________________
६. श्रीमुनिभद्रसूरिविरचितम्
मङ्गलकलशकथानकम् ॥ संजज्ञिरे प्रथमतीर्थकरस्य तस्य,
पुत्राः शतं भरतचक्रिमुखा नरेन्द्राः । ज्ञानत्रयावगतविश्वविशेषकृत्यः
सांसारिकव्यवहतिं समदीदृशद् यः ॥१॥ [वसन्ततिलका] तेषु प्रतापभवनं समजायतैकः
श्रीमानवन्तिरिति विश्रुतनामधेयः । पुत्रः पवित्रचरितः पितृदत्तदेश
स्तस्याख्ययैव विषयः प्रथितोऽस्त्यवन्तिः ॥२॥ क्षेत्रेषु यत्र विविधैरपि धान्यजातै
र्जातैः समस्तधरणीतलपूर्तिकारैः । स्वस्यावकाशमधिवस्तुमविन्दमानं
दुर्भिक्षमन्यविषयं रभसाद् बभाज ॥३।। तुङ्गेक्षुदण्डविपिनं मिलिताग्रभागं
पार्श्वद्वयेऽपि सरसं समवेक्षमाणाः । नैदाघदाघसमयेऽपि पथि प्रवृत्ताः
पान्थाः श्रमं किमपि यत्र न जानते स्म ॥४|| श्यामाककोद्रवकुलित्थकराजमाषा___ कङ्ग्वादिकं कदशनं समवेक्ष्यते न । विज्ञायते न खलु यत्र च नालिकेर
द्वीपाधिवासिपुरुषैरिव जातवेदाः ।।५।। त्रिभिविशेषकम् ।।
ovaa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org