________________
श्रीदेवचन्द्रसूरिविरचितम् • ४५ सोमचंडेण सा वुत्ता ‘मा तुमं णियए कुले । दो वि सुद्धे कलंकित्ता पयच्छ मसिकुच्चयं ॥४८१।। अन्नं चेयारिसं काउं नरयम्मि पडिज्जई । ता चयाहि इमं भद्दे ! असंबद्धं मणोरहं' ॥४८२।। सा आह 'जइ न मन्नेसि ममं ता तुज्झ निद्दय ! । मए मयाए निब्भंतं इत्थीवज्झा भविस्सइ' ।।४८३।। तेणाऽवि सा समालत्ता 'थीवज्झा जइ वि मे भवे । तहा वि तं न मन्नामि पाणच्चाए वि सुंदरि !' ॥४८४।। तीए पयंपियं 'जइ मं अणज्ज ! न वि मन्नसि । तो हं पोक्कारइत्ताणं माराविस्सामि निच्छयं' ॥४८५।। सोमचंडेण तो वुत्तं 'जइ एवं तं करिस्ससि । तो हं अणागयं चेव वावाइस्सामि अप्पयं' ॥४८६।। एवं पयंपयंतेण तेण खग्गं विकोसियं । तं दटुं सा इमं भणइ ‘मा साहसमिमं कुण ॥४८७।। जओ हं मयणानामपसिद्धेह विलासिणी । कारणेणं मए तुज्झ खोहणत्थं इमं कयं ॥४८८।। ता वच्च संपयं गेहे, अवराहं खमाहि य' । लज्जिओ सो इमं वुत्तो गओ निययम्मि मंदिरे ॥४८९।। एवं च पालयंताण ताण सीलं सुणिम्मलं । समागया तहिं साहू वंदिया तेहिं भावओ ।।४९०।। साहूण उवएसेण कया तेहिं वरा तवा । भाविया भावणाओ य सम्मत्तगुणसंजुया ॥४९१।।
xag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org