________________
श्रीदेवचन्द्रसूरिविरचितम् • २९ साभिप्पाएण तो तेण णियं चेव कहाणयं । मूला आरब्भ अक्खायं जाव णिक्कालिओ अहं ॥३०५।। तं सोउं रायउत्तो वि जायकोहो व्व जंपइ । 'रे ! लेह-लेह एवं ति असंबद्धपलाविणं ॥३०६।। जओ किं अम्ह णयरीए विज्जए एयमेरिसं ? | किं वा वि अम्ह जोऽमच्चो सो एवंविहकारओ ?' ||३०७।। तओ भीओ उवज्झाओ सह छत्तेहिं णिग्गओ। तज्जोहा तग्गहट्ठाए सिग्घ-सिग्घमुवट्ठिया ॥३०८।। ते वारेउं कुमारेण नीओ सो उवरिमे तले । सीहासणे पहाणम्मि गोरवेणं णिवेसिओ ॥३०९।। सीहं हक्कारयित्ताणं सामंतं पिइतुल्लयं । जंपइ 'ताय ! सो एसो जेण वीवाहिया अहं ॥३१०॥ जं च वित्तं तमेएणं तुम्हाणं चेव अक्खियं । एवं ठियम्मि कज्जम्मि कलंकं मज्झ लाइयं ।।३११।। संपयं जं मए एत्थ कायव्वं तं निरूवह । जहाऽमच्चाविदिन्नं च कलंकं पि न लग्गइ' ॥३१२।। सीहेण भाणियं 'वच्छे ! जेण विवाहिया तुमं । सो चेव तुज्झ भत्तारो नएणं चेव जायइ ।।३१३।। पयासियम्मि एयम्मि, न दोसो वि भविस्सइ । एयं अम्हाण चित्तम्मि ताव एत्थ पइट्ठियं' ॥३१४।। रायधूया पयंपेइ ‘जइ एवं तो निरूवह । तायदिन्नं असेसं पि नामंकं थालमाइयं' ॥३१५।।
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org