________________
३४ • मङ्गलकलशकथानकम् आणेहि मज्झ आणाए लहुं तेलोक्कसुंदरिं। सीहो आणं पडिच्छित्ता पुणो तत्थेव वच्चई ॥३६०।। गंतुं रायस्स आएसं कहेई ताण दोण्ह वि । णिवं सेटुिं च मोइत्ता संपयट्टाइं ताणि वि ॥३६१।। अणंतरपयाणेहिं तत्थ पत्ताइं दोन्नि वि । जाव रण्णो सयासम्मि पविट्ठाइं तओ निवो ॥३६२।। दटुं जामाउयं राया परं तोसमुवागओ । चिंतए “ऽहो ! अमच्चस्स सव्वा चेट्ठा अलोइया ॥३६३।। मिहुणं एयारिसं जेण अणज्जेण विओइयं । अहो ! अदीहदंसित्तं, अहो ! अच्चंतमूढया ।।३६४।। अहो ! से निब्भयं चित्तं, अहो ! पावपसत्तया । अहो ! निद्दयकारित्तं, अहो ! चित्तम्मि दुट्ठिमा ॥३६५।। ता से दंसेमि एयस्स अकज्जस्स फलंतरं'' । एवं तु चिंतइत्ताणं आइटुं निययं बलं ॥३६६।। जहा 'तं पावकम्माणं सज्जीवं बंधिउं इहं । आणेह सयहत्थेण जेण सीसं लुणामि से' ॥३६७|| आएसाणंतरं तेहिं लहुं चेव समाणिओ । तं दटुं मंगलक्कलसो निवपाएसु निवडई ॥३६८।। विन्नवई 'देव ! मेल्लेहि, एयं मे तायतुल्लयं' । सोऊणेयं तओ राया हरिसुप्फुल्ललोयणो ।३६९।। चिंतए "केरिसं पेच्छ नराण महदंतरं ? । एवंकए वि जेणेसो मेल्लावेइ नराहमं' ॥३७०।।
Asya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org