________________
श्रीदेवचन्द्रसूरिविरचितम् • ३९ सोऊणेयं तओ राया भत्तिब्भरसुणिब्भरो । सूरिस्स वंदणट्ठाए समं देवीए णिग्गओ ॥४१५।। वंदिऊणं मुणिंदस्स पाए तेलोक्कदुल्लहे । णिसण्णो सुद्धभूमीए सुणेई धम्मदेसणं ॥४१६।। "विज्जुपुंज व्व संजोया दिट्ठणठ्ठा खणे खणे । निरंतरं सुहं एत्थ जीवो को वि न पावइ ।।४१७।। माणब्भंसाइदुक्खाइं लब्भंति य णिरंतरं'" । एत्थंतरम्मि राएण करकोरयमुत्तमं ॥४१८।। ठवित्ता सीसदेसम्मि पुच्छियं भत्तिनिब्भरं । 'भयवं ! केण कम्मेण मए पत्ता विडंबणा ? ॥४१९।। देवीए वि तहा, जायं पुणो सोक्खमणिदियं' । आह भयवं पि 'भो राय ! सुण एगग्गमाणसो ॥४२०|| पुच्छियं जं तए एयं, तं सव्वं पि कहेमऽहं' । निवो वि जंपए 'सामि ! एस सज्जो कहेहि मे ॥४२१।। गंभीरधीरणिग्घोसो अह सूरी पयंपइ । "अत्थि एत्थेव दीवम्मि खेत्तं भरहणामयं ।।४२२।। तत्थ णीसेसदेसेसु पसिद्धं सुरपुरोवमं । महारम्मं पुरं अस्थि विक्खायं खिइपइट्ठियं ॥४२३।। तत्थऽत्थि सोमचंडो त्ति णामेणं कुलपुत्तओ । जो सया खंतिसंजुत्तो अमाणो मायवज्जिओ ॥४२४|| निल्लोभो दाणसीलो य दयाए समलंकिओ । सच्च-ऽज्जवाइरूवेहिं गुणेहिं परिवारिओ ।।४२५।।
SSED
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org