SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिभद्रसूरिविरचितम् • १५५ नेपथ्यजातमखिलं तिलकं विनेव शीलं विनेव विनयं सुभगं कलत्रम् । प्रासादसर्जनमिदं कलसं विनेव काव्यं सुबद्धमपि चारुरसं विनेव ॥२८॥ पुत्रं विना न भवनं सुषमां दधाति चन्द्रं विनेव गगनं समुदग्रतारम् । सिंहं विनेव विपिनं विलसत्प्रतापं क्षेत्रं स्वरूपकलितं पुरुषं विनेव ||२९|| तत्किं करोमि कमहं शरणं प्रपद्ये ? कस्याश्रयामि सुगुरोश्चरणाब्जयुग्मम् ? । यस्य प्रसादवशतस्तनयो ममापि संपद्यते सपदि सम्मदमादधानः ||३०|| इत्थं विचिन्तयत एव विभातकृत्यं यावन्न तस्य मनसो विषयं बभाज । तावत्समेत्य रभसात् सह संभ्रमेण तत्प्रेयसी प्रियमिदं निजगाद वाक्यम् ॥३१॥ किं द्रव्यहानिरभवद् भवतां कुतश्चित् ? किं यानपात्रमुदधौ निममज्ज किञ्चित् ? । काचिद् रुजा किमुत बाधत एव देहे ? दुःस्वप्नदर्शनमहो किमथापि जज्ञे ? ||३२|| राज्ञोऽपमानमथवा हृदये दधध्वे योषां विशेषसुभगां यदि वापि काञ्चित् ? । esta Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy