________________
४६
भावचंद्रसूरि :
उज्जयिन्यां महापुर्यां वैरिसिंहो राजा, तत्प्राणवल्लभा सोमचन्द्रा प्रियाऽभूत् । धनदत्तनामा श्रेष्ठीपुङ्गव आसीत् । स किं लक्षण: ? सुविनीतः सत्यशील - दयान्वितो गुरुदेवार्चनतत्परः परोपकारप्रवण ईदृशः श्रेष्ठी । तद्भार्या सत्यभामा । सापि सुशीला पत्यौ प्रेमभरा परन्तु सन्तानविवर्जिताऽस्ति । एकदा सा श्रेष्ठीनं सुतचिन्ताम्लानवदनं वीक्ष्य पप्रच्छ-हे कान्त ! किं ते दु:खस्य कारणं ?
શ્રીલક્ષ્મીસૂરિ :
उज्जयिन्यां पुर्यां वैरसिंहो भूपः । तत्र धर्मार्थी धनदत्तश्रेष्ठ्यभूत् । तस्य निरपत्या सत्यभामा भार्या विद्यते । साऽन्यदा पुत्रचिन्ताम्लानमुखं श्रेष्ठिनं दृष्ट्वा पप्रच्छ-हे नाथ ! दुःखस्य किं कारणम् ? ।
हंसयन्द्रक - शिष्य :
उज्जयिन्यां महापुर्यां वैरिसिंहो राजा राज्यं करोति स्म । तस्य राज्ञः सोमचन्द्रा भार्या । तस्यां नगर्यां धनदत्तः श्रेष्ठी अभूत् धर्मात्मा सत्यवान् शीलदयान्वितः गुरौ देवे च भक्तिमान् । तस्य भार्या सत्यभामा शीलालङ्कारविभूषिता भर्तरि प्रेमपरा परं तु सन्तानविवर्जिता । अन्यदा सा म्लानमुखं चिन्तातुरं दृष्ट्वा श्रेष्ठिनं आह- 'हे नाथ! किं ते दुःखम् ।'
હંસચંદ્રના શિષ્યે તો કથામાં ત્રણ શ્લોકો પણ અજિતપ્રભસૂરિજીના સમાવ્યા છે.
મુનિભદ્રસૂરિજીએ મહાકાવ્ય રચવાના આશયથી કર્થા સર્જન કરેલું હોવાના કારણે તેમાંથી શબ્દસામ્ય પ્રાપ્ત થઈ શકે તેમ નથી પરંતુ તેઓએ સંપૂર્ણ શાંતિનાથ ચરિત્ર મુનિદેવસૂરિજીની કથાને આધારે જ રચેલું છે.૨૬ મુનિદેવસૂરિજીએ શાંતિનાથ ચરિત્રમાંની પ્રસ્તુત કથા અજિતપ્રભસૂરિજીની કથાને આધારે બનાવેલી છે જે આપણે જોઈ ગયા. આ પરથી નક્કી થાય છે કે મુનિભદ્રસૂરિજી પણ કથા ઘટકો દ્વારા અજિતપ્રભસૂરિજીને અનુસર્યા છે.
२६. दुखी है.सा. बृ.४. - पृ. ५०८-५०८.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org