________________
श्रीमाणिक्यचन्द्रसूरिविरचितम् • ५५ अपि चास्यास्तदा वक्त्रपर्वेन्दुर्जयनाटकम् । मन्येऽभिनेतुमारेभे रङ्गभूम्यन्तरास्थितः ॥६४|| विदधाति ततस्तेन कुण्डले पारिपाश्विके । द्विजज्योत्स्नामयी यमनिका च प्रथिता पुरः ॥६५।। तस्याश्चान्तरितीकृत्य परस्ताद् विधृतो विधुः । रङ्गमुल्लासयन्नस्तो लक्ष्मव्याजान्मलिन्यभूत् ॥६६।। समुल्ललास किञ्चास्या वक्त्रेन्दोरुदयादिव । लावण्यजलधिर्यत्र कुचयुग्मेन कूम्मितम् ॥६७।। शेवालजालितं भ्रूभ्यां दृष्टिभ्या शफरीयितम् । मणिमालायितं दन्तैरोष्ठाभ्यां विद्रुमायितम् ॥६८।। वाचा सुधायितं वक्रवीक्षया गरलायितम् । श्रोणीबिम्बेन पृथुना पृथुपृथ्वीधरायितम् ॥६९।। मनोनयनमालाभिर्वीक्षकाणामनेकशः । भूरिक्रयाणकश्रेणीभृतप्रवहणायितम् ।।७०।। विवाहयोग्यामन्येास्तां कनीमवनीपतिः । प्रेक्ष्य प्रोचे प्रियां कोऽस्तु देव्यस्याः कल्प्यतां पतिः ? ॥७१।। नृवरो वा खेचरो वाऽथवा तनुरुहस्तयोः । सामन्तमन्त्रिसामान्यपुत्रो वा वद वेगतः ॥७२॥ साऽवोचदावयोस्तावदेकैव निरपत्ययोः । पुत्र इव पुत्रिकाऽभूत् प्रिय ! प्रीतिश्रियः पदम् ॥७३।। तद् दूरतो दानतोऽस्या विरहो दुःसहो भवेत् । तदात्ममन्त्रिपुत्राय दीयतां स्थीयतां सुखम् ॥७४।।
lovato
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org