________________
श्रीदेवचन्द्रसूरिविरचितम् • ४१
एत्थंतरम्मि तो तेणं पुणो चित्ते वियप्पियं । "हंत ! दुग्गाणि मग्गाणि अन्नदेसंतराणि उ ॥४३७॥ ता न याणिज्जए तत्थ गयाणं किंचि वी भवे । तओ मित्तस्स पासाओ दाणं दावेमि उत्तमं ॥४३८|| जेण संपज्जए मज्झ परत्ते संबलं वरं " । चितिऊणं इमं तत्तो सोमचंडं भणेइ सो ॥ ४३९॥
जहा 'मज्झ इमं दव्वं धम्मे देयं न संसओ । एत्तो उ छट्टभाएण पुण्णं तुज्झ वि होज्जउ ' ॥ ४४०|| एवं च भाणिउं तेण दव्वं तस्स समप्पियं । दीणाण सहस्साणि पमाणेण दसेव उ || ४४१ ॥ तेणाऽवि मित्तणेहेण सम्मं संपडियच्छिउं । गए संतरे तम्मि जिणदेवम्मि इमो तओ ||४४२|| देइ दव्वं तयं धम्मे, पूयए जिण - साहुणो । भत्ति करेइ संघस्स, देइ दीणाइयाण वि ॥ ४४३॥ अन्नं पि धम्मठाणं जं तं सव्वं पि पवत्तए । एवं देंतस्स तो तस्स सयं भावो समुओि ||४४४|| भारियाए वि सो पुट्ठो 'कुतो एयं पयच्छसि ?' | तेणाऽवि सच्चमक्खायं जाया तीए वि भावणा ||४४५ ॥ एत्तो य तम्मि नयरम्मि अत्थि तीसे सही वरा । धूया सेट्ठिस्स नंदस्स भद्दा जोव्वणसालिणी ||४४६ || परिणीया सा सुदत्तस्स पुत्तेणिब्भस्स सायरं । देवदत्तसुनामेणं सो य कम्मस्स दोसओ ||४४७।।
estaq
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org