________________
१८० • मङ्गलकलशकथानकम् इत्युग्रसौभाग्यपरप्रभावानुमेयभाग्यातिशयस्य तस्य । चक्रुः पुरन्ध्योऽपि विधिं विवाहे क्व भाग्यभाजां न भवन्ति भोगा:? ।।२२२।।
चतुभि:कला० । आरोपितान् कुङ्कमपङ्कहस्तान्सीमन्तिनीभिर्दधतं समन्तात् । ततः समारुक्षदरूक्षकायं स हस्तिनं हस्तिपकात्तहस्तः ।।२२३।। वीणासु भेरीषु च वाद्यमानास्वनन्तरामासु च कुर्वतीषु । गीतानि तारस्वरमन्यपुष्टाध्वनि जयन्तीषु तमन्वितासु ॥२२४|| युग्मम् ।। भट्टेषु काव्यानि पठत्सु सत्सु गीतानि गायत्सु च गायनेषु । बर्हातपत्रेण विराजमानः स मण्डपं प्राप निवृत्ततापः ॥२२५।। तन्मण्डपद्वारि मतङ्गजेन्द्रस्कन्धात्समुत्तीर्य दिशन् वसूनि । कुलाङ्गनाभिः कृतमर्घपात्रैरघु गृहीत्वान्तरमाविवेश ॥२२६।। युग्मम् ।। विभूषयामास विभूषणांशुप्रद्योतिताशः स कुमारसिंहः । सिंहासनं श्रीसुरसुन्दरेण व्यधायि यत् तत्र सुमेरुतुङ्गम् ॥२२७।। त्रैलोक्यसुन्दर्यपि वर्यभूषाविभूषिताङ्गी विहिताभिषेका । विलेपनैर्वासितदिक्कदम्बा दुकूलवासःपिहिताननश्रीः ॥२२८।।
सा मातृकासद्मनि मातृकाणां वृद्धाङ्गनास्थापनया स्थितानाम् । विधाय पूजां सुमनोऽनुरूपां भद्रासने प्राग्निषसाद भद्रा ।।२२९।। युग्मम् ।। लग्ने प्रशस्ते पतिमित्रपूर्णदृष्ट्या प्रदृष्टे बलशालमाने । षड्वर्गशुद्धे च तयोः पुरोधा अमीलयन्मङ्घ करं करेण ॥२३०।। स मङ्गले प्राचि दुकूलभारान् ददौ द्वितीये वरभूषणानि । सुवर्णमाणिक्यभरं तृतीये तुर्ये रथाश्वादि धराधिराजः ।।२३१।। यावत्करं मुञ्चति नैव पुत्र्या धवः स तावत् तमुवाच भूपः । जामातरद्यापि विमृग्यते यस्तं देशमादत्स्व विना निदेशम् ।।२३२।।
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org