________________
४२ • मङ्गलकलशकथानकम्
संजाओ किंचि तद्दोसी, तओ भद्दाए अक्खियं । सहीए 'पेच्छसू भद्दे ! रोगी जाओ महं पई ॥ ४४८।। तओ ती हसंतीए हासेणेव पयंपियं ।
'ओसरसु दिट्ठिमग्गाओ जओ दोसो इमो तुह' ||४४९|| एत्तो य दुम्मिया एसा अट्टज्झाणपरायणा । चिट्ठई जाव ता तीए पुणो वि हु पयंपियं ॥ ४५०|| 'किं हले ! तं सि उव्विग्गा ? हासं एयं मए कयं । न होइ कस्स वी दोसो, भुज्जई जं सयं कयं ॥४५१॥ बद्धं च तीए तो कम्मं दूसहं आलपच्चयं । हासणाऽवि वज्झंति जम्हा कम्माणि निच्छियं ॥४५२॥ पुणो वि दाणमाईहिं रयाणं ताण दोण्ह वि । भज्ज-प्पइयाण सोक्खेणं कालो जाइ णिरंतरं ॥४५३॥ एत्तो य तम्मि नयरम्मि अत्थि गोट्ठिल्लया नरा । दुर्द्दता पंच नीसेसअणायाराण मंदिरं ||४५४|| दिणे अन्नम्मि वेसाए मयणाए समन्निया । रमंति ते वरुज्जाणे रइसोक्खपरायणा ||४५५ ।। कहाहिं अन्नमन्नाहिं जा चिट्ठेति परोप्परं । पत्थावेण तओ ताणं पवत्ता संकहा इमा ||४५६|| जहा 'सीलाओ चालेउं न सक्किज्जंति दोन्नि वि । सोमचंडो तहा तस्स सिरिदेवी वि भारिया' ॥४५७॥ एवं च वट्टमाणम्मि कहाऽऽलावम्मि जंपियं । कामंकुराभिहाणेणं णरेणं ताण मज्झओ ||४५८||
CbYaQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org