________________
श्रीमुनिभद्रसूरिविरचितम् • १८७
अथान्यदा श्रीजयसिंहसूरिं प्रणम्य विज्ञानिनमन्वयुङ्क्त । कृताञ्जलिः प्राग्भवमात्मनोऽपि देव्यास्तथा मङ्गलकुम्भभूपः ||२९९|| जगाद सूरिर्द्विजराजनिर्यत्कान्तिप्रतिक्षिप्ततमः प्रचारः । अस्ति प्रशस्तं क्षितिसंभृत श्रीप्रतिष्ठितं नाम पुरं गरीयः ||३००|| तत्रर्जुरूपः कुलपुत्रकोक्त्या ख्यातोऽपि नाम्नाऽजनि सोमचन्द्रः । कुटुम्बिनी चास्य विशुद्धशीला श्रीदेव्यभिख्या प्रथिता बभूव ॥ ३०१ || सुहृत् तदीयो जिनदत्तनामा श्रद्धाधन: श्राद्धकुलावतंसः । देशान्तरं यत्स्वधनानि तस्मै समर्पयामास विसर्जनाय || ३०२|| तस्मिन्नवाप्ते विषयेऽपरस्मिन् प्रयच्छतः स्वच्छतया धनानि । विश्राणनेऽजस्रमहिंस्रवृत्तेः श्रद्धा विशुद्धाऽस्य समुल्ललास ||३०३|| तस्य प्रियाया अपि दानधर्मे शर्मैकहेतौ मतिरुज्जजृम्भे । प्रियस्य वृत्तानुगुणेन नार्यः प्रवर्तयन्ति व्यवहारमेताः ||३०४ || नयाजितं स्वं कुलपुत्रकेण स्वं पात्रसात् तेन कृतं समग्रम् । अखण्डितं सौख्यमपेक्षमाणाः किं किं न कुर्वन्ति महाऽनुभवाः ? || ३०५ || त्वग्दोषदुष्टं समवेक्ष्य भद्रा सखीपतिं सा कुलपुत्रपत्नी । हास्याज्जगौ तां प्रति विप्रियं ते किमङ्गमाहात्म्यमिदं सखि ! स्यात् ? ॥३०६||
येनायमीदृक् समभूत्प्रियस्ते समुल्लसत्सूरणकन्दरूपः ।
तस्या वचस्तद् विनिशम्य भद्रा भद्राऽपि सन्तापमधत्त बाढम् ||३०७|| तया गिरा तां व्यथितां विभाव्यं सौम्येन्दुपत्नी क्षमयाम्बभूव । खेदं वृथा त्वं हृदि मा कृथा यत् तनोति जन्तोर्निखिलं स्वकर्म ||३०८|| अथ स्वमायुः परिपूर्य मृत्वा यातौ युवां तौ क्रमतोऽनुरूपौ । अवक्रयेणोपयमस्तवायं परार्थदानेन बभूव भूप ! ||३०९ ||
Libyaq
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org