________________
१८२ • मङ्गलकलशकथानकम् तद्भाषिताकर्णनतो धरित्रीधवस्य पुत्री परिविस्मिता सा । विचिन्तयामास किमार्यपुत्रोऽप्यबद्धमेतन्निजगाद विद्वान् ।।२४४|| एतस्य जन्मास्पदमेषिका पूरितो विशालानगरी दविष्ठा । एतज्जनन्या जनकस्य पस्त्यं प्रशस्तमास्ते ध्रुवमेव तत्र ॥२४५।। निर्णीय बुद्धयेति लवङ्गपूगकर्पूरपूरेण विमिश्रितं सा । ताम्बूलमस्मै प्रददे नरेन्द्रकन्या मनोरागमिव स्वकीयम् ।।२४६।। शरीरचिन्ताकपटेन धीमान् वासालयादेष विनिर्जगाम । आदाय पञ्चापि तुरङ्गमांस्तान् क्रमात् पुरीमुज्जयिनी जगाम ।।२४७|| यत्रान्धकोऽसौ धृतराष्ट्र एव पङ्गः प्रतीतोऽरुण एव कामम् । मनुष्यधर्मा स पुरं कुबेर: काणः पुनर्भार्गव एक एव ॥२४८।। युग्मम् ।। समागतं तं पितरौ समीक्ष्य प्रमोदमासेदतुरञ्जसापि । गाढं समालिङ्ग्य चुचुम्बतुस्तच्छिरोऽम्बुजं षट्पददम्पतीव ।।२४९।। महामहं जन्मदिने तदीये यं चक्रतुस्तौ सुतरां प्रहृष्टौ । तस्यागमे तं विहितावशिष्टमिवादधाते स्म ततोऽप्यनल्पम् ॥२५०|| वृत्तं यथावृत्तमथ स्वकीयं निवेद्य पित्रोः प्रतिपत्तिपूर्वम् । अनीनहत् तानपि पञ्च वाहान् हर्ये विनिर्माय स वाजिशालाम् ॥२५१॥ विद्याविहीनस्य नरस्य पुंस्त्वं तिर्यक्त्वमेव प्रकटीकरोति । इति स्वचित्ते प्रतिपद्य विद्याभ्यासाय यत्नं स दृढीचकार ।।२५२।। वाग्वैभवं केवलमेव तज्ज्ञाः पुंस्त्वे निदानं परमामनन्ति । साध्यस्य सिद्धि हि विधित्सतादौ तत्साधनं साधनमेव साध्यम् ॥२५३।। अध्यापकस्याखिलवेदविद्याक्षीरोदसामीप्यमवाप्य तूर्णम् । ततः स पीताब्धिरिव प्रकृत्या विद्यामृतं तच्चुलुकीचकार ।।२५४।।
Di589
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org