SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २५८ • मङ्गलकलशकथानकम् I राजा तत् श्रुत्वा, स्वपुत्राय राज्यं च दत्वा राज्ञ्या सह प्रव्रज्यां जग्राह। सो राजर्षिः सर्वसिद्धान्तपारगोऽभूत् । गुरुणा सूरिपदे स्थापितः । त्रैलोक्यसुन्दरीसाध्वी प्रवर्तिनी स्थापिता । तौ मृत्वा ब्रह्मकल्पे गतौ । एवं तृतीये भवे मानुष्यभवं प्राप्य मोक्षपदं प्रापतुः । श्रीहंसचन्द्रशिष्येण उद्धृतं गद्यभाषया । चरित्रं पण्डितैः सोध्यं वाचनीयं सुसाधुभिः ||१|| इति मङ्गलकलशचरित्रं सम्पूर्णम् । Jain Education International Cibrao For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy