________________
८ • मङ्गलकलशकथानकम्
इट्ठा सा सव्वदेवीणं परिवारस्स य वल्लहा । जणओ वि तं नियच्छंतो न चेव परितिप्पइ ||७४ || अन्नया घेत्तुमुच्छंगे सव्वालंकारभूसियं । कन्नयं चितए राया " अहो ! से रूवसंपदा ॥७५॥ अहो ! कुम्मुन्नया पाया, अहो ! जंघाओ सोहणा । अहो ! नियंबसोहग्गं, अहो ! मज्झं सुखामयं ॥ ७६|| अहो ! नाही वि गंभीरा, अहो ! तुंगा पओहरा । अहो ! बाहाजुयं रम्मं, अहो ! कंठो मणोहरो ॥७७||
अहो ! मुहं सुसोहिल्लं, अहो ! तुंगा सुनासिया । अहो ! से अच्छिविच्छोहा, अहो ! कण्णा सुसंगया ॥ ७८ ॥
अहो ! से केसपब्भारो, अहो ! सव्वं पि सोहणं । अहो ! को ईए भत्तारो कायव्वो अणुरूवओ ? ॥७९॥ अहो ! चिंताभरो मज्झ जाओ अज्ज अणोवमो" । एवं च चिंतइत्ताणं कन्नयं तं विसज्जिरं ॥८०॥ जाइ अंतेउरे राया चिंताभारसमाउलो । रायं चिताउलं दद्धुं सव्वदेवीहि जंपियं ॥ ८१ ॥ 'देव ! चितापिसाईए अज्जं घत्थ व्व दीसह ' । राया पयंपई ‘देवी ! सच्चमेयं न संसओ ॥८२॥ वट्टए जोव्वणे जम्हा इमा तेलोक्कसुंदरी' । देवीहिं जंपियं ‘देव ! एसा एगेव कन्नगा ॥८३॥ अओ विओगमेईए न सत्ता सहिउं पिय !' । जंपियं पत्थिवेणाऽवि 'किं पयंपह एरिसं ? ॥८४॥
Povaa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org