SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिभद्रसूरिविरचितम् • १५९ शिक्षामिमां तदुदितां विदितां महार्थामादाय नैगममहापुरुषस्तथेति । सर्वं तदाप्रभृति तत्सुगुरूपदेश देशीयमारचयति स्म यथावदेषः ||५०|| आहूय मालिकमसौ द्रविणं व्यतारीदिच्छातिरिक्तमविलम्बपरो महेच्छः । पुष्पाणि मे प्रतिदिनं दिवसोदयेऽप्यानीयार्पयेरिति पुनर्धनवानुवाच ॥५१॥ उत्सूरमारचयिता कुसुमावचाय मारामिकः स विदधन्निदधत्फलानि । ध्यात्वेति धार्मिकशिरोमणिरेष शय्यो त्थायं वनीं स्वमियाय सलीलगत्या ॥५२॥ धन्योऽहमस्मि यदुपागमदेष वेष संस्कारशोभितसदाकृतिरत्र हर्मी । इत्यात्मसंशनपरेण वनावनेन तस्मै फलानि ददिरे कुसुमानि चापि ॥५३॥ लात्वा फलानि विपुलानि स मञ्जुलानि पुष्पाणि गन्धकलितानि धनेष्वरोऽपि । हर्म्यं समेत्य सकलं विनिवेश्य पात्रे स्नात्वा जलैः शुचिरुपाक्रमतार्हदर्चाम् ॥५४॥ सद्मस्थिताऽऽर्हतमहाप्रतिमासपर्यं कृत्वा यथावदथ सङ्घजिनालयेऽगात् । CSXaQ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy