षणान्तरेणासौ देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाऽऽशु तदनु प्राचलच्च सा ॥101 ॥ कृतायामपि तस्यां तं शून्यचित्तं रहः स्थितम् । उवाच प्रेयसी कान्त ! बाधते त्वां क्षुधा नु किम् ? ॥ 102 ॥ ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वगृहात् तस्मै ददौ त्रैलोक्यसुन्दरी ॥ 103॥ भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो ! रम्यतरा एते मोदकाः सिंहकेसराः ॥ 104 ॥ उज्जयिन्या नगर्याश्चेन्नीरमास्वाद्यतेऽमलम् । तदा तृप्तिर्भवेन्नूनं मोदकेष्वशितेष्वपि ॥ 105 ॥ तच्छ्रुत्वा राजपुत्री सा दध्यावाकुलचेतसा । अहो ! अघटमानं किं वाक्यमेष प्रजल्पति ? ॥ 106 ॥ मातृगेहमथावन्त्यामार्यपुत्रस्य भावि वा । तदसौ दृष्टपूर्वत्वाज्जानात्यस्याः स्वरूपताम् ॥107 / / ततश्च निजहस्तेन मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै ताम्बूलं dattavatyasau ॥ 108 // Libyaq For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ श्रीअजितप्रभसूरिविरचितम् * 119 सन्ध्याकाले पुनर्मन्त्रिमानुषैः प्रेरितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥ 109 / / गमिष्यामि पुनर्देहचिन्तायामुदरातिभाक् । त्वया क्षणान्तरेणागन्तव्यमादाय पुष्करम् ॥ 110 / / निरगाच्च ततो मन्त्रिमन्दिरात्पुरुषाश्च तान् । पप्रच्छ राजदत्तं भोः ! क्वास्ति तद्वस्तु मामकम् ? ॥ 111 / / तैश्च तद् दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु निक्षिप्यैकरथे वरे । / 112 / / तस्मिंश्च योजयित्वाऽश्वांश्चतुरः पृष्ठतस्तथा । बद्ध्वैकं शेषकं वस्तु मुक्त्वा तत्रैव सोऽचलत् । / 113 / / युग्मम् । / पृष्टाश्चानेन ते ग्रामानुज्जयिन्यध्वगान्नराः । प्रत्येकं कथयन्ति स्म नामग्राहं मुहुर्मुहुः । / 114 / / ततो रथाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्रप्तस्तामेव नगरी निजाम् ॥ 115 / / इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घस्त्रैर्गतशोकौ बभूवतुः ॥ 116 / / गृहाभिमुखमायान्तं रथारूढं विलोक्य तम् । बभाषेऽथापरिज्ञाय जनन्यस्य ससम्भ्रम् ॥ 117॥ प्रेर्यते गृहमध्येन राजपुत्र ! कथं रथ: ? / कर्त्तास्यभिनवं मार्गं किं त्वं त्यक्त्वा पुरातनम् ? |118 / / इत्थं निषिध्यमानोऽपि न यावद् विरराम सः । आचख्यौ श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ 119 / / Aswa For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ 120 * मङ्गलकलशकथानकम् श्रेष्ठ्यप्यस्य निषेधार्थं गृहद्यावन्निरीयिवान् । तावद् रथात्समुत्तीर्य पितुः पादौ ननाम सः ॥ 120 ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवद्धर्षाऽश्रुपूरप्लावितेक्षणम् । / 121 / / पप्रच्छ चोपविष्टः सन् वत्सद्धिः कुत ईदृशी ? / क्व वा कालमियन्तं त्वं स्थितोऽसि ? वद नन्दन ! ॥ 122 / / ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक्श्रुत्यपहारादि स्वस्थानागमनावधि ॥ 123 / / अहो ! पुत्रस्य सौभाग्यमहो ! पुत्रस्य दक्षता । अहो ! धैर्यमहो ! भाग्यमिति प्राशंसतामिमौ । / 124 / / ततः प्राकारसंगुप्तं स स्वगेहमकारयत् । अश्वानां रक्षणार्थं च मन्दुरादिनियन्त्रणम् । / 125 / / सोऽन्येधुर्जनकं स्माह मम तात ! कलागमः । स्वल्पोऽस्त्यद्यापि तं पूर्णं करिष्यामि त्वदाज्ञया ॥ 126 / / ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ स्वकीयसदनान्तिके ॥ 127 / / इतश्च मन्त्रिणा तेन रात्रौ मङ्गलवेषभृत् । प्रेषितो वासभवने वधूपान्ते सुतो निजः । / 128 / / शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी । कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ? ॥ 129 / / करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटित्यपि । सा शय्यायाः समुत्थाय निर्ययौ भवनाद् बहिः । / 130 / / CAIXA For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ श्रीअजितप्रभसूरिविरचितम् * 121 दासीभिर्भणिता किं नु स्वामिन्यसि ससम्भ्रमा ? | साऽवदद् देवतारूपी गतः क्वापि स मे पतिः ॥ 131 / / प्रत्यूचुस्ता इदानीं स प्रविष्टोऽत्र पतिस्तव । / साऽब्रवीन्नास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥ 132 / / दासीमध्ये तत: सुप्ता तामतीत्य विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पितृगृहं निजम् । / 133 / / सुबुद्धिः रपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः । ययौ सकाशमन्येधुश्चिन्ताश्याममुखः किल ॥ 134 / / कृतप्रणतिमासीनमथैनं पृथिवीपतिः । हर्षस्थाने विषादः किं ? तवेत्यूचे कृताग्रहः ॥ 135 / / स जगाद महाराज ! विचित्रा कर्मणां गतिः । अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ? ॥ 136 / / चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा । / 137 / / राजा प्रोवाच हे मन्त्रिन् ! उक्त्वा स्वं दु:खकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥ 138 / / निःश्वस्य सचिवोऽप्यूचे देव ! दैवं करोति तत् । यद् वक्तुमपि नो शक्यमश्रद्धेयं च शृण्वताम् । / 139 / / स्वामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा । तस्यां तु परिणीतायां यद् वृत्तं तन्निशम्यताम् । / 140 / / यादृग् राज्ञा स्वयं दृष्टस्तादृगेव सुतो मम । अधुना कुष्ठरोगाप्तो दृश्यते kriyate nu kim ? // 141 / / lokaa For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ 122 * मङ्गलकलशकथानकम् तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी । अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य पुत्रकः ॥ 142 / / स्वकर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो यद्यप्यस्ति जिनोदितः ॥ 143 / / तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके भाजनं गुणदोषयोः ॥ 144॥ युग्मम् ॥ स्वकर्मपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तन्निमित्तत्वात्पुत्री मे दोषभाजनम् ॥ 145 / / उचे च सचिवाऽनर्थमकार्षमहमीदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते । / 146 / / अमात्योऽप्यब्रवीत् स्वामिन् ! हितकार्यं प्रकुर्वताम् । को दोषो भवतामत्र ? दोषो मत्कर्मणां पुनः ॥ 147 / / अथोत्थाय ययौ मन्त्री सा तु त्रैलोक्यसुन्दरी । इष्टाऽप्यनिष्टा सञ्जाता राज्ञः परिजनस्य च ॥ 148 / / न कोऽप्येनामाललाप नाभ्यनन्दत् दृशाऽपि हि । एकत्र गुप्तगेहेऽस्थात् सा मातृगृहपृष्ठतः ॥ 149 / / अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा ? / येन क्वापि ययौ नंष्ट्वा परिणीतः स मे पतिः ॥ 150 / / अन्यच्च लोकमध्येऽद: कलङ्कं समुपस्थितम् । किं करोमि ? क्व गच्छामि ? व्यसने पतिताऽस्मि हा ! ॥ 151 / / एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा । भवितोज्जयिनीपुर्यां प्राप्तो नूनं स मे पतिः ॥ 152 / / Dislee For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ श्रीअजितप्रभसूरिविरचितम् * 123 तदा च मोदकास्तेन भुक्त्वा सञ्जल्पितं किल । एते हि मोदका रम्याः किं त्ववन्त्या जलोचिताः ॥ 153 / / ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तदान्विष्य मिलित्वाऽस्य भवामि सुखभागिनी ॥ 154 / / अथान्येधुरुवाचाम्बां हे मातर्जनको मम । एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु ॥ 155 / / तां दृष्ट्वानादरपरामन्येयुः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थं कृताञ्जलिः ॥ 156 / / सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञापयामास प्रस्तावे वदतां वरः । / 157 / / नृनाथ ! भवता मान्यचरी सम्प्रत्यसम्मता । वराकी वर्त्तते कष्टे सैषा त्रैलोक्यसुन्दरी ॥ 158 / / अस्याः संमानदानादि दूरेऽस्त्वालपनं तथा । वाक्यश्रवणामात्रेण प्रसादोऽद्य विधीयताम् । / 159 / / पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह ! पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ॥ 160 ॥ तदियं तत्प्रभावेण कलङ्किततनूरभूत् । इष्टाऽप्यनिष्टतां प्राप्ता गाढमस्माकमप्यहो ! ॥ 161 / / वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभूयते ॥ 162 ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात ! मे वेषं कुमारोचितमर्पय ॥ 163 / / Oce For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ 124 * मङ्गलकलशकथानकम् भूयो राजाऽब्रवीत् सिंहं किमिदं वक्त्यसौ वचः ? | सोऽवदद् देव ! युक्तं हि क्रमोऽस्ति यदयं किल ॥ 164॥ राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । पुंवेषं याचते तस्यै दातव्यः स न संशयः ॥ 165 / / ततस्तदनुमत्याऽस्यै पुंवेषं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थं बलान्वितम् । / 166 / / अभ्यधात्सुन्दरी भूयस्ताताज्ञा चेद् भवेत् तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥ 167 / / कारणं कथयिष्यामि तज्जाते च समीहिते । अधुना कथिते तस्मिन् परिणामो न शोभनः ॥ 168 / / हे पुत्रि ! मम वंशस्य यथा नाभ्येति दूषणम् : तथा कार्यं त्वयेत्युक्त्वा विसृष्टा सा महीभुजा ॥ 169 / / ततश्च सिंहसामन्तभूरिसैन्यसमन्विता । अखण्डितप्रयाणैः सा ययावुज्जयिनी पुरीम् ॥ 170 / / वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् । यच्चम्पायाः समागच्छन्नस्त्यत्र नृपनन्दनः ॥ 171 / / अभियानादिसन्मानस्वागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निजमन्दिरे ॥ 172 / / पृष्टा चागमनार्थं सा प्रोवाच नगरीमिमाम् । दृष्टुमाश्चर्यसम्पूर्णामागतोऽस्मि कुतूहलात् । / 173 / / ततः प्रोक्तो नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गेहस्य नान्तरम् । / 174 / / For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ श्रीअजितप्रभसूरिविरचितम् * 125 राजढौकितगेहे सा तस्थौ सबलवाहना । पत्तींश्चेत्यादिशत् स्वादुनीरस्थानं निरीक्ष्यताम् । / 175 / / पूर्वस्यां दिशि ते तत् तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासेऽवात्सीत् साऽथनृपाज्ञया ॥ 176 / / गच्छतो नीरपानार्थमन्यदाऽश्वान्निरीक्ष्य तान् । सा दध्यौ मम तातस्य सत्का एते तुरङ्गमाः ॥ 177 / / तेषामनुपदं प्रेष्य पुनर्भृत्यान् विवेद सा । भर्तुगुहाभिधानादिसर्वशुद्धि मनस्विनी । / 178 / / कलाभ्यासपरं तं च ज्ञात्वा त्रैलोक्यसुन्दरी । उवाच सिंहमेते हि कथं ग्राह्यास्तुरङ्गमाः ? ॥ 179 / / सिंहोऽवादीत् त्वयाऽऽदिष्टोपायेनैव ततश्च सा । सच्छात्रं तं कलाचार्यं भोजनाय न्यमन्त्रयत् । / 180 / / भोजनार्थमुपाध्याये तत्रायाते ददर्श सा । छात्रमध्ये स्वभर्तारं हृदयानन्ददायिनम् । / 181 / / तस्मा आसनमात्मीयं स्थालं चादापयत् तदा । अकारयद् विशेषेण गौरवं भोजनादिषु । / 182 / / ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् । / 183 / / उवाच च कलाचार्यमेतन्मध्यात् त्वदाज्ञया । यो जानाति स आख्यातु च्छात्रो मम कथानकम् ॥ 184 / / सर्वैरपीज्या छात्रैर्निर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्तुमेवं pracakrame ॥ 185 / / wag For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ 126 * मङ्गलकलशकथानकम् चरितं कल्पितं किं वा कथयामि कथानकम् ? / साऽवदच्चरितं ब्रूहि, पर्याप्तं कल्पितेन भोः ! ॥ 186 / / मङ्गलश्चिन्तयामास सैषा त्रैलोक्यसुन्दरी । चम्पापुर्यां भाटकेन परिणीता हि या मया । / 187 / / केनापि हेतुनेहागात् भूत्वा पुंवेषधारिणी । भवत्वेवं कथां तावत् कथयामि निजामहम् । / 188 / / जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् । / 189 / / ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता । तावद् यावदमात्येन गृहान्निर्वासितोऽस्म्यहम् । / 190 / / अत्रान्तरे कृतालीककोपा राजसुताऽवदत् । अमुं गृह्णीत गृह्णीत रे ! रे ! मिथ्याभिभाषिणम् ॥ 191 / / इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानीतो गृहान्तरे ॥ 192 / / अथैनमासनेऽध्यास्य सिंहमूचे नृपात्मजा । अयि ! येनाहमूढाऽस्मि स एवायं प्रियो मम । / 193 / / किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद् भर्ता तदा सेव्योऽपशङ्कितम् । / 194 / / सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः । ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोकय ॥ 195 / / तद् विधातुमथो सिंहो धनदत्तगृहं ययौ । सोऽग्रे छात्रमुखात् पुत्रापायं श्रुत्वाऽऽकुलोऽभवत् । / 196 / / Asya For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ श्रीअजितप्रभसूरिविरचितम् * 127 पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥ 197 / / वध्वाः स्वरूपकथनेनालाद्य श्रेष्ठिनं ततः । सिंहः पुना राजपुत्र्याः समीपं समुपाययौ । / 198 / / सिंहेनानुमता साऽथ कृत्वा स्त्रीवेषमुद्भटम् । बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥ 199 / / ययौ च श्रेष्ठिनो वेश्म तत् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्ट्वा श्रुत्वा विसिष्मिये ॥ 200 / / ततस्तत्रैव प्रासादे गत्वा राजाज्ञया पुनः । समं त्रैलोक्यसुन्दर्या विललास स मङ्गलः ॥ 201 / / सुन्दर्या प्रेषितः सोऽथ सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः । / 202 / / अमुना सर्ववृत्तान्ते कथिते जगतीपतिः । हृष्टोऽभाषिष्ट वत्साया अहो ! मे मतिकौशलम् । / 203 / / अहो ! कुधीरमात्यस्य पापकर्मविधायिनः । येनादोषाऽपि मत्पुत्री सदोषा विहिता कथम् ? ॥ 204 / / सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । सकान्तां स समानाय सच्चक्रे च यथाविधि । / 205 / / अमात्यं धारयित्वा तं मार्यमाणं महीभुजा । मङ्गलो मोचयामास गाढाभ्यर्थनया नृपात् । / 206 ॥ जामातुरुपरोधेन मया मुक्तोऽसि पाप ! रे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् । / 207 / / oxa For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ 128 * मङ्गलकलशकथानकम् अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ॥ 208 / / अन्येधुर्मन्त्रिसामन्तसम्मत्योत्सवपूर्वकम् । मङ्गलकलशं राज्ये सुधीः स्थापयति स्म सः ॥ 209 / / यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे । / 210 / / राज्ये संस्थापितः कोऽपि वणिग्जातिरितीर्ण्यया । प्रत्यन्तपाथिवा राज्यं हर्तुं तस्योपतस्थिरे । / 211 / / सेनया चतुरङ्गिण्या सहितेन महौजसा । दृढपुण्यप्रभावेण जिताः सर्वेऽपि तेन ते ॥ 212 / / शान्ताऽमित्रस्य तस्याथ राज्यं पालयतः सतः । पत्न्यां त्रैलोक्यसुन्दर्यां सुतोऽभूज्जयशेखरः । / 213 / / स च राजा निजे देशे जिनचैत्यान्यनेकशः । जिना रथयात्राश्चेत्यादिधर्ममकारयत् । / 214 / / अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः स भूपतिः ॥ 215 / / पप्रच्छ च यथा केन कर्मणा भगवन्मया । प्राप्ता विडम्बनोद्वाहे देव्या प्राप्तं च दूषणम् ? ॥ 216 / / सूरिरूचेऽथ भरते क्षेत्रेऽत्रैवास्ति पत्तनम् । क्षितिप्रतिष्ठितं नाम धनधान्यसमृद्धिमत् । / 217 / / आसीत् तत्र सोमचन्द्राभिधानः कुलपुत्रकः । श्रीदेवी तद्भार्याऽभूत् तौ मिथः प्रीतिशालिनौ ॥ 218 / / For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ श्री अजितप्रभसूरिविरचितम् * 129 सोमचन्द्रः प्रकृत्यासावार्जवादिगुणान्वितः । मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥ 219 ॥ इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥ 220 ॥ जिनदेवो धनाकाङ्क्षी धने सत्यपि सोऽन्यदा । देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥ 221 ॥ धनायाहं गमिष्यामि मयि तत्र गते त्वया । मामकीनं धनं सप्तक्षेत्र्यां वाप्यं यथाविधि ॥ 222 ॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥ 223 ॥ गते देशान्तरे तस्मिन् सोमचन्द्रोऽथ तत्सुहृत् । व्ययति स्म यथास्थानं तद्द्रव्यं शुद्धचेतसा ॥ 224 ॥ आत्मीयमपि तस्यानुसारेणायं व्याधाद् वृषम् । तज्ज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥ 225 ॥ तस्मिन्नेव पुरे तस्याः सखी भद्राऽभिधाऽभवत् । नन्दस्य श्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥ 226 ॥ देवदत्तः स कालेन कर्मदोषेण केनचित् । कुष्ठी जज्ञे ततो भद्रा तत्प्रिया विषसाद सा ॥227 / / पुरः सख्यास्तयाऽन्येद्युस्तत्स्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंभ्रमम् ॥ 228 ॥ हले ! त्वत्सङ्गदोषेण कुष्ठी जज्ञे पतिस्तव । ममापि दृष्टिं मा गास्त्वमतोऽपसर दूरतः ॥ 229 ॥ 05429 For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ 130 * मङ्गलकलशकथानकम् सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयैवाह्लादिता ततः ॥ 230 / / स सोमचन्द्रः श्रीदेव्या तया सार्द्धं च भार्यया । साधुसंसर्गतः प्राप्तं श्राद्धधर्ममापलयत् । / 231 / / अन्ते समाधिना मृत्वा सौधर्मे त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥ 232 / / सौधर्मात्सोमचन्द्रात्मा च्युत्वाऽभूत् भूपतिर्भवान् । जीवश्च्युत्वा च श्रीदेव्या जज्ञे त्रैलोक्यसुन्दरी ॥ 233 / / परद्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेषा भाटकेनैव परिणीता नृपात्मजा ॥ 234 / / हास्येनापि वयस्यायै यद्दत्तमनया पुरा । तदेतस्यामिह भवे कलङ्कः समभूद् ध्रुवम् ॥ 235 / / तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं स्वसूनवे । राजा राज्ञी च प्रव्रज्यां पार्वे जगृहतुर्गुरोः । / 236 / / क्रमेण सोऽथ राजर्षिः सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकरावृतः । / 237 ॥ त्रैलोक्यसुन्दरी साध्वी स्थापिता च प्रवर्तिनी । विपद्योभौ च तावन्ते ब्रह्मलोकमुपेयतुः । / 238 / / ततश्च्युतौ मनुष्यत्वं प्राप्यानिमिषतां पुनः । एवं भवे तृतीये तौ प्रापतुः पदमव्ययम् । / 239 / / इति मङ्गलकलशकथानकम् ॥ svag For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ 5. श्रीमुनिदेवसूरिविरचितम् मङ्गलकलशकथानकम् ॥ पूर्वं युगादिदेवस्य, जज्ञिरे शतमङ्गजाः । अवन्तिवर्धनो नाम, तेष्वेको भरतादिषु ॥ 1 ॥ अवन्तिरिति विख्यातो, देशस्तस्याभिधानतः । आस्ते समस्तलक्ष्मीणां, सङ्केतसदनोपमः ॥2॥ तस्मिन्नुज्जयनी नाम, पुरी सुरपरीसमा । भूपसेवासमायातसामन्तजनसङ्कुला ॥3॥ लङ्काऽलकाद्यानगरीर्निर्जित्यातिप्रमोदतः । चञ्चलैर्नरिर्तीव या निकेतनकैतनैः ॥4॥ युग्मम् ॥ तत्र दुःखाब्धिनिर्मज्जद्गोत्रोद्धरणपोत्रभृत् । वैरिकुञ्जरसिंहोस्ति, वैरिसिंहो महीपतिः ॥5॥ तत्प्रतापो भुवि स्फूर्जन्नूर्जस्विधरणीभृतः । उवोष नतु सोष्मापि, चित्रं सन्मित्रकाननम् ॥6॥ तस्यास्ति महिषी सोमचन्द्रा चन्द्राभसद्गुणा । वर्धने रागकल्लोलप्रेमकल्लोलमालिनः ॥7॥ सोमत्वाह्लादकत्वाभ्यां, द्विधापि विजितो विधुः । नामयुग्ममितीवास्य, जगृहे सा गृहेश्वरी ॥ 8 ॥ राजप्रसादविश्रामभूमिर्भूमगुणाश्रयः । तत्र न्यायार्जितधनो, धनदत्तोस्ति वाणिजः ॥ 9 ॥ estaq For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ 132 * मङ्गलकलशकथानकम् आस्तिक्यकायसच्छायो, वैराग्यातुच्छपुच्छभृत् । पञ्चभिभूषणैः पञ्चमुखः कर्मेभमर्मभित् ॥ 10 ॥ उद्यद्गुणद्रुमच्छाये, कृपाकुलंकषाकुले । सम्यक्त्वकेशरी यस्यावसन्मानसकानने । / 11 / / युग्मम् । / बभूव गेहिनी तस्य, गेहश्रीरेव देहिनी । अभिरामगुणग्रामा, सत्यभामाऽभिधानतः ॥ 12 ॥ प्रसर्पदर्पकन्दर्पसर्पहालाहलोपहम् । शीलरत्नं सयत्नं सा, दक्षा रक्षति सर्वथा ॥ 13 / / त्रिवर्गमाराधयतोस्तयोरथ यथातथम् । प्राच्य पुण्यपरीपाकात्, शतानि शरदां ययुः ॥ 14 ॥ चरमे यामिनीयामेऽन्यदा दध्यौ धनो हृदि । गतनिद्रोऽपितन्द्रात्मा' स्व-स्वरूपमनुस्मरन् । / 15 / / प्रवाल-रजत-स्वर्ण-मणि-मौक्तिकसञ्चयाः । प्राङ्गणे मम सन्त्येते, कणवद् गणनातिगाः ॥ 16 / / स्वविमानसमानानि, सन्ति समान्यनेकशः । वराशिराशय इव, क्षोमाणि च सहस्रशः । / 17 / / पादातं माहिषं चैवाश्वीयमौक्षकमौष्ट्यकम् । शिबिका-शकटादीनि, सन्ति वस्तूनि लक्षशः ॥ 18॥ दत्तदुःखावसादश्च, प्रसादः पृथिवीपतेः । मय्यस्ति बन्धुलोकोयं, पौरवर्गश्च वत्सलः ॥ 19 / / किन्तु पुत्रमुखादर्शसुखास्वादं विना मम । ताम्बूलहीनं नेपथ्यमिव सर्वं निरर्थकम् ॥ 20 ॥ 1. निद्रो वितन्द्रात्मा - pA.1 / OICO For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ श्रीमुनिदेवसूरिविरचितम् * 133 यौवनार्धं गतमिदं, सन्निधाने च वार्धकम् । जज्ञे गार्हस्थ्यवृक्षोयमवकेशी विना सुतम् ॥ 21 ॥ रसं विनेव काव्यानि, पृथक् प्रेमेव च प्रिया । ऋतेऽब्जमिव कासारा, नाना वृष्टिमिवाम्बुदाः । / 22 / / गन्धेनेव प्रसूनानि, विवेकेन गुणा इव । तनयेन विना पुंसो, न विभान्ति विभूतयः ॥ 23 / / युग्मम् ॥ मदन्वयोदधि वृद्धि, नयन्नयनिधेः सुतः । केनोपायेन भविता, शशीवाभ्युदयी ततः ॥ 24 ॥ एवं विकल्पकल्लोलैः, सुतचिन्तासमुद्रजैः । प्रेर्यमाणस्य तस्याभूत्, क्षणादाऽक्षणादार भृशम् । / 25 / / शय्योत्थायं ततः प्रातःकृत्यमातत्य तस्थुषः । अस्यास्ये श्यामिकां वीक्ष्य, भामाऽभाषिष्ट दुःखभाक् । / 26 / / बाधते भवतामऊं, नाथ ! कापि रुजा कथम् ? / इष्टनाशभवं किञ्चिदसुखं मानसेऽथ वा ? ॥ 27 ॥ व्यवहारमहारम्भे, द्रव्यहानिर्बभूव वा ? | नृपापमानतः कश्चिदाधिः प्रादुर्बभूव वा ? ॥ 28 ॥ अभूतपूर्वं यदिदं, मुखे श्यामत्वमेधते । गोप्यं मम न चेदेतदस्ति तन्नाथ ! कथ्यताम् ॥ 29 / / धनः प्राह प्रियेऽवाचि, त्वयाऽत्यनुचितं वचः । किं तद्गोप्यं किमप्यस्ति ? चित्ताद् यदपलप्यते ? ॥ 30 ॥ 2. क्षणं उत्सवं आनन्दं यावत्, तं ददाति - क्षणदा, न क्षणदा अक्षणदा, अथवा क्षणं dyati chinatti iti kssnndaa| CASA For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ 134 * मङ्गलकलशकथानकम् न रुजा नेष्टनाशो मे, नार्थहानिर्मनागपि । अपमानान्महीभर्तुराधिः कापि न मानसे ॥ 31 ॥ परमेतदपुत्रत्वमनिशं बाधतेऽधिकम् । हृदयेऽवस्थितं शल्यमतुल्यमिव लिप्तकम् ॥ 32 / / श्रुत्वेति सा पुनः प्राह, प्रिये ! कोपि न कर्मणाम् । विभुवि तथापि स्युः, सिद्धयो न विनोद्यमम् ॥ 33 / / सर्वकामदमेकाग्रं, त्रिसन्ध्यं देवपूजनम् । विधेहि धेहि तद्धर्मे, मतिं मतिमतांवर ! ॥ 34 ॥ सुगुरोश्चरणद्वन्द्वमद्वन्द्वसुखदायकम् । वरिवस्य तथा वित्तं, दत्त्वार्थिषु कृतार्थय ॥ 35 / / निर्निदानं मुदा दानं, पात्रेभ्यो देहि शुद्धधीः । जिनेश्वरवचश्चारु पुस्तकेषु निवेशय ॥ 36 / / यद्येवं कुर्वतः पुत्रो, भावी तत् तव सुन्दरम् । अन्यथा परलोकाय, कृतं सुकृतसेवनम् ॥ 37 ॥ धनोऽमन्यत तत्सर्वं, तथेति दयितावचः । बालेभ्योऽप्यबलाभ्योपि, सद्भिर्लाह्या शुभा मतिः ॥ 38 ॥ इदं विदधते पूर्वप्रत्यूहव्यूहहानितः । तस्मै तुतोष सन्तोषवते शासनदेवता । / 39 / / धनस्याथ प्रसुप्तस्य, प्रत्यक्षीभूय सा निशि । उवाच वत्स ! दत्तस्ते, कुलोद्योतकरः सुतः ॥ 40 ॥ अथान्यदा निशाशेषे, सत्यभामाऽस्य गेहिनी । शयनीये सुखस्पर्श, सुप्ता गङ्गाजलोज्वले ॥ 41 / / 3. विषाक्तं zaram । OSCO For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ श्रीमुनिदेवसूरिविरचितम् * 135 कण्ठावलम्बिसुमन: श्रेणीभिः समलङ्कृतम् । मुखस्थपद्मसौरभ्यलुभ्यद्भ्रमरबन्धुरम् ॥ 42 ॥ मूर्तं पुण्यमिवात्मीयमानन्दस्येव सञ्चयम् । शातकुम्भमयं स्वप्ने, पूर्णकुम्भं निरैक्षत ॥43॥ त्रिभिर्विशेषकम् ॥ प्रातर्निवेदयामास सापत्ये मुदिताशया । सोऽपि स्वप्नमुभाषिष्ट, हृष्टस्तत्पुत्रसम्भवम् ॥ 44 ॥ तदादि गर्भं सा बभ्रे, समं दयितसंमदैः । रसैर्मितैर्हितैयत्नात् तोषपूर्णा पुपोष च ॥ 45 ॥ काले च सुषुवे पुत्रं, प्रातः प्राचीव भास्करम् । सच्चक्रनन्दनपटुं, पितृदुःखतमोपहम् ॥ 46 ॥ धनदत्तोपि विज्ञप्य, भूपं कारितवान्पुरे । गन्धनीरच्छटां राजमार्गे मञ्चविपञ्चनम् ॥ 47 ॥ उत्तमाङ्गेन निर्यातः, सीमन्तघुसृणच्छलात् । तज्जन्मरङ्गो नारीणामसंमानिव मानसे ॥48॥ सुते कलाविलासिन्योद्रक्ष्यन्त्यत्र मुखं सुखम् । इतीव न्यासि वंशाग्रे, दर्पण: शिशुपाठकैः ॥ 49 ॥ महोत्सवे व्यतिक्रान्ते षष्टीजागरणादिके । बन्धून्निमन्त्रयामास, द्वादशे दिवसे पिता ॥ 50 ॥ मङ्गल्यकारकः कुम्भः, स्वप्ने मात्राऽस्य वीक्षितः । 'मङ्गलकलश' इति, चक्रे नाम ततः शिशोः ॥ 51॥ धात्रीभिर्लाल्यमानोऽथ, साकं पितृमनोरथैः । वर्धमानो बभूवायमष्टवर्षवयाः क्रमात् ॥ 52 ॥ PSxce , For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ 136 * मङ्गलकलशकथानकम् उद्यानं गतवानेष, जनकेन सहैकदा । श्रेष्ठिनं च शिशुः कोऽयमिति पप्रच्छ पुष्पचित् ॥ 53 / / पुत्रो ममेति तेनोक्ते, तत्तदौचित्यकृत्यवित् । मालिको बालकायादाल्लाङ्गलीफललुम्बिकाम् ॥ 54 ॥ उवाच पितरं बालो, विनीतो गृहमागतम् । अहमेवान्वहं याता, तातारामं सुमोच्यये । / 55 / / तेनोक्तं वत्स ! मार्गस्यानभिज्ञस्त्वम् शिशुत्वतः । शिरीषसुकुमाराङ्गः स चारामोऽतिदूरतः ॥ 56 / / स प्राह विदितस्तात !, मार्गः संप्रति गच्छतः । का च मे पितुरादेशं, कुर्वतः सुकुमारता ? ॥ 57 ॥ इत्याग्रहेण गच्छन्तं, पितरं विनिवार्य सः । उद्याने स्वयमेवागान्नित्यं जनकभक्तिभाक् ॥ 58| प्रसूनान्यानयन्नित्थं, स मेधाजितवाक्पतिः । अन्तरन्तधीयानोऽकलयत्सकला: कलाः ॥ 59 ॥ इति मङ्गलकुम्भोऽयं, निदेशं विदधत् पितुः । क्रमेण मध्यमध्यास्त, शावभावयुवत्वयोः । / 60 ॥ इतश्च पूरि चम्पायां, रमाजितपुरन्दरः । कृतद्वेषिदरः पृथ्वीनाथोऽस्ति सुरन्दरः ॥ 61 / / महिषी तस्य निस्तन्द्रचन्द्रोज्वलगुणावली । गुणावलीति विख्याता, लावण्यरसवाहिनी ॥ 62 / / तदङ्गजा गजगतिर्नाम्ना त्रैलोक्यसुन्दरी । उत्सङ्गसङ्गिफलवल्लतास्वप्नेन सूचिता ॥ 63 / / 4. पुष्पाणि चिनोति इति पुष्पचित्, मालिकः iti । Dislae For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ श्रीमुनिदेवसूरिविरचितम् * 137 अन्यदा सा समाजस्थं, महिनाथमुपस्थिता । नन्तुं गुणावलीदेव्यादेशाद् यौवनशालिनी ॥ 64 / / तां वीक्ष्य क्ष्मापतिर्दक्षश्चिन्तयामास चेतसि । कोऽनुरूप: सरूपाया, वरोऽमुष्या भविष्यति ? ॥ 65 / / विचिन्त्येति समाजं स, विससर्ज महीपतिः । मध्येऽन्तपुरमागत्य, तच्च देव्यै न्यवेदयत् । / 66 / / तया पराभिरप्यूचे, नाथेयं दुहिता तव । एककैव ततोऽमुष्या, न वियोगं क्षमामहे ॥ 67 / / अत्रैव पुरि कस्मैचित् तदेतां प्रतिपादय । तद्गृहात् तूर्णमागत्य, नित्यं सङ्गच्छते यथा ॥ 68 / / ऊचे सुबुद्धिनामानमथामात्यं क्षमापतिः । मत्सुतां मन्निदेशात् त्वं, स्वसुतेन विवाहय । / 69 / / विभाव्य मन्त्री त्वग्दोषदूषितं स्वसुतं हृदि । ऊवाच किमिदं स्वामिन्नुच्यतेऽनुचितं वचः ? ॥ 70 / / क्वैरावतः क्व च हुडु: ?, क्व पारीन्द्रः क्व जम्बुक: ? / क्व गरुत्मान् क्व मशकः ?, क्व नागेशः क्व राजिलः ? 71 / / क्व पीयूषं क्व सौवीरं ?, क्व समुद्रः क्व गो:पदम् ? / देवः क्व विश्वसंसेव्यः ?, क्वाहं देवसेवकः ? ॥ 72 / / किं च स्यान्न यथा प्रद्योतन-खद्योतपोतयोः । सम्बन्धः सुन्दरो देव !, सेव्य-सेवकयोस्तथा ॥ 73 / / तं प्रत्याह नराधीश, ईदृशं भद्र ! मा वद । यतो द्वयोर्गुणवतोः, सम्बन्धः शोभते भृशम् । / 74 / / svag For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ 138 * मङ्गलकलशकथानकम् गुणैविभाति सम्बन्धो, जन्मना भिन्नयोरपि । अन्यान्यदेशागतयोर्मणिकाञ्चनयोरिव । / 75 / / इति गाढाग्रहं मत्वा, महीनाथस्य धीसखः । तन्मन्ये", सेवका: स्वामिवाचां न विमुखाः क्वचित् । / 76 / / एवं विचिन्तयामास, मन्त्री मन्दिरमागतः । मया स्वामिसमादेशः, कथं निर्वाहयिष्यते ? ॥ 77 / / एष व्याघ्रतटीन्यायो, ममेदानीमुपस्थितः । न चैतन्निस्तरिष्यामि, देवतानुग्रहं विना ॥ 78 / / इत्याशु सचिवः कृत्वा, स्वधियैव विनिश्चयम् । एवं व्यजिज्ञपद्गोत्रदेवीं विरचिताञ्जलिः ॥ 79 / / अपारचिन्ताऽकूपारे, tvama'tyasya निमज्जतः । दुःखौघकर्शनं, देवि !, दर्शनं तव पोतवत् । / 80॥ इत्युक्त्वा दर्भगर्भेण, सस्तरं विरचय्य सः । तस्या एव पुरः शिस्ये, तदनुध्यानबद्धधीः ॥ 81 / / अथ विश्वक् प्रभापूरैर्दूरीकृततमोभरा । सचिवं शर्वरीशेषे, बभाषे कुलदेवता ॥ 82 / / विहितं मदनुध्यानं, वत्स ! स्वच्छमते कथम् ? / इत्याकर्ण्य प्रमुदितो, बभाषे धीसखस्ततः ॥ 83 / / जालीमन्त्रसङ्काशत्वत्प्रसादप्रभावतः । मत्पुत्रकायबिलतो यातु रोगोरगः क्षयम् । / 84॥ देव्यूचे तव पुत्रस्य रोगपूगक्षयो मया । कर्तुं न पार्यते विश्वे, नूनं भोग्यं हि भुज्यते ॥ 85 / / 5. यदि 'तन्मेने' पाठः, तर्हि सुष्ठ । TOYAG For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ श्रीमुनिदेवसूरिविरचितम् * 139 यद् वज्रमयदेहास्ते, शलाकापुरुषा अपि । न मुच्यन्ते विना भोगं, स्वनिकाचितकर्मणः ॥ 86 ॥ सचिवः प्राह यद्येवं, तदन्यं कञ्चिदानय । यो दत्तेऽवक्रयेणापि, परिणीय नृपात्मजाम् । / 87 / / देवताह विधातास्मि, सर्वं त्वद्भक्तितोषिता । यथा स्याद् भक्तितस्तुष्टिदेवानां न तथाऽर्चनात् । / 88 / / अस्या एव पूरो दूरे, शीतार्हो यः कुमारकः । वह्नौ तापयते कोऽपि, स्थानपालतटस्थितः । / 89 / / तं गुप्तमाप्तेनानाय्य, राजकन्यां विवाहयेः । सचिवं शिक्षयित्वैवं, कुलदेवी तिरोदधे ॥ 90 ॥ युग्मम् ॥ अनुद्विग्नमना लग्नं, गणकैर्विगणय्य सः । पाणिपीडनसामग्री, समग्रामप्यकारयत् । / 91 / / यः कश्चिन्मन्दुरापार्श्वे, रम्यरूपः कुमारकः । समभ्येति समानेयः, प्रच्छन्नं स ममान्तिकम् ॥ 92 / / त्वयैवं कुर्वता स्माकमादेश: सर्वथाकृतः । स एकं मन्दुरापालमाकार्येवमशिक्षयत् । / 93 / / युग्मम् । / देवतापि विशालायां, गत्वा तद्वनसन्निधौ । इदं मङ्गलकुम्भाग्रे, व्योमस्था समभाषत । / 94 / / कुमारकोऽयमुद्वोढाऽवक्रयेण नृपात्मजाम् । इति व्योमवचः श्रुत्वा, विस्मितोऽयं व्यचिन्तयत् ॥ 95 / / कोऽयं ब्रवीति व्योमस्थो युक्तिमुक्तमिदं वचः । पित्रे निवेदयिष्यामि, ध्यायन्निति गृहं yayau ॥ 96 / / oyag For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ 140 * मङ्गलकलशकथानकम् अस्य व्याक्षिप्तचित्तस्य, विसस्मार च तद्वचः । अन्यदाऽपि तदाश्रौषीत्, सुमार्थं वाटिकां व्रजन् । / 97 / / अवश्यमेव तातायावेदयिष्यामि साम्प्रतम् । तस्यैवं ध्यायतो वात्या, प्रादुराशीत् क्षणादथ । / 98 / / तदा तत्पितरौ स्नेहादनायाते गृहं सुते । विमुच्यान्नं स्फुरच्चिन्तौ, विलापानिति चक्रतुः । / 99 / / हा वत्स ! स्वच्छमहत्वकुलकैरवचन्द्रमः ! / हा चन्द्राभयशोऽम्भोजराजहंससमप्रभ ! ॥ 100॥ हा राजहंसप्रतिमैरभिरामैर्गुणोत्करैः । हा रामचन्द्रचरित !, क्व गतो ? देहि दर्शनम् ॥ 101 / / ततस्तत्प्रतिबोधाय, तद्भाव्यं पाणिपीडनम् । अपहारादिवृत्तान्तमाचष्टे शासनाऽमरी ॥ 102 / / मनसाऽपि नरोयन्न, कदाचिदपि चिन्तयेत् । नूनं तत्रापि विस्फूतिर्मियति विधिजृम्भितम् ॥ 103 / / जन्तूनां नियतेओगाज्जायमानं शुभाशुभम् । वारिधेरिवकल्लोलजालं केन निवार्यते ॥ 104 / / स तया वात्ययोत्पाट्य तूलपूल इवाम्बरे । चम्पापूनिकटाटव्यां, भीषणायाममुच्यत ॥ 105 / / भ्रमन्ति यमदोर्दण्डप्रचण्डाकारधारकाः । मणित्विषिनखा यत्र जन्तून् लातुं बिलेशयाः ॥ 106 / / यस्यां जनङ्गमाचारा, जङ्गमाः पापमूर्तयः । कलिकालप्रतिच्छन्दा इव खेलन्ति नाहलाः ॥ 107॥ yugmam / / For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ श्रीमुनिदेवसूरिविरचितम् * 141 अयमीदृगरण्यान्यामविज्ञातहरिद्गणः । मार्ग विमार्गयन् यूथभ्रष्टो मृग इवाभ्रमत् । / 108 / / अथाह्वयन्तमध्वन्यान् तटदुविहगस्वनैः । सवारि वारिभृत्साम्यशालि पालिद्रुमावलिम् । / 109 / / नवभ्योऽभिनवं भूमौ, सुधाकुण्डमिवागतम् । विष्वक् पालिच्छलाद् भूमौ, रक्ष्यमाणं महाहिना ॥ 110॥ कुम्भोद्भवभयान्मूर्ति लघूकृत्य वनान्तरे । नष्टं क्षीरोदधिमिव भृङ्गाम्भोदचयाञ्चितम् ॥ 111 / / तटद्रुमप्रतिच्छायशिलोच्चयशताङ्कितम् । सूर्यबिम्बप्रतिबिम्बलसद्वाडवसंश्रितम् ॥ 112 / / इतस्ततः परिभ्राम्यत्कस्मिंश्चिन्निर्जने वने । कासारं पद्मिनीखण्डसारमीदृक्षमैक्षत । / 113 / / पञ्चभिः कुलकम् ॥ तत्र स्नात्वा स पीत्वा च, जलं पालिवटद्रुमे । वटपादैः समारुह्य प्रौढमार्ग व्यमार्गयत् । / 114 / / अथ मित्रस्तदीयेन दुखेनेवातिपीडितः । अस्ताद्रिमौलिमारुह्य, पतति स्म पयोनिधौ । / 115 / / या तमःप्रणिधिश्रेणी वृक्षछायाच्छलादभूत् । वासरे वासरेशस्योत्रैः साऽधावत सर्वतः । / 116 / / क्रीडत्कालकिरातस्य कराद्भग्नांशुपञ्जरः । नष्टो जवेन हंसोऽयमपराम्भोधिमाविशत् ॥ 117 / / सञ्जाते गोपतेरस्ते भाति राजनियोजिता । भृङ्गालिः श्रीगृहाम्भोजद्वारि यन्त्रणशृङ्खला ॥ 118 / / 6. रविः । Asya For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ 142 * मङ्गलकलशकथानकम् प्रत्यक्षकुम्भ-मकर मीन-कर्कसमाश्रयम् । हंसं विना गतश्रीकं तदा व्योमसरोऽभवत् ॥ 119 / / सोऽथ न्यग्रोधमारूढ उत्तरेण हुताशनम् । प्रज्वलन्तं निशाशेषे दृष्ट्वाऽहृष्यत् कुमारकः । / 120 / / तमुद्दिश्य गतस्तप्यमानश्च स्थानपालकैः । सुशीलः प्रहतोऽश्लीलप्रहारैरेष मस्तके ॥ 121 / / एकेन स्थानपालेन, स्मृत्वा तन्मन्त्रिभाषितम् । तेभ्योऽपसार्य विजने, स वह्नौ तापितः क्षणम् । / 122 / / तदैव चार्पयामास, मन्त्रिणे स कुमारकम् । तं च देवकुमाराभं, दृष्ट्वा हृष्यन्महत्तमः ॥ 123 / / अनिशं सरसैरन्नपानैः पोषयति स्म तम् । विजने स्थापयित्वा च, रक्षयामास यामिकैः ॥ 124 / / एकदा सचिवस्तेन, पृष्टस्तात ! कुतो मम । यत्नो वैदेशिकस्यापि, किं नामा त्वं ? पुरी च का ? ॥125 / / तेनोक्तं विदधे वत्स !, स्वार्थेन तव गौवरम् । इयं चम्पापुरी ख्याताऽहं च तन्नाथधीसखः । / 126 / / कः स्वार्थो बालकेनेति, पृष्टेऽथ सचिवोऽब्रवीत् । स्वार्थं निवेदयिष्यामि, कस्मिंश्चित्समये तव ॥ 127 / / गतेषु वासरेष्वेष, कियत्स्वपी स तं पुनः । / स्वार्थं प्रपच्छ सोऽथास्मै, स्वाभिप्रायं न्यवेदयत् । / 128 / / असौ विधुरकः प्राह, तात ! पातककारकम् । AH ! किमुक्तं युक्तिमुक्तं, वचः कुलकलङ्ककृत् । / 129 / / 7. प्रत्यक्षकं तु मकरं - pA-1 / DISIO For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ श्रीमुनिदेवसूरिविरचितम् * 143 क एवं कुरुतेऽन्यायं, कन्यामन्यार्थमुद्वहन् । बालेनेत्यूदिते मन्त्री, कुपितोऽन्तकवद्भृशम् ॥ 130 ॥ निस्त्रिंशवृत्तो निस्त्रिंशं विकोशीकृत्य धावितः । कृपाद्रैर्यामिकैर्मन्त्री न्यवारित्क्रूरकर्मतः ॥ 131 ॥ तैर्बोधितः स बालोऽपि व्यालोक्य मतिचक्षुषा । ऊचे तन्मम दातव्य, यल्लेभे करमोचने ॥ 132 ॥ इति मङ्गलकुम्भोक्तं, सचिवः प्रत्यपद्यत । सर्वं च सज्जयामास क्रमादवैवाहिकं विधिम् ॥ 133 ॥ अथ व्योम्नः प्रतिछन्दमिव मण्डपमुत्तमम् । आदेशकारकैर्भूपः, स्वानुरुपमकारयत् ॥ 134 ॥ कुमारकः कृतस्नानः, कृतचन्दनलेपनः । सदशश्वेतवसनो, हस्तविन्यस्तकङ्कणः ॥ 135 ॥ दत्तकुङ्कुमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तुङ्गमेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥ 136 ॥ द्राधीयोभिर्वरस्त्रीणां, उलूलुध्वनिभिर्भृशम् । पञ्चस्वनैश्च विदधद् दिवं नादमयीमिव ॥ 137 ॥ कृतशक्रधनुर्दण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप, मण्डपद्वारसन्निधिम् ॥ 138 ॥ चतुर्भिःकुलकम् ॥ उत्तीर्य कुञ्जरात् तुङ्गात्, कुलस्त्रीभिः कृतं तदा । अर्घमेष प्रतीयेष, प्रद्योतन इव प्रगे ॥139 ॥ सम्प्राप्ते च शुभे लग्ने, ग्रहदोषादिवर्जिते । अमीयत करौ मङ्क्षु, वरवध्वोः पुरोधसा ॥ 140 ॥ Obten For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ 144 * मङ्गलकलशकथानकम् क्षौमाणि मङ्गले चाद्ये, भूषणानि द्वितीयके । तृतीये स्वर्ण-माणिक्यं, रथाश्वादि चतुर्थके । / 141 ॥ दत्वैवमुचितं भूपो, वधूकरममोचयत् । ऊचे च तं पुनः किञ्चिद्, याचस्व विषयं वरम् । / 142 / / देव ! पञ्च प्रदीयतां, पञ्चवल्लभवाडवाः । स्तोकं त्वयेष्टमित्युक्त्वा, ददौ भूपस्तुरङ्गमान् । / 143 / / सोऽथ वासगृहं यावत्प्रविष्टः किङ्करीजनैः । निर्वास्यतामयं तावदिति प्रोचे मिथः शनैः । / 144 / / एषोऽपि तत्समाकर्ण्य, विचार्य मनसा क्षणम् । देहचिन्तामिषेणाशु, निर्ययौ वासमन्दिरात् ॥ 145 / / स्वर्णपात्रं पयःपूर्णं, तूर्णमादाय पाणिना । राजकन्याऽपि तत्पृष्टमगाच्छायेव देहगा ॥ 146 / / आयान्तं देहचिन्तायाः, पतिमुन्मनसं तदा । वीक्ष्य प्राह वधूर्नाथ !, किमु त्वां बाधते क्षुधा ? ॥ 147॥ तस्मिन्नजल्पति वधूः, प्रेक्ष्य चेटी प्रियङ्करीम् । स्थालमानाययच्चित्तमोदकैर्मोदकैर्भूतम् । / 148 / / एकस्थालस्थितास्ताभ्यां, चातुर्जातकसंस्कृताः । उभाभ्यामप्यभुज्यन्त, सिंहकेसरमोदकाः ॥ 149 / / तेनाऽदताऽस्याः स्वस्थानज्ञापनायेत्यभाषत । मोदका मोदका एते, विशालावारिणा परम् । / 150 / / विस्मिता चिन्तयच्चेति, तदाकर्ण्य नृपाङ्गना । कथमीदृगसम्बद्धमार्यपुत्रेण भाषितम् ? ॥ 151 / / Six For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ श्रीमुनिदेवसूरिविरचितम् * 145 विशालानगरी यस्मात्सा योजनशतान्तरा । भविता यदि वा तत्र, गेहमेतत्प्रसूपितुः ॥ 152 / / विचिन्त्येति लवङ्गैलाकर्पूरसुरभीकृतम् । ताम्बूलं सा ददौ स्वस्य, सरङ्गमिव मानसम् ॥ 153 / / देहचितामिषेणैष, विनिर्गत्य पुनस्ततः । चतुरस्तुरगान् पञ्च, लात्वाऽवन्ती क्रमाद् ययौ ॥ 154॥ तमालोक्य समायातं, पितरौ नितरां मुदा । अतुच्छमुत्सवं जन्मोत्सवतुल्यं वितेनतुः ॥ 155 / / विधाप्य मन्दिराऽदूरे, मन्दुरां सुन्दराशयः । अश्वान् स बन्धयामास, वासवाश्वसमाश्रयः ॥ 156 / / पित्रोः स्ववृत्तमावेद्य, हृद्यां विद्याख्यवल्लरीम् । शिषेवाऽध्यापकाम्भोदशास्त्राम्भोभिः शुभाशयः ॥ 157 / / अयमात्मनृपो देहसौधस्थः सुमतिप्रियः । सुवर्णैर्भूष्यते शास्त्रैर्यथा न तु तथापरैः ॥ 158 / / राजात्मजापि पल्यङ्के, शयानं मन्त्रिनन्दनम् । वीक्ष्य हित्वा च तं वेगान्निरगाद् वासवेश्मनः ॥ 159 / / दासीमध्यनिषण्णा सा, विषण्णा गमयन्निशाम् । सचिवो नृपतिं प्रातः, सेवायातो व्यजिज्ञपत् ॥ 160 / / कल्ये कल्येन देहेन, युतो मम सुतः प्रभोः । त्वत्सुतास्पर्शरोगेणाक्रान्तस्तत् किं करोम्यहम् ? ॥ 161 / / श्रुत्वेति दृक्पथाद्देवी-नृपाभ्यां सा निवारिता । उवाच सिंहं राजन्यं, पितृविज्ञप्तिहेतवे । / 162 / / For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ 146 * मङ्गलकलशकथानकम् तद्विज्ञप्तेन भूपेन, सुताऽऽहूता व्यजिज्ञपत् । त्वज्जामातास्त्यवन्त्यां तत् तात ! पुंवेषमर्पय । / 163 / / एनं संसोध्य गृह्णामि, यथाऽहमथ तद्व्यधात् । सिंहमारक्षमादिश्य, सर्वं सर्वंसहापतिः ॥ 164 / / ययौ च राज्ञाऽनुज्ञाता, सा भटैरुद्भटैर्वृता । गाम्भीर्येण नृपोऽप्यस्थाद्गूढकोपश्च मन्त्रिणि । / 165 / / मालवाऽधिपतिर्मत्वा, चम्पाधिपतिनन्दनम् । आयान्तमभ्युत्थानाद्यैः, सच्चकार विचारवित् ॥ 166 / / एषोऽन्यदा सरस्तीरे, गच्छतः सदनाग्रतः । पितृनामाङ्कितानश्वानादर्शद् दर्शनीयधीः ॥ 167 / / तत्पृष्टगैनरैर्मत्वा, तद्गृहाद्यं स शुद्धधीः । सिंहेनालोच्य सच्छात्रमुपाध्यायं न्यमन्त्रयत् । / 168 ॥ आसनाऽशनवस्त्राद्यैः, स सर्वानप्यमानयत् । पतिं स्वकैः स्तुतैः सर्वैर्गौरवंशः सगौरवम् ॥ 169 / / वैवाहिकानिव नवान्सर्वान्सन्मान्य भूपजः । छात्रैः कथयितुं वीतकथामाचार्यमुचिवान् ॥ 170 / / कुमारोक्तकलाचार्यादिष्टछात्रैः क्रुधोदितम् । बाढं गौरवितो योऽस्ति, स कथां कथयत्वयम् ॥ 171 / / अथ मङ्गलकुम्भस्तां, मत्या मत्वा निजप्रियाम् । स्वमुद्वाहादिकं सिंहादिकानां श्रुण्वतां जगौ ॥ 172 / / 8. 'गौरवंशः सः आसनाऽशनाद्यैः सर्वानपि अमानययत्, पतिं [च] स्वकैः स्तुतैः सर्वैः सगौरवं अमानयत् । ' इत्यन्वयः कार्यः । For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ श्रीमुनिदेवसूरिविरचितम् * 147 लात लातैनमित्यूच्चैः, कुमारोदितवात्यया । तुषराशिरिवोड्डीनः, सच्छात्रः पण्डितस्ततः । / 173 / / अथासने निवेश्यैनं, भद्रं भद्रेभगामिनी । ऊचे नाथ ! कथं त्यक्ता, तदाऽहं मन्दभागिनी ? ॥174॥ यदु:खं त्वद्विना सोढं, मनसोऽपि न गोचरम् । सहन्तु दुःसहं तन्मा, मद्विषोऽपि कदाचन ॥ 175 / / इत्युदित्वा नृवेषं तं, प्रत्यर्प्य नृपतेः सुता । सत्कृत्य प्राहिणोत् सिंह, सह सैन्यैः पितुर्गृहम् । / 176 / / समं मङ्गलकुम्भोपि, वध्वा नूतनयाऽनया । प्रणनाम पितुर्मातुः, पदपद्मौ यथाक्रमम् ॥ 177 / / सिंह: प्रत्यर्पयामास, तं नृवेषं महीभुजे । सोऽपि तं मुदितस्वान्त, इत्यशंसन् मुहुर्मुहुः ॥ 178 / / सत्क्रमस्य सुसत्वस्य, तवाज्ञाये(यी) भघातिनः । सिंहत्रैलोक्यसुन्दर्याः स्थाने शीलवानाऽवनम् ॥ 179 / / अवन्तीशमनुज्ञाप्य, सप्रियः स्वजनैः समम् । आयान्मङ्गलकुम्भोऽपि, चम्पानृपनिदेशतः । / 180 / / राजाऽपि मन्त्रिदुर्वृत्तं, सत्यं निश्चित्य चेतसि । गृहीत्वा गृहसर्वस्वं, व्यधाद् वध्यमवन्ध्यरुट् । / 181 / / निपत्य पादयोरेनं, जामाता पर्यमोचयत् । विषयं तं परित्यज्य, गतोऽसौ विषयान्तरम् । / 182 / / इहलोकेऽपि यदुःखसहनं स समुद्गमः । अमुत्र तु फलं किञ्चिदन्यदन्यायशाखिनः ॥ 183 / / OSex For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ 148 * मङ्गलकलशकथानकम् राजा जामातरं चक्रे, युवराजं स भेजिवान् । समं त्रैलोक्यसुन्दर्या, सुखं त्रैलोक्यसुन्दरम् ॥ 184 / / अथास्थानधरित्रीस्थं, धरित्रीशं वनावकः । व्यजिज्ञपद् यशोभद्रगुरोरागमनं मुदा ॥ 185 / / तदाकर्ण्य क्षमाधीशः, क्षमाधीशपदाम्बुजम् । नन्तुं जगाम स वने, नामतोपि मनोरमे । / 186 / / सुधोमिवर्मितां तत्र, श्रुत्वा तद्देशनागिरम् । राज्ये जामातरं न्यस्य, स्वयं दीक्षामुपाददे ॥ 187 / / परोपि भक्त्वा विद्वेषिशाखिशाखां महाबलः । हरितोऽलम्भयत्कीर्तिसौरभं सौरभङ्गिभृत् । / 188 / / कुस्वामिचरितग्रीष्मशुष्कं नीतिलतावनम् । सुवृत्तेनोन्नताब्देन, नृपतिनिरवापयत् ॥ 189 / / जयसिंहोऽन्यदा ज्ञानी, मुनिर्नत्वा महीभुजा । प्राग्भवं स्वस्य देव्याश्च, पृष्टः स्पष्टं न्यवेदयत् । / 190 / / क्षितिप्रतिष्ठितपुरे, पुराऽभूत् कुलपुत्रकः । सोमचन्द्रं इति ख्यात, श्रीदेव्यस्य कुटुम्बिनी ॥ 191 / / वयस्यो जिनदत्तोऽस्य, श्राद्धः श्रद्धाविशुद्धधीः । गच्छन् देशान्तरं तस्मै, दानाय स्वं स्वमार्पयत् । / 192 / / तस्मिन्देशान्तरं प्राप्ते, तदीयं ददतो धनम् । अमुष्यापि क्रमाद् दानश्रद्धामानसमानसे ॥ 193 / / श्रीदेव्या अपि तद्दृष्ट्वा, दानधर्मेऽभवन्मतिः । कुलपुत्रेण पात्रशात् कृतं स्वं स्वं नयार्जितम् । / 194 / / OSe For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ श्रीमुनिदेवसूरिविरचितम् * 149 वीक्ष्य भद्रा सहचरी, पतिं त्वग्दोषदूषितम् । श्रीदेव्या गदितं हास्यात् तस्याः सम्मुखमीदृशम् । / 195 / / सखिकेऽङ्गप्रभावस्ते, स्वपतिर्येन दूषितः । भद्रा तदा तदाकर्ण्य, हृदि दोदूयते स्म सा ॥ 196 / / क्षमितेति क्षणादूर्वा, वयस्ये ! मा कृथा वृथा । खेदं हृदि यतो जन्तोः, कर्मैव कुरुतेऽखिलम् । / 197 / / अथ सोमेन्दु-तत्पत्न्यौ, मृत्वा जातौ युवां क्रमात् । जातः परार्थदानेनाऽवक्रयोपयमस्तव ॥ 198 / / सख्याश्च दोषदानेन त्वत्प्रियायाः कलङ्किता । ईदृग् मुनिवचः श्रुत्वा, जज्ञे जातिस्मृतिस्तयोः ॥ 199 / / राज्ये निवेश्य तनयं, सनयं भूपतिस्ततः । समं त्रैलोक्यसुन्दर्या, प्रव्रज्य स्वर्गभागभूत् ॥ 200 / / svag For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ 6. श्रीमुनिभद्रसूरिविरचितम् मङ्गलकलशकथानकम् ॥ संजज्ञिरे प्रथमतीर्थकरस्य तस्य, पुत्राः शतं भरतचक्रिमुखा नरेन्द्राः । ज्ञानत्रयावगतविश्वविशेषकृत्यः सांसारिकव्यवहतिं समदीदृशद् यः ॥ 1 ॥ [वसन्ततिलका] तेषु प्रतापभवनं समजायतैकः श्रीमानवन्तिरिति विश्रुतनामधेयः । पुत्रः पवित्रचरितः पितृदत्तदेश स्तस्याख्ययैव विषयः प्रथितोऽस्त्यवन्तिः ॥ 2 ॥ क्षेत्रेषु यत्र विविधैरपि धान्यजातै र्जातैः समस्तधरणीतलपूर्तिकारैः । स्वस्यावकाशमधिवस्तुमविन्दमानं दुर्भिक्षमन्यविषयं रभसाद् बभाज ॥ 3 / / तुङ्गेक्षुदण्डविपिनं मिलिताग्रभागं पार्श्वद्वयेऽपि सरसं समवेक्षमाणाः । नैदाघदाघसमयेऽपि पथि प्रवृत्ताः पान्थाः श्रमं किमपि यत्र न जानते स्म ॥ 4॥ श्यामाककोद्रवकुलित्थकराजमाषा___ कङ्ग्वादिकं कदशनं समवेक्ष्यते न । विज्ञायते न खलु यत्र च नालिकेर द्वीपाधिवासिपुरुषैरिव जातवेदाः । / 5 / / त्रिभिविशेषकम् । / ovaa For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 151 तत्रास्ति चैत्यरुचिरा नगरी विशाला शश्वत्समृद्धिसमुदायमहाविशाला । अभ्रंकषोच्चकपिशीर्षकशालिशाला शुभ्रांशुमण्डलसमुज्ज्वलचित्रशाला ॥6॥ यस्याः प्रसिद्धममृतं किमु नामृतं तन्माधुर्यधुर्यमुपमानविवर्जितं यत् । अन्यद् भवेद्यदि कुतः परिदृश्यते न तस्मात् तदप्यमृतमेव वितर्कयामः ॥7॥ एकाग्रमानसतया महतां जिनेन्द्रान् साधून् गुरून् प्रणमतां ददतां धनानि । साधर्मिकानपि च भोजयतां यथेच्छं यस्यां दिनानि किल पुण्यवतामगच्छन् ॥ 8 ॥ सद्विद्ययैव विनयः कृपयैव धर्म: स्नेहः प्रकर्षमतुलं कलयन्प्रकृत्या । त्यागः श्रिया सह समेत्य कुटुम्बभावमापद्य यत्र वसति स्म नयेशभाजि ॥ 9 ॥ वाराणसी दिविषदापगया यथैव पाथोब्जिनीसुतया मथुरा यथैव । श्रीकोशलापि नगरी च यथा सरय्वा या शिप्रयैव सरिताऽपि तथा विभाति ॥ 10 ॥ लोकप्रशासननिमित्तविधौ नृसिंह: प्रत्यर्थिपार्थिवमहेभविभेदसिंहः । ebyaq For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ 152 . मङ्गलकलशकथानकम् आसीन्महीपतिरशेषमहीद्रसिंह स्तत्राभिधानविदितः स तु वैरिसिंहः ॥ 11 / / एकेन येन सकलार्थिसमीहितानि सम्पादितानि समवेक्ष्य विलज्जमानाः । ते दुर्गमेरुगिरिगह्वरबद्धवासाः ___पञ्चापि नूनमभवन्सुरशाखिनोऽपि ॥ 12 ॥ युग्मम् । / जायापि तस्य समजायत सोमचन्द्रा स्वाङ्गोत्थगौरिमपराजितसोमचन्द्रा । आस्यप्रभाहसितशारदसोमचन्द्रा __ सौजन्यवासपरिवर्द्धितसौम्यचन्द्रा । / 13 / / सौभाग्यलक्षणगुणेन विचक्षणा या कात्यायनी पशुपतेर्दयितामजैषीत् । उल्लासियौवनविलासमनोहराङ्गी किं शक्तिरप्रतिहता न हि निर्मिमीते ? ॥ 14 / / युग्मम् । / श्रेष्ठी वरिष्ठगुणरत्नमहासमुद्र स्तत्राजनिष्ट सुमतिर्धनदत्तनामा । राजप्रसादसदनं सदनन्तकीर्तिः सङ्ख्यातिगद्रविणनिर्जितराजराजः ॥ 15 / / शङ्कां कदापि न चकार विकारहीनो नाकाङ्क्षणं क्वचन यो विचिकित्सनं न । मिथ्यादृशां स्तवनसंस्तवने न चापि सम्यक्त्वमात्ररतिरेव विवेकपात्रम् । / 16 / / Oice For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 153 यो वीतरागपदपूजनमाचचार यः श्रद्धया गुरुपदप्रणतिं चकार । धर्मं दयासमुदितं हृदि यो बभार रत्नत्रयं परमभूषणमाश्रयद्यः ॥17॥ त्रिभिर्विशेषकम् । / भार्यापि तस्य समपद्यत सत्त्यभामा चन्द्रावदातघनसातगुणाभिरामा । पुण्यानुभावपरिपूरितचित्तकामा शीलश्रियावमतविश्वविवर्तिवामा ॥ 18 ॥ अर्द्धाङ्गदानकपटेन महेश्वरेण संरक्ष्यमाणनिरवग्रहविभ्रमां यत् । गौरी जहास धनदत्तधनेशपत्नी व्रीडां वहन्त्यजनि तेन च साऽत्र काली ॥ 19 ॥ युग्मम् ॥ सार्द्धं तयाप्यनुभवन् विषयोत्थसौख्यं मासानिवागमयदद्भुतऋद्धिरब्दान् । मासान् दिनानिव दिनानिव सोऽपि यामान् यामान् क्षणानिव विचक्षणमौलिरत्नम् ॥20॥ अन्येद्युरात्मसदनं समुपेत्य भूप प्रासादतः सुदयया परिवीतमूर्तिः । पूजां वितत्य भुवनाधिपतेः प्रदोषे संभाव्य विभ्रमवचोभिरसौ स्वजायाम् ॥21॥ निद्रासुखं समनुभूय निशावसाने किञ्चिद् विचिन्तयति स स्म परं प्रबुद्धः । 959 For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ 154 * मङ्गलकलशकथानकम् मुक्ताफलानि यवनालकराशिवन्मे हर्म्ये बृहत्कुवलिकाफलमानवन्ति ॥ 22 ॥ युग्मम् ॥ क्षौमाणि सन्ति विविधानि विचित्रभाञ्जि गौणीवदङ्गणगतानि परः शतानि । मृत्सेष्टकावदमिताः कनकेष्टकाश्च पाषाणवद् रजतखण्डकदम्बकानि ॥ 23 ॥ वाहा दिवाकरमहारथवाहवाहदर्पापहारपटिमानममी वहन्तः । संख्यातिगाः किमिह सन्ति न मन्दुरायां सप्ताननं प्रथितनामतया हसन्तः ॥24॥ ईशानवाहनमहावृषभानुकारा भाङ्कारनादजितभाद्रपदाम्बुवाहाः । कैलासशैलशिखरोच्चतरप्रमाणाः मद्गोकुलेऽत्र वृषभा बहवोऽपि सन्ति ॥ 25 ॥ वज्राकरेऽपि न भवन्ति च यानि वज्रा यत्रैव तानि बहुधा द्युतिमन्ति सन्ति । माणिक्यमुख्यमणिसञ्चय एव सर्व: सर्वात्मनैव गगने यदिवोडुचक्रम् ॥26॥ सर्वं तदेतदफलं तनयं विना मे विद्यास्थितेर्गुणगणो विनयं विनेव । स्फाती रसेशितुरनल्पनयं विनेव चारित्रमुज्ज्वलतरं च शमं vineva ॥27॥ eovav For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 155 नेपथ्यजातमखिलं तिलकं विनेव शीलं विनेव विनयं सुभगं कलत्रम् । प्रासादसर्जनमिदं कलसं विनेव काव्यं सुबद्धमपि चारुरसं विनेव ॥ 28 ॥ पुत्रं विना न भवनं सुषमां दधाति चन्द्रं विनेव गगनं समुदग्रतारम् । सिंहं विनेव विपिनं विलसत्प्रतापं क्षेत्रं स्वरूपकलितं पुरुषं विनेव ॥29॥ तत्किं करोमि कमहं शरणं प्रपद्ये ? कस्याश्रयामि सुगुरोश्चरणाब्जयुग्मम् ? / यस्य प्रसादवशतस्तनयो ममापि संपद्यते सपदि सम्मदमादधानः ॥30॥ इत्थं विचिन्तयत एव विभातकृत्यं यावन्न तस्य मनसो विषयं बभाज । तावत्समेत्य रभसात् सह संभ्रमेण तत्प्रेयसी प्रियमिदं निजगाद वाक्यम् ॥ 31 ॥ किं द्रव्यहानिरभवद् भवतां कुतश्चित् ? किं यानपात्रमुदधौ निममज्ज किञ्चित् ? / काचिद् रुजा किमुत बाधत एव देहे ? दुःस्वप्नदर्शनमहो किमथापि जज्ञे ? ॥32॥ राज्ञोऽपमानमथवा हृदये दधध्वे योषां विशेषसुभगां यदि वापि काञ्चित् ? / esta For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ 156 * मङ्गलकलशकथानकम् चिन्तां यतो वहथ तेन वितर्कयामि नाकारणं किमपि कार्यमवेक्ष्यते हि ॥ 33 / / मत्तो न चेहृदयनायक ! गोप्यमस्ति सद्यः प्रसद्य तदिदं स्वयमेव वाच्यम् । यस्मान्मुखेन्दुवचनामृतमाऽऽप्य पत्युः स्त्रीणां मनांसि समदं प्रमदं वहन्ति ॥ 34 / / तस्या निशम्य वचनं गिरमुज्जगार __श्रेष्ठी प्रहृष्टहृदयः सदयः स दक्षः । कान्ते ! किमेतदनुदीरितपूर्वमीदृग् निर्व्याजभक्तिपरया जगदे भवत्या ॥ 35 / / गोप्यं बहिविषयतः क्रियतेऽपि धीरे श्चित्तान्न किञ्चन विवेचनचारुबुद्धे ! / मच्चित्तभित्तिमधिशय्य विरिञ्चिनापि पाञ्चालिकेव भवती लिखिता न वा किम् ? ॥ 36 / / नैवार्थहानिरुदधौ न च पोतभङ्गो रोगो न कोऽपि शयने न च दुर्निरीक्षा । मावासवस्य मम कोऽपि न चापमान श्चित्तं न तापयति काचन पद्मनेत्रा ॥ 37 / / अर्थस्य हानिमुपलभ्य त एव तापं कुर्वन्ति येऽर्जयितुमर्थमयेऽसमर्थाः । अस्मादृशाः पुनरुदारतयाऽर्थहान्या जल्पन्त्यमङ्गलमुपागतमाहतं नः । / 38 / / Asxas For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 157 ताम्यन्ति केऽत्र जलधावपि पोतभङ्गे ___ पूजा यतो भवति सा जलदेवतायाः । तीर्थङ्करस्य हि वरं प्रतिमाप्रतिष्ठा कालेऽर्हणाप्यभिमता जलदेवतायाः ॥ 39 / / कश्चिन्न रोगमधिगम्य नरो गतार्थः सन्तापमाश्रयति विश्रुतबुद्धिधारः । यस्मादुपार्जितमवश्यमवेदयित्वा ज्ञानाश्रयैरपि जिनैर्न च कर्म शक्यम् । / 40 / / दुःस्वप्नमापतति भाविविशेषयोगात् ___ पुंसां सुषुप्तिसमये नियतेनियोगात् । दु:खं न तत्र विमृशन्ति विवेकभाज__स्तन्वन्ति शान्तिकविधि खलु तस्य शान्त्यै ॥ 41 / / भूपोऽपमानमपि सुन्दरि ! यत् तनोति दोषः समाश्रयति तत्र निदानभावम् । नास्थायि शैशवभरस्य विपर्ययेऽपि दोषाश्रितस्य सविधेऽपि मया कदाचित् ॥ 42 / / नास्पृक्षदन्यवनितामपि मामकीनं किञ्चिन्मनस्विनि ! मनः सुकृतोपरुद्धम् । मिथ्यात्ववृत्तिमिव दुर्गतिपातभीत मुच्चस्तरप्रणयभावनिबद्धकक्षाम् । / 43 / / किन्तु प्रवर्तयति तापमपारमेष त्वत्कुक्षिजाततनयप्रतिपत्त्यभावः । svaa For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ 158 * मङ्गलकलशकथानकम् यश्चन्दनेन न च चन्द्रमरीचिचक्रैः शक्यो निवर्त्तयितुमेव न गाङ्गवाभिः ॥ 44 ॥ श्रुत्वेति तत्सहचरी वचनं तदस्य निःश्वस्य गाढमवदद्वदतां वरा सा । चिन्तामपास्य कुरु नाथ ! विशिष्य पुण्यं यत् स्यात् तदेव सकलाभिमतार्थसिद्धयै । / 45 / / प्रासादमारचय तीर्थकृतां नवानि बिम्बानि तत्र विनिवेशय भावतस्त्वम् । पूजां विधापय सुवर्णविचित्रजाति___मुख्यैः सुमैर्भगवतां घनसारसारैः । / 46 / / जैनागमं सुभग ! लेखय पुस्तकेषु दत्त्वा वसून्यगणितानि च लेखकेभ्यः । पक्वान्नखण्डघृतपायसमुख्यभाज्यैः सार्मिकानविरतं प्रिय ! भोजय त्वम् । / 47॥ साधून् महाव्रतधरान् प्रतिलाभयस्व वस्त्रान्नपानवरमोदकखादिमाद्यैः । साध्वीश्च निर्मितविधापितकल्पितादि__दोषान् विधूय शुचिमानसवृत्तिसक्तः ॥ 48 / / धर्मं समाचरत एवमचिन्तचिन्ता रत्नं चिरत्नकृतदुष्कृतभङ्गहेतुम् । भावी तवापि तनयस्तदिहापि रम्यं नो चेदमुत्र सुकृताचरणं सुखाय । / 49 / / svaa For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 159 शिक्षामिमां तदुदितां विदितां महार्थामादाय नैगममहापुरुषस्तथेति । सर्वं तदाप्रभृति तत्सुगुरूपदेश देशीयमारचयति स्म यथावदेषः ॥50॥ आहूय मालिकमसौ द्रविणं व्यतारीदिच्छातिरिक्तमविलम्बपरो महेच्छः । पुष्पाणि मे प्रतिदिनं दिवसोदयेऽप्यानीयार्पयेरिति पुनर्धनवानुवाच ॥ 51 ॥ उत्सूरमारचयिता कुसुमावचाय मारामिकः स विदधन्निदधत्फलानि । ध्यात्वेति धार्मिकशिरोमणिरेष शय्यो त्थायं वनीं स्वमियाय सलीलगत्या ॥ 52 ॥ धन्योऽहमस्मि यदुपागमदेष वेष संस्कारशोभितसदाकृतिरत्र हर्मी । इत्यात्मसंशनपरेण वनावनेन तस्मै फलानि ददिरे कुसुमानि चापि ॥ 53 ॥ लात्वा फलानि विपुलानि स मञ्जुलानि पुष्पाणि गन्धकलितानि धनेष्वरोऽपि । हर्म्यं समेत्य सकलं विनिवेश्य पात्रे स्नात्वा जलैः शुचिरुपाक्रमतार्हदर्चाम् ॥ 54 ॥ सद्मस्थिताऽऽर्हतमहाप्रतिमासपर्यं कृत्वा यथावदथ सङ्घजिनालयेऽगात् । CSXaQ For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ 160 * मङ्गलकलशकथानकम् नैषेधिकीत्रयपुरस्सरमात्मनैव दक्षः प्रदक्षिणविधिं त्रिविधं विधाय । / 55 / / पूजां त्रिधापि विरचय्य विचित्रभक्ति भूमिप्रार्जनमपि त्रिविधं प्रकुर्वन् । तिस्रो वितत्य विनयी प्रणतीर्नयज्ञो ऽवस्थात्रयं निजमनो विषयं वितन्वन् । / 56 / / आशात्रयेक्षणविवर्जनमादधानो विन्यस्तदृष्टियुगलो जिनराजबिम्बे । वर्णादिकत्रितयभावनया प्रसक्तो मुद्रात्रयं प्रकटयन् प्रतिपत्तिपूर्वम् ॥ 57॥ अत्युत्तमप्रणिहितत्रितयप्रणेता । देवानवदन्त जिनाधिपतीन् सुचेताः । कस्यानवद्यतमतां न सतां क्रमोऽयं संपादयत्यविरतं हि विधीयमानः । / 58 / / चैत्यालयादथ निरीय सवेगमिभ्यो वव्राज धामवसतिर्वसतिं गुरूणाम् । तत्र प्रणम्य गुरुपादपयोजयुग्मं साधून् यथाक्रममवन्दत वन्द्यवन्द्यान् । / 59 / / व्याख्यां निशम्य समभावविधानधुर्या___माचार्यवर्यसुगुरोरमृतायमानाम् । कार्यः स्फुरन्सुकृतबुद्धिभिरेषणीया हारग्रहाय bhagavadbhiranugraho me // 60 / / For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 161 दत्त्वा क्षमाश्रमणमित्यवधानपूर्वं श्रेष्ठी निकेतनमुपेत्य कृतार्हदर्चः । साधून् विहार्यपरिहार्यविपर्ययेण भोक्तुं समारभत स स्वजनैः समेतः ॥ 61 / / युग्मम् । / सार्मिकानमृतसंनिभभोज्यपेयैः संमानितान्प्रथममभ्यवहार्य मान्यान् । यद्भुज्यते स्वरुचिभिः प्रतिलाभ्य साधूं___ स्तद्भोजनं जठरपूरणमन्यदाहुः ॥ 62 / / दौर्विध्यसंकुचितमानसवृत्तिदीना नामन्त्र्य भोज्यनिचयैरुपभोज्य सम्यक् । वासांसि निश्वसितहार्यतमाञ्चलानि दत्त्वा विसर्जयति स स्म निरीश्वरांश्च ॥ 63 / / आह्वाय्य मक्षु लिपिकर्मविधानदक्षान् स स्थूललक्षकुललक्षणलक्षणीयः । द्रव्यं वितीर्य जिननायकसंप्रणीत सिद्धान्तशास्त्रलिखनानि समादिदेश ॥ 64 / / इत्याग्रहेण महता निहतान्तरायं __धर्मं सदा विदधतोऽस्य धनेश्वरस्य । तुष्टा कथञ्चिदपि शासनदेवतासौ पुत्रो भविष्यति तवेति मुदा शशंस ॥ 65 / / देवीवरे ! भवति तुष्टिमुपागतायां नो दुर्लभं भवति किञ्चन वस्तुवृत्त्या । svag For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ 162 * मङ्गलकलशकथानकम् इत्युद्धतस्वरमुदीर्य कृताञ्जलिः स साधर्मिकप्रणयतः प्रणति चकार ॥66 ॥ पत्न्यै न्यवेदयत शासनदेवतायाः पश्चात्स वाक्यमथ निर्भरतोषितायाः । प्रागेव वक्त्रकमलं प्रभवत्प्रसादमानन्दतुन्दिलमिदं प्रकटीचकार ॥ 67 ॥ गर्भं बभार धनदत्तधनेशभार्या सा तत्प्रभृत्यपि भृता सुकृतप्रभावैः । स्वप्ने च पूर्णकलसं सलिलैः प्रपूर्ण माम्रच्छदैरपिहितं कलयाम्बभूव ॥ 68 ॥ स्वप्नोपलब्धिसमनन्तरमेव गन्ध पुष्पाणि पाणिकमले विनिवेश्य धन्या । प्राणप्रियं मृदुवचोभिरुदारबुद्धि रुत्थाप्य सा प्रवदति स्म यथार्थमेवम् ॥ 69 ॥ स्वप्ने निरैक्षिषि विशेषविदां वराद्य कल्याणपूर्णकलसं जलसम्भृतं च । कीदृक् फलं मम भविष्यति चास्य नाथ ! तत्त्वं निवेदय मदग्रत एव तत् त्वम् ॥70॥ एतत् तदुक्तमवधार्य विचार्य बुद्ध्या प्राह स्म विस्मितमनाः प्रमनाः स चाढ्यः । जानेऽस्मि पूर्णकलसप्रविलोकनेन सूनुस्तवेन्दुमुखि ! संभविताचिरेण ॥ 71 ॥ 9529 For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 163 वाचं प्रियस्य परमार्थत एव सत्यां मत्वा समुत्थितवती फलसंयुतानि । सा बिभ्रती प्रियतमप्रतिपादितानि पुष्पाणि वासवसतिं स्ववशा विवेश ॥ 72 / / यान् दोहदान् स्वहृदये बिभराम्बभूव सा श्रेष्ठिराजदयिता कलिता गुणौघैः । पृच्छत्पुरन्ध्रिवदनेरितवाक्यभङ्गया तान् वल्लभः सपदि पूरयति स्म तस्याः ॥ 73 / / प्रासूत सा तनयमद्भुतरूपसम्पत् संतर्जितामरकुमारकुमाररूपम् । विद्योतयन्तमभितस्तदरिष्टदीप तेजांसि केन्द्रपतितोच्चशुभग्रहेषु । / 74 / / दासीजनैर्दुतमुपेत्य सुतप्रभूत्या श्रेष्ठीप्रहृष्टहृदयैरभिवद्धितोऽयम् । देयं न किञ्चन विवेद न चाप्यदेयं ___नादेयमेव परिपूर्णमनाः प्रमोदैः ॥ 75 / / पुत्रा भवन्ति भवने बहवोऽपि यस्य ___जाते सुते वितनुतेऽपि महामहं सः । प्रापोपयाचितशतैस्तनयं तथा यः किं नोत्सवं स तनुतां तनुताण्डवेन ? ॥ 76 / / विज्ञप्य विज्ञतमताऽवमताग्र्यजीवं सर्वंसहाधिपतिमेष महोपदाभिः । Dise For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ 164 * मङ्गलकलशकथानकम् काराग्रहस्थितिमतः पुरुषान्समस्तान् सत्कृत्य कृत्यविदरं व्यमुचन्महेच्छः । / 77 / / अध्यापकैर्मुकुरमण्डलमग्रदेशे वंशस्य शस्यमतिभिस्त्वरितं निधाय । छात्रैः समं समुपगत्य पठद्भिरुच्चै र समाश्रितममुष्य निकेतनस्य ॥ 78 / / भालानि कुङ्कमविशेषकभूषितानि तेषां विधाप्य विधिवत् स सुवासिनीभ्यः । ताम्बूलमात्मशयतामरसेन दत्त्वा ___ द्रव्यं प्रदाप्य बहुलं विससर्ज धीमान् ॥ 79 / / स्थालानि काञ्चनमयानि निवेश्य पाणौ कुन्दोज्ज्वलाक्षतभृतानि समन्ततोऽपि । पौरस्त्रियो घुसृणचन्दनपात्रहस्ताः कर्तुं विशेषकमुपास्थिषताऽस्य पस्त्यम् । / 80 ॥ ताः श्रेष्ठिनं समुपवेश्य चतुष्किकायां भाले विधाय तिलकं वितताक्षतं च । विश्राण्य वानपरिपाकिमनालिकेरं त्वं जीव नन्द भव पुत्रवतामधीशः ॥ 81 / / इत्याशिषः स हृदये बहुधाभिनन्द्य प्रोद्यत्प्रमोदनिवह: पुरसुन्दरीणाम् । दत्त्वांशुकानि शरदिन्दुमयूखजाल व्यूतिभ्रमं विरचयन्ति विसृष्टवांस्ताः ॥ 82 / / Avag For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 165 द्रव्याणि यानि स धनी विचिकाय षष्ठी___जागर्यिकामहमवाप्य सुतस्य तस्य । नो तानि कश्चिदपि च व्ययसात्करोति पाणिग्रहेऽपि तनयस्य महद्धिकोऽपि ॥ 83 / / जाते महोत्सवभरे सकलेऽपि लोके सम्मानिते वसनचीनदुकूलदानैः । स्वप्नानुसारि तनयस्य ततान नाम __ श्रेष्ठी महेन दशमेऽहनि सम्मदेन ॥ 84 ॥ ज्योतिर्विदोऽपि विनिवार्य सुवासिनीश्च नैमित्तिकानपि कलाकुशलानशेषान् । सन्मङ्गलश्रुति च मङ्गलकुम्भ इत्या ब्रह्माण्डमाकलितशारदचन्द्रकीतिः ॥ 85 ॥ युग्मम् । / धात्रीभिरुज्ज्वलरसोदयसृत्वरीभि विश्वम्भरारुह इवाचलसारिणीभिः । संवर्द्धमानसुभगः परिपाल्यमानो जज्ञे जनप्रमददोऽष्टसमः क्रमात्सः ॥ 86 / / दृष्ट्वा प्रयान्तमपरेधुरुदारचित्तं तातं वनीं प्रति स मङ्गलकुम्भ एतत् । व्याचष्ट मङ्गलमुखो ननु तातपादाः ! सिद्धयै प्रयात मयि सत्यपि किं स्वयं वा ? ॥87॥ स्मित्वा जगाद जनक: प्रियपुत्र ! याम्या नेतुं सुमानि जगदीश्वरपूजनार्थम् । Pisce For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ 166 . मङ्गलकलशकथानकम् आराममुद्गतफलाभ्युदयाभिराम मामोदमाशु जनयन्तमुपागतानाम् । / 88 / / पित्राभ्युदीरितमिदं विनिशम्य पुत्रः प्रोवाच वाचमतिमात्रविनीतधुर्यः । आज्ञाप्यते यदि भवद्भिरनुग्रहेणा रामं तमप्यहमुपैमि समं भवद्भिः । / 89 / / अत्यन्तवल्लभतया न निवर्तितुं तं । पुष्यच्छिरीषसुकुमारतया न नेतुम् । शक्तोऽभवत्स भुवनाद्भुतभागधेयः कूलङ्कषारयमिवायनवर्तिशैलः ॥ 10 ॥ तस्याग्रहं शिशुतयाऽविनिवार्यमार्य श्चित्ते विचार्य सममेव समाप तं तम् । जाम्बूनदाभरणभूषितपाणिकण्ठं मञ्जुस्वरावजितकोकिलकण्ठनालम् । / 91 / / साक्षात् षडानन इवैष महेश्वरेण श्रीमाञ्जयन्त इव जम्भनिषूदनेन । पद्मालयाप्रणयिनेव सुमेषुवीरो गच्छन् समं स जनकेन विराजते स्म ॥ 92 / / पृच्छन् क्वचिद्विटपिनां विटपानतानां नामानि लोकविदितान्यपि न श्रुतानि । वल्लीदलानि विपुलानि सविस्मयः सन् गृह्णन् क्वचिच्छिशुतयाऽतिचलाचलत्वात् । / 13 / / SyaQ For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 167 कुत्रापि पाककलकोलफलानि चिन्वन् । उद्यद्दिनाधिपतिमण्डलसन्निभानि गोपाङ्गनाः क्वचन लोचनगोचरेऽपि कुर्वन् पयोदधिघटी: शिरसाऽऽदधानाः ॥94॥ दूर्वाप्रवालशकलानि सुकोमलानि भास्वत्तुरङ्गमतनूरुहसोदराणि । मत्तं पुरीपरिसरे परितश्चरन्तं कुत्रापि तर्णककुलं समवेक्षमाणः ॥95॥ छायां भजन् क्वचिदपि श्रमघर्मतोयैराप्लावितः समुदयत्सुकुमारभाव: / अभ्रंलिहावनिरुहावलिलक्ष्यमाणां दूरादवैक्षत वनीमवनः श्रियां सः ॥96॥ चतुर्भिः कुलकम् । / पुंस्कोकिलान् क्वचन दर्शयता रसाल शाखाप्रदेशमवलम्ब्य सुखं निविष्टान् । पीयूषपारणविधिं श्रवसां जनाना मातन्वतः सुमधुरस्वरगीतभङ्ग्या ॥97॥ व्याकोशकिंशुकसुमायतचारुचञ्चन् लीलाचलच्चरणचङ्क्रमणैकचुञ्चन् । क्षीरोदसागरतरङ्गसदृक्षपक्षान् पद्माङ्करादनपरान् क्वचनापि हंसान् ॥ 98 ॥ चक्रीं प्रियां विशलताशकलार्पणेन प्रेमप्रकाशमनुरञ्जयतो yatheccham । Poxa2 For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ 168 * मङ्गलकलशकथानकम् कुत्राप्यगाधसरसीं निकषैव चक्रा नाराममासददयं जनकेन साकम् । / 99 / / त्रिभिर्विशेषकम् । / भास्वत्करप्रसरवारणमाऽऽदधानं छायाभरेण विततोद्गतभूरुहाणाम् । सान्द्रीभवत्किसलयच्छदनाञ्चितानां स श्रेष्ठिसूरुपवनं प्रविवेश तच्च ॥ 100 ॥ तं बालकं समवलोक्य समाव्रजन्तं पीयूषवर्षमिव लोचनयोः सृजन्तम् । पप्रच्छ मालिकवरो धनदत्तमिभ्यं ___ कोऽयं नवोऽत्र भवता समुपैति चेति ॥ 101 / / सूनुर्ममायमतिजातकुतूहल: स न्नाराममागमदवेक्षितुमेव तेऽद्य । इभ्यप्रभूदितमिदं विनिशम्य सम्यग् जम्बीरदाडिमफलानि ददौ स तस्मै ॥ 102 / / रम्भाफलानि विपुलानि मनोरमाणि सल्लाङ्गलीतनुमहाफललुम्बियुजि । आरामिको व्यतरदाशु निवारितोऽपि त्यागोद्धतेन किल तज्जनकेन मेति । / 103 / / प्रोत्फुल्लचम्पकसुमानि सकेतकानि जाम्बूनदोपपदजातिसुमानि लात्वा । व्यावर्तत स्वभवनं प्रति वाणिजेशः प्रीतिं परां कलयता तनयेन सार्द्धम् । / 104 / / toxag For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 169 आनन्द्यमानमनसं जननीं प्रकुर्व न्नालिङ्गनेन वचनेन च सम्मतेन । यच्छन् फलानि वनपालसमर्पितानि तानि स्वयं परिजनाय यथाक्रमेण । / 105 / / पश्यन् जिनाधिपतिपूजनमेकतान स्तं कञ्चन प्रमदमापदयं स्वतोऽपि । आराधयद्भिरसमं परमेश्वरं यः सम्प्राप्यते नियमिभिर्नियतं कथञ्चित् ॥ 106 / / विज्ञाप्य स्वमुखेन तातचरणान् कल्याणरुक्प्रीणितान् गत्वाऽऽराममुपानयत्स सततं पुष्पाणि मालाकृतः । अभ्यस्यत् सकलाः कलाश्च वयसोर्मध्यं जगाहे द्वयोः कुम्भाख्यो बहुशावभावयुवताप्रख्यातनाम्नोरयम् ॥ 107॥ [शार्दूल0] आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः पट्टे श्रीगुणभद्रसूरिसुगुरुविद्यावतां सद्गुरुः । तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महाकाव्ये श्रीमुनिभद्रसूरिकविना सर्गस्तृतीयोऽगमत् । / 108 / / [शार्दूल0] उपास्य यस्याङ्कमनाप्यमन्येविलोचनानामबलाजनानाम् । मृगो बभाराप्युपमानभावं शान्तिप्रभुर्वस्तनुतां स शर्म ॥ 109 / / [उपजाति:] इतश्च चम्पानगरी प्रसिद्धा कलिङ्गदेशे विषयावतंसे । भोगीशितायामवलोक्य रम्यां भोगावती स्वामध एव चक्रे ॥ 110 / / न्यायक्रियासुन्दर एव तस्यां पृथ्वीपतिः सुन्दरनामधेयः । बभूव यस्याग्रत एव लक्ष्म्या पुरन्दरः किङ्कर इत्यमानि । / 111 / / toxao For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ 170 * मङ्गलकलशकथानकम् गुणावली तस्य नृपस्य देवी देवीव सौन्दर्यगुणेन याऽऽसीत् । त्रैलोक्यसुन्दर्यभिधा तदीया त्रैलोक्यसुन्दर्यभवत् तनूजा ॥ 112 ॥ उत्सङ्गसंसङ्गिफलोपशोभां स्वप्ने समालोकत वीरुधं यत् । तमीतुरीयप्रहरेऽवशिष्टे तस्यां प्रसूर्गर्भमधिश्रयन्त्याम् ॥ 113 ॥ अन्योऽन्यमास्फालयता तदस्या विज्जृम्भमाणेन कुचद्वयेन । कन्दर्पलीलोपवने कृशाङ्ग्या तद्यौवने किं फलितं न चापि ? ॥ 114 ॥ तां यौवनोदभेदविशेषरम्यां माता समालोक्य मुदं बभार । विचिन्तयन्तीति सुधा किमेषा मत्कुक्षिरत्नाकरतो विजज्ञे ॥ 115 ॥ अन्येद्युरभ्यज्य सहस्रपाकतैलेन कर्पूरसुगन्धिनैनाम् । श्रीखण्डवासैर्मसृणैः समन्तादुद्वर्त्य कोष्णैरभिषेच्य वाभिः ॥116 ॥ सुवर्णरत्नाभरणैर्विचित्रैराचूलमापादनखं विभूष्य । दिव्यं दुकूलं परिधाप्य भव्यं शिरीषकोषम्रदिमाऽपघाति ॥ 117 ॥ गुणावली तां प्रसरत्समग्रगुणावलीमालिजनेन सार्द्धम् । आस्थानमास्थाय कृतासनस्य प्रस्थापयामास नृपस्य पार्श्वम् ॥118 / / त्रिभि0 / / भूपालदो: स्तम्भमवाप्य बाला सा शालभञ्जीव परं रराज । विलोचनेन्दीवरसन्ततीनां ज्योत्स्नेव यूनां ददती विकाशम् ॥ 119 ॥ विलोक्य बालां सुरसुन्दरस्तां रूपस्वरूपेण जगज्जयन्तीम् । गुणैरशेषानपि रञ्जयन्तीं मनोभुवः शासनवैजयन्तीम् ॥ 120 ॥ दध्यौ नृपस्त्वेवमहो ! किमस्या वरो विधात्रा प्रवरो न सृष्टः । सृष्टो यदि स्यादवलोक्यतेऽत्र श्रोत्रातिथित्वं प्रतिपद्यते वा ॥ 121 ॥ युग्मम् । अतादृशाय प्रतिपाद्यते चेत्संपद्यते तद्वचनीयता मे । अस्यां हि सृष्टिः सुकृतैरियं तत्सम्पादयिष्यन्ति तमेव तानि ॥ 122 ॥ PSYTQ For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 171 निश्चित्य चित्ते स्वयमित्यधीशः सभां पुनस्तां सहसा विसृज्य । अन्तःपुरं बालिकया तयाऽमा समागमद्वेत्रिनिरुद्धलोकम् ॥ 123॥ प्रत्युज्जगामाऽथ गुणावली तं नृपावलीवन्द्यपदारविन्दम् । भद्रासने भद्रतया निविष्टं सा संनिविष्टा तमिदं बभाषे ॥ 124 ॥ विवाहयोग्या भवतोऽस्ति पुत्री यशः पवित्रीकृतविश्वविश्व ! / दिगीश्वरांशाश्रितमूर्त्तिद्धा सर्वं स्वतो वेद महीमहेन्द्रः ॥ 125 ॥ विज्ञापना यत् क्रियते तदत्राऽवधारय त्वं परमार्थमीश ! | अस्माकमस्यां मनसा प्रवृद्ध: प्रेमा समुज्जृम्भत एव कोऽपि ॥ 126 ॥ ततो महाराज ! मयि प्रसादं विधाय पुत्र प्रतिपादयेमाम् । वराय कस्मैचिदिदम्पुरीयवास्तव्यचूडामणये महेच्छ ! ॥ 127 ॥ सङ्गच्छतेऽसौ श्वसुरस्य गेहादागत्य चागत्य यथाऽनिशं नः । अस्या वियोगं न वयं विसोढुं क्षमाः क्षमाखण्डल ! किञ्चिदेव ॥ 128 ॥ राज्ञीभिरन्याभिरियं निजेच्छा राज्ञः पुरो विज्ञपयाम्बभूवे । को वा प्रभूणां न मनीषितं स्वं लब्धावकाशः प्रविकाशयेत ? ॥ 129 ॥ विज्ञप्तिमासां हृदये निधाय क्ष्मावासवः संसदमध्युवास । पूषेव पूर्वाऽचलसानुदेशं सिंहासनं च श्रितवानतन्द्रः ॥ 130 ॥ सुबुद्धिनामानमथो सुबुद्धि मन्त्रीशमूचे वसुधासुधांशुः । सुतां मदीयां स्वसुतेन सार्द्धं विवाहयाऽस्मद्विनियोगतस्त्वम् ॥ 131 ॥ त्वग्दोषदुष्टं तनयं विभाव्य प्रोवाच मन्त्री नृपतिं प्रतीदम् । स्वामिन्ननौचित्यविपञ्चितं किं वचस्त्वयाऽवाचि विपश्चिताऽपि ? ॥ 132 ॥ क्व स्वर्णकायः क्व च राजिलोऽयं क्वैरावणः क्वैडकडिम्भ एषः । राजेन्द्रसंसेव्यपदः क्व देवस्त्वत्पादपद्मप्रणयी क्व चाऽहम् ॥ 133 ॥ Cibya For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ 172 * मङ्गलकलशकथानकम् वित्तं ययोरेव समं जगत्यां कुलं ययोरेव समं प्रतीतम् । मैत्री तयोरेव तयोर्विवाहस्तयोर्विवादश्च निरूपितोऽस्ति ॥ 134 ॥ स एव सम्बन्धविधिर्विधेयः सम्बन्धिता येन भवेत् प्रशस्या । निर्बन्धमापाद्य विधीयमानः सम्बन्ध एव प्रकरोति हास्यम् ॥ 135 ॥ ततो महाराज ! मनागपीदं न युक्तमेतद् भवताऽभ्यधायि । महीयसामातनुते महत्त्वं युक्त्यानुयुक्तं हि निरूप्यमाणम् ॥ 136 ॥ अपेक्षणीया न भवन्ति जातु क्षोणीश्वराणामपि सेवकास्ते । ये लोभमालम्ब्य समुत्सहन्ते कीर्तिं प्रभो ! च्छेत्तुमिह प्रसिद्धाम् ॥ 137 ॥ तदुक्तमाधाय हृदीति राजा विराजमानः सहजेन धाम्ना । जगाद मन्त्रिन् ! कथमस्मदीयं वाक्यं विसम्बन्धमुदाहरस्त्वम् ॥ 138 / / स्वस्वामिसम्बन्धमभाषताऽयं दाक्षीसुतो व्याकरणं प्रकुर्वन् । आबालगोपालमहो ! प्रसिद्धः संस्मर्यतेऽमात्य ! स किं त्वया न ? ॥ 139 ॥ सम्बन्धमुद्द्योतयितुं पटिष्ठा षष्ठीविभक्तिः सुधियां मताऽस्ति । त्वं सेवकोऽहं प्रभुरस्मि तेऽपि प्रतीतमेवं तमुरीकुरुष्व ॥ 140 ॥ धनं ययोरेव समानमित्याद्यवाचि यत् तन्न विचारचारु । सहस्रपादस्य दिनेश्वरस्य किं पङ्गुना काश्यपिना न योग: ? ॥ 141॥ न किं विभिन्नान्वययोर्भवेयुः प्रीतिश्रियः स्फीततमाः सुबुद्धे ! | तथा हि रामः प्रमनाः स्म दत्ते लङ्काधिपत्यं स विभीषणाय ॥ 142 ॥ श्रीरामलङ्केश्वरर्योर्गरीयान् कुले विभिन्नेऽपि रणो बभूव । न मन्वते मानधनास्तु यद् वा किञ्चित् परित्यक्तविवेकभावाः ॥ 143 ॥ प्रीतौ विरोधे च ततश्च पुण्यापुण्यप्रवृत्ती प्रथमं निदानम् । विचिन्त्य संबन्धविधानतो मे सम्बन्धिनां शेखरतां zraya tvam ॥ 144 // 9ova9 For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 173 इत्याग्रहं भूमिपुरन्दरस्य सञ्चिन्त्य चित्ते सचिवः स्वचित्ते । समागमन्मन्दिरमिद्धऋद्धिप्रदानमाधानमयं सुखस्य ॥ 145 / / बुद्धया न यत् सिद्धयति कार्यमीषद् वैषम्यमापन्नमनन्तशोऽपि । न पौरुषेणापि न भूरिदानैस्तत्रोचितार्चा कुलदेवतायाः ॥ 146 / / इत्यन्तरुद्भाव्य विभावितात्मा निकेतनाभ्यन्तर एव देव्याः । निकेतने केतनराजिराजि स्नात्वा प्रविश्य प्रयतः स धीरः ॥ 147 / / संस्नाप्य नीरैर्घनसारमित्रैर्मनोभिरच्छैरिव भावनाढ्यैः । कस्तूरिकाकुङ्कमचन्दनैस्तां विलिप्य मूर्ति कुलदेवतायाः ॥ 148 / / मधुव्रताकर्षणसिद्धविद्यारूपाणि पुष्पाणि मनोहराणि । आरोप्य मूर्ति परितः पुरस्तान्निधान नैवेद्यमनेकधापि ॥ 149 / / अदभ्रदभैर्मंगचर्विताग्रैरास्तीर्य संस्तारकमस्तदोषम् । भवत्प्रसादादचिरेण वाञ्छा भवत्वियं मे सफलेत्युदित्वा ॥ 150 / / स्तुत्वा महाथैः स्तवनैरुदौर्नानाप्रकारैर्ललितैः सुवृत्तैः । अयं जनो देवि ! तव प्रसादे प्राप्ते समुत्थास्यति चेति जल्पन् ॥ 151 / / स्वदेहसामर्थ्यमचिन्तयित्वा यावद्वरप्राप्तिसमानकालम् । आहारभङ्गीपरिहाररूपं कुर्वन्नखर्वं नियमं विगर्वः ॥ 152 / / नवाम्बुदक्षालितशम्भुशैलावदातवासा विकसन्मुखश्रीः । सुष्वाप देवीचरणारविन्दद्वयाग्रतः शुद्धमनाः प्रशस्यः ॥ 153॥ सप्तभिः कुलकम् । अथ प्रभापूरहतान्धकारा तद्ध्यानकाष्ठाचलितासना सा । निशावसाने विदितप्रभावा तुष्टा बभाषे कुलदेवता तम् ॥ 154 ॥ त्वया किमर्थं विहितं मदीयाऽनुध्यानमेतत्सचिवावतंस ! / उत्तिष्ठ वत्स ! स्वमनीषितं द्राङ्मदग्रतस्त्वं vinivedayasva ॥ 155 // loyag For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ 174 * मङ्गलकलशकथानकम् इति प्रसादप्रमुखं मुखोक्तं निशम्य वाक्यं सचिवः स देव्याः । उत्थाय बद्धाञ्जलिसम्पुट: सन्नानन्दसम्पूर्णमना जगाद ॥ 156 / / मत्पुत्रकायस्थितकुष्ठगन्धस्तव प्रसादाद् घनसारसारात् । देवि ! प्रयातु क्षयमिष्टसिद्धिप्रदानसम्पादनसिद्धिरूपे ! ॥ 157 / / तदुक्तमाकर्ण्य सकर्णसेव्या देव्याऽऽह सा स्म स्मितपूर्वमेवम् । रोगक्षयं कर्तुमहं न शक्ता शक्ताऽपि पुत्रस्य तवादिभक्त ! ॥ 158 / / सुरासुराधीशनतक्रमोऽपि विज्ञानसम्पत्तिविभूषितोऽपि । नैवाऽन्यथाकर्तुमलम्भविष्णुर्जिनोऽप्यभुक्त्वा निजकर्मजातम् । / 159 / / उपार्जितं येन यदेव कर्म शुभाशुभं तेन तदेव भोग्यम् । किं नान्यथा पुत्रसुखेन वप्ता वस्तुः सुखेनैव सुतः सुखी वा ? ॥ 160 / / एतत्परित्यज्य ततोऽपरं त्वं हृदा समालोच्य वरं वृणीष्व । नाऽस्वामितां स्वाम्यपि विन्दतेऽत्र प्रसाधयन् साध्यमहो ! स्वसाध्यम् । / 161 / / ऊचे स यद्येव मतं कुमारं मान्ये ! समानीय समर्पयस्व । योऽवक्रयेणापि नरेन्द्रकन्यां विवाह्य मह्यं ददते प्रसह्य ॥ 162 / / विज्ञापनां तस्य निवेश्य चित्तेऽभिधीयते देवतया तया स्म । त्वन्माननावासितमानसाऽहं सर्वं विधातास्मि तदेतदाशु ॥ 163 / / अस्याः पुरो दूरत एव कोऽपि त्वन्मन्दुरापालतटस्थ एव । यो मन्दुरासन्निहितः कुमारः स्वरूपसन्तजितमाररूपः । / 164 / / अताड्यजाड्यज्वरपीड्यमानः समेत्य सन्तापयते कृशानौ । आप्तेन गुप्तं रभसा तमानाय्योद्वाहये राजसुतां यथेच्छम् ॥ 165 / / युग्मम् । / तमेवमुक्त्वा कुलदेवताऽसौ तिरोदधे नम्रजनानुकम्प्रा । विधित्सवः कार्यमिहार्यचित्ता भृत्यं हि किं नाम न शिक्षयन्ते ? ॥ 166 / / ovata For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 175 ततः प्रभाते सचिवः प्रहृष्यन् महाशयः पारणकं विधाय । आह्वाय मौहूर्तिकमादरेणान्वयुक्त लग्नं स्वहिते विलग्नः ॥ 167 / / ज्योतिर्विदं दत्तविवाहलग्नं धनानि दत्त्वा वसनानि चापि । विसर्जयामास नृपस्य शिष्ट्या विवाहसामग्र्यमपि व्यधत्त । / 168॥ यः कश्चिदागच्छति वाजिशालापावें कुमारः सुकुमारगात्रः । स्वरूपमारः प्रतिपत्तिसार: स मे समानीय समर्पणीयः ॥ 169 / / प्रकुर्वतेदं भवता मदीयं प्रयोजनं निर्मितमेव सर्वम् । एकं समाहूय स वाजिशालाऽध्यक्षं समादिक्षदिति प्रसन्नम् । / 170 / / युग्मम् । सा देवतापि प्रतिपन्ननिष्ठा गत्वोज्जयिन्यां सुखराजधान्याम् । व्योम्नि स्थिता तद्वनपार्श्वतोऽदः पुरोऽवदन् मङ्गलकुम्भकस्य ॥ 171 / / अवक्रयेणैष कुमार एवोद्विवक्ष्यते राजसुतां स्वरूपाम् । / इत्यन्तरिक्षे स वचो निशम्य व्यचिन्तयद् विस्मित एव चित्ते । / 172 / / देवस्य कस्यापि वचः किमेतद् दैत्यस्य कस्याप्यथवा गभीरम् । विद्याधरस्याप्यनवद्यविद्याविद्योतमानाशयकस्य किंवा ? ॥ 173 / / सिद्धस्य कस्यापि किमेतदाहोस्विच्चारणस्य व्रतचारिणः किम् ? / कार्यं निरालम्बनमेव न स्यान्नाकारणं किञ्चिदवेक्ष्यते हि ॥ 174 / / परं न युक्तिव्यतिरिक्तभावात् स्वान्तं प्रतीतिं दधते ममात्र । निवेदयिष्यामि विशेषतोऽदस्तथापि पिने सदनं गतः सन् ॥ 175 / / आदाय पुष्पाणि स पाणिना द्राक् समाययौ सद्मनि वाटिकायाः । कार्यस्य वैयग्र्यवशादमुष्य स्मृतेर्न तद्गोचरतामयासीत् । / 176 / / अन्येधुरुधानममुष्य यातः श्रुतौ प्रयातं वचनं तदेव । अथाप्तसद्मा नियमेन वप्तुः पुरः प्रवक्ष्येऽद्भुतमेतदुग्रम् ॥ 177 ॥ ovato For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ 176 * मङ्गलकलशकथानकम् न यद्वचोवर्त्मनि मानवानां महाकवीनामपि किञ्चनापि । चेत:पथे नापि कदापि धाता करोति लीलास्फुरणेन तच्च । / 178 / / शुभोदयो वाऽप्यशुभोदयो वा स्याद्देहभाजां नियतेनियोगात् । न कोऽपि शक्नोत्यतिवर्तितुं तं कदाचन च्छायमिव स्वकीयम् । / 179 / / अत्रान्तरे प्रादुरभूत्कुतश्चिद्वात्या हरन्ती विततं प्रकाशम् । रजोभिरान्ध्यं दिशती जनानां विलोचनान्त:पतनप्रगल्भैः ॥ 180॥ स वात्ययोत्पाट्य तया कुमारः सुमार्थमिङ्गन्निजवाटिकायाम् । चम्पापुरीसन्निहिताटवीभूभागे क्षणाद्गन्ध इव व्यमोचि ॥ 181 / / विभीषणं यत्र विनैव लङ्कां पश्यन्ति रामाकलितं जनौघाः । हरीश्वरो यत्कपिभिः परीत: क्वचित् क्वचित् खेलति निर्विषङ्कम् । / 182 / / भीतिं दधाना इव सूरपादा विन्दन्ति यत्र प्रसरं न किञ्चित् । अभ्रंकषोर्वीरुहसन्ततीनां छायाच्छलस्थानतमःप्रपञ्चात् । / 183 / / तस्मिन्नविज्ञातहरिविभागो बभ्राम पञ्चाननवत् स वीरः । विमार्गयन्मार्गमुपैतुकामो ग्रामं पुरं वा पृथुगोकुलं वा ॥ 184 / / अथ व्यलोकिष्ट स पुण्यसारं कासारमाशाः परिपूरयन्तम् । समाव्रजत्पान्थपरम्पराणां कर्पूरसारैरिव वारिपूरैः ॥ 185 / / अस्ताघभावं कलयन्तमुच्चैः सतां मनोवद् विततं समन्तात् । दैत्यारिवक्षःस्थलवद् दधानं पद्मानुरागं बहुसत्त्वनिष्ठम् । / 186 / / चक्राचितं जीवनदानवित्तं राजाधिराजोन्नतपाणिवच्च । विष्वग्वृतं चारुविशालशालावल्या महापत्तनवत्सहंसम् । / 187 / / त्रिभिर्विशे0 / ग्रामीणपौरैः क्रयविक्रयाभ्यां चलद्भिराकीर्णमभीप्सिताभ्याम् । ग्रामस्य कस्याप्यथवा पुरस्य पन्थानमन्वेषयितुं प्रतीतम् । / 188 / / CAS@ For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 177 कृत्वा तडागे सवनं श्रमार्त्तः स्वच्छानि शीतानि जलानि पीत्वा । आलम्ब्य दोर्त्यां च वटस्य पादांस्तस्योपरिष्टात् स समारुरोह ॥ 189 / / युग्मम् । / सूरस्तमालोक्य तदुग्रदु:खं करेष्वनेकेष्वपि सत्सु हर्तुम् । अपारयन्नस्तमहीध्रचूलामारुह्य वेगाज्जलधौ ममज्ज ॥ 190 ॥ न बन्धनं यस्य न कर्मपाश: किञ्चिन्न वा पञ्जरमस्ति यस्य । तनूपभोगत्यजनापरस्य स्थिरः स हंसः प्रतिपद्यते किम् ? ॥ 191 / / निमित्तमात्रं पतने गुरुत्वं प्रोक्तं कणादेन मुनीश्वरेण । ग्रहेषु सर्वेष्वपि भास्करस्य व्यक्तं न तत्कि पतनं विधत्ताम् ? ॥ 192 ॥ सरोजिनीनाथदिनाधिनाथप्रभाधिनाथग्रहनाथमुख्यैः । विवर्णना यस्य बभूव शब्दैः स हास्तमेति स्थिरमाः ! परं किम् ? ॥ 193 / / इदं कराणां स्फुरतां सहस्रं पुरस्कृतं यन्मयका पुरैव । / उपेक्षतेऽस्मिन् समयेऽपि तन्मामिति क्रुधाऽऽरुण्यमधत्त योऽर्कः ॥ 194 / / प्रवर्त्तमानेऽभ्युदयेऽसमाने ये स्वामिना केऽपि पुरस्क्रियन्ते । तं तेऽनुगच्छन्ति तथा हि यातः प्रभादिनौ भानुमता सहास्तम् ॥ 195 / / सुतो यदीयः स यमः प्रसिद्धः पद्मापतेर्यः स्वयमेव चक्षुः । प्रभुर्ग्रहाणामपि यः समेषां हन्तास्तमेतीह स चेत्स्थिरं किम् ? ॥ 196 / / तमस्ततौ विस्तृतिमाश्रितायामधःस्थितं श्वापदमेव किञ्चित् । व्यापादयिष्यत्यचिरेण मामित्यवेत्य सोऽस्थात् स्तिमितस्तथैव ॥ 197 / / तथा कथञ्चित्प्रसृतं तमोऽपि दृश्यो न हंसोऽपि यथाजनिष्ट । भासामभावो हि तमोऽपि युक्तं प्रोक्तं कणादेन ततः कथञ्चित् । / 198 / / विलोक्य सोऽथ ज्वलनज्वलन्तं न्यग्रोधभूमीरुहमुत्तरेण । हृष्यत्तनुः शीतविकम्पमानोऽवतीर्य तस्मात् तमियाय dezam । / 199 / / svag For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ 178 * मङ्गलकलशकथानकम् स स्थानपालैर्बहु तप्यमानः शीर्षे प्रहारैरभिताडितश्च । एकेन तन्मन्त्रिवचो विचिन्त्याऽपसार्य तेभ्यो विजनेऽथ निन्ये । / 200॥ क्षणं कृशानावकृशाशयस्तं स तापयित्वा सचिवाय मछु । समर्पयामास कुमाररूपं कुमारमालोक्य मुदेऽदित स्वम् ॥ 201 / / अपूपुषत् तं सचिवोऽप्यजस्रं स्निग्धान्नपानैः स्वकुमारवच्च । प्रच्छन्नमाधाय निधानवत् स देयार्थवत्प्राहरिकैररक्षत् ॥ 202 / / स एकदाऽपृच्छदमात्यमेवं वैदेशिकस्यापि विधीयते मे । किं गौरवं ? तात ! पुरी च केयं ? किं नामधेयस्त्वमिह प्रसिद्धः ? ॥ 203 / / मन्त्र्यप्यभाषिष्ट विशिष्टबुद्धिः स्वार्थं न ते गौरवमादधेऽहम् । चम्पापुरीयं प्रथिता जगत्यां tannAthamantrya'smyahamatra वित्तः ॥ 204 / / स्वार्थोऽपि कस्ते ? सचिवेति पृष्टस्तेन न्यगादीत्पुनरेव मन्त्री । निवेदयिष्यामि तवाऽपि मुग्ध ! स्वार्थं कदाचित् स्वमनोऽनुमत्या ॥ 205 / / गतेषु घस्रेषु कियत्स्वमात्यं प्रस्तावमासाद्य स पृच्छति स्म । स्वार्थं तमाख्याहि ममानुवृत्त्येत्युक्तः स तेनाभिदधेऽभिसन्धिम् । / 206 / / श्रुत्वा तदाकूतमुदारचेताः स निःश्वसन् दिक्करकोऽप्युवाच । आ ! युक्तिमुक्तं भवता किमुक्तं वचः कलङ्क रचयत् कुलस्य ॥ 207 / / को नाम तत्कर्म विनिर्मिमीते भूतं न यत् क्वापि न भावि यच्च । सचेतनः कः परिणीय कन्यां प्रदातुमीहां तनुतां परस्मै । / 208 / / तद्वाचमन्तर्विनिवेश्य मन्त्री च्छेत्स्यामि मूर्द्धानमिति ब्रुवाणः । पाणौ कृपाणं कलयन् स पापात् कृपापरैः prAharikaiya'vAri / / 209 / / देशे त्वदीये यदि वा कुलेऽस्मिन् प्रवृत्तिरेषा न तथापि मेऽर्हा । आमुष्मिकं वैहिकमीहमानः समाचरेत्क: प्रतिषिद्धमर्थम् ? ॥ 210 / / Disce For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 179 विमुञ्च सन्तापकरं प्रकोपं कोशे कृपाणं क्षिप मन्त्रिराज ! | भवादृशा बालवधाय खड्गं किमाददाना न खलु पन्ते ? ॥ 211 ॥ अवोचदज्ञानवशादबद्धं बालः प्रवालच्छविदन्तवासाः । विदन् प्रभूणां पुरतः क एवं वदेत्पधत्ते प्रतिपद्धि दोषान् ॥ 212 ॥ तावत्प्रतीक्षस्व विबोधयामो यावद् वयं बालमबालबुद्धिम् । इतीरितस्तैः प्रशशाम मन्त्री सामप्रसाध्या ह्यधिपा भवन्ति ॥ 213 ॥ रक्षानियुक्तास्तमबूबुधंस्ते तथा यथामंस्त स तद्वचस्तत् । ऊचे च तन्मे सुमते ! प्रदेयं प्राप्नोमि यत्पाणिविमोचनेऽहम् ॥ 214॥ आमेति तस्य प्रतिपद्य सारव्याहारमाकारपराद्धमूर्तेः । वैवाहिकं धीसख एव सर्वं विधापयामास विधि विधिज्ञः ॥ 215 ॥ प्रवाद्यमानेषु विचित्रभङ्ग्या महामृदङ्गेषु कलस्वनेषु । मार्दङ्गिकैर्द्रव्यमुपाददानैरुत्तार्यमाणं स्वसुवासिनीभिः ॥ 216 ॥ योषासु भूषासुमनोहरासु प्रकुर्वतीषु प्रवरासु गीतम् । अभ्यज्य तैलेन सुगन्धिना तं हारिद्रचूर्णोपचितेन तेन ॥ 217॥ स्ववृत्तसन्तोषितकान्तपुत्रप्रपूर्यमाणानुपमाभिलाषाः । अम्भोभिरुष्णैरवदातरूपैरसिस्नपंस्तं प्रवरा रमण्यः ॥ 218॥ त्रिभिर्वि0 ॥ विलेपनं काश्चन चक्रुर कर्पूरसम्भाजितचन्दनेन । ललाम काश्चिच्च ललाटपट्टे गोरोचनारोचितकुङ्कमेन ॥ 219॥ सदा विवाहव्यवहारविज्ञाः काश्चिद् बबन्धुर्वलयं प्रकोष्ठे । ताम्बूलमाराद् घनसारमिश्रं व्यश्राणयन् काश्चन भव्यभावाः ॥ 220 ॥ कपोलदेशे मृगनाभिपत्रभङ्गीं व्यधुः काश्चन रागसङ्गात् । वासांसि काश्चित्परिधाप्य नव्यान्यदीदृशन्दर्पणमिद्धदर्पाः ॥ 221 ॥ 959 For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ 180 * मङ्गलकलशकथानकम् इत्युग्रसौभाग्यपरप्रभावानुमेयभाग्यातिशयस्य तस्य । चक्रुः पुरन्ध्योऽपि विधिं विवाहे क्व भाग्यभाजां न भवन्ति भोगा:? / / 222 / / चतुभि:कला0 / आरोपितान् कुङ्कमपङ्कहस्तान्सीमन्तिनीभिर्दधतं समन्तात् । ततः समारुक्षदरूक्षकायं स हस्तिनं हस्तिपकात्तहस्तः । / 223 / / वीणासु भेरीषु च वाद्यमानास्वनन्तरामासु च कुर्वतीषु । गीतानि तारस्वरमन्यपुष्टाध्वनि जयन्तीषु तमन्वितासु ॥ 224॥ युग्मम् । / भट्टेषु काव्यानि पठत्सु सत्सु गीतानि गायत्सु च गायनेषु । बर्हातपत्रेण विराजमानः स मण्डपं प्राप निवृत्ततापः ॥ 225 / / तन्मण्डपद्वारि मतङ्गजेन्द्रस्कन्धात्समुत्तीर्य दिशन् वसूनि । कुलाङ्गनाभिः कृतमर्घपात्रैरघु गृहीत्वान्तरमाविवेश ॥ 226 / / युग्मम् । / विभूषयामास विभूषणांशुप्रद्योतिताशः स कुमारसिंहः । सिंहासनं श्रीसुरसुन्दरेण व्यधायि यत् तत्र सुमेरुतुङ्गम् ॥ 227 / / त्रैलोक्यसुन्दर्यपि वर्यभूषाविभूषिताङ्गी विहिताभिषेका । विलेपनैर्वासितदिक्कदम्बा दुकूलवासःपिहिताननश्रीः ॥ 228 / / सा मातृकासद्मनि मातृकाणां वृद्धाङ्गनास्थापनया स्थितानाम् । विधाय पूजां सुमनोऽनुरूपां भद्रासने प्राग्निषसाद भद्रा । / 229 / / युग्मम् । / लग्ने प्रशस्ते पतिमित्रपूर्णदृष्ट्या प्रदृष्टे बलशालमाने । षड्वर्गशुद्धे च तयोः पुरोधा अमीलयन्मङ्घ करं करेण ॥ 230 / / स मङ्गले प्राचि दुकूलभारान् ददौ द्वितीये वरभूषणानि । सुवर्णमाणिक्यभरं तृतीये तुर्ये रथाश्वादि धराधिराजः । / 231 / / यावत्करं मुञ्चति नैव पुत्र्या धवः स तावत् तमुवाच भूपः । जामातरद्यापि विमृग्यते यस्तं देशमादत्स्व विना nidezam । / 232 / / svag For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 181 देशान्निदेशानिव ते निदेशव्यापारभाजः परिपालयन्तु । तान्पञ्च पञ्चाञ्चित ! वल्लभस्य देशस्य वाहान् दिश मे नरेन्द्र ! ॥233॥ कियत् त्वया याचितमित्युदित्वा स भूपतिः पञ्च ददौ तुरङ्गान् । प्रसादमासेदुषि मानसेऽस्मिन् नैवास्त्यदेयं महतां हि किञ्चित् ॥234॥ विवाह्य तां मङ्गलकुम्भ एवं समाश्रयद् वासगृहं स यावत् । तावद् भुजिष्याभिरुदीर्यमाणाः स्वयं समाकर्णयति स्म वाचः ॥ 235॥ निर्गम्यतां सांप्रतमेष गेहात्प्रयोजनं नः परिपूर्णमेव । सख्यः क्षणं तिष्ठतु स प्रतिष्ठः प्रवर्त्तते यावदिदं तमोऽपि ॥ 236॥ तासां गिरः कर्णपथं स नीत्वा विमृश्य चित्तेन निमेषमात्रम् । शरीरचिन्तामिषतोऽभिमानी विनिर्ययौ वासगृहात् सवेगम् ॥237॥ सुवर्णपात्रं सलिलैः प्रपूर्णं स्वपाणिनादाय नरेन्द्रकन्या । तमन्वयासीद् रभासाद् रसोत्का सम्पद् यथैव व्यवसायभाजम् ॥ 238 ॥ वितत्य किञ्चित्किल देहचिन्तामेतं वधूरुन्मनसं समीक्ष्य । ब्रूते स्म किं नाथ ! विबाधते त्वामारोग्यसम्पातकरी बुभुक्षा ॥ 239 ॥ अभाषमाणे दयिते वधूटी चेटीं समादिश्य पटीरवासा । स्थालं समानाययति स्म चेतः प्रमोदकैर्मोदककैः प्रपूर्णम् ॥ 240॥ ताभ्यामुभाभ्यामपि मोदकास्ते निष्कृत्रिमप्रेमसमन्विताभ्याम् । एकत्र पात्रे घनसारसारैरिवाहिता हर्षभरेण भुक्ताः ॥ 241॥ आस्वादमास्वादयतेव तेषामस्या निजस्थानविबोधनाय । तेनेन्दुखण्डैरिव निर्मितानां सौन्दर्यमादर्शयतेत्यवादि ॥ 242 ॥ स्याच्चेद् विशालासलिलं कथञ्चित् तन्मोदका मानसमोदकाः स्युः द्राक्षारसोत्पादितपानकान्त: सितापरिक्षेपनिदर्शनं ca ॥ 243 ॥ Cibya For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ 182 * मङ्गलकलशकथानकम् तद्भाषिताकर्णनतो धरित्रीधवस्य पुत्री परिविस्मिता सा । विचिन्तयामास किमार्यपुत्रोऽप्यबद्धमेतन्निजगाद विद्वान् । / 244॥ एतस्य जन्मास्पदमेषिका पूरितो विशालानगरी दविष्ठा । एतज्जनन्या जनकस्य पस्त्यं प्रशस्तमास्ते ध्रुवमेव तत्र ॥ 245 / / निर्णीय बुद्धयेति लवङ्गपूगकर्पूरपूरेण विमिश्रितं सा । ताम्बूलमस्मै प्रददे नरेन्द्रकन्या मनोरागमिव स्वकीयम् । / 246 / / शरीरचिन्ताकपटेन धीमान् वासालयादेष विनिर्जगाम । आदाय पञ्चापि तुरङ्गमांस्तान् क्रमात् पुरीमुज्जयिनी जगाम । / 247॥ यत्रान्धकोऽसौ धृतराष्ट्र एव पङ्गः प्रतीतोऽरुण एव कामम् । मनुष्यधर्मा स पुरं कुबेर: काणः पुनर्भार्गव एक एव ॥ 248 / / युग्मम् । / समागतं तं पितरौ समीक्ष्य प्रमोदमासेदतुरञ्जसापि । गाढं समालिङ्ग्य चुचुम्बतुस्तच्छिरोऽम्बुजं षट्पददम्पतीव । / 249 / / महामहं जन्मदिने तदीये यं चक्रतुस्तौ सुतरां प्रहृष्टौ । तस्यागमे तं विहितावशिष्टमिवादधाते स्म ततोऽप्यनल्पम् ॥ 250॥ वृत्तं यथावृत्तमथ स्वकीयं निवेद्य पित्रोः प्रतिपत्तिपूर्वम् । अनीनहत् तानपि पञ्च वाहान् हर्ये विनिर्माय स वाजिशालाम् ॥ 251 ॥ विद्याविहीनस्य नरस्य पुंस्त्वं तिर्यक्त्वमेव प्रकटीकरोति । इति स्वचित्ते प्रतिपद्य विद्याभ्यासाय यत्नं स दृढीचकार । / 252 / / वाग्वैभवं केवलमेव तज्ज्ञाः पुंस्त्वे निदानं परमामनन्ति । साध्यस्य सिद्धि हि विधित्सतादौ तत्साधनं साधनमेव साध्यम् ॥ 253 / / अध्यापकस्याखिलवेदविद्याक्षीरोदसामीप्यमवाप्य तूर्णम् । ततः स पीताब्धिरिव प्रकृत्या विद्यामृतं तच्चुलुकीचकार । / 254 / / Di589 For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 183 अथावनीवासवनन्दनी सा त्रैलोक्यसुन्दर्यपि सुप्रबुद्धा । पार्वे शयानं सचिवस्य पुत्रं विलोक्य वैलक्ष्यविलक्षणाऽऽस्या ॥ 255 / / अपास्य तं दुष्टरुजाभिभूतं भूतार्त्तवद् वासगृहान्निरीय । दासीव दासीजनसन्निधाने निशां कथञ्चिद् गमयाम्बभूव ॥ 256 / / युग्मम् । / सेवागतो मन्त्र्यपि भूमिपालं व्यजिज्ञपद् विज्ञतमः प्रभाते । तादृक् सुरूपोऽपि सुतोऽभवन्मे त्वदङ्गजासङ्गवशेन रुग्णः । / 257 / / तत् कं प्रतीकारमहं प्रकुर्वे ? कस्याग्रतो वच्म्यसमाधिमेतम् ? / श्रुत्वेति देवीमनुजेश्वराभ्यां निवारिता दृष्टिपथात् क्रुधा सा ॥ 258 / / राजन्यसिंहं निजगाद सिंहं विज्ञापनायै जनकस्य राज्ञः । क्रुद्धस्य नेतुः पुरतः सुतेन गन्तुं न शक्यं सुतया न चापि ॥ 259 / / सिंहस्य विज्ञापनयैव राज्ञाऽऽहूता सुता व्यज्ञपयत् स्ववाचा । पुंवेषमाश्रित्य तवाज्ञयेत्वावन्ती च जामातरमानयामि । / 260 / / आकस्मिकी कुष्ठरुजा शरीरे ज्वरादिवन्नैव भवेन्नराणाम् । शापेन कस्यापि मुनेर्यदि स्यात् तथापि पूतिव्रणसंश्रिता न ॥ 261 / / दुर्वृत्तमेतत्सचिवस्य सर्वं कियच्चिरं स्थास्यति संवृतं वा । अन्तर्दधाने न हि पुण्यपापे सुगन्धदुर्गन्धवदावृत्ते च ॥ 262 / / पुण्यैर्ममायं घटितश्चिरत्नैस्तेषां द्विषत्त्वं सहसा कथं स्यात् ? / दिगीशवृन्दांशभवः प्रभुर्वा स्वयं विचारं कुरुतां विचारम् । / 263 / / नरेन्द्र ! तन्मां विसृज प्रसादं सृज त्यजाकारणकोपमेतम् । पश्चादपि क्रोधफलं मयि त्वं प्रभो ! न किं दर्शयितुं प्रभुः स्याः ? / / 264 / / आज्ञापितस्तत्क्षणमेव राज्ञा प्रदाय शिक्षां द्रविणं चंगुं च । प्रत्यर्थिदन्तावलभेदसिंहस्तया समं प्रास्थित सोऽपि सिंहः ॥ 265 / / tovao For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ 184 * मङ्गलकलशकथानकम् समुत्सुकं तन्मन एव पूर्वं सिंहस्ततः क्षोणिभुजा प्रणुन्नः । ततोऽपि काम: प्रगुणीकृतेषुस्ततो वरं सा लभतां न किं स्वम् ? ॥ 266 / / वीरैरनेकैरनुगम्यमानां प्रस्थाप्य तां भूमिपतिर्गभीरः । कारीषसंछन्नकृशानुवच्च प्रच्छन्नकोपः सचिवाधमेऽस्थात् । / 267॥ केनापि नालक्षि पथि प्रयान्ती स्त्रीत्वेन सा नृनपि वार्तयन्ती । नृपेण दत्तं खलु धारयन्ती पुंवेषमक्षाण्युपवासयन्ती ॥ 268 / / समेति सूनुः सुरसुन्दरस्य त्यागी गुणी क्षोणिपुरन्दरस्य । इति श्रुतिग्राहितया जनौघा लात्वोपदां द्रष्टुमुपागमंस्ताम् ॥ 269 / / अवन्तिदेशाधिपतिर्नरेन्द्रः पञ्चालदेशाधिपतेः कुमारम् । समाव्रजन्तं विनिशम्य चारैरुपाचरत् संमुखमानदानैः ॥ 270 / / प्रदापिते मालववासवेनावासे नरेन्द्रस्य सुतः स तस्थौ । दौर्विध्यविच्छेदकराणि यच्छन् द्विजोत्तमानां द्रविणानि कामम् । / 271 / / सरोवरे वारिविसारिपानहेतोः प्रयातः पितृनामवर्णैः । अङ्काञ्चितान् पञ्च तुरङ्गमांस्तान् स एकदाऽपश्यददृश्यदोषान् । / 272 / / एते तुरङ्गाः प्रविशन्ति यत्र तत्सद्म सद्मप्रभुनाम मत्वा । ब्रूतैत्य मह्यं झटिति स्वभृत्यानित्यादिशत् सिंहमुखेन सोऽपि ॥ 273 / / तथाकृते तैः क्षितिपालसूनुर्वितत्य सिंहेन समं विचारम् । निमन्त्रयामास समं समग्रैश्छात्रैरुपाध्यायमधीयमानैः ॥ 274 / / समागतं तं समवेक्ष्य सोऽपि च्छात्रेषु सर्वेष्वपि भासमानम् । नरेन्द्रपुत्रः परमं प्रमोदं योगीव लेभे प्रतिभासमानम् । / 275 / / वणिक्कुमारोऽपि कुमारधामा कुमारमालोक्य विसिष्मिये तम् । इयं किमाकल्पविपर्ययेण प्रिया मदीया समुपागता sA ॥ 276 / / Diree For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 185 भोज्यैर्विचित्रैर्वसनैरनेकैरमानयच्छात्रजनं समस्तम् । यं मङ्गलेऽसौ विदधे विशेषं तेनैव जज्ञे स च साभ्यसूयः । / 277॥ तांस्तीर्थयात्रोपगतानिवाऽयं संमान्य सर्वानपि भाषते स्म । आख्यानिकां कोऽपि भवत्सु मेऽग्रे निजानुभूतां सरसां ब्रवीतु ॥ 278 / / विज्ञप्तिमाकर्ण्य नृपाङ्गजस्य गुरुर्जगौ तान् प्रति जल्पतेति । ते साभ्यसूया जगदुः स एव वक्ता कथां यत्र कृतो विशेषः । / 279 / / अथ स्वयं मङ्गलकुम्भ एतां बुद्धया विबुध्यात्मवधूमधूतः । विवाहमुख्यं सकलं स्ववृत्तं सिंहादिकानां पुरतो बभाण ॥ 280॥ गृह्णीत गृह्णीत जवेन चैनमित्युद्धतं जल्पति राजपुत्रे । छात्रैः समं पण्डित एव नष्टः स काकनाशं कलितात्मभीतिः ॥ 281 ॥ भद्रासनेऽमुं विनिवेश्य सान्द्रभद्रार्थिनी राजसुताह सा स्म । त्वया कथं नाथ ! तदा विमुक्ता मुक्ताऽग्रहारा ननु मन्दभाग्या ॥ 282 / / विना त्वया नाथ ! यदन्वभूवं दुःखं प्रवक्तुं न तदस्मि शक्ता । द्विजिह्वतादोषपरिष्कृतः स प्रवक्तु किं नाम सहस्रजिह्वः ? ॥283 / / इति स्वदुःखप्रतिपत्तिपूर्वं स्वाभाविकं वेषमियं प्रपद्य । प्रत्यर्प्य सैन्यैः सह तं नृवेषं संमान्य सिंहं व्यसृजद् गृहाय । / 284 / / पित्रोः पदद्वन्द्वमनुक्रमेण प्राणीनमत्तामुपदान्वितां सः । इयं वधूर्वो नमतीति जल्पन् भक्त्योपगूढः स्वयमप्यनंसीत् । / 285 / / वधूं समालोक्य विधूतदोषां श्वश्रूः परं तोषमवाप साऽपि । योग्यास्य जाया भवितेति चिन्ता तदैव तस्या हृदयं मुमोच । / 286 / / श्वश्रू समीक्ष्य श्वशुरं च लक्ष्मी निकेतनं चापि परिच्छदं च । कृतार्थयामास वधूः स्वमेषा स्वभाग्यसंरम्भविवर्णनेन । / 287॥ CIS AQ For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ 186 * मङ्गलकलशकथानकम् सिंहोऽपि गत्वा त्वरितं नृपाय प्रत्यर्पयामास स तं नृवेषम् । निशम्य तस्या वरलाभवृत्तं मुदान्वितस्तं प्रशशंस भूपः । / 288 / / त्वमेव सिंहाखिलवैरिसिंह: परोपकारप्रवणस्त्वमेव । / इति प्रशस्याङ्गविभूषणानि वासांसि चास्मै नृपतिर्व्यतारीत् । / 289 / / अवाप्य चम्पाधिपतेर्निदेशं निवेद्य तं मालववासवस्य । स मङ्गलश्चम्पकपुष्पगौरश्चम्पां परीवारयुतः समागात् । / 290 ॥ प्रवेशितामुत्सवपूर्वमेतां समं प्रियेणोपगतां स पुत्रीम् । निरीक्ष्य राजा सचिवस्य तस्य दुश्चेष्टितं सत्यममंस्त सर्वम् । / 291 / / सर्वस्वमादाय नरेश्वरस्तं समादिशद् वध्यमवन्ध्यकोपः । कुम्भस्तदाकर्ण्य तदैव गत्वा विज्ञप्य राजानममोचयत् तम् ॥ 292 / / विमोचितस्तेन दयालुनासौ विसर्जितोऽगाद् द्रुतमन्यदेशम् । कस्यापि कुत्रापि कदाचनापि कुकर्म निर्माय न शर्मलाभः । / 293 / / स यौवराज्यं नृपतेः प्रसन्नाल्लब्ध्वा सुखं वैषयिकं बभाज । तया समं पौरजनोपगीतां विस्तारयन् कीर्तिमिहेन्दुशुभ्राम् ॥ 294 ॥ अथावनीशं वनपालकोऽपि द्रुतं समागत्य समाजभाजम् । व्यजिज्ञपच्चारु मनोरमाख्ये वने यशोभद्रगुरुं समेतम् । / 295 / / वितीर्य तस्मै परितुष्टिदानं गुरुं प्रणन्तुं निरगान्नरेन्द्रः । नत्वोपदेशं विनिशम्य राज्ये जामातरं न्यस्य ललौ स दीक्षाम् । / 296 / / राज्यं समासाद्य तथा कथञ्चित् स पालयामास नृपः प्रजास्ताः । यथा कदाचित् सुरसुन्दरस्य मापस्य नास्मार्षुरपेतबाधाः ॥ 297 / / त्रिवर्गमाराधयतो नृपस्य श्रीमङ्गलस्य श्रितमङ्गलस्य । नीत्या प्रजा रञ्जयतः प्रभूताः सम्वत्सरा जग्मुरमेयशक्तेः । / 298 / / Oice For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ श्रीमुनिभद्रसूरिविरचितम् * 187 अथान्यदा श्रीजयसिंहसूरिं प्रणम्य विज्ञानिनमन्वयुङ्क्त । कृताञ्जलिः प्राग्भवमात्मनोऽपि देव्यास्तथा मङ्गलकुम्भभूपः ॥299॥ जगाद सूरिर्द्विजराजनिर्यत्कान्तिप्रतिक्षिप्ततमः प्रचारः । अस्ति प्रशस्तं क्षितिसंभृत श्रीप्रतिष्ठितं नाम पुरं गरीयः ॥300॥ तत्रर्जुरूपः कुलपुत्रकोक्त्या ख्यातोऽपि नाम्नाऽजनि सोमचन्द्रः । कुटुम्बिनी चास्य विशुद्धशीला श्रीदेव्यभिख्या प्रथिता बभूव ॥ 301 ॥ सुहृत् तदीयो जिनदत्तनामा श्रद्धाधन: श्राद्धकुलावतंसः । देशान्तरं यत्स्वधनानि तस्मै समर्पयामास विसर्जनाय ॥ 302॥ तस्मिन्नवाप्ते विषयेऽपरस्मिन् प्रयच्छतः स्वच्छतया धनानि । विश्राणनेऽजस्रमहिंस्रवृत्तेः श्रद्धा विशुद्धाऽस्य समुल्ललास ॥303॥ तस्य प्रियाया अपि दानधर्मे शर्मैकहेतौ मतिरुज्जजृम्भे । प्रियस्य वृत्तानुगुणेन नार्यः प्रवर्तयन्ति व्यवहारमेताः ॥304 ॥ नयाजितं स्वं कुलपुत्रकेण स्वं पात्रसात् तेन कृतं समग्रम् । अखण्डितं सौख्यमपेक्षमाणाः किं किं न कुर्वन्ति महाऽनुभवाः ? ॥ 305 ॥ त्वग्दोषदुष्टं समवेक्ष्य भद्रा सखीपतिं सा कुलपुत्रपत्नी । हास्याज्जगौ तां प्रति विप्रियं ते किमङ्गमाहात्म्यमिदं सखि ! स्यात् ? ॥ 306॥ येनायमीदृक् समभूत्प्रियस्ते समुल्लसत्सूरणकन्दरूपः । तस्या वचस्तद् विनिशम्य भद्रा भद्राऽपि सन्तापमधत्त बाढम् ॥307॥ तया गिरा तां व्यथितां विभाव्यं सौम्येन्दुपत्नी क्षमयाम्बभूव । खेदं वृथा त्वं हृदि मा कृथा यत् तनोति जन्तोर्निखिलं स्वकर्म ॥308॥ अथ स्वमायुः परिपूर्य मृत्वा यातौ युवां तौ क्रमतोऽनुरूपौ । अवक्रयेणोपयमस्तवायं परार्थदानेन बभूव भूप ! ॥309 ॥ Libyaq For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ 188 * मङ्गलकलशकथानकम् सख्याश्च दोषप्रतिपादनेन जज्ञे कलङ्को भवतः प्रियायाः । ईदृग्वचस्तस्य निशम्य सूरेस्तयोरभूत् प्राग्भवसंस्मृतिश्च ॥ 310॥ स जातजातिस्मृतिरात्मपत्न्या समं समुत्थाय गुरून् विनम्य । आह स्म यावत् समुपैमि गत्वा तावद् भवद्भिः स्थितिरत्र कार्या ॥ 311 / / नैव प्रमादं नृपते ! विदध्या इतीरितेऽसौ गुरुभिः ससार । निवेश्य राज्ये तनयं विनीतं वैराग्यरङ्गात् तरसाऽऽससार ॥ 312 / / पार्श्वे गुरूणां गरिमाचलानां दक्षः स दीक्षां विविधवत् प्रपेदे । त्रैलोक्यसुन्दर्यपि कुर्वतीव पतिव्रताभावमियं यथार्थम् । / 313 / / क्षमां स्थिरामाश्रयतो नृपस्य तथास्य राज्येन बभूव शर्म । चारित्रलक्ष्मी प्रतिपद्य हृद्यां कषायकालुष्यजयाद् यथैव । / 314 / / तपांसि तप्त्वा स सुदुस्तपानि निर्माय कन्दर्पमदर्पकं च । विहृत्य पृथ्वी च मुनिस्तयामा स्वर्लोकलक्ष्मीमुररीचकार ॥ 315 / / istag For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ 7. श्रीराजवल्लभोपाध्यायविरचितम् मङ्गलकलशकथानकम् ॥ उज्जयिन्यां महापुर्यां, वैरिसिंहो महपतिः । सोमचन्द्रा च तद्भार्या, धनदत्तश्च श्रेष्ठ्यभूत् । / 1 / / धर्मार्थी सुविनीतात्मा, सत्यशीलदयान्वितः । गुरुदेवार्चने प्रीतः, स श्रेष्ठी धनदत्तकः ॥ 2 ॥ सत्यभामेति तद्भार्या, शीलालङ्कृतिशालिनी । पत्यौ प्रेमपरा किन्त्वपत्यभाण्डविवर्जिता ॥ 3 ॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ ! किं ते दुःखस्य कारणम् ? ॥ 4॥ श्रेष्ठिना च समाख्याते, तस्यैतस्मिन् यथास्थिते । श्रेष्ठिनी पुनरप्यूचे पर्याप्तं चिन्तयानया ॥ 5 ॥ धर्म एव भवेन्नृणा-मिहामुत्र सुखप्रदः । स एव सेवनीयो हि, विशेषेण सुखैषिणा ॥ 6 ॥ तत् त्वं देवगुरौ चापि, कुरु भक्ति यथोचिताम् । देहि दानं सुपात्रेभ्यः, पुस्तकानि च लेखय । / 7 / / कुर्वत इति ते पुत्रो, भावी यदा तदा वरम् । भविता निर्मलश्चापि, परलोकोऽन्यथावयोः । / 8 / / हृष्टः श्रेष्ठ्यप्युवाचैवं, प्रिये ! साधूदितं त्वया । सम्यगाराधितो धर्मो, भवेच्चिन्तामणिप्रभः । / 9 / / For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ 190 * मङ्गलकलशकथानकम् ततश्च देवपूजार्थं, पुष्पग्रहणहेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥10॥ स्वयं गत्वातदारामे, पुष्पाण्यानीय स प्रगे । गृहार्चामर्चयित्वा च, गच्छति स्म जनिलाये ॥ 11 ॥ तत्र नैषेधिकी-मुख्यान्, यथास्थानं दश त्रिकान् । स्थापयन् परया भक्त्या, विवधे चैत्यवन्दनम् ॥ 12 ॥ ततः साधून्नमस्कृत्य, प्रत्याख्यानं विधाय च । अतिथीनां संविभागं, स चकार महामतिः ॥13॥ अन्यदप्यखिलं धर्मकर्म शर्मनिबंधनम् । आह्निकं रात्रिकं चैव, धनदत्तो व्यधात्सुधीः ॥ 14 ॥ अथ धर्म-प्रभावेण तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं, प्रत्यक्षीभूय साऽन्यदा ॥15। पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैक्षत । स्वप्ने हेममयं पूर्णं, कलशं मङ्गलावृत्तम् ॥ 16 ॥ जातश्च समयेपुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश, इत्याख्यां तत्पिता ददौ ॥17॥ कलायासपरः सोऽथाष्ट वर्ष प्रमितोऽन्यदा । तात ! त्वं कुत्र यासीति, पप्रच्छ पितरं निजम् ॥ 18 ॥ सोऽवदद् वत्स ! गत्वाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय, करोमि जिनपूजनम् ॥ 19 ॥ ययौ पित्रा सहान्येद्युस्तत्र सोऽपि कुतूहली । आरामिकोऽवदत् कोऽयं, बालो नेत्रविलासकः ॥ 20 ॥ PSYAQ For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 191 ज्ञात्वा च श्रेष्टिपुत्रं तं, तस्मै सोऽपि ददौ मुदा । नारङ्गदाडिमादीनि, सुस्वादूनि फलान्यलम् । / 21 / / स्वगेहे पुनरागत्य, कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढौकयत्पुत्रः, पूजोपकरणं स्वयम् ॥ 22 ॥ द्वितिये च दिने तेन, सादरं भणितः पिता । गच्छाम्यतः परं चाहं, पुष्पानयनहेतवे । / 23 / / निश्चिंतेनैव स्थातव्यं, त्वया तात ! निजे गृहे । अत्याग्रहेण तद्वाक्यमनुमेने पिताऽपि तत् ॥ 24॥ एवं च कुर्वतस्तस्य, धर्माभ्यासं तथान्तरा । कियत्यपि गते काले, यज्जातं तन्निशम्यताम् । / 25 / / अस्त्यत्र भरतक्षेत्रे, चम्पानाम महापुरी । अभूत् तत्र महाबाहुः पार्थिवः सुरसुन्दरः । / 26 / / राज्ञी गुणावली तस्य, सा निजोत्सङ्गवर्तिनीम् । दृष्ट्वा कल्पलतां स्वप्ने, पार्थिवाय न्यवेदयत् । / 27 / / राजा प्रोवाच हे देवि !, तव पुत्री भविष्यति । सर्व-लक्षण-सम्पूर्णा, सर्व-नारी-शिरोमणिः ॥ 28 ॥ पूर्णे कालेऽथ चार्वङ्गी, सा देवी सुषुवे सुताम् । त्रेलोक्यसुन्दरी नाम, तस्याश्चक्रे महीपतिः ॥ 29 / / लावण्यरसमञ्जूषा, सौभाग्यरसनिम्नगा । बभूव यौवनं प्राप्ता, सा मूर्तेव सुरङ्गना ॥ 30॥ तां विलोक्याऽनवद्याङ्गी, दध्याविति धरापतिः । रमणः कोऽनुरुपोऽस्याः, सुताया मे भविष्यति । / 31 / / DISRO For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ 192 * मङ्गलकलशकथानकम् ऊचे च प्रेयसी राजा, वराहेयं सुताऽभवत् । दातव्या ब्रुत तत्कस्मै, मातुरत्र प्रधानता ॥ 32 ॥ राज्यवगयमास्माकं, जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान्, क्षणमप्यनया विना ॥ 33 / / दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय ! / प्रत्यहं नयनान्दकारिणी दृश्यते यथा ॥ 34 ॥ ततो राज्ञा समाहूय, सुबुद्धिः सचिवो निजः । अभाणि यन्मया दत्ता, त्वत्सुतायात्मनन्दिनी ॥ 35 / / अमात्योऽप्यब्रवीद् देव !, किमयुक्तं ब्रवीष्यदः ? / कस्मैचिद् राजपुत्राय, दातुं कन्या तवोचिता ॥ 36 / / राजोचे तं त्वया वाच्यमित्यर्थे किञ्चनापि न । दत्ता त्वत्सूनवे चेयं, पुत्री त्रैलोक्यसुन्दरी ॥ 37 / / अथ चिन्तातुरो मन्त्रि, गृहे गत्वा व्यचिन्तयत् । हा व्याघ्रदुस्तटीन्याये, पतितोऽस्मि करोमि किम् ? ॥ 38 ॥ रति-रम्भोपमाकारा, राज्ञः पुत्री सुतस्तु मे । कुष्ठी तदेतयोर्योगं, कथं जानन् करोम्यहम् ? ॥ 39 / / अथवायं मयोपायो, लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि, सर्वमात्मसमीहितम् ॥ 40 ॥ सोऽथ ह्याराधयामास, विधिना कुलदेवताम् । उवाच सापि प्रत्यक्षीभूय मन्त्रिन् ! स्मृतास्मि किम् ? ॥ 41 / / मन्त्र्यूचे त्वं स्वयं वेत्सि, सर्वं मे दुःखकारणम् । तथा कुरु यथा पुत्रो, नीरोगाङ्गो bhavenmama ॥ 42 / / ASFAQ For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 193 देव्यूचे नान्यथाकर्तुं, नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत, वृथेयं प्रार्थना तव ॥ 43 / / मन्त्री प्रोवाच यद्येवं, तदन्यमपि पुरुषम् । तदाकारं सुरुपं च, कुतोऽप्यानीय मेऽर्पय ॥ 44 ॥ तेनोद्वाह्य महाराजपुत्रीं कमललोचनाम् । अर्पयिष्यामि पुत्रस्य, करिष्येऽस्य यथोचितम् । / 45 / / देवतोचे पुरीद्वारे, वाजिरक्षकसन्निधौ । शीतव्यथानिरासार्थमग्निसेवापरो हि यः ॥ 46 / / कुतोऽप्यानीय मयका, मुक्तो भवति बालकः । स मन्त्रिन् ! भवता ग्राह्यः, पश्चात्कुर्या यथोचितम् ॥ 47 / / इत्युक्त्वान्तर्दधे देवी, हृष्टोऽथ सचिवेश्वरः । सर्वां विवाहसामग्री, प्रगुणीकुरते स्म सः ॥ 48 / / अश्वपालनरं छन्नमाकार्य निजकं ततः । तस्मै निवेदयित्वा च, सर्वं वृत्तान्तमादितः ॥ 49 / / इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकोऽसौ हि, समर्यो मेऽविलम्बत: ॥ 50 ॥ तं श्रेष्ठिनन्दनं तस्या, वरं विज्ञाय भाविनम् । उज्जयिन्यां ययौ पुर्यां, मन्त्रिणः कुलदेवता ॥ 51 ॥ अन्तरिक्षस्थितोवाच, सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामाद्गच्छतो निजवेश्मनि । / 52 / / स एष बालको याति, पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन hi ॥ 53 / / swag For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ 194 * मङ्गलकलशकथानकम् तत् श्रुत्वा विस्मितः सोऽयं, किमेतदिति संभ्रामात् । तातस्य कथयिष्यामीतिध्यायन् सदनं ययौ ॥ 54 ॥ गृहं गतस्य सा वाणी, विस्मृता तस्य दैवती । द्वितियदिवसेऽप्येवं, श्रुत्वा सोऽथ व्यचिन्तयत् ॥ 55 / / अहो ! अद्यापि सा वाणी, श्रुता या ह्यो मयाम्बरे । तदद्य सदनं प्राप्तः, कथयिष्याम्यहं पितुः ॥ 56 / / चिन्तयतीत्यसौ यावत् तावदुत्पाट्य वात्यया । नीतो दूरतरारण्ये, चम्पापुर्याः समीपगे ॥ 57 / / भयभ्रान्तस्तृषाक्रान्तः, श्रान्तस्तत्र स बालकः । मानसाख्यसरस्तुल्यं, ददर्शकं सरोवरम् । / 58 / / तत्र वस्त्राञ्चलात्पूतं, पयः पीत्वातिशीतलम् । तत्सेतुस्कन्धमारूढं, स शिश्राय वद्रुमम् ॥ 59 / / तदा चास्तमितो भानुर्विपदि पतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं कर्तुमिवाक्षमः ॥ 60॥ कृत्वा दर्भतुणै रज्जू, तया रज्ज्वा च तं द्रुमम् । समारूढो ददर्शासौ, ज्वलन्तमनलं क्वचित् । / 61 / / ततो वटात् समुत्तीर्य, स भीतः शीतविद्रुतः । हुताशनानुसारेण, चम्पापुर्या ययौ बहिः ॥ 62 / / ततः पार्वेऽश्वपालानां, कुर्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ 63 / / तावत् तेन नरेणैत्य, पूर्वादिष्टेन मन्त्रिणा । आत्मनः पार्श्वमानीतः, कृतश्च निरुपद्रवः ॥ 64 / / tova Q For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 195 गोपयित्वातियत्नेन, प्रभातसमयेऽमुना । अर्पितोऽमात्यवर्यस्य, गृहे नीत्वा सगौरवम् ॥ 65 ॥ भोजनाच्छादनप्रायैरमात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशं ॥ 66 ॥ ततोऽसौ चिन्तयामास, किमयं मम सत्क्रियाम् । कुरूते ? च तथैवं मां, यत्नाद् रक्षति मन्दिरे ॥ 67 ॥ पप्रच्छ सोऽन्यदामात्यं तात ! वैदेशिकस्य मे । सन्मानं किमिदं हन्त ! भवता क्रियते अधिकम् ? ॥68॥ किं नामैषा पुरी ? को वा, देश: ? को वाऽत्रभूपतिः ? / तन्मे सत्यं समाख्याहि, विस्मयोऽत्र प्रवर्तते ॥ 69 ॥ अमात्योऽप्यब्रवीच्चम्पानाम्नीयं नगरी वरा । अङ्गाभिधानो देशोऽयं, राजात्र सुरसुन्दरः ॥ 70 ॥ मन्त्री सुबुद्धिनामाहं, माननीयो महत्तमः । मयानीतोऽसि वत्स ! त्वं, कारणेन गरीयसा ॥ 71 ॥ त्रेलोक्यसुन्दरी नाम्ना, राज्ञः पुत्री विवाहाय । सा दत्ता मम पुत्राय, राज्ञा कुष्ठि परं हि सः ॥ 72 ॥ परिणीय त्वया भद्र !, विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय, तदर्थं त्वामिहानयम् ॥73॥ तत्श्रुत्वा मङ्गलोऽवोचदकृत्यं किं करोष्यदः ? / क्व सा रुपवती बाला ? निन्द्यरोगी क्व ते सुतः ? ॥74॥ नेदं कार्यं करिष्यामि कथञ्चिदपि निष्ठुरम् । कूपे क्षिप्त्वा जनं मुग्धं, वरत्राकर्तनोपमम् ॥ 75 ॥ CbYaq For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ 196 * मङ्गलकलशकथानकम् मन्त्र्यूचे चेन्न कर्मेदं, त्वं करिष्यसि दुर्मते ! / तदा त्वां निजहस्तेन, मारयिष्यामि निश्चितम् ॥ 76 / / एवं निस्त्रिंशमाकृष्य, भणितोऽपि सुबुद्धिना । अकृत्यं नानुमेने तत्, स कुलीनशिरोमणिः ॥ 77 / / प्रधानपुरुषैर्मन्त्री, निषिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यस्व, भद्र ! त्वं मन्त्रिणो वचः । / 78 / / ततोऽसौ चिन्तयामास, भवितव्यमिदं रवलु । अन्यथोज्जयिनी क्वासौ, ममेहागमनं क्व च ? ॥ 79 / / इदमाकाशवाचापि, दैवत्या कथितं तदा । तत्करोम्यहमप्येवं, यद् भाव्यं तद् भवत्वहो ॥ 80 ॥ विचिन्त्यैवं पुनः स्माह, मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्य, मया कर्तव्यमेव तत् ॥ 81 / / तदाहमपि व: पार्वे, नाथ ! नाथामि सर्वथा । मह्यं ददाति यद् राजा, वस्तुजातं ममैव तत् ॥ 82 / / स्थापनीयं च तत्सर्वमुज्जयिन्या पुरोऽध्वनि । एवमस्त्विति तद् वाक्यं, मेने मन्त्र्यपि बुद्धिमान् । / 83 / / समासन्ने ततो लग्ने, हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पार्वे, वस्त्राभरणभूषितः ॥ 84 / / त्रैलोक्यसुन्दरी साथ, दृष्ट्वा तं मन्मथोपमम् । अमंस्त तद्वरप्राप्त्या, कृतार्थं स्वं मनस्विनी । / 85 / / ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वह्वेर्धमाते मङ्गलानि tau ॥ 86 ॥ OISIO For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 197 प्रथमे मङ्गले राजा, चारु वस्त्राण्यनेकशः । सुवर्णाभरणादीनि, वराय द्वितये ददौ ॥ 87 / / तृतीये मणिरत्नादि, चतुर्थे च रथादिकम् । जायापत्योस्तयोरिति, जज्ञे पाणिग्रहोत्सवः । / 88 / / वरः समाप्तेऽप्युद्वाहे, वधूहस्तं न मुञ्चति । उवाच नृपतिस्तं च, वत्स ! यच्छामि किं नु ते ? ॥ 89 / / ततश्च याचितं तेन, जात्यघोटकपञ्चकम् । तत् तस्मै शीघ्रमेवासौ, प्रददौ प्रीतमानसः ॥ 10 ॥ वाद्यमाने ततस्तूर्ये, स्फुरद्धवलमङ्गले । मन्त्रिणा स्वगृहं निन्ये, समं वद्ध्वा स मङ्गलः ॥ 91 / / तत्रामात्यगृहजनश्छन्नं छन्नमभाषत । कथं निर्वास्यतेऽद्यापि, नायं वैदेशिको नरः ? ॥ 92 / / त्रैलोक्यसुन्दरी साथ, चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत्क्षणं ॥ 93 / / ततः क्षणान्तरेणासौ, देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाशु, तदनु प्राचलच्च सा ॥ 94 / / कृतायामपि तस्यां च, शून्यचित्तं रह:स्थितम् । उवाच प्रेयसी कान्त ! बाधते त्वां क्षुधा नु किम् ? ॥ 95 / / आमेति भणितं तेन, दासी हस्तेन मोदकान् । आनाय्य स्वगृहात् तस्मै, ददौ त्रैलोक्यसुन्दरी ॥ 96 / / भुक्तेषु तेषु पानीयं, पिबता तेन भाषितं । अहो ! रम्यतरा एते, मोदकाः सिंहकेशराः ॥ 97॥ For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ ___ 198 * मङ्गलकलशकथानकम् उज्जयिन्या नगर्याश्चेन्नीरमास्वाद्यतेऽमलम् । तदा तृप्तिर्भवेन्नूनं, मोदकेष्वशितेष्वपि ॥ 98 / / तत् श्रुत्वा राजपुत्री सा, दध्यावाकुलचेतसा । अहो ! अघटमानं किं, वाक्यमेषः प्रजल्पति ? ॥ 99 / / मातुलस्य गृहं नूनमथावन्त्यां भविष्यति । अस्य मे स्वामिनस्तेन, स्मृतिमागादिदं खलु । / 100॥ ततश्च निजहस्तेन, मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै, ताम्बूलं दत्तवत्यसौ ॥ 101 / / सन्ध्याकाले पुनर्मन्त्रिमानुषैः प्रेरितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥ 102 / / गमिष्यामि पुनर्देहचिन्तायामुदरार्तिभाक् । त्वया क्षणान्तरेणागन्तव्यमादाय पुष्करम् ॥ 103 / / निरगात्स ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः, क्वास्ति तद् वस्तु मामकम् ? ॥ 104 / / तैश्च तद् दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु, निक्षिप्याथ रथे वरे ॥ 105 / / तस्मिंश्च योजयित्वाश्वांश्चतुरः पृष्ठतस्तथा । बध्वैकं वस्तु मुक्त्वा च, तत्रैव सोऽचलत्पुरः ॥ 106 / / पृष्टाश्चानेन ते ग्रामा, उज्जयिन्यध्वगाश्च ये । मनुष्याणां ततस्तेऽपि, जगुस्तं नामपूर्वकम् । / 107 / / ततो रथधिरूढोऽसौ, तेन मार्गेण बुद्धिमान् । स्तौकैरेव दिनैः प्राप्तस्तामेव नगरी निजाम् ॥ 108 / / Oice For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 199 इतश्च पितरौ तस्य, तमन्वेष्य विलप्य च । बहुधा बहुभिर्घत्रैर्गतशोको बभूवतुः ॥ 109 ॥ गृहाभिमुखमायान्तं, रथारूढं विलोक्य तम् । जगादाथाऽपरिज्ञाय, जनन्यस्य ससम्भ्रमम् । / 110 / / प्रेर्यते गृहमध्येन, राजपुत्र ! कथं रथः ? / कर्तास्यभिनवं मार्ग, किं त्वं त्यक्त्वा पुरातनम् ? / / 111 / / इत्थं निषिध्यमानेऽपि, न यावद् विरराम सः । आचख्यौ श्रेष्ठिनस्तावत्, श्रेष्ठिन्याकुलिताशया ॥ 112 / / श्रेष्ठ्यप्यस्य निषेधार्थं, गृहाद् यावन्निरीयिवान् । तावद् रथात्समुत्तीर्य, पितुर्पादौ ननाम सः ॥ 113 / / उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवद्धर्षाश्रुपूरप्लावितेक्षणं ॥ 114 ॥ पप्रच्छ चोपविष्टोऽसौ, वत्सद्धिः कुत ईदृशी ? / क्व च कालमियन्तं त्वं, स्थितोऽसि ? वद नन्दन ! ? ॥ 115 / / ततश्चात्मकथा तेन, पितुरग्रे निवेदिता । वाक्श्रुत्यपहारादि-स्वस्थानागमनावधिः ॥ 116 / / अहो पुत्रस्य सौभाग्यमहो पुत्रस्य दक्षता । अहो धैर्यमहो भाग्यमिति प्राशंसतामिमौ ॥ 117॥ ततः प्राकारसंयुक्तं, स स्वं गेहमकारयत् । अश्वानां रक्षणार्थं च, मन्दुरादिनियन्त्रणम् ॥ 118 / / सोऽन्येआर्जनकं स्माह, मम तात ! कलागमः । न्यूनोऽस्त्यद्यापि सपूर्णं, करिष्यामि त्वदाज्ञया । 119 / / SYAQ For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ 200 * मङ्गलकलशकथानकम् ततश्चानुमतः पित्रा, कलाचार्यस्य सन्निधौ । कलाभ्यासं चकारासौ, स्वकीय सदनान्तिके ॥ 120 ॥ इतश्च मन्त्रिणा तेन रात्रौ मङ्गलवेशभृत् । प्रेषितो वासभुवने, वधूपान्ते सुतो निजः ॥ 121 ॥ शय्यारूढं च तं दृष्ट्वा, दध्यौ त्रैलोक्यसुन्दरी । कोऽयं कुष्ठाभिभूताङ्गः, समायातो ममान्तिके ? ॥ 122 ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटित्यपि । सा शय्यायाः समुत्थाय, निर्ययौ भुवनाद्बहिः ॥ 123 ॥ दासीभिर्भणिता किं नु स्वामिन्यसि ससंभ्रमा ? | सावदद् देवतारुपो, गतः क्वापि स मे पतिः ॥124॥ प्रत्यूचुस्ता इदानीं स, प्रविष्टोऽत्र पतिस्तव । साब्रवीन्नास्त्यसावत्र, कुष्ठी कोऽपि स विद्यते ॥ 125 ॥ दासी मध्ये ततः सुप्ता, तामतीत्य विभावरीं । त्रैलोक्यसुन्दरी प्रातर्ययौ पितृगृहं निजं ॥ 126 ॥ सुबुद्धिरपि दुर्बुद्धिः, सोऽथ मन्त्री महीपतेः । ययौ समिपमन्येद्युश्चिन्ताश्याममुखः किल ॥ 127 ॥ कृत प्रणतिमासीनमथैनं पृथिवीपतिः । हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ 128 ॥ स जगाद महाराज !, विचित्रा कर्मणां गतिः । अस्माकं मन्दभाग्यानामागता विपदोऽधुना ॥ 129॥ चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः । विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥ 130 ॥ Stay For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 201 राजा प्रोवाच हे मन्त्रिन्नुक्त्वा स्वदुःखकारणं । मामप्यमुष्य दुःखस्य, संविभागयुतं कुरु ॥ 131 ॥ निःश्वस्य सचिवोऽप्यचे, देव! दैवं करोति यत् । तद् वक्तुमपि नो शक्यमश्रद्धेयं च शृण्वतां ॥ 132 ॥ स्वामीपादैः सप्रसादैर्दत्ता पुत्री ममात्मजा । तस्यां तु परिणीतायां, यज्जातं तन्निशम्यतां ॥ 133 ॥ यादृग् राज्ञा स्वयं दृष्टस्तादृगेव सुतो मम । अधुना कुष्ठरोगार्त्तो, दृश्यते क्रियते नु किं ? ॥ 134॥ तत् श्रुत्वा भूपतिर्दध्यौ, सा नूनं मम नन्दिनी । कुलक्षणा यया स्पृष्टः कुष्ठी जातोऽस्य पुत्रकः ॥ 135 ॥ स्वकर्मफलभोक्तारः, सर्वे जगति जन्तवः । अयं हि निश्चयनयो, यद्यप्यस्ति जिनोदितः ॥ 136 ॥ तथापि व्यवहारोऽयं, यो हेतुः सुखदुःखयोः । स एव क्रियते लोकैर्भाजनं गुणदोषयोः ॥ 137 ॥ स्वकर्मपरिणामेन, जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तन्निमित्तत्वात्, पुत्री मे दुःखभाजनम् ॥ 138 ॥ ऊचे च सचिवाऽनर्थमकार्षमहमीदृशम् । नादास्यं चेदहं पुत्र, कुष्ठी न स्यात्सुतोऽपि ते ॥ 139 ॥ अमात्योऽप्यब्रवीत्स्वामिन् ! हितं कार्यं प्रकुर्वताम् । को दोषो भवतामत्र ?, दोषो मत्कर्मणां पुनः ॥ 140॥ अथोत्थाय गतो मन्त्री, सा तु त्रैलोक्यसुन्दरी । इष्टाप्यनिष्टा सञ्जाता, राज्ञः parijanasya ca // 141 // Sibya For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ 202 * मङ्गलकलशकथानकम् आललाप न कोऽप्येनामीक्षते तां दृशापि न । एकत्र गुप्तगेहेऽस्थात्, सा मातृगृहपृष्टतः ॥ 142 / / अचिन्तयच्च दुःकर्म, पुरा यद् विहितं मया । तेन क्वापि ययौ नंष्ट्वा, परिणीतः स मे पतिः ॥ 143 / / अन्यच्च लोकमध्ये मे, कलङ्कः समुपस्थितः । किं करोमि ? क्व गच्छामि ? व्यसने पतितास्मि हा ! ॥ 144 / / एवं चिन्ता प्रकुर्वन्त्यास्तस्याश्चिते स्मृतं तदा । भवितोज्जयिनीपुर्यां, प्राप्तो नूनं स मे पतिः । / 145 / / तदा च मोदकांस्तेन, भुक्त्वा सञ्जल्पितं किल । एते हि मोदका रम्याः, किन्त्ववन्त्या जलोचिताः । / 146 / / ततः केनाप्युपायेन, तत्र गच्छाम्यहं यदि । तदा तं हि मिलित्वाहं, भवामि सुखभागिनी । / 147॥ अथान्येधुरवक् साऽम्बां, हे मातर्जनको मम । एकवारं यथा वाक्यं, शृणोति त्वं तथा कुरु ॥ 148 / / तां दृष्ट्वानादरपरामन्येद्युः सिंहनामकं । सामन्तं ज्ञापयामास, सा तमर्थं कृताञ्जलिः ॥ 149 / / सोऽथ राजकुले गत्वा, नृपं नत्वोपविश्य च । इति विज्ञपयामास, प्रस्तावे वदतां वरः ॥ 150 / / नृपाथ भवतां मान्या, कन्या सम्प्रत्यसम्मता । वराकी वर्तते कष्टेनैषा त्रैलोक्यसुन्दरी । / 151 / / अस्याः सन्मानदानानि, दूरेऽस्त्वालापनं तथा । वाक्यश्रवणमात्रेण, प्रसादोऽद्य विधीयतां । / 152 / / SyaQ For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 203 पार्थिवोऽथाश्रुपूर्णक्षः, प्रोचे सिंह ! पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतं ॥ 153 ॥ सा तत्कर्मप्रभावेण, कलङ्किततनूरभूत् । इष्टाप्यनिष्टतां प्राप्ता, गाढमस्माकमप्यहो ! ॥ 154 ॥ वाक्यं तदद्य यत्किञ्चिद् वक्तुं सा मे समीहते । वदतु तत्सुखेनेयमत्रागत्य विचक्षण ! ॥ 155 ॥ ततस्तदनुमत्यैत्य, तत्र त्रैलोक्यसुन्दरी । उवाच तात ! मे वेषं, कुमारोचितमर्पय ॥ 156 ॥ भूयो राजाब्रवीत् सिंह, किमिदं वक्त्यसौ वचः ? | सोऽवदद् देव युक्तं हि क्रमोऽस्ति यदयं किल ॥ 157 ॥ राज्ञां गृहेषु चेत्पुत्री, गुरुकार्येण केनचित् । याचते यदि पुंवेषं, दातव्योऽस्यै तदा हि सः ॥ 158॥ ततस्तदनुमत्यास्यै, पुंवेषं पार्थिवो ददौ । , आदिदेश च तं सिंहं तद्रक्षार्थं बलान्वितम् ॥ 159 ॥ जगादाथ कुमारी सा, ताताज्ञा चेद् भवेत् तव । उज्जयिन्यां तदा यामि, कारणेन गरीयसा ॥160॥ कारणं कथयिष्यामि, जाते मेऽथ समीहिते । अधुना कथिते तस्मिन् परिणामो न शोभनः ॥ 161 ॥ पुत्रिके ! मम वंशस्य, यथा नाभ्येति दूषणं । तथा कार्यं त्वयेत्युक्त्वा, विसृष्टा सा महीभुजा ॥162॥ ततश्च सिंहसामन्त - भूरिसैन्यसमन्विता । अखण्डित प्रयाणैः सा, ययावुज्जयिनीं पुरीम् ॥ 163॥ Sya For Personal & Private Use Only Page #269 -------------------------------------------------------------------------- ________________ 204 * मङ्गलकलशकथानकम् वैरसिंहो नृपोऽप्येवं, शुश्राव जनतामुखात् । यच्चम्पायाः समागच्छन्नस्त्यत्र नृपनन्दनः ॥ 164॥ अभियानादिसन्मानस्वागतप्रश्नपूर्वकम् । पुरीं प्रावेश्य तेनासावानीतो निजमन्दिरे ॥ 165 ॥ पृष्टश्चागमनार्थं सः, प्रोवाच नगरीमिमाम् । दृष्टुमाश्चर्यसम्पूर्णामागतोऽस्मि कुतूहलात् ॥ 166 ॥ ततः प्रोक्तो नरेन्द्रेण, त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य, ममगेहस्य नान्तरं ॥ 167 ॥ राजढौकितगेहे सा, तस्थौ सबलवाहना । पत्तश्चिन्त्यादिशत्स्वादुनीरस्थानं निरीक्ष्यताम् ॥ 168 ॥ पूर्वस्यां दिशि ते तत् तु, ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासेऽसौऽवसच्च नृपाज्ञया ॥ 169 ॥ गच्छतो नीरपानार्थमन्यदाश्वान्निरीक्ष्य तान् । सा दध्यौ मम तातस्य, सत्का एते तुरङ्गमाः ॥ 170 ॥ तेषामनुपदं प्रेष्य, पुनर्भृत्यान् विवेद सा । भर्तृर्गृहाभिधानादिसर्वशुद्धि मनस्विनी ॥171 ॥ ज्ञानाभ्यासपरं तं च, ज्ञात्वा त्रैलोक्यसुन्दरी । उवाच सिंहं भर्ता मे, दृष्टव्योऽथ कथं ? वद ॥ 172 ॥ सिंहस्यानुमतेनाथ, कुमारी सा विचक्षणा । सच्छात्रं तं कलाचार्यं भोजनाय न्यमन्त्रयत् ॥ 173 ॥ भोजनार्थमुपाध्याये तत्रायाते ददर्श सा । छात्रमध्ये स्वभर्त्तारं, हृदयानन्ददायिनम् ॥ 174 ॥ CbYaQ For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 205 तस्मा आसनमात्मीयं, स्थाल सादापयत् तथा । अकारयद् विशेषेण, गौरवं भोजनादिषु ॥ 175 ॥ ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च, वासोयुग्म मनोहरम् ॥ 176 ॥ सोवाचाथ कलाचार्यमेतन्मध्यात् त्वदाज्ञया । यो जानाति स आख्यातु, छात्रो मम कथानकम् ॥ 177 ॥ सर्वैरपीर्ष्यया छात्रैर्निर्दिष्टोऽथ स मङ्गलः । उपाध्यायाज्ञया धीमान्, वक्तुमेवं प्रचक्रमे ॥ 178 / / अनुभूतं चरित्रं वा, कथयामि कथानकम् ? / सावदच्चरितं ब्रूहि, पर्याप्तं कल्पितेन भोः ॥ 179॥ मङ्गलश्चिन्तयामास, सैषा त्रैलोक्यसुन्दरी । चम्पापुर्यां भाटकेन, परिणीता हि या माया ॥ 180 ॥ केनापि हेतुनेहागाद् भूत्वा पुंवेषधारिणी । कथायामि ततो नूनं, स्वानुभूतां कथामहम् ॥ 181॥ सोऽवदद् या कथा लोके, प्रिया चित्रकरी भवेत् । स्वकीयामहमेतां तां कथयामि निशम्यताम् ॥ 182 ॥ ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता । तावद् यावदमात्येन, गृहान्निर्वासितो सौ ॥ 183 ॥ अत्रान्तरे कृतालीककोपा राजसुतावदत् । अमुं गृह्णीत गृह्णीत, रे ! रे ! मिथ्याप्रवादिनम् ॥184॥ इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानीतो गृहान्तरे ॥ 185॥ , Obta , For Personal & Private Use Only Page #271 -------------------------------------------------------------------------- ________________ 206 * मङ्गलकलशकथानकम् अथैनमासनेऽध्यास्य, सिंहमूचे नृपाङ्गजा । भद्र ! येनाहमूढास्मि स एवायं प्रियो मम । / 186 / / किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत । अयं हि तव चेद् भर्ता, तदा सेव्यो ह्यशङ्कितम् । / 187 / / सोचे सिंह ! तवाद्यापि, चित्ते यद्यपि संशयः । तदास्य मन्दिरे गत्वा, स्थालादीनि विलोकय ॥ 188 / / तथाकर्तुमथो सिंहो, धनदत्तगृहं ययौ । स तु छात्रमुखात्पुत्रापदं श्रुत्वाऽऽकुलोऽभवत् । / 189 / / पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास स स्थालादीनि तस्य विवेकतः ॥ 190॥ वद्ध्वाः स्वरूपकथनेनाह्लाद्य श्रेष्टिनं ततः । सिंहः पुना राजपुत्र्याः, समीपं समुपाययौ । / 191 / / सिंहेनानुमता साथ, कृत्वा स्त्रीवेशमद्भुतम् । बभूव वल्लभा तस्य, मङ्गलस्य महात्मनः । / 192 / / ययौ च श्रेष्ठिनो वेश्म, तयुग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं, पृष्ट्वा श्रुत्वा विसिष्मिये ॥193 / / ततस्तत्रैव सौधे स, गत्वा राजाज्ञया पुनः । / समं त्रैलोक्यसुन्दर्या, विललासाथ मङ्गलः ॥ 194 / / सुन्दर्या प्रेषितः सोऽथ, सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः ॥ 195 / / तेनाथ सर्व वृतान्ते, कथिते जगतीपतिः । हृष्टोऽभाशिष्ट वत्साया, aho ! me matikauzalam // 196 / / svag For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 207 अहो ! कुधीरमात्यस्य, पापकर्मविधायिनः । येनाऽदोषापि मत्पुत्री, सदोषा विहिता हहा ! ॥ 197 / / सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । समानाय्यावनीपालः, सञ्जातोऽतीवहर्षभाक् । / 198 / / अमात्यं धारयित्वा च, मार्यमाणं महीभुजा । मङ्गलो मोचयामास, गाढाभ्यर्थनया नृपात् । / 199 / / जामातुरुपरोधेन, मया मुक्तोऽसि पाप ! रे ! / इति चोक्तवता राज्ञा, सोऽथ निष्कासितः पुरात् ॥ 200 / / अपुत्रः सोऽथ भूपालो, मत्वा जामातरं सुतम् । तत्रैवानाययामास, तन्मातापितरावपि ॥ 201 / / अन्येधुर्मन्त्रिसामन्तसम्मत्योत्सवपूर्वकम् । मङ्गलकलशं राज्ये, सुधीः स्थापयति स्म सः ॥ 202 / / यशोभद्राभिधानानां, सूरीणां चरणान्तिके । सुरसुन्दरभूपालः, परिव्रज्यामुपाददे । / 203 / / राज्ये संस्थापितः कोऽपि वणिग्जातिरितीर्ण्यया । सीमास्थपार्थिवा राज्यं, हर्तुं तस्योपतस्थिरे ॥ 204 / / सेनया चतुरङ्गिण्या, सहितेन महौजसा । दृढपुण्यप्रभावेण, जिताः सर्वेऽपि तेन ते । / 205 / / शान्ताऽमित्रस्य तस्याथ, राज्यं पालयतः सतः । पत्न्यां त्रैलोक्यसुन्दन्, सुतोऽभूज्जयशेखरः । / 206 / / स च राजा निजे देशे, जिनचैत्यान्यनेकशः । जिनार्चारथयात्रादिधर्मकृत्यान्यकारयत् । / 207 / / Asya For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ 208 . मङ्गलकलशकथानकम् अन्यदोद्यानमायातं, जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भवेन, सकलत्रः स भूपतिः ॥ 208 / / पप्रच्छ च यथा केन, कर्मणा भगवन् ! मया । प्राप्ता विडम्बनोद्वाहे, देव्या प्राप्तं च दूषणम् ? ॥ 209 / / सूरिरूचेऽथ भरते, क्षेत्रेऽत्रैवास्ति पत्तनम् । क्षितिप्रतिष्टितं नाम, धनधान्यसमृद्धिभाक् । / 210 / / आसीत् तत्र सोमचन्द्राऽभिधानः कुलपुत्रकः । श्रीदेवीति च तद्भार्या, तौ मिथः प्रीतिशालिनौ ॥ 211 / / सोमचन्द्रः प्रशान्तोऽसावार्जवादिगुणान्वितः । मान्यः समस्त लोकानां, तस्य भार्या च तादृशी । / 212 / / इतस्तत्रैव नगरे, जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन, तस्य मैत्री निरन्तरम् ॥ 213 / / जिनदेवो धनाकाङ्क्षी, धने सत्यपि सोऽन्यदा । देशान्तरं गन्तुकामो, निजमित्रमभाषत ॥ 214॥ धनायाहं गमिष्यामि, मयि तत्र गते त्वया । मामकीनं धनं सप्तक्षेत्र्यां वाप्यं यथाविधि ॥ 215 / / तवापि तस्य पुण्यस्य, षष्ठांशो भवतादिति । दिनाराणां सहस्राणि, दश तस्यार्पयत्करे ॥ 216 / / गते देशान्तरे तस्मिन्, सोमचन्द्रोऽथ तत्सुहृद् । व्ययति स्म यथास्थानं, तद्रव्यं शुद्धचेतसा ॥ 217 / / आत्मीयमपि शक्त्यानुसारेणायं व्यधाद् व्ययम् । तज्ज्ञात्वा तस्य भार्यापि, धर्मं भेजेऽनुमोदनात् । / 218 ॥ Disce For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ श्रीराजवल्लभोपाध्यायविरचितम् * 209 तस्मिन्नेव पुरे तस्याः, सखी भद्राभिधानतः । नन्दस्य श्रेष्ठिनः पुत्री, देवदत्तस्य गेहिनी ॥ 219 ॥ देवदत्तः स कालेन, कर्मदोषेण केनचित् । कुष्ठी जज्ञे ततो भद्रा, तत्प्रिया विषसाद सा ॥220॥ पुरः सख्यास्तयान्येद्युस्तत्स्वरुपं निवेदितम् । तया च हासपरया, भणिता सा ससंभ्रमम् ॥ 221 ॥ हले ! त्वत्सङ्गदोषेण, कुष्टी जज्ञे पतिस्तव । ममापि दृष्टिमार्गात् त्वमतोऽपसर दूरतः ॥ 222 ॥ सा तेन वचसा दूना, त्रपयाधोमुखी स्थिता । हास्यमेतदिति प्रोच्य, तयैवाह्निदिता ततः ॥ 223 ॥ स सोमचन्द्रः श्रीदेव्या, तया सार्धं स्वभार्यया । साधुसंसर्गतः प्राप्तं, श्राद्धधममपालयत् ॥ 224 ॥ अन्ते समाधिना मृत्वा, सौधर्मे त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥ 225 ॥ सौधर्मात्सोमचन्द्रात्मा, च्युत्वाभूद् भूपते ! भवान् । जीवश्च्युत्वा च श्रीदेव्या, जज्ञे त्रैलोक्यसुन्दरी ॥ 226 ॥ परद्रव्येण यत्पुण्यं, भवतोपार्जितं तदा । तदेषा भाटकेनैव, परिणीता नृपात्मजा ॥ 227 ॥ हास्येनापि वयस्यायै, यद् दत्तस्त्वनया पुरा । कलङ्कः कर्मणा तेन, कलङ्कोऽस्या अपीलु ॥ 228 ॥ तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं स्वसूनवे । राजा राज्ञी च प्रव्रज्यां, पार्श्वे जगृहतुर्गुरोः ॥ 229 ॥ Sta For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ 210 * मङ्गलकलशकथानकम् क्रमेण सोऽथ राजर्षिः, सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकरावृतः ॥ 230 / / त्रैलोक्यसुन्दरी साध्वी, स्थापिता च प्रवर्तिनी । विपद्य तौ ततः प्रान्ते, ब्रह्मलोकमुपेयतुः । / 231 / / ततश्च्युतौ मनुष्यत्वं, प्राप्यानिमिषतां पुनः । एवं भवे तृतीये तौ, प्राप्स्यतः padamavyayam । / 232 / / SISee For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ 8. श्रीभावचन्द्रसूरिविरचितम् मङ्गलकलशकथानकम् ॥ उज्जिन्यां महापुर्यां वैरसिंहो राजा तत्प्राणवल्लभा सोमचन्द्रा प्रियाऽभूत् । धनदत्तनामा श्रेष्ठीपुङ्गव आसीत् । स किं लक्षण: ? सुविनीतः सत्यशीलदयान्वितो गुरुदेवार्चनत्परः परोपकारप्रवण ईदृशः श्रेष्ठी । तद्भार्या सत्यभामा । सापि सुशीला पत्यौ प्रेमपरा, परन्तु सन्तानविवर्जिताऽस्ति । एकदा सा श्रेष्ठिनं सुतचिन्ताम्लानवदनं वीक्ष्य पप्रच्छ - हे कान्त ! किं ते दुःखस्य कारणं ? तदा श्रेष्ठी यथातथं बभाषे । तद्वचः श्रुत्वा श्रेष्ठिनी पुनरप्याह - हे प्राणनाथ ! चिन्तयाऽलम् । इहलोके परलोके च नृणां समीहितार्थदायको धर्म एव । अतः कारणत् स एव विशेषेण सेवनीयः सुखेन । इत्युक्ते श्रेष्ठिना जगदे कया युक्त्या धर्मः क्रियते ? तत्प्रिये ! कथ्यताम् । श्रेष्ठिनी प्राह - हे स्वामिन्! देवाधिदेवश्रीजिनविषये पूजां सुगुरोर्भक्ति कुरुष्व पात्रेभ्यो दानं देहि, सिद्धान्तपुस्तकानि लेखय, एवं धर्मध्यानं कुर्वतो यदि पुत्रो भावी, तदा वरं, कदाचित् पुत्रो न भविता, तर्हि नाथ ! परलोके निर्मलमखण्डसौख्यं भविष्यति । एतद्वाक्यं श्रुत्वा श्रेष्ठी हृष्टोऽवादीत् - प्रिये ! त्वया साधूक्त्म्। सम्यगाराधितो धर्मश्चिन्तामणिकल्पद्रुमतुल्यतां दधाति इति निश्चित्य स्वमनसि देवपूजार्थं पुष्पग्रहणाय श्रेष्ठिनाऽऽरामिकं समाकार्य तस्मै धनं घनं ददे । ततश्च प्रत्यहं निरन्तरमेव प्रगे समुत्थाय श्रेष्ठी स्वयमेव वाटिकां गत्वा सद्यः कुसुमान्यानीय स्वगृहप्रतिमाऽर्चनं विधाय नगरमद्यस्थजिनालये गच्छति । तत्र नैषेधिकीमुख्यान् यथास्थानं दश त्रिकान् Ciste For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ 212 * मङ्गलकलशकथानकम् सत्यापयन् परया भक्त्या चैत्यवन्दनां विदधे । ततः साधून्नत्वा विधि विधाय प्रत्याख्यानं कृत्वा सुमुनीनां संविभागं चक्रे । एवं तस्य श्रेष्ठिनः समस्तमप्याह्निकं रात्रिकं सर्वशर्मकृद्धर्मकर्म कुर्वतः शासनाधिष्ठायिनी देवी सन्तुष्टा पुत्रवरं प्रत्यक्षीभूय ददौ । तेन वचसा स प्रमुदितः श्रेष्ठी । इतश्च पुण्यप्रसादाद् देवतादेशाच्च श्रेष्ठिनी यस्यां रात्रौ पुत्रगर्भं दधौ, तस्यां निशि तया स्वप्ने हेममयः पूर्णकलशो मङ्गलान्वितो दृष्टः । तदा सा जजागार । प्रमुदिता समभूत् । क्रमेण परिपूर्णसमये शुभवेलायां पुत्रो जातः । तदा महोत्सवो बभूव । पित्रा दीनदुःस्थितानां स्वर्णरत्नादिदानं दत्त्वा समग्रस्वजनमेलापकसमक्षं स्वप्नानुसारेण मङ्गलकलश इति नाम व्यधीयत । ततः स क्रमेण प्रवर्धमानो विद्याभ्यासं कुर्वन्नष्टवर्षप्रमाणोऽजनिष्ट । अन्यदा तेनेति पृष्टम्-हे तात ! नित्यं त्वं प्रातः समुत्थाय क्व यासि ? तदा पित्रा प्रोक्तम्-प्रतिदिनं देवपूजार्थं वाटिकायां पुष्पग्रहणार्थं यामि । सुतेनोचे-अहमपि सार्थे समेष्यामि इत्युक्ते जनकेन वार्यमाणोऽपि तद्दिने सार्थे ययौ । आरामिकेण श्रेष्ठिसुतं विज्ञाय तस्य बालकस्य प्रीतये नारिङ्गजम्बीरककरणादीनि सुस्वादूनि फलानि द्त्तानि। ततः श्रेष्ठी प्रसूनान्यादाय सपुत्रः स्वगृहे गतः । तस्मिन् दिने श्रेष्ठिना पुत्रेण सह स्नानाऽर्चनभोजनादि कृतम् । ततः सुतो लेशखालामगात् । तदनन्तरं द्वितीयवासरे महताऽऽग्रहेण वाटिकायां पुत्र एकाक्येव पुष्पाण्यादातुं ययौ । आरामतश्चारुपुष्पाणि गृहीत्वा समागात् । ततस्तेन पितुरित्थं निवेदितम्-अथाहमेव कुसुमग्रहणाय यास्यामि । ततो भवद्भिर्धर्मध्यानपरैः स्वगृह एव स्थातव्यम् । तदीयवचसा तेनानुमतम् । ततो निरन्तरं वाटिकातः सुतः कुसुमान्यानयति । श्रेष्ठी सुखेन देवार्चनं करोति । एतावता यज्जातं, तन्निशम्यताम् Asya For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ श्रीभावचन्द्रसूरिविरचितम् * 213 1 अत्रैव भरतक्षेत्रे चम्पा नाम महापुरी विद्यते । तत्र सुरसुन्दरो राजा । राज्ञी गुणावली । एकदा सा स्वप्नमध्ये निजोत्सङ्गे कल्पलतां दृष्ट्वा जागरूका सती भर्तुः कथयामास । तदा राज्ञा स्वधिया विचार्य प्रोक्तम्-- एतत्स्वप्नप्रभावात्सर्वलक्षणसम्पूर्णा पुत्री भविष्यति । इति निशम्य सा मुमुदे । ततः परिपूर्णसमये सुता प्रसूता । महीपेन तस्यास्त्रैलोक्यसुन्दरीति नाम विदधे । क्रमेण प्रवर्धमाना तारुण्यं वयः प्राप्ता सती लावण्यसौभाग्यनिकेतनं जाता । एकदा तां मनोहराङ्गी सुतां दृष्ट्वा राजा हृदि वरचिन्तामकरोत् तदान्त: पुरीभिर्विज्ञप्तम् - राजन्नेषा बालिकाऽस्माकं जीविताधारः । एतद्विरहं सोढुं वयं न क्षमाः । अतः कारणादस्या विवाहचिन्ता नान्यत्र कर्तव्या । अस्यामेव पुर्यां मन्त्रिसुबुद्धिपुत्राय चैषा दातव्या । इति स्त्रीणां वचो निशम्य नृपो हृदि दध्यौ - नूनं विवाहादिकार्ये पुरन्ध्रीणामेव प्राधान्यम् इति विचिन्त्य भूपेन सुबुद्धिनामा सचिव: समाहूतः । बहुमानपूर्वकमिति भाषितः- भो मन्त्रिन् ! मया मत्सुता त्वत्सूनवे दत्ता, विवाहोत्सवः क्रियते । इत्युक्ते मन्त्रिणोक्तम्स्वामिन्नयुक्तं किं वदसि ? त्वत्पुत्री कस्मैचिद् राजसूनवे घटते, न तु मम पुत्राय । यदुक्तम् ययोरेव समं वित्तं, ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च, न तु पुष्टविपुष्टयोः ॥ 1 ॥ इति मन्त्रिवचः श्रुत्वा राजा पुनरप्याह- इत्यर्थे मन्त्रिन् ! त्वया न किमपि वाच्यम् । एतत्कार्यमित्थमेव भविष्यति । संशयो न विधेयः । पार्षद्यैरप्युक्तम् - हे मन्त्रिन्नृपवाक्यं तथेति क्रियते । तदा मन्त्री नृपवचोऽनिष्टमप्यनुमेने । ततो मन्त्री गृहं गत्वा कृतावसक्थिक उपविष्टः । चित्ते चिन्तयितुं लग्न: - हा ! व्यघ्रदुस्तटीपतितोऽस्मि, किं करोमि ? राज्ञः पुत्री Libya For Personal & Private Use Only Page #279 -------------------------------------------------------------------------- ________________ 214 * मङ्गलकलशकथानकम् रूपेण सुराङ्गगनासमास्ति । मत्पुत्रः स कुष्ठरोगाभिभूतः । तयोर्योगं जानन् कथं करोमि ? इति चिन्तातुरतया तस्य सर्वमपि भोजनादि विस्मृतम् । एवं चिन्तयतो बुद्धिरुत्पन्ना-मदीया कुलदेवी सुप्रभावाऽस्ति । तदाराधनं करोमि । तत्प्रसादात्सर्वं समीहितं भविता । इति ध्यात्वा मन्त्री विधिना कुलदेवतामाराधयत् । ततः सा प्रत्यक्षीभूय जजल्प-मन्त्रिन् ! किमर्थमहं ध्यातास्मि ? मन्त्र्यूचे-मातस्त्वं स्वयमेव सर्वं वेत्सि । पुनस्तथापि मम कथयतः शृणु-मत्पुत्रो दुष्टेन कुष्ठव्याधिना पराभूतोऽस्ति । तथा कुरु, यथा स नीरोगतां भजते । इत्युक्ते देवी प्राह-पुराकृतकर्मयोगाद् या व्याधिवेदना जाता, सा मयाप्यपाकर्तुं न शक्यते । तवैषा प्रार्थना वृथा । इत्युक्ते पुनरपि मन्त्री विमृश्य बभाषे-यद्येवं न स्यात् तर्हि कमप्यन्यं पुरुषं तदाकारं निरामयं कुतोऽप्यानीय मम समर्पय, यथाहं नृपपुत्रीं तेनोद्वाह्य स्वपुत्राय ददामि । तस्य यथोचितं करिष्ये । इत्युक्ते देवी प्राह-हे मन्त्रिन् ! पुरीद्वारे तुरङ्गमरक्षकनरसमीपे शीतनिवारणार्थमग्निसेवातत्परो यः कश्चिद्बालको मया कुतोऽप्यानीय मुक्तो भवति, स भवता ग्राह्यः । पश्चाद् यथोचितं कर्तव्यम् । इत्याख्याय देवी तिरोदधे । तेन वाक्येन सचिवो हृष्टः सन् सर्वविवाहसामग्री का लग्नः । तदनन्तरं मन्त्रिणा स्वतुरङ्गमरक्षकनरं प्रच्छन्नतया समाहूय तस्मै सर्ववृत्तान्तं निवेद्य सादरमावेदितम् । इदमूचे-यः कोऽपि बालकः कुतोऽपि भवदन्तिके समभ्येति, स त्वया शीघ्रं समानीय ममार्पणीयः । इत्युक्ते तेनाश्वरक्षकेणाङ्गीकृतम् ॥ ___ इतश्च देवता ज्ञानेन तस्या राजपुत्र्यास्तं श्रेष्ठिसुतं भाविनं वरं विज्ञायोज्जयिन्यां महापुर्यां ययौ । तत्र गत्वा यथा स मङ्गलकुम्भः पुष्पाण्यानयन् शृणोति तथा व्योमस्थैवमुवाच य एष बालकः पुष्पाण्या 05/09 For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ श्रीभावचन्द्रसूरिविरचितम् * 215 दाय याति, स भाटकेन राजकन्यां परिणेष्यति । इति श्रुत्वा स बालो विस्मयमापन्नः किमेतदिति चिन्तयन् मनसि दध्यौ-गृहं गतस्तातस्य कथयिष्ये । यावता गृहे गतस्तावता विस्मृतम् । द्वितीयवासरेप्येवमेव श्रुतं, तदा मनसि व्यचिन्तयत्-अहो ! या वाणी कल्ये श्रुता, अद्यैव सा वाणी नभसि श्रूयमाणाऽस्ति । गतदिने पितुर्न कथितं, परं त्वद्य कथयिष्यामि । इति विचिन्तयन् यावद्गच्छन्नस्ति, तावता महावात्यया समुत्पाट्य स बालश्चम्पापूरीसमीपगे दूरतरारण्ये नीतः । तदा स भयभ्रान्तस्तृषाक्रान्तः श्रान्तो मानससर:समानमेकं सरोवरं दृष्ट्वा तत्र वस्त्रपूतं जलं पीत्वा स्वस्थीभूय दर्भतृणै रज्जु विधाय तया रज्ज्वा तदीयसेतुस्कन्धसमारूढं वटवृक्षमारुरोह । एतावता भानुरस्तमितः । ततो वटमारुह्य दिशो विलोकयति स्म । तदा उत्तराशायां समीपे एव ज्वलितानलं ददर्श । ततो वटात्समुत्तीर्य स भीत: शीतपीडितः सन् ज्वलनानुसारेण चम्पापुरीबहिःप्रदशे ययौ । तत्रागत्याश्वपालकसमीपे वह्निसेवां कर्तुं लग्नः । तदा तैरश्वरक्षकैः पुरुषैर्हस्यमा रित्युक्तम्-कोऽयं वराको बालकः ? कुतः समागतः ? / इति परस्परं वार्ता कुर्वत्सु तुरगारक्षकस्वामिना श्रुतम् । तदा तेन पूर्वसङ्केतं स्मरता बालः स्वसमीपे समानीतः निरुपद्रवः कृतः । ततश्च प्रातःसमयेऽतियत्नेन सचिवसमीपं प्रापितः । तदाऽमात्यो मुमुदे । स भव्यस्थाने स्थापितः, स्नानभोजनादिना सन्तोषितः । तदा मङ्गलकुम्भेन चिन्तितम्-ममायं सत्क्रियां कथं कुरुते ? तथा गोपयित्वा कथं रक्षितोऽहम् ? इति विमृश्य सचिवपार्वे पृष्टम्-मम वैदेशिकस्य किमर्थमयं सत्कार: ? तथा कैषा पुरी ? को वा देशः ? को वात्र भूपति: ? इत्यादि सत्यं प्रोच्यताम्, मम विस्मयोऽस्ति । इति श्रुत्वाऽमात्योऽवादीत्-इयं चम्पापुरी । अङ्गाभिधो देशः । surasundaro'tra raajaa| Dise For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ 216 * मङ्गलकलशकथानकम् अस्याहं मान्यः सुबुद्धिनामा मन्त्री । मया त्वं महता कारणेन समानीतोऽसि । तदा तेन पृष्टम्-किं कारणं ? अथ सुबुद्धिः प्राह-भोः ! शृणु, राज्ञा त्रैलोक्यसुन्दरी पुत्री विवाहयितुं मत्पुत्राय दत्ता । पुनः स कुष्ठाभिभूतोऽस्ति । अतः कारणाद्धे भद्र ! त्वया सा परिणीय मत्सुताय दातव्या इत्यर्थे त्वमानीतः । तद्वचो निशम्य मङ्गलः प्रोवाच-भो मन्त्रिन् ! एतावन्मात्रमकृत्यं किं करोषि ? सा रूपवती बाला क्व ? तव कुष्टी सुतः क्व ? अहमेतावन्निष्ठुरं कर्म न करिष्यामि । मुग्धं जनं कूपे क्षिप्त्वा वरत्राकर्तनं कः कुरुते ? तदा मन्त्री प्राह-रे दुष्ट ! यद्येवं कर्म न करिष्यसि, तदाहं त्वां निजहस्तेन मारयिष्यामि । सुबुद्धिमन्त्रिणा खड्गमाकृष्य निस्त्रिंशं हक्कितोऽपि स कुलीनशिरोमणिरकृत्यं नानुमेने । तदा प्रधानपुरुषैर्मन्त्री तद्वधान्निषिद्धः, तस्य मङ्गलस्याप्युक्तम्-भो भद्र ! त्वं मन्त्रिवचो मन्यस्व । विचक्षणैः प्रस्तावसदृशं क्रियते । इति श्रुत्वा तेनापि मनसि चिन्तितम्-एवमेव नूनं भाव्यमस्ति । अन्यथा ममोज्जयिनीत इहागमनं कथं स्यात् ? / व्योमवाण्याऽपि पुरा इत्थमुक्तम् । तस्मादहमप्येवं करोमि । यद् भाव्यं तद् भवत्येव । इति विचिन्त्य मङ्गलः पुनरेवं स्माह सचिवं प्रति-इदं यदि निघृणं कर्म कृतमेव विलोक्यते, तदाऽहमपि भवत्पार्श्वे किमपि प्रार्थयामि । इत्युक्ते सचिवः सानुकूलो बभाषे-भो भद्र ! कथय । तेनोक्तम्-यद् वस्तु राजा मे प्रयच्छति तत्सर्वं मामकीनमेव, तत्क्षणमेवोज्जयिन्याः पथि कर्तव्यम् । एतद् वाक्यं मन्त्रिणाऽनुमेने । ततो निकटस्थे लग्ने हस्तिनमारोप्य वस्त्रालङ्कारविभूषितः स नृपसमीपे निन्ये । तदा राजा प्रमुदितः । त्रैलोक्यसुन्दरी तं मन्मथोपमं वरं दृष्ट्वा तद्वरप्राप्त्या स्वं कृतार्थं मेने । ततश्च लग्नसमये विप्रेण पुण्याहं पुण्याहमिति जल्पता वह्निपरितश्चतुर्वारं svag For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ श्रीभावचन्द्रसूरिविरचितम् * 217 दम्पती भ्रामितौ । चत्वारि मङ्गलानि प्रवर्तितानि । प्रथमे मङ्गले राजा वराय भूयांसि चारुवस्त्राणि प्रादात् । द्वितीये मङ्गले वस्त्राभरणान्यदात् । तृतीये मङ्गले मणिस्वर्णादि ददौ । चतुर्थे मङ्गले रथादिकं दत्तवान् । तयोर्दम्पत्योरित्थं विवाहोत्सवः सञ्जज्ञे । विवाहोत्सवे सञ्जाते यदा जामाता वधूहस्तं न मुञ्चति, तदा राज्ञोक्तं-वत्स ! तव किं यच्छामि ? इत्युक्ते तेन जात्यघोटकपञ्चकं ययाचे । तदा नरेन्द्रः हर्षभरनिर्भराङ्गतया तत्क्षणमेव याचितान् पञ्चाश्वान् तस्मै जामात्रे ददौ । ततस्तूर्यैर्वाद्यमानैः सुन्दरीधवलोच्चारैर्बन्दिवृन्दरवैर्जायमानैः सवधूकः स मङ्गलः सचिवेन यदा स्वगृहे निन्ये, तदा निशायां मन्त्रिगृहजनैश्छन्नं छन्नमेवं जजल्पेके नाप्युपायेन शीघ्रमेवायं निष्कास्यते । तथा सा त्रैलोक्यसुन्दरी चेष्टिताकारैर्भर्तारं चलचित्तं ज्ञात्वा तस्योपान्तं न मुमोच । ततः क्षणान्तरेण स देहचिन्तार्थमुत्थितः । तदनु सा राजसुता जलपात्रं गृहीत्वा पृष्ठत एव ययौ । तदा स पयसा पवित्रीभूय गृहमध्ये समेतः । परन्तु सचिन्तोऽस्ति । तस्मिन्नेवावसरे तया त्रैलोक्यसुन्दर्या रह:स्थितं स्वपति शून्यचित्तं दृष्ट्वा इत्थं बभाषे-हे प्राणेश ! किं भवतां क्षुधा बाधते ? / आमेति तेन भणितम् । सा दासीहस्तेन पितृगेहान्मोदकानानाय्य तस्मै ददौ । तेषु मोदकेषु भुक्तेषु पानीयं पिबता तेनेति प्रोक्तम्-अहो ! ईदृशेषु सिंहकेसरमोदकेष्वास्वादितेषु यधुज्जयिन्या नगर्या नीरं लभ्यते, तर्हि भव्या तृप्तिः स्यात्, न चान्यथा । तद्वाक्यं श्रुत्वा व्याकुलमानसा राजपुत्री दध्यौअहो ! अघटमानं किं जल्पति ? अयमुज्जयिनीजलमिष्टत्वं कथं जानाति ? अथवा त्वस्य मातृकुलं तत्र भविष्यति । तेन दृष्टपूर्वतया तत्स्वरूपं जानन् भविष्यति । ततश्च तया निजहस्तेन पञ्चसौगन्धिकं ताम्बूलं स्वभत्रै मुखपाटवकरणाय ददे । ततः क्षणान्तरेण मन्त्रिणा मानुषं Sice For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ 218 * मङ्गलकलशकथानकम् प्रेष्य प्रस्तावो ज्ञापितः । तदा तेन मङ्गलेनोक्तम् - प्रिये ! पुनरप्यहं देहचिन्तार्थं गन्तुकामोऽस्मि, उदरार्तिरसदृशी विद्यते । त्वया जलपात्रं शीघ्रं नानेतव्यम् । क्षणमेकं प्रतीक्ष्य समागन्तव्यम् । इत्युदित्वा मन्त्रिमन्दिरान्निर्ययौ । तदा तेन मन्त्रिसमीपे पृष्टम् - मामकीनं राजदत्तं तुरगादिवस्तु क्वास्ति ? / तेनोक्तम् - तत्सर्वमुज्जयिन्याः पथि संस्थितमस्ति । ततस्तत्र गत्वा सारतरं वस्त्वेकस्मिन् रथे निक्षिप्य तस्मिन् रथे चतुरोऽश्वान् योजयित्वा पृष्ठतश्चैकं बद्ध्वा शेषकं कियद्वस्तु तत्रैव मुक्त्वा स प्रचलितः । अनेनोज्जयिनीपथि स्थिता ग्रामाः पृष्टास्तदा मन्त्रिभृत्यैर्नामग्राहं सर्वेऽपि मार्गग्रामाः कथिताः । ततः स मङ्गलकुम्भो रथाधिरूढस्तेन मार्गेण प्रचलन् स्तोकैरेव दिनैः स्वां नगरीं प्राप्तः । इतश्च तत्पितरौ सर्वत्रापि तं विलोक्य बहुधा विलप्य कियद्भिर्वा - सरैर्विगतशोकौ जातौ स्तः । एकदा मङ्गलस्य जननी गृहाभिमुखमायान्तं रथारूढं तं निरीक्ष्यानुपलक्ष्य च ससम्भ्रमं चैवमुवाच - " भो राजपुत्र ! त्वया गृहमध्ये रथः कथं प्रेर्यते ? पुरातनं मार्गं त्यक्त्वा किं नवीनं मार्ग करोषि ? इत्थं निवार्यमाणोऽपि यावत्स न तिष्ठति तावता श्रेष्ठिन्या समाहूयाकुलचेतसा श्रेष्ठिने समाचख्ये । तदा श्रेष्ठ्यपि तन्निषेधार्थं गृहाद् यावन्निःसरति, तावत्स मङ्गलकुम्भो रथात् समुत्तीर्य पितुश्चरणौ ननाम । ततस्ताभ्यामुपलक्ष्य सहर्षं यथा भवति तथा स मङ्गलतनयो गाढतरमालिङ्गितः । हर्षाश्रूणि मुञ्चन्तौ समग्रं कुशलादिगमनागमनवृत्तान्तं पप्रच्छतुः । तथा ऋद्धिप्राप्त्यादिका वार्ता पृष्टा । तदा तेन स्वकीयसमाचारः समग्रोऽपि पित्रोरग्रे प्रोक्तः । तदा पितृभ्यां चित्ते इति चिन्तितम् - अहो ! पुत्रस्य महद्भाग्यं सौभाग्यम् च । ततः स श्रेष्ठी स्वगेहं प्राकारगुप्तमकारयत् । तत्राश्वपञ्चकं सुगुप्तस्थाने तिष्ठति । श्रेष्ठिगृहे Osta For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ श्रीभावचन्द्रसूरिविरचितम् * 219 वर्धापनाद्युत्सवा जाताः । अथान्यदा स मङ्गलकलशः पितरं प्राह-तात ! ममाद्यापि कलाभ्यासः कर्तव्योऽस्ति । इत्युक्ते जनकेन स्वसदनान्तिके कलाचार्यसमीपे विद्याभ्यासाय स मुक्तः तत्र कलाभ्यासं कुरुते । / इतश्च तेन मन्त्रिणा रात्रौ मङ्गलवेषधारी वासवेश्मनि वधूपान्ते स्वसुतः प्रेषितः । तदा त्रैलोक्यसुन्दरी तं शय्याधिरूढं दृष्ट्वा हृदि दध्यौ-कोऽयं कुष्टाभिभूतो ममान्तिके समेतः ? / अथ स यावत्करस्पर्श कर्तुमुद्यतो भवति, तावत्सा सुन्दरी शयनात्समुत्तीर्य झटित्येव गेहाद् बहिस्तत्र ययौ यत्र दासीवर्गः सुप्तोऽस्ति । तदा दासीभिरुक्तम्-स्वामिनि ! कथं ससम्भ्रमाऽसि ? / इत्युक्ते साऽवादीत्-स देवतारूपी मत्पति: क्वापि गतः । ताः प्रोचुः-इदानीं स त्वत्पतिर्गृहमध्ये प्रविष्टः । तदा तया प्रोचे-स मत्पतिर्न समेतः । कोऽपि कुष्ठी समेतोऽस्ति । ततः सा दासीमध्ये सुप्ता । तां रात्रि व्यतिक्रम्य त्रैलोक्यसुन्दरी प्रातः स्वपितृगृहं ययौ । ततः प्रभातसमये सुबुद्धिसचिवः कुबुद्धिप्रेरितो महीपतेः सकाशं गत्वा चिन्ताश्याममुखस्तस्थौ । तदा भूपतिना पृष्टम्-मन्त्रिन् ! किं हर्षस्थाने विषादः ? / मन्त्रिणोक्तम्-राजन् ! मम कर्मदोषेण हर्षस्थाने विषाद एव समजनिष्ट । राज्ञा पृष्टम्-किं जातम् ? / तदा स जगाद-यतः चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः । विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥ 1 ॥ - [अजितप्रभसूरिकृते zAM0 चरित्रे-1-202] पुनरपि भूपो दुःखकारणं पप्रच्छ । तदा स सचिवो दीर्घं निःश्वस्य बभाषे-अहं दैवेन मुषितः । मम पुत्रो यादृशोऽभूत् तादृशो नरेन्द्रेणापि दृष्टः । स च साम्प्रतं त्वत्सुतासम्पर्केण कुष्ठी जातः । किं कथ्यते ? कस्याग्रे पूत्क्रियते ? / इत्युक्ते राजापि दुःखभाग् बभूव, इत्थं manasi svag For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ 220 * मङ्गलकलशकथानकम् चिन्तयति स्म - नूनं सा मम नन्दिनी निर्लक्षणास्ति । तदङ्गप्रभावेनैव मन्त्रितनयः कुष्टी जातः । जगति सर्वे जन्तवः स्वस्वकर्मफलभोक्तारः, परं त्वन्यो निमित्तमात्रं स्यात् सुखदुःखानां कर्ता, हर्ता न कोऽपि कस्यचित्पुंसः । इति चिन्तय सद्बुद्ध्या, पुराकृतं भुज्यते कर्म ॥1॥ [आर्या] इति विमृश्य राज्ञोक्तम् - हे मन्त्रिन् ! अहमेव तव पुत्रायानर्थं कृत्वान्। यद्यहं मत्पुत्रीविवाहं नाकरिष्यम् तर्हि त्वत्पुत्रः कुष्ठाभिभूतः कथमभविष्यत् ? इत्युक्तेऽमात्योऽब्रवीत्-स्वामिन् ! हितकार्यं कुर्वतां भवतां को दोषः ? मत्कर्मणामेव दोषोऽयम् । अथ मन्त्री समुत्थाय स्वस्थानमगात् । सा त्रैलोक्यसुन्दरी राज्ञः परिजनस्य च प्रियाप्यप्रिया जाता । न कोऽपि तामाऽऽललाप । न कोऽपि तां दृष्ट्याप्यालोकयति स्म्। मातृगृहपृष्ठत एकत्र गुप्तगेहे साऽस्थात् । इति चिन्तयति - मया पूर्वं किं दुष्कर्म विदधे ? येन दुष्कर्मणा मम परिणीतपतिः क्वापि नंष्ट्वा गतः । अन्यच्च लोकमध्ये महान् कलङ्क उपस्थितः । अथाहं किं करोमि ? क्व गच्छामि ? कस्याग्रे कथयामि ? महति व्यसने पतिता - 'स्मि । इति चिन्तयन्त्यास्तस्याश्चित्ते समुत्पन्नम् - नूनं मे परिणीत: पतिरुज्जयिन्यां गतो भविष्यति । तेन तदा मोदकान् भक्षयित्वा इत्यालापितं--एते मोदकास्तर्हि भव्या यद्यवन्तिजलमुपरि स्यात् । इत्यभिज्ञानेन स मत्पतिस्तत्र संभाव्यते । केनाप्युपायेन यद्यहं तत्र गच्छामि तर्हितं प्रकटीकृत्य सुखभागिनी भवामि । एवं चिन्तयन्ती स्थिताऽस्ति । अथान्येद्युः सा जननीं प्रति प्राह - हे मातः ! तथा कुरु, यथा मत्पिता वारमेकं मम वाक्यं शृणोति । इत्युक्तेऽपि तां मन्दादरां दृष्ट्वा अन्यदा सा सुन्दरी सिंहनामकं सामन्तं प्रति स्वमर्थं विज्ञापयामास । तदा tena 5429 For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ श्रीभावचन्द्रसूरिविरचितम् * 221 सामन्तेन साद्यन्तं तं समाचारं श्रुत्वा हृदये विचार्य तस्या एवमुक्तम्वत्से ! अधृतिर्न विधेया । प्रस्तावे नृपं विज्ञाप्य ते समीहितं करिष्ये । इति वचसा नृपाङ्गजा तुष्टा । तेन प्रस्तावं लब्ध्वा भव्ययुक्त्या राजानं विज्ञाप्येत्युक्तम्-हे नृपते ! भवन्नन्दिनी वराकिका बालिका महति कष्टे पतिताऽस्ति । अस्याः सन्मानदानं दूरे तिष्ठतु । वाक्य श्रवणमात्रेण प्रसादोऽद्य विधीयताम् । पार्थिवोऽप्यश्रुपूर्णाक्षः सिंहसामन्तं प्रत्युवाच-भो सामन्त ! अनया मत्सुतया पूर्वभवे किञ्चिदभ्याख्यानादि दुष्कृतं कृतं, तत्प्रभावादियं सकलङ्का जाता, अस्माकमप्यनिष्टाऽभूत् । पुनस्तथाप्यसौ यत्किञ्चित्कथायितुमिच्छति, तन्ममाग्रे कथयतु । इत्युक्ते त्रैलोक्यसुन्दरी प्रति सिंहसामन्तेनोक्तम्-वत्से ! स्वामिनोऽग्रे स्वचिन्तितं वचनं वद । ततः सा त्रैलोक्यसुन्दरी तत्र नृपसमीपमागत्य वचनमिति प्रोवाच-तात ! मम कुमारोचितं वेषं देहि । इति श्रुत्वा राजा प्राह-भो सामन्त ! वराकीयं किमसंबद्धं वचो वक्ति ? / तदा स सामन्तोऽवदत्-राजन्ननया युक्तमुक्तम् । पुराप्ययं क्रमोऽस्ति । यतो राजसुता गुरुकार्यविशेषेण पुंवेषं दधते । इत्यर्थे न किमप्ययुक्तम् । संशयो न कार्यः पुंवेषो दीयताम् । अथ भूपः सिंहसामन्तोक्तमिति वचो युक्तियुक्तं मत्वा तस्यै पुंवेषं ददौ । तथा च तद्रक्षार्थं सैन्यान्वितं सिंहं चादिदेश । पुनः सुन्दरी प्राह-यदि तातादेशो भवेत् तहि महता कारणेनोज्जयिनीं यामि । समीहिते जाते तत्कारणं कथयिष्ये । इत्युक्ते राजा प्राह-पुत्रि ! यथा स्ववंशस्य दूषणं न स्यात् तथा कर्तव्यम् । इत्युदित्वा महीभुजा सा विसृष्टा । ततश्च सिंहसामन्तादिभूरिसैन्यसमन्विता सा सुन्दरी पुरुषवेषधारिणी पितुरादेशं प्राप्याखण्डितप्रयाणैरुज्जयिनीं ययौ । तदाऽवन्तीशो राजा वैरिसिंहः प्रजामुखादेवं शुश्राव-यतश्चम्पापुर्या नृपाङ्गजः समागच्छन्नस्ति । तदा DISee For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ 222 * मङ्गलकलशकथानकम् T परस्परप्रीत्या तस्या नृवेषधारिण्या अभिमुखयानादिसन्मानादिना स्वागतप्रश्नपूर्वकं पुरीं प्रवेश्य स्वसदने राज्ञा समानीता । आगमनकार्यं पृष्टं । तदा तयोक्तम्-आश्चर्यपूरितां भुवि ख्यातां कुतूहलादिमां नगरीं विलोकयितुं समेतोऽस्मि । ततो नरेन्द्रेण बभाषे - भो राजपुत्र ! त्वया मम गेह एव स्थातव्यम् । सुरसुन्दरराजस्य मम गेहस्य च नान्तरं चिन्त्यम् । इत्युक्ते सा नृपसुता सबलवाहना राजढौकितगेहे तस्थौ । तत्र स्थित्वा सा स्वपदातीन् स्वादीष्टजलाश्रयनिरीक्षणाय समादिदेश । तदा तैर्विलोक्य प्रोक्तम्पूर्वस्यां दिशि तन्नीरस्थानमस्ति । इत्युदिते सा सुन्दरी नृपाज्ञया तन्मार्गविहितावासेऽवस्त । अन्यदा सा तत्रस्था नीरपानार्थं गच्छतोऽश्वान्निरीक्ष्य हृदि दध्यौ - नूनमेते मम तातस्य तुरङ्गमाः इति निश्चित्य तेषामनुपदं स्वभृत्याः प्रस्थापिताः । तेषामित्युक्तम् - यत्रेमेऽश्वा यान्ति यत्र तिष्ठन्ति तत्र भवदद्भिर्गत्वा तदीयधामनामादि ज्ञात्वा समागन्तव्यम् । इत्युक्ते तैर्भृत्यैः सर्वं स्थानाभिधानादि विज्ञाय प्रोक्तम् । तथा मङ्गलकलशं कलाभ्यासपरं ज्ञात्वा त्रैलोक्यसुन्दरी सिंहसामन्तं pratyuvAca'kenApyupAyena तुरङ्गमा आत्मीया गृह्यन्ते । इत्युक्ते सिंहेनोक्तम् - आसन्नलेखशालायाः सच्छात्रोऽध्यापको भोजनाय निमन्त्र्यताम् । तथेत्युक्ते भोजनादिसामग्रीं विधाय स निमन्त्रितः । प्रस्तावे समेतः । तत्सार्थे स्वपतिं दृष्ट्वा सा मनसि मुमुदे । तदा प्रमोदादात्मीयमासनं स्थालं (च) मङ्गलाय दत्त्वा विशेषगौरवमकरोत् । सादरं भोजनं दत्वा सर्वेभ्यो वस्त्राण्यदात् । मङ्गलाय स्वाङ्गलग्नं रम्यं वासोयुग्मं ददौ । ततः कलाचार्यमित्याह एतेषां मध्याद् यो जानाति, स च्छात्रो ममाग्रे कथां कथयतु । इति निर्दिष्टे सर्वैरपि च्छात्रैर्मङ्गलकलशस्य विशेषभक्ति दृष्ट्वा कोपादिति जल्पितम्-अस्माकं मध्ये कथां मङ्गल एव कथयिष्यति । estaq For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ श्रीभावचन्द्रसूरिविरचितम् * 223 सर्वच्छात्रानुज्ञया पण्डितेन मङ्गलकलशस्यैवादेशो दत्तः । तदा स पण्डितगिरा वक्तुमेवं प्रचक्रमे-भोः ! कथानकं कल्पितं वाऽनुभूतं कथयामि ? / इत्युक्ते कुमारवेषधारिण्या नृपपुत्र्या बभाषे-कल्पितेन पर्याप्तमनुभूतमेव त्वरितं ब्रूहि । इति भाषिते मङ्गलश्चिन्तयामास-सैषा त्रैलोक्यसुन्दरी भवति, या मया चम्पापुर्यां भाटकेन कन्या परिणीताऽभूत् । केनापि हेतुना नृवेषं धृत्वा समेताऽस्ति । इति विमृश्य निजं स्वरूपं कथयितुं लग्नः सादिमध्यावसानं निजं चरित्रं तावत्कथितं यावत्सुबुद्धिमन्त्रिणा स्वगृहान्निर्वासितः । अत्रान्तरे राजसुता कृत्रिमं कोपं विधाय प्राह-भो ! भो ! अमुं मिथ्याभाषिणं गृह्णीत गृह्णीत । इत्युक्ते तस्याः पत्तयस्तद्ग्रहणार्थं समुद्यतास्ते च तयैव वारिताः । परन्तु स च गृहमध्ये समानीतः । अथैनमासन उपवेश्य नृपात्मजा सिंहसामन्तं प्रत्यूचेअहं येन परिणीताऽस्मि, स चायं मम प्रियो ज्ञेयः । अथात्र किं कर्तुं युज्यते ? / इत्युक्ते स प्रोक्तवान्-अयं चेत् तव भर्ता स्यात्तर्हि त्वयाऽऽश्रयणीयः इत्युक्ते सा प्राह-भोः सामन्त ! चेत् तव चित्ते संशयो भवति, तर्खेतद्गृहे गत्वा स्थाल्यादीन्यालोकय । इति व्यक्ते प्रोक्ते सामन्तः संशयं त्यक्त्वा श्रेष्ठिनं समाहूय वद्ध्वाः स्वरूपं कथयित्वा राजपुत्रीसमीपे समेतः । ततस्तस्यादेशेन सा स्त्रीवेषमुद्भूतं कृत्वा तस्य मङ्गलस्य वल्लभा बभूव । ततस्तुद्युग्मं श्रेष्ठिनः सदनं जगाम । पार्थिवोऽपि श्रेष्ठिनं समाहूय तं वृत्तान्तं पृष्ट्वा श्रुत्वा च मनसि विस्मयं दधौ । ततोऽनन्तरं स पुरुषवेषं लात्वा चम्पा ययौ । अमुना सिंहेन सर्ववृत्तान्ते कथिते राजा हृष्टो जजल्प-अहो ! मत्पुत्र्याः कलाकौशलं विलोक्यताम् । अहो ! अमात्यस्य पापबुद्धिर्विलोक्यताम् । येन मन्त्रिणा मत्पुत्री निर्दोषापि सदोषा कृता । इति चित्ते विचिन्त्य पुनरपि राजा सिंहसामन्तमुञ्जयिन्यां lovag For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ 224 * मङ्गलकलशकथानकम् प्रेष्य निजपुत्रीं जामातृसहितां समानाय्य यथाविधि सच्चक्रे । ततो महीभुजाऽमात्यो विडम्बित: / तदीयं सर्वस्वं गृहीतम् । वध्यस्थाने वधार्थं राज्ञा स प्रगुणीकृतः । तलार? रासभे स आरोप्य त्रिकचतुष्कचत्वरादिषु परिभ्रामितः । ततो मङ्गलेन गाढाभ्यर्थनया नृपाग्रहात्सचिवो मोचितः । तदा राज्ञोक्तम्-रे पापचेष्टित ! त्वं मया जामातुरपरोधेन मुक्तोऽसि । अन्यथा न मुञ्चामि । अथ मत्पुरान्निःसर । इत्युक्त्वा स्वपुरान्निष्कासितः । तदनन्तरं तेन नृपेण पुत्रविजितेन स जामातैव पुत्रस्थाने स्थापितः । तन्मातापितरौ तत्रैव भूपतिना स्मानायितौ। अन्येद्युः स राजा मन्त्रिसामन्ताद्यनुमतेन महोत्सवपुरःसरं स्वराज्ये तं मङ्गलकलशं स्थापयामास । ततश्च यशोभद्रसूरीणां चरणान्ते सुरसुन्दरभूपः संयममुपाददे । राज्ये कोऽपि वणिग्जातिः संस्थापितोऽस्तीतीर्घ्यया प्रत्यन्तपार्थिवास्तस्य राज्यं गृहीतुमुपतस्थिरे । तदा तेन श्रीमत्पुण्यप्रभावेण सङ्ग्रामभूमौ ते सर्वेऽपि लीलयैव जिताः । ततस्तस्य सर्वेऽपि शत्रवो मित्रत्वं प्राप्ताः । अथ सुखेन स राज्यं पालयति । ततस्त्रैलोक्यसुन्दर्याः पुत्रोऽभूत् । यशोशेखरस्तन्नाम । ततः स मङ्गलकुम्भराजा निजदेशे जिनचैत्यजिनभुवनजिनार्चाऽमारियात्रादिधर्मकर्म व्यधापयत् । अन्यदोद्यानदेशे समायातं श्रीजयसिंहसूरिं श्रुत्वा स भूपः सकलत्रः सद्वासनया वन्दनाय ययौ । तत्र गत्वा गुरुं त्रि:प्रदक्षिणीकृत्य भक्तिपूर्व नत्वेति पप्रच्छभगवन् ! केन कर्मणा मया विवाहकाले विडम्बना प्राप्ता ? देव्या (च) दूषणं कथं प्राप्तम् ? / इत्युक्ते सूरिरूचे-अत्रैव भरतक्षेत्रे क्षितिप्रतिष्टं नाम पत्तनमस्ति । तत्र सोमचन्द्राभिधानः कुलपुत्रकोऽभूत् । तद्भार्या श्रीदेवी । मिथस्तौ प्रीतिशालिनौ स्तः । यः सोमचन्द्रः स प्रकृत्या सुगुणः सरलाशयः समस्तलोकानां मान्यः । तद्भार्यापि तादृशी । rag For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ श्रीभावचन्द्रसूरिविरचितम् * 225 इतस्तत्र नगरे जिनदेवाभिधः श्रावकोऽभूत् । तस्य सोमचन्द्रेण सह मैत्री निबिडा ब्भूव्। एकदा सत्यपि धने जिनदेवो धनाकाङ्क्षया देशान्तरं गन्तुकामः सोमचन्द्रं मित्रं प्रति बभाषे- 'भो मित्र ! देशान्तरेऽहं धनहेतवे ग्मिस्स्यामि। परन्तु त्वया मामकं धनं सप्तक्षेत्र्यां यथाविधि वाप्यम् । तवापि पुण्यषष्ठांशो भवतु । इत्युक्त्वा दीनारसहस्रदशकं तस्यार्पयित्वा स देशान्तरे गतः । तस्मिन् प्रयाते सति सोमचन्द्रेण शुद्धचेतसा तदीयं धनं यथोचितस्थानेषु व्ययितम् । तने सोमचन्द्रेण कियद्धनं स्वकीयमपि व्ययितम् । महत्पुण्यमुपार्जितम् । तद्भार्यापि तद्धनानुमोदनया पुण्यं भेजे । तथा तस्मिन्नेव पुरे तस्याः श्रीदेव्याः सखी भद्राभिधानाऽभवत् । सा नन्दश्रेष्ठिपुत्री देवदत्तस्य गेहिनी । एवं सति कियता कालेन स देवदत्तः श्रेष्ठी कर्मदोषात् कुष्ठी जातः । ततस्तत्प्रिया भद्रा विषीदति स्म्। एकदा तया श्रीदेव्याः सख्याः पुरत इत्युक्तम्-केनापि कर्मणा मत्पतिः कुष्ठी जज्ञे । तदा तया हास्येनोक्तम्- हे सखि ! त्वदङ्गसङ्गत एव तव प्रियः कुष्ठी जातः । नूनं त्वं महापापकर्वी मम दृष्टिमार्गाद् दूरतो गच्छ । मुखं मा drshy। इत्युक्ते सा मनसि दूना, क्षणं श्याममुखी तस्थौ । पुनरपि तया क्षणेनैवं प्रोचे-सखि त्वया खेदो न कर्तव्यः । अहं त्वया सह हास्यं करोमि । ततः सा प्रमुदिता । अथ सोमचन्द्रः स्वपत्न्या सार्धं साधुसंसर्गतः श्रीमद्धर्मं प्राप्य पालयामास । तदनन्तरं समाधिना मृत्वा तौ दम्पती सौधर्मे पञ्चपल्यायुषौ त्रिदशौ जातौ । ततः सोमचन्द्रात्मा सौधर्माच्च्युत्वा हे भूपाल ! भवान् जातः । तथा श्रीदेव्या जीवस्ततश्च्युत्वा त्रैलोक्यसुन्दरी जज्ञे । भो राजन् ! यद् भवता सोमचन्द्रभवे परद्रव्येण पुण्यमुपार्जितं तत्प्रभावाद् भाटकेन राजसुता परिणीता । तथा च तया त्रैलोक्यसुन्दर्या पुरा श्रीदेवीभवे हास्येनैव वयस्यायै यः कलङ्को oxas For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ 226 * मङ्गलकलशकथानकम् दत्तः, तदनुसारत एतयापि दूषणं प्राप्तम् । इत्युक्ते तौ राजा राज्ञी पूर्ववृत्तान्तं श्रुत्वा स्वसूनवे राज्यं दत्त्वा वैराग्येण गुरोः समीपे प्रव्रज्यां जगृहतुः । ततः स राजर्षिः क्रमेण सर्वसिद्धान्तपारगः सन् गुरुणा श्रीसूरिपदे स्थापितः । त्रैलोक्यसुन्दरी साध्वी प्रवर्तिनीपदे स्थापिता । ततस्तौ शुभध्यानेन विपद्य ब्रह्मलोकं प्राप्तौ । ततश्च्युत्वा मनुजत्वं प्राप्य तृतीये भवे तौ द्वावपि मोक्षपदं प्रापतुः । / wag For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ 9. श्रीलक्ष्मीसूरिविरचितम् मङ्गलकलशकथानकम् ॥ जैनधर्मं समाराध्य, भूत्वा विभवभाजनम् । प्राप्ताः सिद्धिसुखं ये ते, श्लाघ्या मङ्गलकुम्भवत् ॥ 1 ॥ उज्जयिन्यां पुर्यां वैरसिंहो भूपः । तत्र धर्मार्थी धनदत्तश्रेष्ठ्यभूत । तस्य निरपत्या सत्याभामा भार्या विद्यते । साऽन्यदा पुत्रचिन्तामलानमुखं श्रेष्ठिनं दृष्ट्वा पप्रच्छ-हे नाथ ! दुःखस्य किं कारणम् ? / श्रेष्ठिना याथातथ्ये कथिते सा स्माह-किमनया चिन्तया ? सुखैषिणेहामुत्र सुखप्रदो धर्म एव सेवनीयः । इति प्रियोदितं साधु मत्वा हृष्टः श्रेष्ठी पुष्पादिना देव पूजाद्यनेकधर्मकर्म चकार । अथ धर्मप्रभावेण तुष्टा शासनदेवता तस्मा ईप्सितवरं ददौ । सा श्रेष्ठिन्यन्यदा गर्भं दधौ । पूर्णे मासे जातस्य पुत्रस्य स्वप्नानुसारेण मङ्गलकलश इत्याख्यां तत्पिता ददौ । कलाभ्यासपर: स पुष्पानयनहेतवे आरामे वजन्तं स्वपितरं निवार्य प्रतिवासरं पुष्पाणि चानीय स्वयं तस्मै ददौ, जिनपूजनं स्वयं करोति कारयति च । धर्माभ्यासं कुर्वतस्तस्यात्रान्तरे यज्जातं तन्निशम्यताम् । चम्पापुरे महाबाहुः पार्थिवोऽभूत् । तस्य राज्ञी गुणावली । तयोः पुत्री लावण्यरसमञ्जूषा सुरूपा प्राप्तयौवना त्रैलोक्यसुन्दरी बभूव । तामनवद्याङ्गी विलोक्य धरापतिरिति दध्यौ-मम वत्सायाः कोऽनुरूपो रमणो भवति ? ततो राज्ञा निजं सुबुद्धिसचिवं समाहूयाऽभाणि-मया त्वत्सुतायात्मजा दत्ताऽतः परं त्वया न वाच्यम् । अथ गृहं गत्वा सचिवोऽचिन्तयत्-रतितुल्या राजपुत्री, मम सुतस्तु कुष्ठी, तदेतयोर्योगं Oice For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ 228 * मङ्गलकलशकथानकम् जानन्नहं कथं करोमि ? / इति चिन्तयन् स्वधियैव लब्धोपायो धीसखो गोत्रदेवीं समाराधयामास । साऽपि प्रत्यक्षीभूयोवाच-भो मन्त्रिन् ! तवाङ्गजस्य कर्मोद्भूतकुष्ठरोगक्षयोऽशक्यः, अवश्यमेव हि भोग्यं कर्म भुज्यते, तथापि भवत्कार्यसिद्धयर्थं पुरीद्वारेऽश्वरक्षकनरान्तिके यः शीतोर्तोऽग्निसेवनपरः कुतोऽप्यानीय त्वद्भक्तितुष्टया मयाऽऽनेष्यते, स बालो मन्त्रिन् ! त्वया ग्राह्यः, इत्युक्त्वा देवी तिरोदधे । सचिवः सर्वविवाहसामग्री प्रगुणीचकार । अश्वपालनरमाकार्य समादिदेश-यः कश्चिद् बालो भवदन्तिकेऽभ्येति स प्रच्छन्नं ममान्तिके समानेयः । देवताऽपि विशालायां गत्वा पुष्पाण्यानीयारामान्निजगृहे गच्छतस्तस्य मङ्गलकलशस्यान्तरिक्षस्थितोवाचैवं-अयं बालकोऽन्यकन्यां भाटकेन परिणेष्यति । तच्छ्रुत्वा विस्मित: स गृहं ययौ । द्वितीयदिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत्-अद्याहं सदनं प्राप्तो व्योमवाणी पितुः कथयिष्यामि । यावदिदं चिन्तयति तावच्चम्पापुरीनिकटाटव्यां देव्या स मुक्तः । तत्र भ्रमन्नश्वपालान्तिके आगतः । तैरश्वपालैर्गोपयित्वाऽमात्यस्यार्पितः । स तं देवकुमाराभं दृष्ट्वा हृष्टो विजने स्थापयामास । एकदा तेन सचिवः पृष्टःतात ! कुतो मम वैदेशिकस्य गौरवं विधीयते ? कथं च विजने रक्षितोऽहम् ? / सोऽपि तस्मै कपटेन चम्पापुराधिपस्य त्रैलोक्यसुन्दरी पुत्रीं त्वं परिणीय कुष्ठेन पीडिताय मत्पुत्राय तां नृपाङ्गजां दद्याः, तदर्थं त्वमत्रानीतः इति स्वाभिप्रायं न्यवेदयत् । तच्छ्रुत्वा मङ्गल उवाचकुलकलङ्ककृदकृत्यमहं कथं करोमि ? मुग्धजनं कूपे क्षिप्त्वा वरत्राकर्तनोपमं कर्मेदं न करिष्यामि । मन्त्र्यूचे-हे दुर्मते ! कर्मेदं चेन्न करिष्यसि तदा त्वां निजहस्तेन मारयिष्यामि । ततः स बालो मतिचक्षुषा विलोक्य तं प्राह-यदि मया त्वत्समीहितं निर्वर्तनीयमेव तदा राजा karamocane ovato For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ श्रीलक्ष्मीसूरिविरचितम् * 229 यद्वस्तु मह्यं ददाति तन्ममैव दातव्यम् । एवमस्त्विति तद्वाक्यं मन्त्र्यपि मेने । अथ संप्राप्ते शुभे लग्ने महताऽऽडम्बरेण मङ्गलेन परिणीता सा । हस्तमोचनसमये जात्यघोटकपञ्चकादिकं तस्मै राजा प्रददौ । ततो मन्त्रिणा वध्वा समं स मङ्गलः स्वगृहं निन्ये । क्षणान्तरे स मङ्गलो देहचिन्तामिषेण वासमन्दिरान्निर्ययौ । साऽपि चलचित्तं निजपतिं ज्ञात्वा पयः पात्रं गृहीत्वा तदनु प्राचलत् । देहचिन्तान्ते विचित्तं स्वपतिं वीक्ष्य प्रेयसी प्राह - हे कान्त ! त्वां क्षुधा बाधते किमु ? / तेन ओमिति भणिते सा दासीहस्तेन मोदकान् स्वगृहादानाय्य तस्मै ददौ । भक्षयता तेनास्याः स्वस्थानज्ञापनायेत्युक्तं विशालावारिणा ऋते एते मोदका न रम्यतराः । तदाकर्ण्य नृपात्मजा विस्मिताऽचिन्तयत् - अहो ! कथमघटमानं वाक्यमेष प्रजल्पति ? (अथवाऽस्य मातुलगृहं तत्र स्यात्) / इति विचिन्त्य सुरभिताम्बूलं सा तस्य ददौ । पुनर्देहचिन्तामिषेण मन्दिरादेष विनिर्गत्य तुरगादिकं लात्वा क्रमादवन्ति ययौ । पितरौ समायातं सुतमालोक्य गतशोकौ बभूवतुः । तेन पितृभ्यां स्वस्वरूपं निवेदितम् । इतश्च मन्त्रिणा रात्रौ मङ्गलवेषभृतं वधूपान्ते प्रेषितं सुतं । शय्यारूढं कुष्ठिनं करस्पर्शं कुर्वन्तं दृष्ट्वा सहसा वासवेश्मनो बहिर्निर्गत्य दासीमध्ये निषण्णा विषण्णा सा निशामगमयत् । प्रातः सचिवो नृपतिं व्यजिज्ञपत्प्रभो ! मम सुतोऽधुना त्वत्सुतास्पर्शतः कुष्ठरोगार्तो दृश्यते, किं क्रियते ? | तदाकर्ण्य भूपस्तं स्माह - विचित्रा कर्मणां गतिः, यतः - चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः । विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥ 1 ॥ [ अजितप्रभसूरिकृते zA0 चरित्रे - 1 - 202] अत्र मम पुत्र्या दोषः, न तव पुत्रस्य, इत्याश्वासितः सचिवः स्वगृहं estaq For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ 230 * मङ्गलकलशकथानकम् ययौ । राज्ञा दृक्पथान्निवारिता साऽन्येधुविगलितमन्योः पितुरन्तिकं गत्वोवाच-तात ! मम पुंवेषमर्पय, विशालां गतस्य तस्य मिलित्वा कलङ्कमपनयामि । राज्ञाऽनुज्ञाता सैन्यैर्वृता सा तामुज्जयिनीं प्राप । मालवाधिप आयातं भूपनन्दनं मत्वा वासगृहदानाद्यैः सच्चकार । अन्यदैषा सदनाग्रतः सरस्तीरे गच्छतः पितृनामाङ्कितानश्वान् ददर्श । तेषामनुपदं स्वभृत्यान् प्रेष्य भर्तुर्गृहाभिधानादि सा विवेद । ज्ञानाभ्यासपरं तं ज्ञात्वाऽसौ सच्छात्रमुपाध्यायं भोजनाय न्यमन्त्रयत् । भोजनार्थं तत्रायाते पाठके सा छात्रमध्ये स्वभर्तारं ददर्श । तान् वसनासनाद्यैः संमान्य सा कलाचार्यमुवाच-एतन्मध्यात् त्वदाज्ञया यो जानाति स छात्रो मम कथानकमाख्यातु । पाठकगिरा मङ्गलकुम्भस्तां पुंवेषधारिणी निजप्रियां मत्वा सिंहादिकानां शृण्वतां स्वमुद्वाहादिकं प्रागुक्तं जगौ । तच्छ्रुत्वा नृपात्मजा सिंहसामन्तमवोचत्-अयमेव मम प्रियः, अस्यान्वेषणार्थमहं पुंवेषं कृत्वाऽत्राऽऽगताऽस्मि । सिंहोऽब्रवीत्-अयं चेत् तव भर्ता तदाऽपशङ्कितं सेव्यः । ततो राजाज्ञया त्रैलोक्यसुन्दर्या समं स मङ्गलो विल्लास्। एकदा सुन्दर्या प्रेरितः स मङ्गलोऽवन्तीशमनुज्ञाप्य चम्पामयात् । राजाऽपि स्वदुहितुर्मुखावृत्तान्तं श्रुत्वा हृष्टोऽभाषिष्ट-वत्से ! तव कलङ्को दूरीभूतः । अथ महीभुजा दुष्टकर्मकारकं तममात्यं मार्यमाणं मङ्गलो मोचयामास । अपुत्रः स भूपस्तं मङ्गलं राज्ये स्थापयित्वा यशोभद्रसूरीणां चरणान्तिके परिव्रज्यामुपाददे । राज्यं पालयतस्तस्य पत्न्यां जयशेखरनामा सुतोऽभूत् । __ अन्यदोद्यानमायातं जयसिंहाख्यगुरुं सप्रियो भूपो भावेन प्रणम्य तद्देशनां श्रुत्वा पप्रच्छ-भगवन् ! केन कर्मणा मया विडम्बना प्राप्ता? देव्या च दूषणं प्राप्तम् ? / सूरि: स्पष्टं न्यवेदयत्-पुरा क्षितिप्रतिष्ठपुरे सोमचन्द्राह्वः Sisate For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ श्रीलक्ष्मीसूरिविरचितम् * 231 I कुलपुत्रकोऽभूत् ! तस्य भार्या श्रीदेवी । तस्य सखा जिनदेवाभिधः श्रावकोऽभूत् । अन्यदा स जिनदेवो धनाकाङ्क्षी देशान्तरं गन्तुकामो निजमित्रसोमचन्द्रस्य स्वधनं सप्तसु क्षेत्रेषु वपनायार्पयत् । तस्मिन् गते सोमचन्द्रस्तद्द्रव्यं यथास्थानेव्ययति स्म । तत्रैव पुरे श्रीदेव्याः सखी देवदत्तस्य गेहिनी भद्राभिधाऽभवत् । भद्रायाः पतिः केनचित्कर्मणा कुष्ठी जज्ञे । अन्येद्युस्तया सख्याः पुरस्तत्स्वरूपं निवेदितम् । हास्यपरया श्रीदेव्या तस्याः संमुखं निगदितं-हले ! त्वत्सङ्गेन त्वत्पति: कुष्ठी जज्ञे । तदाकर्ण्य भद्रा हृदि दोदूयते स्म । क्षणादूर्ध्वं वयस्ये! मा कृथाः खेदं मया हास्येन कथितं इति प्रोच्य साऽऽह्लादिता । साधुसंसर्गतः श्राद्धधर्मं प्राप्य क्रमात्समाधिना मृत्वा युवां दम्पती सौधर्मे समजायेतां, ततश्च्युत्वा सोमचन्द्रजीवो भूपते ! त्वमभूः, श्रीदेव्याश्च जीवस्त्रैलोक्यसुन्दरी जज्ञे । भवता परद्रव्येण पुण्यमुपार्जितं तेन भाटकेनैव नृपात्मजा परिणीता । पुराऽनया हास्येनापि वयस्यायै यद् दत्तं तदा तस्या इह भवे तत्कलङ्कमभूत् । ईदृग्मुनिवचः श्रुत्वा विरक्तौ तौ राज्यं स्वसूनवे दत्वा गुरोः पार्श्वे प्रव्रज्यां जग्रहतुः । निरतिचारं संयमं प्रपाल्यान्ते तावुभौ विपद्य ब्रह्मलोकमुपेयतुः । क्रमेणाव्ययमजरमभयं समस्तात्मसंपत्त्याविर्भावसुखं मोक्षपदं प्रापतुः । PSYAQ For Personal & Private Use Only Page #297 -------------------------------------------------------------------------- ________________ 10. अज्ञातकर्तृकम् श्रीमङ्गलकलशकथानकम् ॥ उज्जयिन्यां महापूरू, वैरिसिंहो नरेश्वरः । आसीद् वैरिव्रजवधूवातवैधव्यपण्डितः । / 1 / / तत्रैव धनदत्तोऽभूत्, श्रेष्ठी श्रेष्ठो विशिष्टधीः । सत्यभामा प्रिया तस्य, शस्याचारा महासती ॥ 2 ॥ अन्यदा स निशाशेषे, सुखसुप्तो व्यचिन्तयत् । सुतेन शून्या मल्लक्ष्मीः , सर्व शून्या र....m ॥ 3 ॥ देवहीनं देवकुलं, स्वामिहीनं यथा बलम् । मोक्तिकं तेजसा हीनं, पुत्रहीनं तथा कुलम् । / 4 / / एवं चिन्तापरो यावत्, तावदूचे प्रिया प्रियम् । / परिम्लानमु[खो']त्यन्तं तथा नाथ ! निरीक्षसे । / 5 / / यथा फालच्युतो द्वीपी, भग्नदन्तो यथा करी । गतमन्त्रो यथा योगी, नियोगीव पदच्युतः ॥ 6 ॥ यदि गोप्यं नहि स्वामिन् !, कारणं मे तदा वद । श्रेष्ठ्यूचे चेद् हृदो गोप्यं, न गोप्यं मे तथाऽपि ते ॥ 7 ॥ पत्रहीना यथा वल्ली, चन्द्रहीना च शर्वरी । विषादाय विदग्धानां, तथा त्वं मे सुतोज्झिता ॥ 8 ॥ प्रिया प्राह प्रिय ! प्राप्तं?, विषादेन विषीद मा । समीहितफलाऽऽवाप्तौ, कुरु धर्मे मतिं सदा । / 9 / / 1. 'पर्याप्तं' इत्यर्थः । Ostag For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् * 233 दवदग्धा यथा वृक्षा, धर्मदग्धा यथाऽङ्कराः । नीरादेव प्ररोहन्ति, तथा धर्मान्मनोरथाः ॥ 10 ॥ तच्छ्रुत्वा धनदत्तोऽपि, धर्मकर्मोद्यतः सदा । निनाय कालं सौख्येन, सप्तक्षेत्र्यां धनं वपन् ॥ 11 / / तेन धर्मप्रभावेन, कान्ता सुतमजीजनत् । कुम्भेन सूचितं स्वप्ने, रत्नं रत्नखनी यथा ॥ 12 ॥ ताभ्यां स्वप्नानुसारेण, महोत्सव-पुरस्सरम् । तस्य 'मङ्गलकलश', इत्याख्या विदधे मुदा ॥ 13 / / वर्धमानः कुमारोऽथ समं पितृमनोरथैः । अष्टसंवत्सरकलः सोऽष्टमीन्दुरिवाभवत् ॥ 14 ॥ 2 महाजनिकमाणिक्यं जिनार्चाहेतवेऽन्वहम् । स्वयं प्रयाति पुष्पादि समानेतुं विशुद्धधीः ॥ 15 / / अपरेधुः समं पित्रा बाढं पल्लविताग्रहः । स जगाम पुष्पवाट्यां फलपुष्पादिलालसः । / 16 / / प्रश्नाद् विज्ञाय तं बालं धनदत्तस्य नन्दनम् । फलाद्यैः प्रीणयामास कामं मलयपालकः ॥ 17 ॥ अथागम्य गृहं श्रेष्ठी सपर्या श्रीजिनेशितुः । चकार पूजासम्भारमार्पयत् तस्य नन्दनः ॥ 18॥ इति प्रत्यहमातन्वंस्तनुभूरपद्यविः । पितृपादाम्बुजयुगं विनम्यैवं व्यजिज्ञपत् । / 19 / / 2. इमे सप्त श्लोकाः सम्पादनाय प्राप्तप्रप्तौ । न सन्ति, परं तु कथावश्यकतानुसारेण श्री माणिक्यचन्द्रसूरिविरचितचरित्रात् उद्धृताः । DISee For Personal & Private Use Only Page #299 -------------------------------------------------------------------------- ________________ 234 * मङ्गलकलशकथानकम् ताताहमेव मलयात् पुष्पपत्रफलादिकम् । आनेष्ये पूज्यपादैस्तु पूजा कार्या जिनेशितुः ॥ 20 ॥ भक्तियुक्तं तु तद्वाक्यं, श्रुत्वा ज्ञात्वा तदाऽऽग्रहम् । उद्यानपालकं प्राह, श्रेष्टी शिष्टाशयस्तदा ॥ 21 ॥ मम सूनोस्त्वया देयं, पुष्पोपकरणादिकम् । सहागत्य विमोक्तव्यः, सारा कार्या प्रयत्नतः ॥ 22 ॥ प्रीतचेताः प्रयात्येष, सुमान्यानेतुमन्वहम् । मङ्गलो जननी स्नेहवल्लीविश्रामभूरुहः । / 23 / / इतश्च भरतक्षेत्रे, चम्पेति प्रथिता पुरी । भूपोऽभूत् तत्र, रूपेण सुन्दरो गुणसुन्दरः ॥ 24 ॥ प्रियायां गुणसुन्दरीं, तस्य त्रैलोक्यसुन्दरी । सञ्जाता सर्वलावण्यतरोः सौभाग्यमञ्जरी ॥ 25 / / तां प्राप्तयौवनां प्रेक्ष्य, भूपो रूपेण सुन्दराम् । राज्ञी रहसि पप्रच्छ, को योग्योऽस्या वरो वर: ? ॥ 26 / / वैडूर्यपत्रिका स्वर्णे, क्रमुके नागवल्लीका । चन्द्रे ज्योत्स्ना यथा शस्या, तथा कन्या शुभे वरे ॥ 27 ॥ नरेश्वर-वचः श्रुत्वा प्रीता प्रोवाच वल्लभा । त्वयि शिक्षा प्रदानं यः, सर्वं ज्ञेयं तदीदृशम् ॥ 28 ॥ भारत्या लेखशालेयमाने तोरणबन्धनम् । मातुः पुरो मातृकुलं, लङ्काया लहरीयकम् । / 29 / / तथापि वल्लभाऽत्यन्तं, सुता देशान्तरे यदि । दीयते दुस्सहस्तस्या, आवयोविरहस्तदा ॥ 30 ॥ Disea For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् * 235 स्वाऽमात्यपुत्राय सुता, दीयते देव ! चेत् तदा । पितरस्तर्पिता यान्ति, सहकाराश्च सञ्चिताः ॥ 31 ॥ सूक्तियुक्तं स्वकान्ताया, वाक्यं श्रुत्वा व्यचिन्तयत् । इष्टं वैद्योपदिष्टं मे, सञ्जातं साम्प्रतं किल ॥ 32 ॥ सभायां द्रुतमागत्य, हर्षोत्कर्षेण पूरितः । सचिवेशं समाहूय, नृपः प्रोवाच वाचिकम् ॥ 33 ॥ स्वसुतां त्वत्सुतायाऽहं, दास्ये प्रतिप्रवर्द्धये । अङ्गीकुरु त्वमप्येतां, यथैव जायतेऽधुना ॥ 34 ॥ खण्डाक्षेपं यथा क्षीरे, शर्करामर्दनं गुडे । दीर्घत्वे दीर्घता नूनं प्रीतौ प्रीतिः प्रवर्द्धते ॥ 35 / / तदद्भूतं वचः श्रुत्वा, प्रोवाच सचिवेश्वरः । अविमृष्टं कथं देवो, ममाऽदिशति साम्प्रतम् ? ॥ 36 / / क्व खद्योतः ? क्व चण्डांशुः ?, क्व मेरुः ? क्व च सर्षपः ? / क्व शेषाहि:? क्वाऽलसकं?, क्व स्वामी ? क्व च मादृशः ? ॥ 37 ॥ अन्यदास्तां नृनाथेश !, कः समर्थस्तवाधुना ? / धान्येषु लवणं क्षेप्तुं, चूर्णं पत्रेषु योजितुम् ॥ 38 ॥ पुनर्बभाषे भूपालो, बालोऽसि सचिवेश्वर ! / सप्ताङ्गं सकलं राज्यं, तवैव मम वर्त्तते । / 39 / / सचिवोऽचिन्तयच्चित्ते, यदशस्त्रवधः स्मृतः । आज्ञाभङ्गो नरेन्द्राणां, वृत्तिच्छेदो द्विजन्मनाम् । / 40 / / एकतस्तनयः कुष्टी, नृपादेशोऽन्यतो बली । एकतो व्याघ्रासम्पातो, दुस्तटी हि द्वितीयतः ॥ 41 / / Asxas For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ 236 * मङ्गलकलशकथानकम् साग्रहं स्वामिनं दृष्ट्वाऽनुमन्ये सचिवेश्वरः । चिन्तासन्तापविधुरो, निजं धाम जगाम सः ॥ 42 ॥ बुद्ध्या विबुध्य दुःसाधुसाधनं विबुधाग्रणीः । तपसाऽऽराधयामास, गोत्रदेवीं गृहस्थिताम् ॥43॥ उपवास-त्रयस्यान्ते, तृणशय्यानिषेदुषः । ब्राह्मये मुहूर्त्ते प्रत्यक्षाऽभवद् गोत्राऽधिदेवता ॥44॥ यथाऽभ्यासेन विद्या स्यात्, यथा खड्गेन मेदिनी । साहसेन यथा सिद्धिस्तपसा देवता तथा ॥ 45 ॥ वरं वृणीथ तुष्टाऽस्मि, प्रोक्ते देव्या कृताञ्जलिः । अवदत् सचिवेशोऽपि, तनयं निरुजीकुरु ॥46॥ पुनर्बभाषे सा देवी, परिपाकः स्वकर्मणाम् । निवार्यते न केनापि, सुरेणाऽप्यसुरेण वा ॥ 47 ॥ समुद्रतरणं वातबन्धनं स्खलनं पवेः । सुखावहं हि सर्वेषां न तु कर्मपारजयः ॥ 48 ॥ यद्येवं देवि ! तद् देहि, भाटकेन वरं मम । यथोद्वाह्य कनीमेनां, मत्पुत्राय प्रयच्छति ॥ 49 ॥ तच्छ्रुत्वा देव्यवोचत् तं दास्ये वत्स ! समीहितम् । देवानां दर्शनं वाक्यं सतां नैव निरर्थकम् ॥ 50 ॥ मन्दुरारक्षकान्ते यो, बालकः शीतपीडितः । समेति तापनार्थं ते स समीहितपूरकः ॥ 51 ॥ , इत्युक्त्वा गोत्रदेवी सा, नभसान्तर्दधे तदा । मन्दुरा-रक्षकस्यापि, गुप्तां शिक्षां ददौ च सः ॥ 52 ॥ Sibya , For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् * 237 श्रीविशालोद्यानमार्गे, मङ्गलं वीक्ष्य देव्यवक् । भाटकेन कनीमेतामुद्वहसि नरोत्तम ! ॥ 53 / / तच्छ्रुत्वा मङ्गलो दधौ, कथयिष्ये गृहे गतः । गृहागतस्य तस्याऽतिविस्मृतं तत् प्रमादतः ॥ 54 / / द्वितीयेऽह्नि तथैवोक्तो, यावद् गच्छति मन्दिरम् । वातेन तावदुत्पाट्य, मुक्तश्चम्पापुरीवने ॥ 55 ॥ विक्रीतेभ्योऽवशिष्टोऽथ, यूथभ्रष्टोऽथवा मृगः । बालको वा पुरे भ्रान्तः, कान्दिशीको बभूव सः ॥ 56 / / अन्तस्तदुःखतापेन, सन्तापित इवार्यमा । असहिष्णुस्ततो मन्ये ममज्ज पश्चिमार्णवे ॥ 57 / / अथ तत्र सरस्तीरनीरं पीत्वा तटस्थितम् । आरुरोह वटं यावत्, तावद् वह्निं ददर्श सः ॥ 58 / / भय-शीतभराऽऽक्रान्तो, धनदत्तसुतस्ततः । वेपमानवपुः प्राप, वह्नि तापनकस्थितम् । / 59 / / केऽपि तत्र हसन्ति स्म, खेदयन्ति स्म केचन । कम्पमानं कुमारं तं, वाक्यैर्नीचकुलोचितैः ॥ 60 / / मन्दुरारक्षको बालं, दृष्ट्वा विस्मितमानसः । तापयित्वाऽन्यतो नीत्वा, सङ्गोप्य स्वामिने ददौ ॥ 61 ॥ सचिवोऽपि तालकान्तः, प्रक्षिप्य कुमरं स्वयम् । वस्त्रान्न-पान-ताम्बूलैः, प्रत्यहं सत्करोति सः ॥ 62 / / एकदा मङ्गलो दघ्यावुपकारः सतामिव । कारणेन विनाप्यस्योपकारः कथमीदृशः ? / / 63 / / Claraq For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ 238 * मङ्गलकलशकथानकम् वाहनाय यथा वाजी, गोर्दुग्धायैव पुष्यते । सेवकः सेवनायैव, सर्वं स्वार्थेन पुष्यते ॥ 64 ॥ तथान्यदाऽमात्यपतिर्मङ्गलं प्रोचिवानदः । विवाह्य कनीं भूपस्य, मत्सुताय प्रयच्छ भो !' ॥ 65 / / पिधाय कर्णौ स प्राह, न श्रुणोमीदृशं वचः । न कुर्वन्ति हि दुःकर्म, सन्तः प्राणान्तसङ्कटे ॥ 66 / / हरो विषं मृगं चन्द्रः, समुद्रो वडवानलम् । अरम्यमपि मुञ्चन्ति, नादृतं किं पुनः प्रियम् ? ॥ 67॥ मन्त्री प्रोचे ततः कोपाद्धनिष्ये स्मर दैवतम् । ततो वीरव्रताधारः, कुमारः प्राह साहसी ॥ 68 ॥ खिन्नोपि भाडिजो वाजी, दुर्बलोपि मृगाधिपः । भग्नस्तथापि वाराहो, व्यसनस्थस्तथापि सः ॥ 69 / / पुष्पाणि लाति रुष्टोपि, कबरी न तु मालिकः । त्वं रुष्टः प्राणहा नूनं, न ते पाणौ यशांसि मे ॥ 70 ॥ तद्वाक्यदूनोऽधावत् तं, हन्तुं मन्त्री यथा तथा । सूकरो रोहितः सर्पः, छोहितः कोपितो बली ॥ 71 / / ततो मा मेति जल्पन्ती, तत्पत्नी मङ्गलं ययौ । जगाद न श्रुतं वत्स !, जीवद्भिर्भद्रमाप्यते । / 72 / / न मन्यसे तत्कोपस्य, समुद्रे सक्तुमुष्टिवत् । तप्ते बिन्दुः क्षुधातस्य, ग्रासवत् त्वं भविष्यसि ॥ 73 / / तद्वचोऽतिसुधासारं, श्रुत्वा चित्ते विचिन्त्य च । अनिष्टमपि कालज्ञो मेने तन्मङ्गलो वचः ॥ 74 / / Asyag For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् * 239 परं पाणौ मोच्यमाने, भूपो दास्यति यन्मम । उज्जयिन्याः पथि स्थाप्यं, तत्सर्वं तन्मतं मम ॥ 75 ॥ तथेति तद्वचो मेने, प्रीतो मन्त्री स्ववेश्मनि । कारयामास सामग्रीं विवाहाय विशारदः ॥ 76 ॥ शुभे लग्ने सुसामग्रीसंयुतः सचिवेश्वरः । महोत्सवेन महता, मङ्गलं पर्यणाययत् ॥ 77 ॥ नृपोऽपि रञ्जितोऽत्यन्तं, जामातुः सहजैर्गुणैः । मङ्गलेषु ददौ द्रव्यं, मङ्गलाय मुहुर्मुहुः ॥78॥ ततोऽप्यमोक्तरि करे, जामातरि नृपोऽवदत् । सप्ताङ्गं राज्यमस्त्येतद् वत्स ! [ तत् त्वं कि] मीहसे ? ॥79 ॥ मङ्गलोऽवग् देव ! देहि, वल्लभं वाजिपञ्चकम् । नृपोऽददत् तदप्यस्मै तदल्पं तादृशे खलु ॥ 80 ॥ स्तुयमानो बन्दिवृन्दैर्वर्ण्यमानश्च नागरैः । गीयमानः कुलस्त्रीभिः, प्राप मन्त्रीशमन्दिरम् ॥ 81 ॥ मङ्गलो मङ्गलीकादि, मागल्यं च पदे पदे । श्रयन् वासगृहं प्राप, तापकृद् दौर्जने हृदि ॥ 82 ॥ पुम्भिः दृग् सञ्ज्ञया याहि, प्रोक्तोऽपि विबुधाग्रणीः । मङ्गलः प्रेयसीं प्राह, भुज्यते चेत् तदा शुभम् ॥ 83 ॥ तदाकर्ण्य स्वदासीभिर्मोदकानानयद् द्रुतम् । भुङ्क्ते स्म तदैकत्र, मिथुनं प्रीतिमन्मथः ॥84॥ भुञ्जानो मङ्गलः प्राह, मोदका मोदकास्तदा । यदोज्जयिन्या नीरेण संयुताः स्युरमी priye ! ॥ 85 ॥ 2 Pistaa For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ 240 * मङ्गलकलशकथानकम् पुनर्भूसञया पुम्भिः, प्रेर्यमाणो मिषान्तरम् । विधाय निर्ययौ प्राप, तं मागं यत्र ते हयाः । / 86 / / सर्वं सारं रथे क्षिप्त्वा, गृहीत्वा हयपञ्चकम् । क्रमेण मार्गमुल्लङ्घ्य, स्वां पुरीं प्राप मङ्गलः ॥ 87॥ स्वमन्दिरप्रवेशे स, मार्गो नास्तीति भाषिभिः । पुम्भिः समं कलकलं, करोति स्म मुहुर्मुहुः । / 88 ॥ गाढं कलकलं श्रुत्वा, धनदत्तः प्रियान्वितः । यावदागात् तदोत्तीर्य मङ्गलेन नमस्कृतः ॥ 89 / / कोऽयं ? किमेतत् ? कुत्रागात् ? किं नामा ? कस्य वा सुत: ? / ऊहं वितन्वताऽत्यन्तं, सुतस्तेनोपलक्षितः ॥ 90 / / तौ दम्पती सुतं प्रेक्ष्याऽऽश्लिष्यं तौ च मुहुर्मुहुः । प्रापतुः शं तथा बाढं, न जिह्वागोचरं यथा ॥ 91 / / रथादुत्तीर्य तत्सर्वं, स्ववृत्तान्तं निवेद्य च । तत्रैव मन्दिरं प्रौढं, कारयामास मङ्गलः ॥ 92 / / तद् वाजिपञ्चकं पुष्यन्, कलाभ्यासं नवं नवम् । कुर्वन् दिनानि निन्ये स, सुखेनाऽऽचार्यसन्निधौ । / 13 / / इतश्च मन्त्रिसूर्गेहाद्, गतं ज्ञात्वा नरोत्तमम् । वेषं वैवाहिकं कृत्वा, वासागारं विवेश सः ॥ 94॥ अकाण्डवज्रपाताऽऽभः, कोऽयं काकोपमो नरः । एति हंसास्पदे भीता, सखीवृन्दमियाय सा ॥ 95 / / सख्यः प्रोचुः किमायाता ? पतिस्ते मन्दिरं गतः । सोचेऽन्यो स नर: कोपि, ता ऊचुर्भ्राम्यसे मुधा ॥ 96 / / SICO For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् * 241 सोचे यूयं धूवं भ्रान्ता, लास्येऽत्रैव निशामहम् । प्रातस्तं कुष्ठिनं वीक्ष्य, पितुर्गेहं कनी ययौ । / 97 / / गतां विज्ञाय तां मन्त्री, मन्त्रयन् यदहो ! खलु । न याति बन्धनं पादात्, खर: स्वर्गं प्रयाति चेत् । / 98 / / त्रस्तो वह्नर्ययौ कूपं, शान्तेर्वेताल3 उत्थितः । मर्दयित्वोदरे शूलं, मया हा ! दैव ! किं कृतम् ? ॥ 99 / / और्वे लग्ने गृहे कूपो, दमोऽश्वानामरिग्रहे । स्यात्पूरे केन पालिर्वा, किं करोमि तथाऽधुना ? ॥ 100 / श्याम्यते चाऽधुनाऽप्येतद्,.... मुक्तमणीच्युतम् । योजनानां च वर्षाणां, शतं याति च जीवति ॥ 101 / / शोकवेषं ततः कृत्वा, सभायां कपटी गतः । शोकस्य कारणं राज्ञा, पृष्टो वाक्यमदोऽवदत् । / 102 / / यद्युत्पातवचो वक्तुं स्वामिनोऽग्रे न शक्यते । तथापि छब्बया छन्नं, प्रभातं नैव तिष्ठति ॥ 103 / / सुरासङ्गाद् यथा कुम्भः श्वपाकी सङ्गमाद् द्विजः । अयोग्यस्त्वत्सुतासङ्गात् तथा सूनुर्बभूव मे । / 104 / / तद्वाक्य-वज्र-पातेन, मन्त्रिणा हृदये हतः । पुननि:श्वस्य निःश्वस्याऽऽघूर्णयन्मेदिनीपतिः ॥ 105 / / क्रुद्धः प्रोचे ततो भूपो, मत्कुले कुकलङ्कदा । पतिविध्वंसिनी पापा नाऽऽनेतव्या ममाऽग्रतः ॥ 106 / / 3. शान्त्यै वेताल [?] / 4. अत्र कस्माच्चिन्मध्यस्थात् केन्द्रान्मुक्तं वस्तु लक्ष्यते । 5. अत्र 'अणी' शब्दः देश्यः । 6. 'छब्बया' देश्यः शब्दः 'छाबडी' इति भाषायाम् । Asfag For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ 242 * मङ्गलकलशकथानकम् नृनाथेन परित्यक्ता ज्ञाता त्रैलोक्यसुन्दरी । जनन्या अपि सर्वस्य, द्वेष्या साऽजनि हा ! तदा ॥ 107॥ इत्थं कियत्यपि गते, काले बाला प्रियोदितम् । अस्मार्षीदिति सिप्राम्भः, संयुता मोदकाः शुभाः ॥ 108 / / अप्रेम-दुःखनाशाय, कान्तः सङ्केतमादिशत् । यथा हि वृश्चिकार्तानां, सङ्केता जीवनौषधम् ॥ 109 / / साकूतं सा विमृश्याम्बां, तातविज्ञप्तिकाकृते । व्यजिज्ञपज्जनन्योचे, मुग्धे ! किं न श्रुतं त्वया ? ॥ 110 / / महत्पूरे प्रतरणं, ज्वरपूरे यथौषधम् । / तथा विज्ञप्तिका कोपपूरे प्रोक्ता निरर्थका ॥ 111 ॥ अथाऽन्यदा सिंहनृपं ताततुल्यमदोऽवदत् । तात ! विज्ञप्तिकामेकां, ताताऽग्रे मां च कारय ॥ 112 / / त्वयि तिष्ठति यत् तात !, मम न स्यात् समीहितम् । सिद्धान्नेपि क्षुधात्र्तिस्तत्, तृषार्तिः सरसस्तटे ॥ 113 / / ततः सिंहनृपो वाक्यमङ्गीकृत्य नृपान्तिके । यात्वा विज्ञप्य तां बालां, निन्ये भूपस्य सन्निधौ ॥ 114 / / सगद्गदमदोऽवादीत्, सा तात ! त्वं प्रसद्य मे । तानयं देहि मे वेषं, प्रेषयोज्जयिनीपुरीम् ॥ 115 / / नृपोपि नीत्याऽनुमतं, सकारणमिदं त्विति । मत्वा तस्य ददौ वेषं, प्रेषीत् सिंहनृपं सह ॥ 116 / / वत्से ! शीलवती भूयात्, कलङ्को न यथा कुले । सिंहमप्यनुशास्यैतद्, विससर्ज नरेश्वरः ॥ 117 / / A5x219 For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् * 243 . वेषात् कुमारो भूत्वाऽसौ, नाम्ना त्रैलोक्यसुन्दरः । क्रमेणोज्जयिनीं प्राप, स्वपरीवारसंयुतः ॥ 118 ॥ वैरिसिंहो नृपो ज्ञात्वा, कुमारं रुष्टमागतम् । सम्भाव्य मानदानेनाऽस्थापयद् भवने वरे ॥ 119 / / नीरानयनमार्गस्योपरिष्टात् कारिते शुभे । आवासे वसतिं चक्रे, vidvA~strailokyasundaraH // 120 // ततश्चतुःपथे गौडप्रसादे चत्वरे त्रिके । भ्रमन्मिषान्तरात् तत्र, न लेभे वल्लभं निजम् । / 121 / / खिन्नोऽथाऽचिन्तयन्मौख्यं, द्वितीयं हि मया कृतम् । मालच्युतानामुपरि, प्रहार: पिट्टनस्य मे । / 122 / / भित्तिहीनं यथा चित्रं, दन्तहीनं च चर्वणम् । अग्निहीनं तापनकं, तद्धीनं जीवितं मम ॥ 123 / / गवाक्षस्थोऽन्यदाऽऽयातं, वाप्यां तद् वाजिपञ्चकम् । वीक्ष्योपलक्ष्य तत्स्वामिज्ञानाय नरमादिशत् ॥ 124 / / धनदत्तसुतस्यास्य, मङ्गलस्याऽत्र तद्गृहम् । नरो ज्ञात्वाऽवदत् तस्मै, सोऽत्राऽस्त्याऽऽचार्यसन्निधौ ॥ 125 / / कुमारोऽपीति सिंहस्य प्रोच्य ज्ञातुं च मङ्गलम् । प्रस्थाप्य सिंहं स च्छात्रं, सोपाध्यायं न्यमन्त्रयत् ॥ 126 / / आसनेषु निवेश्योच्चैः कुमारश्छात्रमण्डलीम् । मिषेण मङ्गलं त्यक्त्वा, सोपाध्यायमभोजयत् ॥ 127 / / ततो हिरण्मये स्थाले, स्वयं भक्तिपरायणः । आसने विनिवेश्योच्चैर्भोजयामास मङ्गलम् ॥ 128॥ Sao For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ 244 * मङ्गलकलशकथानकम् ताम्बूल-वस्त्राऽलङ्कारदानात् सन्मान्य तांस्ततः । कुमारः कथयामास, कथयध्वं कथां मम ॥ 129 ॥ तेऽप्यूचूर्वल्लभो यस्तु यस्य मानं ददौ भवान् । कुमारो मङ्गलः सोऽयं, कथां ते कथयिष्यति ॥ 130॥ मङ्गलोऽवक् कथा कथ्या, स्वाऽनुभूताऽथ कल्पिता ? / कुमारः प्राह सा कथ्या, याऽनुभूता स्वयं त्वया ॥ 131 ॥ ततस्तेन स्ववृत्तान्ते, निखिलेऽपि निवेदिते । साटोपं कुमारः प्राह, सिंहभूपस्य पश्यतः ॥ 132 ॥ बध्यतां बध्यतामेष, सर्वाऽसम्बद्धभाषकः । मत्तातसचिवस्याऽपि, योऽलीकं दूषणं ददौ ॥ 133 ॥ ततः कुमारस्तं नीत्वा, ससिंहं मन्दिरोपरि । सिंहासने निवेश्योच्चैर्बभाषे गद्गदाक्षरम् ॥ 134 ॥ खिन्नां दीनां वराकीं मां, माऽद्यापि त्वमुपेक्षसे । तृतीयं त्राणमश्वस्य, सादिनः कौतुकं न हि ॥ 135 ॥ प्राप्तः सङ्केततो देव !, प्रसीद त्वं तथाप्यमुम् । ताततुल्यमभिज्ञानात्, प्रत्याययितुमर्हसि ॥ 136 ॥ ततः स्वमन्दिरे सिंहभूपं प्रस्थाप्य मङ्गलः । नृपनामाङ्कितं वस्तु, सर्वमप्याऽऽनयत् क्षणात् ॥ 137 ॥ तत्प्रत्ययात् सरोमाञ्चा, हृष्टा त्रैलोक्यसुन्दरी । नरवेषं परित्यज्य, लज्जानम्राऽऽननाऽभवत् ॥ 138 ॥ पुनर्नृवेषमादाय, सप्रिया सा नृपान्तिके । यात्वा वृत्तान्तमखिलं, सिंहभूपमुखाज्जगौ ॥ 139 ॥ 5.TQ For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् * 245 सा सभा स नरेशोऽपि, समकालमदोवदत् । अहो ! वैदग्ध्यमेतस्या, अहो ! मन्त्रिणो दुष्टताम् । / 140 / / तुष्टो नृपोऽपि तस्याऽदाद् वस्त्रालङ्करणादिकम् । धनदत्तं समाहूय वर्धापनमकारयत् । / 141 / / धनदत्तगृहे तो तु, दशाह्निकमतीत्य च । भूपप्रदत्ताऽऽवासस्थौ, निन्याते वासरान् सुखम् ॥ 142 / / ताभ्यां सिंहनृपश्चम्पाभूपान्ते प्रेषितस्ततः । तन्मुखाज्ज्ञातवृत्तान्तश्चम्पापोऽचिन्तयन्निदम् ॥ 143 / / अद्य मे हेम्नि सौरभ्यं, सौभाग्योपरि मञ्जरी । कलङ्कोत्तरणं वंशात् , पुत्र्या पतिरवापि च ॥ 144 / / पुनः सिंहनृपं प्रेष्य, धनदत्तान्वितौ च तौ । आनाय्य मिथुनं दृष्ट्वा, हृष्टोऽभूत् मेदिनीपतिः ॥ 145 / / अथाऽन्येधुर्नृपं घ्नन्तं, तेन पापेन मन्त्रिणम् । / मङ्गलो वारयामास ताततुल्यो ममाऽस्त्यसौ ॥ 146 / / भुक्त्वा सुखं चिरं भूपः, पुत्राऽभावात्पदे निजे । मङ्गलं न्यस्य जगृहे, शीलभद्राऽन्तिके व्रतम् ॥ 147 / / राज्योपविष्टं वणिज, ज्ञात्वा राज्यार्थिनो नृपाः । आजग्मुराहवे जित्वा, सोपि तान् स्ववशे व्यधात् । / 148 / / ततस्तयोर्महासौख्यमग्नयोरभवत्सुतः । अमन्दाऽऽनन्दजननो नाम्ना च जयकुञ्जरः ॥ 149 / / जयसिंहमुनेः पार्श्वे, धर्मं श्रुत्वा नृपोऽन्यदा । पप्रच्छ कर्मणा मे किं, राज्यं देव्याश्च दूषणम् ? ॥ 150 / / Ofee For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ 246 * मङ्गलकलशकथानकम् मुनिरूचे सोमचन्द्रः, श्रीमती दयिताऽभवत् । जिनदत्तोऽस्ति तन्मित्रं, द्रव्याऽर्थं सोऽन्यदाऽव्रजत् ॥ 151 ॥ अर्पयामास दीनारायुतं, चावक् ततस्त्विदम् । मन्मृतौ सुकृते देयं, मृतौ तेन तथा कृतम् ॥ 152 ॥ अन्यदा श्रीमतीमेत्य, सखी भद्राऽभिधाऽवदत् । सख्यहं निजकान्तस्य, कस्माद् द्वेष्या बभूव हा ! ॥ 153 ॥ श्रीमत्यूचे खलु द्वेष्या, तदा दुश्चारिणी ध्रुवम् । तेन वाक्येन दूनां तां, प्रेष्य भूयोऽवदत् ततः ॥ 154 ॥ हले! हास्यान्मयोक्ताऽसि, क्षम्यतां दुर्वचो मम । ततः प्रशान्तचित्ता सा, सुखं तस्थौ गृहस्थिता ॥ 155 ॥ अन्यदा मदनावेश्या विटपञ्चकसंयुता । अवदत् श्रीमत कोऽपि न शीलाच्चालने क्षमः ॥ 156 ॥ कामाङ्करस्ततः प्रोचे, तन्मध्याद् गर्वपर्वतः । तदा कामाङ्कुरो नूनं भुञ्जेऽहं श्रीमर्ती यदि ॥ 157 ॥ इत्युक्त्वा स गतो गेहे, श्रीमत्याश्च तथा स्थितः । यदाऽवदत् सरागं स, तदा सत्या निराकृतः ॥ 158 ॥ भीतं त्रस्तं भ्रष्टमानं, खिन्ना विकलाननम् । वीक्ष्य वेश्या तमायातं, हसति स्म मुहुर्मुहुः ॥ 159 ॥ ततः प्रोवाच मदना, यूयं छिन्नाऽत्र तिष्ठत । सोमचन्द्रपरीक्षां च युष्माकं दर्शयाम्यहम् ॥ 160 ॥ कुलस्त्रीवेषमाधाय, सोमचन्द्रं पथि स्थितम् । यात्वा बभाषे भद्र ! त्वामाकारयति श्रीमती ॥ 161 ॥ Stag For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् * 247 सरलः सोमचन्द्रोऽपि, तयाऽऽनीतो वनान्तरे । प्रार्थितः प्रथमं पश्चात्, मरिष्येऽहं तयोदितः ॥ 162 ॥ ततः स सङ्कटं प्रेष्य, स्वं शीर्ष छेत्तुमुद्यतः । तावन्निषिध्य सोचैनं, वेश्याऽहं त्वत्परीक्षिका ॥ 163 / / इति तौ शीलसंयुक्तौ, दम्पती स्वायुषः क्षयात् । उत्पन्नौ प्रथमे कल्पे, पञ्चपल्योपमायुषौ ॥ 164॥ ततश्च्यूतौ बभूवाते, युवां जाया-पती नृप ! / तद्धर्मात् तव राज्यश्रीदेव्या वाक्याच्च दूषणम् ॥ 165 / / प्राग्जन्मश्रवणाज्जातिस्मृतिमाप्य विरागतः । दीक्षामादाय देवौ तावभूतां तु सुरालये ॥ 166 / / ततश्च्युत्वा सुरौ (नरौ) भूत्वा, पुनर्यात्वा सुरालयम् । पुनर्नरोत्तमौ भूत्वा मोक्षं, तौ जग्मतुस्ततः ॥ 167 ॥ For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ 11. श्रीहंसचन्द्रशिष्यविरचितम् मङ्गलकलशकथानकम् ॥ प्रणम्य स्वगुरुं भक्त्या, हन्सेन्दुवाचकोत्तमम् । क्रियते मङ्गलसाधोश्च, चरित्रं मङ्गलप्रदम् ॥ 1 ॥ इहैव जम्बूद्वीपे भरतक्षेत्रे उज्जयिन्यां महापुर्यां वैरिसिंहो राजा राज्यं करोति स्म । तस्य राज्ञः सोमचन्द्रा भार्या । तस्यां नगर्यां धनदत्तः श्रेष्ठी अभूत् धर्मात्मा सत्यवान् शीलदयान्वितः गुरौ देवे च भक्तिमान् । तस्य भार्या सत्यभामा शीलालङ्कारविभूषिता भर्त्तरि प्रेमपरा परं तु सन्तानविवर्जिता । अन्यदा सा म्लानमुखं चिन्तातुरं दृष्ट्वा श्रेष्ठिनं आह- 'हे नाथ ! किं ते दुःखं येन चिन्तातुरो दृश्यते ?' सोऽवदत् - ' पुत्रस्य चिन्ता नाऽन्या । ' यतः-अपुत्रस्य गतिर्नास्ति । सर्वरी दीपकश्चन्द्रः, प्रभाते रविर्दीपकः । त्रैलोक्यदीपको धर्मः, सत्पुत्रः कुलदीपकः ॥ 1 ॥ श्रेष्ठीनी ऊचे - 'अनया चिन्तयाऽलं धर्मे उद्यमो विधेयः, धर्मात् सर्वं प्राप्यते । यतः-धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि, विशेषेण सुखैषिणा ॥ 1 ॥ [ अजितप्रभसूरिकृते zAM0 चरित्रे - 1-71] देवे च गुरौ भक्ति कुरु, सुपात्रेभ्यो दानं देहि, पर्वं (पुण्यं) कुर्वतः पुत्रो भावी । ' हृष्टः सन् श्रेष्ठी उवाच - 'प्रिये ! साधु कथितम् । ' ततश्च श्रेष्ठी धर्मपरायणो बभूव । प्रभातसमये स्वयमारामे गत्वा पुष्पाणि आनीय 981 For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ श्रीहंसचन्द्रशिष्यविरचितम् * 249 गृहदेवान् पूजयित्वा च जिनालये गच्छति स्म तत्र महतीमर्चामकरोत् । पश्चाच्चैत्यवन्दनां विदधे । ततो मुनीन् प्रणम्य प्रत्याख्यानं कृत्वा च साधूनां संविभागं विधाय स्वयं भुङ्क्ते । अथ धर्मप्रभावेन शासनदेवता तृष्टा [प्राह]-'हे श्रेष्ठिन् ! वरं याचय । ' तेनोक्तं-'पुत्रो देहि' / सा prAha'bhaviSyati ते सुतः । ' श्रेष्ठिनी स्वप्ने हेममयं पूर्णकलशमैक्षत । समये पुत्रो जातः । 'मङ्गलकलस' इति आख्यां ददौ । सः कलाभ्यासपर: अन्यदा निजं पितरं पप्रच्छ-'हे तात ! त्वं कुत्र यासि ?' श्रेष्ठी avadat'prativAsare आरामे गत्वा पुष्पाणि आनीय जिनपूजनं करोमि । ' अनेयुः सो बालस्तत्र आरामे पित्रा सह ययौ । आरामिक: श्रेष्ठिपुत्रं ज्ञात्वा तस्मै नारङ्गादीनि सुस्वादूनि फलानि ददौ । तेन द्वितीये दिने सादरं भणित:'हे तात ! त्वया निश्चिन्तेन स्थातव्यं अतः परमारामे मया गम्यम् । तद् वाक्यं पितापि अनुमेने । एवं तस्य कुर्वतः कियत्काले गते यज्जातं तन्निशम्यताम् । अत्र भरते चम्पापुरी अस्ति । तत्र सुरसुन्दरनामा राजाऽभूत् । तस्य राज्ञः गुणावली राज्ञी । सा स्वप्ने कल्पलतां दृष्ट्वा राज्ञेऽचीकथन् । राज्ञोक्तं-'हे देवी ! तव पुत्री भविष्यति । ' काले पूर्णे देवी सूतां सुषूवे । महीपतिस्तस्यास्त्रैलोक्यसुन्दरी नाम चक्रे । सा कीदृशी ? लावण्यरसमञ्जूषा सौभाग्यरसतटिनी प्रत्यक्षसुन्दराङ्गना[सुराङ्गना] / धरापतिस्तां विलोक्य दध्यौ-'asyAH'nurUpo वरो(क:) भविष्यति ? जीवितादप्यस्माकं वल्लभाऽनया विना क्षणमपि प्राणान् धर्तुं न समर्थाः । प्रधानपुत्राय दीयते तदा वरं यथा प्रत्यहं नयनानन्दकारिणी दृश्यते । ' ततो राज्ञा सुबुद्धि समाहूय अभाणि-'मया त्वत्सुताय मत्पुत्री दत्ता । ' अमात्योऽवदत् 'देवाऽदः किमयुक्तमुक्तं ? राजपुत्रं दातुमुचिता । ' राजाऽवोचत् Ayato For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ 250 * मङ्गलकलशकथानकम् 'भोऽत्रार्थे त्वया न शोच्यम् । त्रैलोक्यसुन्दरी अवश्य त्वत्पुत्राय देया । ' अङ्गीकृतं प्रधानेन राज्ञः वचः । गृहे गत्वा व्यचिन्तयत्-'किं करोमि ?, व्याघ्रतटिनीन्याये पतितोस्मि, राज्ञः पुत्री देवाङ्गनाशदृशी, मत्पुत्रस्तु कुष्ठी । ' तस्य चिन्तयतः बुद्धिरुत्पन्ना-'कुलदेवतामाराध्य वाञ्छितं साधयिष्यामि । ' विधिना कुलदेवतामाराधयामास । सापि प्रत्यक्षीभूयोवाच-'हे मन्त्रिन् ! किं स्मृतास्मि ?' मन्त्रि जगाद-'दुःखस्य कारणं स्वयं त्वं न वेत्सि ? यथा पुत्रो निरोगो भवेत् तथा कुरु । ' देव्यूचेऽदेवैरपि पुरा कृतं कर्म अन्यथा कर्तुं न शक्येत, तत इयं प्रार्थना वृथा । ' मन्त्री प्रोवाच-'अन्यपुरुषं सुरूपमानीयाऽर्पय । ' देवताऽवदत्-'पुरीद्वारे शीतनिरासार्थं यो बालको अग्निसेवापरो भवति, स त्वया ग्राह्यः । पश्चाद् यथोचितं कुर्याः' इत्युक्त्वा गता देवी । सचिवो विवाहसामग्री सर्वां कुरुते स्म । अभ्यन्तरपुरुषानाकार्य आदितः सर्वं वृत्तान्तं प्रोक्तं- 'हे सखे ! शीतव्यथासंयुक्तो यो बालोऽभ्येति सोऽत्रानयितव्यः । ' कुलदेवता उज्जयिन्यां पुर्यां ययौ । तस्यास्त्रैलोक्यसुन्दर्याः तं श्रेष्ठिनन्दनं वरं विज्ञाय देवी आकाशस्थिता प्रोवाच-'पुष्पाणि गृहीत्वा याति सोऽयं बालकः राजकन्यकां भाटकेन परिणेष्यति । ' सोऽथ तत् श्रुत्वा विस्मित:-'किमेतत् ? तातस्य कथयिस्यामीति ध्यायन् गृहं ययौ । गृहं गतस्य तस्य सा वाणी विस्मृता। द्वितीये दिवसे पुनः श्रुत्वाऽचिन्तयत्-'गृहे गत्वाऽद्य पितुः क्थ्यिस्यामि|' यावदिदमचिन्तयत् तावद् देव्या उत्पाट्याटव्यां मुक्तः । सो बालको भयभ्रान्तः तृषाक्रान्तः श्रान्तः सन् एकं सरोवरं ददर्श । तत्र वस्त्राञ्चलेन गलित्वा शीतलं पयः पीतम् । तदनु भानुरस्तमितः । सः दर्भतृणै रज्जु कृत्वा द्रुममारुह्योत्तरस्यां दिशि ज्वलितानलमपश्यद् । so cisxce For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ श्रीहंसचन्द्रशिष्यविरचितम् * 251 वृक्षादुत्तीर्य शीतविद्रुतः अग्नेरनुसारेण चम्पापुर्या बहिः समेतः । पूर्वोद्दिष्टेन नरेण स्वस्य समीपमानीतः । प्रभातसमये गोपयित्वा अमात्यस्याऽर्पितः भोजनवस्त्रादिभिः गौरवं चक्रे । दिवानिशं गृहस्यान्ते गोपनमकरोत् । ततो मङ्गलकलशश्चिन्तयामास-'किं ममाऽयं सत्क्रिया कुरुते ? गृहमध्ये रक्षति ? / ' अन्यदाऽमात्यं पप्रच्छ-'तात ! वैदेशिकस्य मम किं भवद्भिरधिकं माननं क्रियते ? का एषा पुरी ? को देशोऽत्र भूपतिः कः? सत्यं मम कथय अत्र विस्मयो pravartate''mAtyonijagAda'campAnAmnI पुरी, अङ्गाभिधानो देशः, सुरसुन्दरोऽत्र राजा, तस्य राज्ञोऽहं सुबुद्धिनामा मन्त्री । वत्स ! त्वं गरीयसा कारणेनात्रानीतोसि, राज्ञा पुत्री त्रैलोक्यसुन्दरी विवाहितुं मम पुत्राय प्रदत्ता, मम पुत्रस्तु कुष्ठेन पीडितः, हे भद्र ! त्वया विधिना सा नृपपुत्री परिणीय मम पुत्राय दातव्या । तदर्थं त्व्म्त्राऽनीत्ः|' तदाऽकर्ण्य मङ्गलोऽवोचदेतदकृत्यं किं करोमि ? सा बाला रूपवती क्व ? क्व ते रोगी पुत्रः ? कथञ्चिदिदं निष्ठुरं कर्म [न] करिष्यामि-कृपे क्षिप्त्वा रज्जुकर्त्तनोपममिदं । ' मन्त्री बभाण-'चेदिदं न करिष्यसि दुर्मते ! तदा त्वां निजहस्तेन निश्चितं मारयिष्यामि । ' एतच्छ्रुत्वाऽकृत्यमनुमेने । ततो मङ्गलकलशश्चिन्तयामास-'इदं भवितव्यं अन्यथा क्व सा ऊज्जयिनी ? ममेहागमनं क्व च ? आकाशवाणी कथमन्यथा भवति ? यद् भाव्यं तद् भवतु, तत्करोमि । ' मङ्गलः इदं विचिन्त्य मन्त्रिणं प्रत्याह स्म-'मयाऽऽवश्यं निघृणं कार्य, मद्वचनमिदमङ्गीकर्तव्यं यद् राजा मह्यं ददाति तद् वस्तु ममैव । ऊज्जयिन्याः मार्गे तत्सर्वं स्थापनीयम् । ' मन्त्री तद् वाक्यं मेने-'एवमस्त्विति । ' लग्ने समागते स हस्तिस्कन्धारोपितः वस्त्राभरणभूषितः भूपतिसमीपे समानीतः । सा त्रैलोक्यसुन्दरी तं मन्मथोपमं दृष्ट्वा स्वं कृतार्थममंस्त । Dic For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ 252 . मङ्गलकलशकथानकम् प्रथमे मङ्गले धराधिपोऽनेकशश्चारु वस्त्राणि ददौ, द्वितीये मालाभरणसञ्चयं, तृतीये मणिहेमादि, चतुर्थे रथादिकं ददौ । तयोः जायापत्योरित्थं पाणिग्रहोत्सवो जज्ञे । वरो वधूहस्तं न मुञ्चति । नृपतिः भूयः uvAca'vatsa ! तव किं यच्छामि ?' तेन जात्यघोटकपञ्चकं याचितम् । तत् तस्मै दत्तं । मन्त्रिणा तूर्यवाद्यमाने सः वध्वा सह स्वगृहे नीतवान् अमात्यश्छन्नं छन्नमभाषत 'अयं वैदेशिको नरोऽद्यापि न निर्वास्यते । ' सा त्रैलोक्यसुन्दरी इङ्गीतैः निजपतिं चलचित्तं ज्ञात्वा क्षणमपि तस्य समीपं नैवाऽमुचत् । ततोऽसौ क्षणान्तरे जलपात्रं गृहीत्वा देहचिन्तार्थमुत्थितः । सा तदनुगच्छत् । प्रीयं रहस्थितमुवाच । 'हे कान्त ! क्षुधा तव किं बाधते ?' तस्मिन्नामेति भणिते स्वगृहाद् दासीहस्तेन [आनाय्य] मोदकान् तस्मै ददौ । तेषु भुक्तेषु पाणियं पित्वा तेन भाषितं-'अहो ! रम्यतराः एते सिंहकेसराः मोदकाः ऊज्जयिन्या नगर्याश्चेन्नीरमास्वाद्यते यदि । तदा तृप्तिर्भवेन्नूनं, मोदकेष्वशितेष्वपि ॥ 1 ॥ [अजितप्रभसूरिकृते zAM0 चरित्रे-1-170] तदाकर्ण्य व्याकुलचेतसा राजपुत्री दध्यौ-'एषोऽघटमानं किमेतद् वाक्यं प्रजल्पति ? ततश्च राजपुत्री निजहस्तेन तस्मै पञ्चसौगन्धिकं ददौ । मङ्गलकलसस्त्रैलोक्यसुन्दरी जगाद-'पुनर्देहचिन्तायां गमिष्यामि, त्वया क्षणान्तरेण नीरं गृहीत्वा आगन्तव्यं । ' शनैः शनैः प्रधानगृहान्निर्गत्य पुरुषान् पप्रछ-'भो ! राजदत्तं मामकं क्वाऽस्ति ?' / तैः ऊज्जयिन्याः पथि स्थितं तत्सर्वं दर्शितम् । सारतरं वस्तुः [रथे] निक्षिप्य अश्वान् योजयित्वा पुरीं प्रति चचाल सः । स्तौकेरेव दिनैस्तां निजां नगरी प्राप्तः । For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ श्रीहंसचन्द्रशिष्यविरचितम् * 253 इतश्च तस्य पितरौ तमन्विष्य विलप्य च बहुभिर्दिनैः गतशोकौ बभूवतुः । श्रेष्ठी तं रथारूढं गृहाभिमुखमायान्तं विलोक्य बभाषे-'हे राजपुत्रं ! पूरातनमार्गत्यक्वा किमभिनवमार्गं करोसि ? स निषिद्धमानोऽपि यावन्न विरराम रथात् तावत् समुत्तीर्य पितुः पादौ ननाम । हर्षाश्रुपुरप्लावितेक्षणं ताभ्यां समुपलक्षितः । उपविष्टः सन् पप्रच्छ-'वत्स ! ईदृशी ऋद्धि कुतः ? इयत्कालं तव क्व गतम् ? / आकाशवाणी-अपहारादिस्वस्थानागमनावधिकथा पितुरग्रे निवेदिता । अहो ! पुत्रस्य सौभग्यं, अहो ! पुत्रस्य दक्षता । अहो धैर्यमहोभाग्यमिति प्राशंसतामिमौ ॥ 1 ॥ [अजितप्रभसूरिकृते zAM0 चरित्रे-1-189] अश्वानारक्षणार्थं प्राकारसंयुक्तं स्वगृहमकारयत् श्रेष्ठी । मङ्गलः अन्यदा जनकं प्राह-'तात ! त्वदाज्ञया अद्यापि कलागमं सम्पूर्णं करिष्यामि । ' पित्राऽनुमतः सन् कलाचार्यस्य सन्निधौ कलाभ्यासमसौ चकार । इतश्च मन्त्रिणा रात्रौ निजसुतो मङ्गलवेषभृत् वासभवने वधूसमीपे प्रेषितः । त्रैलोक्यसुन्दरी तं शय्यारूढं दृष्ट्वा दध्यौ-'कोऽयं कुष्ठाभिभूतसरीर: रभसादिह समायातः ?' स्पर्शकर्तुमुद्यतेऽस्मिन् सा शय्यायाः समुत्थाय भुवनाद् बहिर्निर्ययौ । दासीभिः भणिता । 'स्वामिनी ! ससंभ्रान्ता किमसि ?' 'देवतारूपी मम पति क्वापि गतः कोऽपि कुष्ठिको विद्यते । ' दासीभिर्गत्वा विलोकित: / दृष्टः कुष्ठिकपुरुषः । सा अतिदुःखेन रात्रिमतिवाह्य प्रातः पितृगृहं ययौ । सुबुद्धिरपि दुर्बुद्धिर्मन्त्री श्याममुखो महीपतिसमीपे समायातः पृथिवीपतिरेनमभाषत-'हर्षस्थाने कथं विषादः?' सः जगाद-'हे महाराज ! कर्मणां विचित्रा गतिः, मन्दभाग्योऽहं जीवोऽन्यथा चिन्तयति, विधिः कार्यमन्यथा kurute । ' svag For Personal & Private Use Only Page #319 -------------------------------------------------------------------------- ________________ 254 * मङ्गलकलशकथानकम् यतः-माणुस्स चिंतै अन्नं, अन्नं पुण होई दैवजोगेणं । मणसा जं न चिंतिज्जइ, तं तं करेई विहुविउण । / 1 / / अघटितघटितानि घटयति सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि कुरुते, यानि पुमान्नैव चिन्तयति ॥ 2 ॥ राजा प्रोवाच-'हे मन्त्रिन् ! दुःखस्य कारणं निवेदय । ' सचिवो निःश्वस्योचे- 'देव ! यद् दैवः करोति तद् वक्तुमपि नाशक्यमश्रद्धेयं शृण्वतां तव पुत्री मत्पुत्रस्य दत्ता, तस्यां परिणीतायां यज्जातं तन्निशम्यतां, देवकुमारशदृशः मम पुत्रस्तव पुत्रीस्पर्शेन कुष्टरोगैः व्याप्तः । ' तदाकर्ण्य राजा दध्यौ-'नूनं मम नन्दनी अलक्षणा । स्वकर्मपरिणामेनाऽस्य पुत्रः कुष्ठिः जज्ञे । ' यतः- कृतकर्मक्षयो नास्ति0 __ अमात्य उवाच-'स्वामिन् ! भवतामत्र को दोषो ? मत्कर्मणां दोषः । ' मन्त्री स्वगृहं ययौ । सा त्रैलोक्यसुन्दरी राज्ञः परिजनस्य च ISTApya'niSTA सञ्जाता । कोप्येनां नाललाप । एकत्र गुप्तगृहे स्थिता । स्वदुःकर्म अचिन्तयत्-'मया पुरा किं विहितं ? येन मे पति ष्ट्वा क्वापि गतः, अन्यच्च लोकमध्ये कलङ्कं समुपस्थितम् । व्यसने पतितां किं करोमि ? क्व गच्छामि ?' एवं जल्पन्त्यास्तस्याश्चित्ते स्थितं-'नूनं स मे पतिरुज्जयिनीपुर्यां प्राप्तः, मोदकं भुक्त्वा तेन जल्पितं "एते हि मोदका रम्याः, कित्ववन्त्या जलोचिता । " [अजितप्रभसूरिकृते zAM0 चरित्रे-1-218] केनाप्युपायेन यद्यहं तत्र गच्छामि, तदाऽस्य मिलित्वाऽसुखभागिनी भवामि । ' अन्येधुरम्बामुवाच-हे मात ! मम जनक यद्येकवारं वाक्यं शृणोति तथा त्वं कुरु । ' तया सिंहनामकं सामान्तं ज्ञापयामास । सो राजकुले गत्वा राजानमुवाच-'हे नरनाथ ! भवतां मान्या त्रैलोक्यसुन्दरी Asya For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ श्रीहंसचन्द्रशिष्यविरचितम् * 255 कष्टे वर्तते, तस्याः सन्मानदानादि दूरे, वाक्य श्रवणमात्रेणालापनं विधीयतां । ' अश्रुपूर्णाक्षः पार्थिवोऽब्रवीत्-'भो सिंह ! अनया पुरा दुःकृतं विहितं, गाढमस्माकमनिष्टतां प्राप्ता, अनया यत्किञ्चिद् विवक्षितमस्ति तद् ब्रवीतु । ' त्रैलोक्यसुन्दरी उवाच-तात ! कुमारोचितं पुरुषवेषमर्पय । ' राजा सिंहमुवाच-'केनचिद् गुरुकार्येण पुंवेषं याचितेऽस्मै दातव्यः । ' पार्थिवः पुंवेषं ददौ । सुन्दरी अभ्यधात्-'तात ! चेत् तवाज्ञा भवेत् गरीयसा कारणेन उज्जयिन्यां यामि । ' तद्रक्षणार्थं बलान्वितं सिंहमादिदेश । राजाऽवोचत्-'पुत्रिके ! मम वंशस्य दूषणं नाऽभ्येति त्वया तदेव kArya'mityuktvA महीभुजा विसृष्टा । सा सिंहसामन्तसमन्विता अखण्डप्रयाणैरुज्जयिनी पुरीं ययौ । / वैरसिंहः नृपः जनतामुखादेवं शुश्राव यच्चम्पायाः नृपनन्दनोऽत्र samAgacchanna'sti / स्वागतप्रश्नपूर्वकं पुरे प्रवेश्य निजमन्दिरं नीतः । आगमनार्थं पृष्टः । सो राजानं प्रोवाच-'कुतुहलादिना नगरीं द्रष्टुमागतोस्मि । ' नरेन्द्रेण प्रोक्तं-'त्वया ममौकसि स्थेयम् । सुरसुन्दरराज्ञो ममाऽन्तरं न । ' सा राज्ञा ढौकितगृहे तस्थौ । अन्यदा नीरपानार्थं गच्छतः तान् अश्वान् [निरीक्ष्य] नृपपुत्री दध्यौ । एते तुरङ्गमा मम तातस्य सत्काः । त्रैलोक्यसुन्दरी भर्तुः गृहाभिधानादिसर्वशुद्धिं [विवेद्य तं च] ज्ञानाभ्यासपरं ज्ञात्वा सिंहमुवाच-'एते तुरङ्गमाः कथं ग्राह्याः ?' सिंहोऽवादीत्-'सच्छात्रकलाचार्यं भोजनाय आमन्त्रय । ' उपाध्याये भोजनार्थं तत्रायाते सा छात्रमध्ये हृदयानन्ददायिनं स्वभर्तारं ददर्श । तस्यात्मीयमासनं स्थालं च अदापयत् । विशेषेण भोजनादिषु गौरवमकारयत् ततो सर्वेभ्यो यथायुक्तं वस्त्राणि ददौ, मङ्गलस्य मनोहरां Asxao For Personal & Private Use Only Page #321 -------------------------------------------------------------------------- ________________ " 256 * मङ्गलकलशकथानकम् स्वकीयां मुद्रिकां ददौ । सा कलाचार्यमवोचदेतन्मध्यात् कथानकं यो छात्रो जानाति स आख्यातु । सर्वैः छात्रैरीर्षया मङ्गलो निर्दिष्टः । स उपाध्यायगिरा वक्तुं प्रचक्रमे । तेनोक्तं- 'चरितं कथयामि ? किं कथानकं कथयामि ? / ' सा अवदत् - 'कल्पितेन पर्याप्तं भो ! चरितं ब्रूहि । ' मङ्गलश्चिन्तयामास - 'सेयं त्रैलोक्यसुन्दरी या मया चम्पापुर्यां भाटकेन परिणीता, पुंवेषधारणी केनापि हेतुना भूत्वाऽत्रागात् । तावदहं निजां कथां कथयामि यावदमात्येन गृहान्निष्कासितः । ' तेन सर्वाप्यात्मकथा प्रकाशिता । अत्रान्तरे राजसुतयाऽलीककोपः कृतः 'भो सुभटाः ! अमुं पुरुषं गृह्णीत गृह्णीत' इत्युक्ते शीघ्रं गृहान्तरं आनीय नृपपुत्री मङ्गलं सिंहासनेऽध्यास्य सिंह - सामन्तमूचे - 'अयं मम भर्त्ता किमत्र कर्तुं युज्यते ?' तेन कथितं यत्नेन रक्षणीयं, पुंवेषं मुक्त्वा स्त्रीवेषमकारी । ततः युग्मं श्रेष्ठीनः गृहे ययौ । पार्थिवोपि तद्वृत्तं श्रुत्वा विस्मयं प्राप । मङ्गलस्त्रैलोक्यसुन्दर्या सह भोगान् विललास । सिंहः पुरुषवेषं लात्वा चम्पापुरीं ययौ । जगतीपतेः सर्ववृत्तान्तं कथितम् । rAjA'cintayat'duSTenA'mAtyena अदोषा मत्पुत्री सदोषा विहिता । ' भूपतिः पुनरपि सिंहमुज्जयिन्यां प्रेष्य सकान्तं मङ्गलमानाय्य । यथाविधि सच्चक्रे । महीभुजममात्यमार्यमाणं गाढाऽभ्यर्थनया मङ्गलो मन्त्रीं मोचयामास । रे पापिन् ! जामातुरुपरोधेन मया मुक्तोऽसि । ' [ इत्युक्त्वा सः राज्ञा ] पुरान्निर्वासितः । अपुत्रः भूपालः जामातरं सुतं मेने । तन्मातापितरौ तत्रैव आनाययामास । अनेद्युः नरपतिः मङ्गलकलसं राज्ये संस्थाप्य यशोभद्रसूरिसमीपे परिव्रज्यामुपाददे । मङ्गलस्य राज्यं पालयतः सतस्त्रैलोक्यसुन्दर्या पत्न्या जयशेखरः सुतोऽभूत् । राजाऽनेकशो 1 Cibyaq For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ श्रीहंसचन्द्रशिष्यविरचितम् * 257 निजदेशे जिनचैत्यन्यकारयत् । अनेछुः भूपतिरुद्यानमायातं जयसिंहाभिधं गुरुं गत्वा वन्दे । सूरिभिः धर्मदेशना दत्ता । तदनन्तरं राजा पूर्वभवं पप्रच्छ-भगवन् ! केन कर्मणा मया विडम्बना प्राप्ता ?' सूरिरूचेऽस्मिन्नेव भरतक्षत्रे । धनधान्यसमृद्धिमत् क्षितिप्रतिष्ठितं नाम पुरमस्ति । तत्र सोमचन्द्राभिधानः कुलपुत्रकः आसीत् । तद्भार्या श्रीदेवी । तत्रैव नगरे जिनदेवाभिधानः श्रावकोऽभूत् । तस्य तेन समं मैत्री जाता । अथ जिनदेवो देशान्तरं गन्तुकामो निजमित्रमभाषत-'धनोपार्जनार्थं देशान्तरे गमिष्यामि, मामकीनमिदं धनं त्वत्समीपे स्थाप्यं, यथाविधि सप्तक्षेत्र्यां वाप्यं, तस्य पुण्यस्य तव षष्टांशो भवतादिति । तस्मिन् देशान्तरे गते सोमचन्द्रः शुद्धचेतसा तद्रव्यं यथास्थानं व्ययति स्म । तस्य bhAryApya'numodanAt धर्मं भेजे । तस्मिन्नैव पुरे तस्याः सखी भद्रानाम्नी देवदत्तस्य गेहिनी अभूत् । सः देवदत्तः केनचित् कर्मदोषेण कुष्ठी जज्ञे । ततो तत्प्रिया भद्रा विषसाद । तया अनेधुः सख्याः पुरस्तत्स्वरूपं निवेदितम् । तया हासपरया सा ससम्भ्रमं भणिता-'हले ! त्वत्सङ्गदोषेण पतिः कुष्ठी जज्ञे, त्वं ममापि दृष्टिं माऽगाः दूरतोऽपसर । ' तेन वचसा सा दीनमुखी जाता । सः सोमचन्द्रः स्वभार्यया श्रीदेव्या साद्धं श्राद्धधर्ममपालयत् । तौ दम्पती मृत्वा सौधर्मे त्रिदिवौ समजायताम् । पञ्चपल्योपमस्थित्वा, सौधर्माच्च्युत्वा त्वं श्रेष्ठीनन्दनोऽभूत्, श्रीदेवीजीवः त्रैलोक्यसुन्दरी । त्वया परद्रव्येण यत्पुण्यमुपार्जितं तदेषा भाटकेन परिणीता । अनया पुरा हास्येनोक्तं, तेन कर्मणा कलङ्कं समभूत् । यतः-हसन्तो हेलया कम्मं, रोयंतो वि न छूट्टै । हसन्ती धारए गब्भं, रोयंती parimuccai । / 1 / / Jovaa For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ 258 * मङ्गलकलशकथानकम् I राजा तत् श्रुत्वा, स्वपुत्राय राज्यं च दत्वा राज्ञ्या सह प्रव्रज्यां ज्ग्राः। सो राजर्षिः सर्वसिद्धान्तपारगोऽभूत् । गुरुणा सूरिपदे स्थापितः । त्रैलोक्यसुन्दरीसाध्वी प्रवर्तिनी स्थापिता । तौ मृत्वा ब्रह्मकल्पे गतौ । एवं तृतीये भवे मानुष्यभवं प्राप्य मोक्षपदं प्रापतुः । श्रीहंसचन्द्रशिष्येण उद्धृतं गद्यभाषया । चरित्रं पण्डितैः सोध्यं वाचनीयं सुसाधुभिः ॥1॥ इति मङ्गलकलशचरित्रं सम्पूर्णम् । Cibrao For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ दानधर्मनो महिमा मुकत कंठे रेलावती नथी, 'ऽमगल कलर कथा''... 900 वर्षना लांबा समयपटमां पथरायेली अने 12-12 जेटला कविरल्पनर हाथे ऽकंडारायेली आ कथानो समन्वयात्मक अभ्यास थई रहे ए ज आ संपादननो uddeza che. allo Sesigning by RARE N RIGHT 98204 34841 For Personal & Private Use Only D02832-253252