________________
३० • मङ्गलकलशकथानकम्
'जुत्तमेयं' ति सीहेण जंपियम्मि तओ इमा । सेट्ठिगेहम्मि पेसेइ सीहं चेव सगोरवं ॥३१६।। एत्तो य तेहिं छत्तेहिं गंतुं सेट्ठिस्स साहियं । जहा 'तुम्हाण पुत्तेण एरिसं किंपि अक्खियं ॥३१७।। जेण रुट्ठो कुमारो सो 'लेह-लेह' त्ति जंपइ । तं सोउं झत्ति निक्खंता वयं उज्झायसंजुया ॥३१८।। तस्स तुम्हाण पुत्तस्स जं जायं तं न याणिमो' । एयं सोउं तओ सेट्ठी आउलव्वाउलीहुओ ।।३१९।। दंसणीयं गहेऊणं रायपासम्मि पत्थिओ । एत्थंतरम्मि सो सीहो संपत्तो सेट्ठिमंदिरे ।।३२०।। तस्सागयस्स सेट्ठी वि सव्वं आसणमाइयं । पडिवत्तिं विहेऊणं आपुच्छेइ पओयणं ।।३२१।। तेणाऽवि जंपियं 'भद्द ! मा खेयं एत्थ कारणे । करेहि किंपि जेणं ते सुहेणं चिट्ठई सुतो ॥३२२।। किंतु जं तेण थालाई आणियं तं पयंसह' । तस्स वक्केण सेट्ठी वि सत्थचित्तो पयंसइ ।।३२३।। तेणाऽवि रायणामंकं दटुं सव्वं पि भाणियं । 'सेट्ठि ! धन्नो सि तं जस्स सुओ सव्वगुणालओ ॥३२४।। ता मा खेयं करेज्जासि सव्वं सुत्थं भविस्सइ । कारणेण सुओ तुज्झ महंतेणं ठिओ तहिं ।।३२५।। वहूजुत्तो य सो एहि ई तत्तं तुज्झ अक्खियं' । सेट्ठी वि हट्ठसंतुट्ठो सीहरायं विसज्जई ।।३२६।।
tovao
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org