SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिभद्रसूरिविरचितम् • १६९ आनन्द्यमानमनसं जननीं प्रकुर्व न्नालिङ्गनेन वचनेन च सम्मतेन । यच्छन् फलानि वनपालसमर्पितानि तानि स्वयं परिजनाय यथाक्रमेण ।।१०५।। पश्यन् जिनाधिपतिपूजनमेकतान स्तं कञ्चन प्रमदमापदयं स्वतोऽपि । आराधयद्भिरसमं परमेश्वरं यः सम्प्राप्यते नियमिभिर्नियतं कथञ्चित् ॥१०६।। विज्ञाप्य स्वमुखेन तातचरणान् कल्याणरुक्प्रीणितान् गत्वाऽऽराममुपानयत्स सततं पुष्पाणि मालाकृतः । अभ्यस्यत् सकलाः कलाश्च वयसोर्मध्यं जगाहे द्वयोः कुम्भाख्यो बहुशावभावयुवताप्रख्यातनाम्नोरयम् ॥१०७|| [शार्दूल०] आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः पट्टे श्रीगुणभद्रसूरिसुगुरुविद्यावतां सद्गुरुः । तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महाकाव्ये श्रीमुनिभद्रसूरिकविना सर्गस्तृतीयोऽगमत् ।।१०८।। [शार्दूल०] उपास्य यस्याङ्कमनाप्यमन्येविलोचनानामबलाजनानाम् । मृगो बभाराप्युपमानभावं शान्तिप्रभुर्वस्तनुतां स शर्म ॥१०९।। [उपजाति:] इतश्च चम्पानगरी प्रसिद्धा कलिङ्गदेशे विषयावतंसे । भोगीशितायामवलोक्य रम्यां भोगावती स्वामध एव चक्रे ॥११०।। न्यायक्रियासुन्दर एव तस्यां पृथ्वीपतिः सुन्दरनामधेयः । बभूव यस्याग्रत एव लक्ष्म्या पुरन्दरः किङ्कर इत्यमानि ।।१११।। toxao Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy