________________
२२६ • मङ्गलकलशकथानकम् दत्तः, तदनुसारत एतयापि दूषणं प्राप्तम् । इत्युक्ते तौ राजा राज्ञी पूर्ववृत्तान्तं श्रुत्वा स्वसूनवे राज्यं दत्त्वा वैराग्येण गुरोः समीपे प्रव्रज्यां जगृहतुः । ततः स राजर्षिः क्रमेण सर्वसिद्धान्तपारगः सन् गुरुणा श्रीसूरिपदे स्थापितः । त्रैलोक्यसुन्दरी साध्वी प्रवर्तिनीपदे स्थापिता । ततस्तौ शुभध्यानेन विपद्य ब्रह्मलोकं प्राप्तौ । ततश्च्युत्वा मनुजत्वं प्राप्य तृतीये भवे तौ द्वावपि मोक्षपदं प्रापतुः ।।
wag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org