________________
४६ • मङ्गलकलशकथानकम् गिहिधम्मं पालयंताणं पज्जतम्मि समागए । मरिउं सोहम्मकप्पम्मि उप्पन्नाइं मणोरमे ।।४९२।। तत्थ पल्लाइं पंचेव सव्वकामसमन्निए । भुंजंति सुंदरे भोए धम्मफलसमागए ।।४९३।। सोमचंडो चइत्ताणं तत्तो जाओ तुमं णिव ! । सिरिदेवी वि इमा जाया देवी तेलोक्कसुंदरी ॥४९४|| तो तुमे राय ! जं तइया परदव्वेणुवज्जियं । पुण्णं तस्साणुभावेण परिणीया भाडएणिमा ॥४९५।। देवीए वि सहीए जं सम्मुहं आसि भाणियं । तेण कम्मविवागेण एसा सुद्धा वि दूसिया ॥४९६!। जं च चित्तं पुणो तीए जंपिऊण विसोहियं । उत्तिन्नं तेण एयाए कलंकमइदारुणं ॥४९७।। दढव्वएहिं जं सीलं तुब्भेहिं अणुपालियं । तेण अक्खंडसीलाणं जाओ तुम्हाण संगमो' ॥४९८।। एयं सोऊण दोण्हं पि ताण मुच्छा समागया । जायाइं वाउदाणेण समासत्थाई दोन्नि वि ॥४९९।। जंपंति ‘एवमेयं जं भयवंतेहिं साहियं । विन्नायं जाइसरणाओ पच्चक्खं पिव दीसई ।।५००।। अहो ! णु थोवयस्साऽवि दुक्कयस्स इमं फलं । जइ जायं तो णु रज्जम्मि कित्तियं तं भविस्सइ ?' ||५०१।। सूरी वि आह ‘भद्दाइं ! किं खिज्जेह णिरत्थयं ? । खयट्ठा सव्वकम्माणं सामन्नमणुपालह' ॥५०२।।
OCT
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org