________________
१२
• સુબુદ્ધિ મંત્રીના ગોત્રદેવી મંગલકલશનું અપહરણ કરીને ચંપાનગરીની બહારના વનમાં મૂકે છે. તે વનમાં રહેલા સરોવરનું संडारप्रयूर सुंदर वन...
अथाह्वयन्तमध्वन्यान् तद्रुविहगस्वनैः ।
सवारि वारिभृत्साम्यशालिपालिद्रुमावलिम् ॥१०९ ॥ नवभ्योऽभिनवं भूमौ, सुधाकुण्डमिवागतम् । विष्वक् पालिच्छलाद्भूमौ रक्ष्यमाणं महाहिना ॥ ११०॥ कुम्भोद्भवभिया मूर्ति लघुकृत्य वनान्तरे । नष्टं क्षीरोदधिमिव भृङ्गाम्भोदचयाञ्चितम् ॥१११॥ तटद्रुमप्रतिछायशिलोच्चयशताङ्कितम् । सूर्यबिम्बप्रतिबिम्बलसद्वाडवसंश्रितम् ॥ ११२॥ • सूर्यास्तनी डियानी सुंदर उत्प्रेक्षा :क्रीडत्कालकिरातस्य कराद्भग्नांशुपञ्जरः ।
नष्टो जवेन हंसोऽयमपराम्भोधिमाविशत् ॥११७॥
• સૂર્યનો અસ્ત થઈ જવાથી ગગનરૂપી સરોવ૨માં સૂનકાર થઈ भय छे. साऽथन मकर-मीन - कर्क तथा हंस शब्दहोनी श्लेषस्यना द्वारा સરસ રીતે નિરુપાયું છે—
प्रत्यक्षकम्भमकरमीनकर्कसमाश्रयम् ।
हंसं विना गतश्रीकं तदा व्योमसरोऽभवत् ॥ ११९॥
અજિતપ્રભસૂરિજીની કથામાંનુ લગ્નવર્ણન શબ્દશઃ મુનિદેવસૂરિજીએ પોતાની કથામાં સમાવ્યું છે. જે વર્ણન તત્કાલીન લગ્નોત્સવનો પરિચય આપે છે—
इति मङ्गलकुम्भोक्तं, सचिवः प्रत्यपद्यत ।
सर्वं च सज्जयामास, क्रमाद् वैवाहिकं विधिम् ॥१३३॥
अथ व्योम्नः प्रतिछन्दमिव मण्डपमुत्तमम् । आदेशकारकैर्भूपः, स्वानुरूपमकारयत् ॥१३४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org