________________
श्रीदेवचन्द्रसूरिविरचितम् • ११ एगते थाणवालेगो हक्कारित्ताण जंपिओ । जहा 'तं बाहिरुद्देसे मे चलत्थाए चिट्ठसि ।।१०७|| ता कोई भद्द ! जो एइ तेण थामेण बालओ । सुरूवो सो तओ झत्ति पच्छन्नं आणियव्वओ' ॥१०८।। तेणाऽवि मंतिणो आणा सम्मं संपडियच्छिया । देवया वि हु णाणेणं उज्जेणिं जाइ जाणिउं ॥१०९।। जहा मंगलकलसो सो कन्नयं परिणिस्सइ । आवेतस्स मलयाओ उप्पि होउं पयंपइ ॥११०॥ 'एसो सो दारओ जो उ भाडएण सुकन्नयं । परिणेही, ण संदेहो' तं सोउं चिंतए इमो ॥१११।। "किमेयं हंत अप्पुव्वं आयासम्मि निसुव्वइ ? | होउ, तायस्स अक्खिस्सं' भाविउं विसई पुरिं ।।११२।। गेहं गयस्स तो तस्स खित्तचित्तस्स सा वई । पम्हट्ठा, अन्नदियहे वि तहेव य निसामई ॥११३।। "हंत ! एयं तए वक्कं न मे तायस्स अक्खियं । अज्जं तु णिच्छएणेव कहिस्सामि विसेसओ' ॥११४।। एवं तु चिंतयंतस्स उठ्ठिया वायमंडली । उक्खित्तो तीए सो बालो आयासेणं परिव्वए ॥११५।। नीओ ता जाव चंपाए आसन्नं भीसणाडविं । मुक्को य तत्थ तो एसो जूहभट्ठो मिगो जहा ॥११६।। जोयई सव्वओहुत्तं अयाणंतो दिसाकमं । पेच्छिऊणं सरं तत्थ णीरपुण्णं महालयं ॥११७।।
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org