________________
२४ • मङ्गलकलशकथानकम् राइणा भन्नई ता 'किं एईए भद्द ! दिज्जइ ?' । सीहेणाऽवि हु विन्नत्तं 'किमेवं देव ! सीसइ ।।२५०।। कुमारवेसजोग्गं तु वत्थालंकारमाइयं । सखग्गछुरियाजुत्तं दिज्जउ, मा वियप्पह' ।।२५१।। हक्कारिऊण तो रन्ना सव्वं तीए पणामियं । समाइट्ठो य सो राया जहा 'बलसमन्निओ ॥२५२।। तुमं भवाहि पाइक्को एईए रक्खणक्खमो । जहा य मज्झ वंसस्स नो आगच्छइ दूसणं ॥२५३।। तहा कायव्वमेईए पासत्थेण सया तुमे । अन्नं पि भणसु तं वच्छे ! जं कायव्वं मए तुह' ॥२५४।। तओ सा हट्ठसंतुट्ठा जोडिउं भणई करे । 'उज्जेणिं ताय ! वच्चामि, जइ तुमं अणुमन्नसि' ॥२५५।। संलत्तं राइणा 'वच्छे ! कुण, जं तुज्झ रोयइ । किंतु सीलं पयत्तेण रक्खेज्जसु समाहिया' ।।२५६।। 'महाऽऽएसो' त्ति जंपित्ता सीहेण परिवारिया । रायपुत्तस्स वेसेणं काऊणं बलसमुदयं ।।२५७।। जाइ उज्जेणिमग्गेणं वज्जंती उप्पयाणयं । पत्ता कमेण सा तत्थ सुयं रण्णा जहा इहं ।।२५८।। "चंपापुरीए रायस्स पुत्तो बलसमन्निओ । कुमारो आगओ एत्थ" तओ राया ससंभमो ॥२५९।। णिग्गओऽभिमुहं तस्स सव्वसामग्गिसंजुओ । उज्जेणीए पवेसेइ सयम्मि तह मंदिरे ।।२६०।।
O/29
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org