________________
४० • मङ्गलकलशकथानकम्
जइवि नो तस्स गेहम्मि दव्वं अत्थि तहाविहं । तहावि सव्वकज्जेसु पमाणं कीरए जणे ॥ ४२६|| तस्सऽत्थि तारिसा चेव गुणेहिं रूवसालिणी । समाणकुलसंभूया सोहग्गगुणगव्विया ||४२७|| सिरिदेवि त्ति नाणं भारिया चारुभासिणी । तीए समं इमो भोए भुंजई पुण्ण अज्जिए || ४२८॥ इओ तत्थेव णयरम्मि जिणदेवो त्ति नामओ । सुस्सावओ दयावासो सील - चारित्तसंओ || ४२९॥ जिणिदपायपरमेसु जो सया भसलायइ । गुरुसेवाओ णिच्चं सिद्धंतम्मि विसारओ || ४३०|| सोमचंडस्स तेणऽत्थि समं मित्ती अणोवमा | एवं च पीइजुत्ताणं कालो दोण्ह वि वच्चइ ||४३१|| अन्नया जिणदेवेण पुव्वरत्तम्मि वोलिए । चितियं " मम गेहम्मि पुव्वपुरिससमज्जियं ॥४३२|| अत्थि दव्वं समत्थाण कज्जाणं परिसाहगं । किंतु थोवव्वणाऽवि खिज्जए तं निरंतरं || ४३३|| ता गंतुं अन्नसम्म उवज्जित्ता बहू धणं । आगच्छामि पुणो तेण पामि सकुडुंबयं ॥ ४३४ ॥ जिणिदपूयणाईयं आयरामि तहेव य" । एवं चित्तम्मि ठावेत्ता पारद्धं तं तहेव य || ४३५ ।। गणिमं धरिमं मेयं पारिच्छेज्जं तहेव य । भंडं चउव्विहं घेत्तुं ठिओ पत्थाणमंगले ||४३६ ॥
PSYTİQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org