________________
२ • मङ्गलकलशकथानकम् इओ य अत्थि तत्थेव गोरव्वो तस्स राइणो । धणदत्तो त्ति णामेणं सेट्ठी पुण्ण - गुणालओ ||९|| विणीओ उवसंतप्पा धम्मिट्ठो सीलसंजुओ । जिणिंद - साहुपायाणमाराहणसमुज्जओ ||१०|| सील - सच्च - णयोवेया सुरूवा चारुभासिणी । सव्वत्थोचियकायव्वे रया अत्थि सुभारिया ||११|| सच्चभाम त्ति णामेणं अवच्चपरिवज्जिया । मज्झिमम्मि वए ताव पत्ताई ताई दोन्नि वि ॥ १२ ॥ जाया एत्यंतरे चिता तस्स सेट्ठिस्स पच्छिमे । वट्टंते जामिणीजामे जहा "पेच्छ णिरत्थयं ॥ १३॥ एयं अम्हाण सव्वं पि दव्वं पुत्तविवज्जियं" । एवं चितापवण्णस्स वोलीणा तस्स जामिणी || १४ ||
उग्गए अंसुमालिम्मि जाव चितं न मुंचइ । महाजोगि व्व झाणत्थं सच्चभामा नियच्छिउं ॥ १५॥ जंपए 'किं तुमं नाह! चितावन्नो व्व दीससि । वारिबंधेण बद्धो व्व महामत्तमयंगजो ॥ १६ ॥
नं महारायपुत्तो व्व जहा रज्जाओ भंसिओ । नं महाजूययारो व्व लीहाछोहेण छोहिओ ||१७||
नं विज्जाणं परिब्भट्ठो महाविज्जाहरो इव । णं परिक्खीणआउव्व देविंदो चिंधदंसणो || १८ ||
PoXa9
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org